Occurrences

Āryāsaptaśatī

Āryāsaptaśatī
Āsapt, 2, 42.1 atiśīlaśītalatayā lokeṣu sakhī mṛdupratāpā naḥ /
Āsapt, 2, 51.2 svalpo rasanācchedaḥ purato janahāsyatā mahatī //
Āsapt, 2, 68.1 apy ekavaṃśajanuṣoḥ paśyata pūrṇatvatucchatābhājoḥ /
Āsapt, 2, 121.1 uṣasi parivartayantyā muktādāmopavītatāṃ nītam /
Āsapt, 2, 160.2 laghur iva vittavināśakleśo janahāsyatā mahatī //
Āsapt, 2, 168.1 kiṃcitkarkaśatām anu rasaṃ pradāsyan nisargamadhuraṃ me /
Āsapt, 2, 203.1 gṛhiṇīguṇeṣu gaṇitā vinayaḥ sevā vidheyateti guṇāḥ /
Āsapt, 2, 203.2 mānaḥ prabhutā vāmyaṃ vibhūṣaṇaṃ vāmanayanānām //
Āsapt, 2, 215.1 granthilatayā kim ikṣoḥ kim apabhraṃśena bhavati gītasya /
Āsapt, 2, 265.1 tvām abhilaṣato mānini mama garimaguṇo 'pi doṣatāṃ yātaḥ /
Āsapt, 2, 290.1 dīpadaśā kulayuvatir vaidagdhyenaiva malinatām eti /
Āsapt, 2, 299.2 kākānām abhiṣeke'kāraṇatāṃ vṛṣṭir anubhavati //
Āsapt, 2, 315.2 kastūrī na mṛgodaravāsavaśād visratām eti //
Āsapt, 2, 348.2 prācīrāgraniveśitacibukatayā na patitā sutanuḥ //
Āsapt, 2, 371.2 govardhanagirigurutāṃ mugdhavadhūr nibhṛtam upahasati //
Āsapt, 2, 376.1 pūrvair eva caritair jarato 'pi pūjyatā bhavataḥ /
Āsapt, 2, 412.1 bhūṣaṇatāṃ bhajataḥ sakhi kaṣaṇaviśuddhasya jātarūpasya /
Āsapt, 2, 458.2 laghutā guṇajñatā kiṃ navo yuvā sakhi na te dṛṣṭaḥ //
Āsapt, 2, 458.2 laghutā guṇajñatā kiṃ navo yuvā sakhi na te dṛṣṭaḥ //
Āsapt, 2, 484.2 ṛjutām anīyatāyaṃ sadyaḥ svedena vaṃśa iva //
Āsapt, 2, 503.2 añcalam iva cañcalatāṃ mama sakhyāḥ prāpitaṃ cetaḥ //
Āsapt, 2, 632.2 bāḍavaśikheva sindhor na manāg apy ārdratāṃ bhajasi //
Āsapt, 2, 647.2 na vidūradarśanatayā kaiścid upādīyate gṛdhraḥ //
Āsapt, 2, 668.2 aruṇas tapanaśilām iva punar na māṃ bhasmatāṃ nayati //
Āsapt, 2, 673.1 kṣudrodbhavasya kaṭutāṃ prakaṭayato yacchataśca madam uccaiḥ /