Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Paramānandīyanāmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 10.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa vā atithir bhavati //
AĀ, 1, 4, 2, 23.0 vṛṣā vai sūdadohā yoṣā dhāyyā tad ubhayataḥ sūdadohasā dhāyyāṃ pariśaṃsati tasmād dvayo retaḥ siktam sad ekatām evāpyeti yoṣām evābhy ata ājānā hi yoṣātaḥ prajānā tasmād enām atra śaṃsati //
AĀ, 1, 5, 1, 11.0 triṣṭubham antataḥ śaṃsati vīryaṃ vai triṣṭub vīryeṇaiva tat paśūn parigacchati tasmāt paśavo vīryam anūpatiṣṭhanta īryatāṃ caivābhyutthānaṃ ca //
AĀ, 1, 5, 2, 9.0 tārkṣyaṃ śaṃsati svastyayanaṃ vai tārkṣyaḥ svastitāyai svastyayanam eva tat kurute //
AĀ, 1, 5, 3, 13.0 jātavedase sunavāma somam iti jātavedasyāṃ purastāt sūktasya śaṃsati svastyayanaṃ vai jātavedasyā svastitāyai svastyayanam eva tat kurute //
Aitareyabrāhmaṇa
AB, 1, 6, 3.0 sarveṣāṃ chandasāṃ vīryam avarunddhe sarveṣāṃ chandasāṃ vīryam aśnute sarveṣāṃ chandasāṃ sāyujyaṃ sarūpatāṃ salokatām aśnute 'nnādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān virājau kurute //
AB, 1, 13, 11.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa kilbiṣam bhavati //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 28, 35.0 sahasrambharaḥ śucijihvo agnir ity eṣā ha vā asya sahasrambharatā yad enam ekaṃ santam bahudhā viharanti //
AB, 2, 4, 16.0 tābhir yathaṛṣy āprīṇīyād yad yathaṛṣy āprīṇāti yajamānam eva tad bandhutāyā notsṛjati //
AB, 2, 15, 8.0 mahati rātryā anūcyaḥ sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai yo vai bhavati yaḥ śreṣṭhatām aśnute tasya vācam proditām anupravadanti tasmān mahati rātryā anūcyaḥ //
AB, 2, 24, 10.0 etāsām eva tad devatānāṃ yajamānaṃ sāyujyaṃ sarūpatāṃ salokatāṃ gamayati gacchati śreyasaḥ sāyujyaṃ gacchati śreṣṭhatāṃ ya evaṃ veda //
AB, 2, 24, 10.0 etāsām eva tad devatānāṃ yajamānaṃ sāyujyaṃ sarūpatāṃ salokatāṃ gamayati gacchati śreyasaḥ sāyujyaṃ gacchati śreṣṭhatāṃ ya evaṃ veda //
AB, 2, 33, 6.0 tad etad ṛṣiḥ paśyann abhyanūvāca sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām iti //
AB, 3, 13, 3.0 agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ veda //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 23, 3.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa sāman bhavaty asāmanya iti hi nindanti //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 41, 5.0 aśnute ha vai daivaṃ kṣatraṃ saho balam etasya ha sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda //
AB, 3, 44, 10.0 na ha vai kadācana nimrocaty etasya ha sāyujyaṃ sarūpatām salokatām aśnute ya evaṃ veda ya evaṃ veda //
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 4, 17, 4.0 sarvasya premāṇaṃ sarvasya cārutāṃ gacchati ya evaṃ veda //
AB, 4, 20, 25.0 svastaya iti svastitām āśāste //
AB, 4, 20, 27.0 indrasyeva rātim ājohuvānāḥ svastaya iti svastitām evāśāste //
AB, 4, 22, 2.0 tad āhur viṣuvaty evaitad ahaḥ śaṃsed viṣuvān vā etad ukthānām ukthaṃ viṣuvān viṣuvān iti ha viṣuvanto bhavanti śreṣṭhatām aśnuvata iti //
AB, 4, 25, 9.0 tiṣṭhante 'smai svā jyaiṣṭhyāya śraiṣṭhyāya sam asmin svāḥ śreṣṭhatāyāṃ jānate ya evaṃ veda //
AB, 4, 26, 8.0 sarvarūpā vai jāmadagnyaḥ sarvasamṛddhāḥ sarvarūpa eṣa paśuḥ sarvasamṛddhas tad yajjāmadagnyo bhavanti sarvarūpatāyai sarvasamṛddhyai //
AB, 4, 26, 11.0 prajāpatir vai yajño yajñasyāyātayāmatāyā iti brūyād yad u vāyavyas tena prajāpater naiti vāyur hy eva prajāpatiḥ //
AB, 4, 27, 3.0 chandāṃsi vyūhaty ayātayāmatāyai //
AB, 4, 29, 16.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam purastāt sūktasya śaṃsati svastyayanaṃ vai tārkṣyaḥ svastitāyai //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 8.0 mahāntaṃ vā ete 'dhvānam eṣyanto bhavanti ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yad devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati svastitāyai //
AB, 4, 30, 12.0 jātavedase sunavāma somam iti jātavedasyām purastāt sūktasya śaṃsati svastyayanaṃ vai jātavedasyāḥ svastitāyai //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 6, 12, 5.0 dhītarasaṃ vai tṛtīyasavanam athaitad adhītarasaṃ śukriyaṃ chando yat triṣṭup savanasya sarasatāyā iti brūyād atho indraṃ evaitat savane 'nvābhajatīti //
AB, 6, 15, 4.0 ariṣṭair naḥ pathibhiḥ pārayanteti svastitāyā evaitad aharahaḥ śaṃsati //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 16, 3.0 tasmād achāvāko 'ntataḥ śilpeṣv anārāśaṃsīḥ śaṃsati dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 17, 4.0 okaḥsārī vā indro yatra vā indraḥ pūrvaṃ gacchaty aiva tatrāparaṃ gacchati yajñasyaiva sendratāyai //
AB, 6, 32, 12.0 agner eva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 7, 17, 5.0 asaṃdheyam iti ha viśvāmitra upapapāda sa hovāca viśvāmitro bhīma eva sauyavasiḥ śāsena viśiśāsiṣuḥ asthān maitasya putro bhūr mamaivopehi putratām iti //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 17, 7.0 sa hovāca śunaḥśepaḥ saṃjānāneṣu vai brūyāḥ sauhardyāya me śriyai yathāham bharataṛṣabhopeyāṃ tava putratām ity atha ha viśvāmitraḥ putrān āmantrayāmāsa madhuchandāḥ śṛṇotana ṛṣabho reṇur aṣṭakaḥ ye keca bhrātaraḥ sthanāsmai jyaiṣṭhyāya kalpadhvam iti //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
Atharvaveda (Paippalāda)
AVP, 4, 34, 5.2 ayakṣmatāṃ maho asmāsu dhattaṃ tau no muñcatam aṃhasaḥ //
AVP, 5, 23, 8.1 kṣudhāmāraṃ tṛṣṇāmāram agotām anapatyatām /
AVP, 5, 23, 8.1 kṣudhāmāraṃ tṛṣṇāmāram agotām anapatyatām /
Atharvaveda (Śaunaka)
AVŚ, 3, 22, 3.2 yena devā devatām agra āyan tena mām adya varcasāgne varcasvinaṃ kṛṇu //
AVŚ, 4, 17, 6.1 kṣudhāmāraṃ tṛṣṇāmāram agotām anapatyatām /
AVŚ, 4, 17, 6.1 kṣudhāmāraṃ tṛṣṇāmāram agotām anapatyatām /
AVŚ, 6, 29, 3.1 avairahatyāyedam ā papatyāt suvīratāyā idam ā sasadyāt /
AVŚ, 7, 20, 5.1 emaṃ yajñam anumatir jagāma sukṣetratāyai suvīratāyai sujātam /
AVŚ, 7, 20, 5.1 emaṃ yajñam anumatir jagāma sukṣetratāyai suvīratāyai sujātam /
AVŚ, 18, 1, 52.2 mā hiṃsiṣṭa pitaraḥ kenacin no yad va āgaḥ puruṣatā karāma //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 29.2 kulāny akulatāṃ yānti brāhmaṇātikrameṇa ca //
BaudhDhS, 1, 10, 31.2 kulāny akulatāṃ yānti yāni hīnāni mantrataḥ //
BaudhDhS, 1, 11, 2.1 sapiṇḍatā tv ā saptamāt sapiṇḍeṣu //
BaudhDhS, 1, 16, 13.1 niṣādena niṣādyām ā pañcamāj jāto 'pahanti śūdratām //
BaudhDhS, 2, 2, 13.1 agamyāgamanaṃ gurvīsakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā bheṣajakaraṇaṃ grāmayājanaṃ raṅgopajīvanaṃ nāṭyācāryatā gomahiṣīrakṣaṇaṃ yac cānyad apy evaṃ yuktaṃ kanyādūṣaṇam iti //
BaudhDhS, 2, 2, 16.1 dyūtam abhicāro 'nāhitāgner uñchavṛttitā samāvṛttasya bhaikṣacaryā tasya caiva gurukule vāsa ūrdhvaṃ caturbhyo māsebhyas tasya cādhyāpanaṃ nakṣatranirdeśaś ceti //
BaudhDhS, 2, 2, 44.1 ekavastratā keśaśmaśrulomanakhavāpanam //
BaudhDhS, 2, 4, 14.3 ajñānāt patito vipro jñānāt tu samatāṃ vrajet //
BaudhDhS, 3, 10, 11.1 upasannyāyena payovratatā śākabhakṣatā phalabhakṣatā mūlabhakṣatā prasṛtiyāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
BaudhDhS, 3, 10, 11.1 upasannyāyena payovratatā śākabhakṣatā phalabhakṣatā mūlabhakṣatā prasṛtiyāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
BaudhDhS, 3, 10, 11.1 upasannyāyena payovratatā śākabhakṣatā phalabhakṣatā mūlabhakṣatā prasṛtiyāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
BaudhDhS, 3, 10, 11.1 upasannyāyena payovratatā śākabhakṣatā phalabhakṣatā mūlabhakṣatā prasṛtiyāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
BaudhDhS, 3, 10, 13.1 ahiṃsā satyam astainyaṃ savaneṣūdakopasparśanaṃ guruśuśrūṣā brahmacaryam adhaḥśayanam ekavastratānāśaka iti tapāṃsi //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 44.2 āgnihotrikaṃ tathātreyaḥ kāśakṛtsnas tv apūrvatām iti //
BaudhGS, 1, 5, 14.1 sapta ṛṣayaḥ prathamāṃ kṛttikānām arundhatīṃ yad dhruvatāṃ ha ninyuḥ /
BaudhGS, 2, 1, 21.1 nānutthitāyāṃ sūtikāyāṃ bhojyānnatā //
BaudhGS, 2, 9, 14.2 devānāṃ devayajñena dvijā gacchanti sāmyatām //
BaudhGS, 2, 9, 16.1 etāsāṃ sāmyatāṃ gatvā devatānāṃ śataṃ samāḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 24.0 kṛṣṇaśakunau me bhīrutā //
BaudhŚS, 18, 14, 20.0 aśnute haiva jyeṣṭhatām //
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 7.1 saptarṣayaḥ prathamāṃ kṛttikānām arundhatīṃ dhruvatāṃ ye ha ninyuḥ /
BhārGS, 1, 23, 9.1 evam eva niṣkrāmati ca prapadyamāne cāvapatāhar ahar ā nirdaśatāyā iti //
BhārGS, 2, 28, 3.1 yady asyāṃ bahutayāpīcchanti na haiva sidhyanti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 11.8 tasmād yady api rājā paramatāṃ gacchati brahmaivāntata upaniśrayati svāṃ yonim /
BĀU, 1, 4, 17.8 tasyo kṛtsnatā /
BĀU, 1, 5, 17.4 yad vai kiñcānūktaṃ tasya sarvasya brahmety ekatā /
BĀU, 1, 5, 17.5 ye vai ke ca yajñās teṣāṃ sarveṣāṃ yajña ity ekatā /
BĀU, 1, 5, 17.6 ye vai ke ca lokās teṣāṃ sarveṣāṃ loka ity ekatā /
BĀU, 4, 1, 2.10 kā prajñatā yājñavalkya /
BĀU, 4, 1, 3.12 kā priyatā yājñavalkya /
BĀU, 4, 1, 4.12 kā satyatā yājñavalkya /
BĀU, 4, 1, 5.11 kānantatā yājñavalkya /
BĀU, 4, 1, 6.10 kānandatā yājñavalkya /
BĀU, 4, 1, 7.12 kā sthititā yājñavalkya /
BĀU, 5, 12, 1.7 ete ha tv eva devate ekadhābhūyaṃ bhūtvā paramatāṃ gacchataḥ /
BĀU, 5, 12, 1.11 kas tvenayor ekadhābhūyaṃ bhūtvā paramatāṃ gacchatīti /
Chāndogyopaniṣad
ChU, 2, 20, 2.2 etāsām eva devatānāṃ salokatāṃ sarṣṭitāṃ sāyujyaṃ gacchati /
ChU, 7, 6, 1.8 tasmād ya iha manuṣyāṇāṃ mahattāṃ prāpnuvanti dhyānāpādāṃśā ivaiva te bhavanti /
ChU, 7, 26, 2.2 na paśyo mṛtyuṃ paśyati na rogaṃ nota duḥkhatām /
Gautamadharmasūtra
GautDhS, 3, 1, 13.1 payovratatā śākabhakṣatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
GautDhS, 3, 1, 13.1 payovratatā śākabhakṣatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
GautDhS, 3, 1, 13.1 payovratatā śākabhakṣatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
GautDhS, 3, 1, 15.1 brahmacaryaṃ satyavacanaṃ savaneṣūdakopasparśanam ārdravastratādhaḥśāyitānāśaka iti tapāṃsi //
GautDhS, 3, 1, 15.1 brahmacaryaṃ satyavacanaṃ savaneṣūdakopasparśanam ārdravastratādhaḥśāyitānāśaka iti tapāṃsi //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 21.0 nāntarīyaikadeśasya kalpayitvottarīyatām //
GobhGS, 1, 8, 8.0 pratyanakty avadānasthānāny ayātayāmatāyai //
GobhGS, 1, 8, 13.0 na pratyanakty avadānasthānaṃ yātayāmatāyai //
Gopathabrāhmaṇa
GB, 1, 2, 11, 2.0 idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti //
GB, 2, 2, 6, 17.0 savitṛprasūtatāyai //
GB, 2, 3, 9, 4.0 hiṃkāreṇa vā etat prajāpatir hatam abhijighrati yajñasyāhatatāyai yajñasyāptyai yajñasya vīryavattāyā iti //
GB, 2, 3, 9, 4.0 hiṃkāreṇa vā etat prajāpatir hatam abhijighrati yajñasyāhatatāyai yajñasyāptyai yajñasya vīryavattāyā iti //
GB, 2, 3, 20, 20.0 śreṣṭhatāṃ gacchati //
GB, 2, 4, 18, 14.0 savanasyaiva tat sarasatāyai //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 14.1 saptarṣayaḥ prathamāṃ kṛttikānām arundhatīṃ ye dhruvatāṃ ha ninyuḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 35, 8.2 sa ya evam etad anantaṃ sāma vedānantatām eva jayati //
JUB, 2, 12, 7.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 7.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 8.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 8.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 9.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 9.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 4, 11, 3.1 tā anyonyasyai śreṣṭhatāyai nātiṣṭhanta /
JUB, 4, 11, 3.2 tā abruvan na vā anyonyasyai śreṣṭhatāyai tiṣṭhāmaha etā saṃprabravāmahai yathā śreṣṭhāḥ sma iti //
Jaiminīyabrāhmaṇa
JB, 1, 28, 8.0 yathā suvarṇaḥ pravṛttas tapyamānaḥ suvarṇatām abhiniṣpadyata evam eva dviṣatsu bhrātṛvyeṣu malaṃ pāpmānaṃ pratyūhya svargaṃ lokam abhipraiti //
JB, 1, 67, 19.0 atirikta eva tad atiriktaṃ dadhati yajñasya salomatāyai //
JB, 1, 109, 15.0 ya u evaitām indrasyārdhitāṃ veda yatra kāmayate 'rdhī ha syām ity ardhī tatra bhavati //
JB, 1, 155, 11.0 gandharvalokatāṃ ha tvāva nātijayati //
JB, 1, 155, 21.0 tena gandharvalokatām atijayati //
JB, 1, 160, 1.0 tāsu sabhaṃ yajñasyaiva sabhatāyai //
JB, 1, 160, 2.0 yaddha vai kiṃ ca yajñasya duḥṣṭutaṃ duśśastaṃ vidhuraṃ tasya ha vā etat sabhatāyai //
JB, 1, 184, 19.0 bhrātṛvyatāṃ vāva tasya tāv agacchatāṃ yāv ṛkṣaṃ ca markaṭaṃ cākarot //
JB, 1, 201, 6.0 antyena stotreṇa samastomo bhavaty anākṣittāyai //
JB, 1, 201, 8.0 antyena stotreṇa samastomo bhavaty ajāmitāyai //
JB, 1, 204, 4.0 yad gaurīvitena ṣoḍaśinā stuvanty atirikta eva tad atiriktaṃ dadhati yajñasya salomatāyai //
JB, 1, 219, 15.0 aśnute prajāpatitāṃ ya evaṃ veda //
JB, 1, 222, 2.0 indro vā akāmayatarṣabhaḥ sarvāsāṃ prajānāṃ syām ṛṣabhatāṃ gaccheyam iti //
JB, 1, 222, 5.0 tato vai sa ṛṣabhaḥ sarvāsāṃ prajānām abhavad ṛṣabhatām agacchat //
JB, 1, 222, 7.0 ṛṣabha eva svānāṃ bhavaty ṛṣabhatāṃ gacchati ya evaṃ veda //
JB, 1, 232, 16.0 atho yajamānam eva tad āyuṣi pratiṣṭhāpayati sarvāyuṣṭāyai //
JB, 1, 240, 6.0 tena yad agnim astuvan sāsyāgniṣṭomatā //
JB, 1, 244, 17.0 yasmād etad dvau mādhyaṃdinaṃ savanaṃ sampādayatas tasmād rājanyasya kāryo loka iṣṭāpūrtena śraddhayā brahmaṇyatayā //
JB, 1, 248, 10.0 yo vai stomānām avamaṃ paramaṃ veda gacchati paramatām //
JB, 1, 248, 13.0 tasmād ahaṃ paramatām agaccham iti //
JB, 1, 248, 14.0 gacchati paramatāṃ ya evaṃ veda //
JB, 1, 290, 4.0 sa ya etad evaṃ veda gāyatrīṃ sarvāṇi chandāṃsy apiyantīty abhi hainaṃ svāḥ saṃjānate śreṣṭhatāyai //
JB, 1, 307, 3.0 samānā hy ṛksamasya ca svārasya ca jāmyajāmitā //
JB, 1, 309, 37.0 yenaiva kāmayeta tena tām upeyāt //
JB, 1, 322, 14.0 sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 324, 10.0 sa śreṣṭhatāṃ svānām aśnute ya evaṃ vidvān auśanaṃ gāyatīti //
JB, 1, 335, 17.0 tasmād eṣā nitataiveḍāntata upetyā sarvāyuṣṭāyā asya lokasyānudghātāyeti //
JB, 1, 336, 14.0 yat sāman sāmābhigāyāt sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 2, 251, 8.0 tārpyaṃ pratyasya dakṣiṇā nayati sahasrasya sayonitāyai //
JB, 3, 124, 8.0 teno eva me punaryuvatāyā āśeti //
Kauśikasūtra
KauśS, 8, 3, 8.1 anuttarādharatāyā odanasya yad uttaraṃ tad uttaram odana evaudanaḥ //
KauśS, 14, 5, 40.2 śayānaḥ prauḍhapādo cāgratopasthāntike guroḥ //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 16.0 kṣipre bhogyatām aśnute //
KauṣB, 2, 1, 25.0 haviṣa eva kṛtsnatāyai //
KauṣB, 5, 2, 6.0 savitṛprasūtatāyai //
KauṣB, 7, 11, 3.0 tad yathā upaprayāya svargasya lokasya nedīyastāyāṃ vased evaṃ tat //
KauṣB, 8, 1, 11.0 savitṛprasūtatāyai //
KauṣB, 8, 3, 6.0 tad yathā upaprayāya svargasya lokasya nedīyastāyāṃ vased evaṃ tat //
KauṣB, 8, 5, 8.0 savitṛprasūtatāyai //
KauṣB, 8, 8, 12.0 dvandvaṃ vai vīryaṃ savīryatāyai //
KauṣB, 8, 11, 13.0 ayātayāmatāyai //
KauṣB, 9, 4, 9.0 savitṛprasūtatāyai //
Kāṭhakasaṃhitā
KS, 10, 7, 72.0 tāṃ vyahvayanta //
KS, 10, 10, 73.0  me prīṇīta //
KS, 11, 2, 107.0 tayāprathata //
KS, 11, 5, 62.0 saumāraudraṃ caruṃ nirvaped bhrātṛvyatāyai vā dvitīyatāyai vā //
KS, 11, 5, 62.0 saumāraudraṃ caruṃ nirvaped bhrātṛvyatāyai vā dvitīyatāyai vā //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 10, 2.1 upayāmagṛhīto 'si śaṇḍāya tvaiṣa te yonir vīratāyai tvā //
MS, 1, 10, 15, 27.3 ājyabhāgau yajati yajñatāyai //
MS, 1, 10, 17, 67.0 gārhapatye śṛtaṃ kurvanti yajñatāyai //
MS, 2, 1, 8, 27.0 nirvīratāṃ vai puruṣo yamo jāta āśāste 'paśutāṃ gauḥ //
MS, 2, 1, 8, 27.0 nirvīratāṃ vai puruṣo yamo jāta āśāste 'paśutāṃ gauḥ //
MS, 2, 1, 10, 22.0 yābhir evainam itaraḥ prayuktibhir abhiprayuṅkte asmād yaviṣṭho yoyāva //
MS, 2, 2, 1, 6.0  enam avagamayanti //
MS, 2, 2, 1, 19.0  enam avagamayanti //
MS, 2, 2, 1, 23.0  enam avagamayanti //
MS, 2, 2, 1, 40.0  enam avagamayanti //
MS, 2, 4, 4, 26.0 vīratāyai //
MS, 2, 4, 4, 27.0 atho rūpatāyā eva //
MS, 2, 9, 2, 8.2 yāś ca te hastā iṣavaḥ parā bhagavo vapa //
MS, 2, 9, 2, 12.2 tayāsmān viśvatas tvam ayakṣmayā paribhuja //
Pañcaviṃśabrāhmaṇa
PB, 7, 2, 5.0 sarvāṇi svārāṇy ājyāni taj jāmi nānādevatyaiḥ stuvanty ajāmitāyai //
PB, 8, 8, 12.0 yadi rathantarasāmnā saubharaṃ kuryād ajāmitāyai //
PB, 10, 5, 16.0 gṛhā vai devānāṃ dvādaśāho nāgṛhatāyā bhayyam //
PB, 12, 4, 16.0 yathā maṇḍūka āṭ karoty evaṃ nidhanam upayanty ayātayāmatāyai //
PB, 14, 1, 8.0 harivatyo bhavanti chandomānām ayātayāmatāyai //
PB, 14, 1, 10.0 dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram eva tatpūrvasmai ṣaḍahāya pratyudyacchati savīvadhatāyai //
PB, 14, 1, 11.0 caturviṃśatir bhavanti caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsaram eva tatpūrvasmai ṣaḍahāya pratyudyacchati savīvadhatāyai //
PB, 14, 5, 26.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣaś chandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 14, 7, 4.0 harivatyo bhavanti chandomānām ayātayāmatāyai //
PB, 14, 11, 34.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatāyai //
PB, 15, 3, 1.0 pavamānasya jighnato hareś candrā asṛkṣateti harivatyo gāyatryo bhavanti chandomānām ayātayāmatāyai //
PB, 15, 5, 32.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsyāpyante kiṃchandasaśchandomā iti puruṣacchandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 15.1 sa yadā gāyatraṃ bṛhatyāṃ gāyati bārhataṃ jagatyām jāgataṃ triṣṭubhi samatāṃ cāpadyate /
Taittirīyopaniṣad
TU, 2, 2, 1.19 tasya puruṣavidhatām anvayaṃ puruṣavidhaḥ /
TU, 2, 3, 1.9 tasya puruṣavidhatām anvayaṃ puruṣavidhaḥ /
TU, 2, 4, 1.7 tasya puruṣavidhatām anvayaṃ puruṣavidhaḥ /
TU, 2, 5, 1.9 tasya puruṣavidhatām anvayaṃ puruṣavidhaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 42.2 tābhir nocchiṣṭatāṃ yānti bhūmyās tās tu samāḥ smṛtāḥ //
VasDhS, 20, 30.3 vacanāt tulyadoṣaḥ syān mithyā dvir doṣatāṃ vrajed iti //
VasDhS, 22, 11.1 upavāsanyāyena payovratatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ somapānam iti medhyāni //
VasDhS, 22, 11.1 upavāsanyāyena payovratatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ somapānam iti medhyāni //
VasDhS, 23, 13.1 akāmatopanataṃ madhu vājasaneyake na duṣyatīti vijñāyate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 12.4 eṣa te yonir vīratāṃ pāhi /
VSM, 10, 22.1 mā ta indra te vayaṃ turāṣāḍ ayuktāso abrahmatā vidasāma /
VSM, 13, 51.2 tena devā devatām agram āyaṃs tena roham āyann upa medhyāsaḥ /
Vārāhagṛhyasūtra
VārGS, 2, 8.2 atyantam eke suvarṇaprāśanam udake nighṛṣyā dvādaśavarṣatāyāḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 14.1 pranyatiśilpe brahmā gṛhapatir upadraṣṭā vā citratayā tu yā vāhirakṣaraṃ vyañjanais tāni hotā parokṣam anuṣṭubhaṃ sampādayet //
VārŚS, 3, 2, 3, 31.1 trīn abhiplavān āyurgaur daśāho mahāvratam iti dvisaṃbhāryatām //
VārŚS, 3, 2, 3, 32.1 ekasaṃbhāryatā havinām ṛddhau viśvajitaiḥ pañca māsān upetya dvāv upaplavāv āyurgaur daśāho mahāvratam upayanti tena tv āvṛttān sarasān upayanti //
Āpastambadharmasūtra
ĀpDhS, 2, 6, 2.0 sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta //
ĀpDhS, 2, 6, 2.0 sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta //
ĀpDhS, 2, 23, 8.0 yathā varṣaṃ prajādānaṃ dūre darśanaṃ manojavatā yac cānyad evaṃ yuktam //
Āpastambagṛhyasūtra
ĀpGS, 15, 7.0 evam ahar ahar ā nirdaśatāyāḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 16, 1.2 agotāṃ nāṣṭrāṃ pāpmānaṃ sarvaṃ tad apahanmahe /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 8.2 ṛtubhyastadgṛhṇāti prayājebhyo hi tad gṛhṇāty ṛtavo hi prayājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryādyadvasantāya tvā grīṣmāya tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 9.2 chandobhyas tad gṛhṇāty anuyājebhyo hi tadgṛhṇāti chandāṃsi hyanuyājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryād yad gāyatryai tvā triṣṭubhe tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 3, 8.2 tāmetaddevāśca paryāsate ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānās teṣvevainām etat paryāsīneṣv anagnāṃ karoty anagnatāyā eva tasmād barhi stṛṇāti //
ŚBM, 2, 2, 3, 5.5 paramatā vai sā /
ŚBM, 2, 2, 3, 27.5 na dve cana sahājāmitāyai /
ŚBM, 2, 2, 4, 2.5 so evāsyāgnitā //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 3, 8.2 ghṛtaṃ vai devānām phāṇṭam manuṣyāṇām athaitannāhaiva ghṛtaṃ no phāṇṭaṃ syādeva ghṛtaṃ syāt phāṇṭam ayātayāmatāyai tadenam ayātayāmnaivāyātayāmānaṃ karoti //
ŚBM, 3, 1, 3, 13.2 vajro vai śaro virakṣastāyai satūlā bhavaty amūlaṃ vā idamubhayataḥ paricchinnaṃ rakṣo'ntarikṣam anucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tadyatsatūlā bhavati virakṣastāyai //
ŚBM, 3, 1, 3, 13.2 vajro vai śaro virakṣastāyai satūlā bhavaty amūlaṃ vā idamubhayataḥ paricchinnaṃ rakṣo'ntarikṣam anucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tadyatsatūlā bhavati virakṣastāyai //
ŚBM, 3, 2, 1, 13.2 vajro vai śaro virakṣastāyai stukāsargaṃ sṛṣṭā bhavati sā yatprasalavisṛṣṭā syād yathedamanyā rajjavo mānuṣī syād yadvapasalavi sṛṣṭā syāt pitṛdevatyā syāt tasmāt stukāsargaṃ sṛṣṭā bhavati //
ŚBM, 3, 2, 1, 32.2 vajro vai daṇḍo virakṣastāyai //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 4, 3, 14.2 ayuktāso abrahmatā vidasāma /
ŚBM, 6, 1, 3, 18.2 kumāro navamaḥ saivāgnes trivṛttā //
ŚBM, 6, 5, 3, 8.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v eva dhūpayati śira etadyajñasya yadukhā prāṇo dhūmaḥ śīrṣaṃstatprāṇaṃ dadhāti //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 10, 1, 1, 10.2 na ha vā asyāputratāyai kā cana śaṅkā bhavati ya evam etau mithunāv ātmānaṃ cāgniṃ ca veda /
ŚBM, 10, 2, 6, 7.2 tad etad ekaśatavidhena vaivāptavyaṃ śatāyutayā vā /
ŚBM, 10, 2, 6, 7.4 tasmād ye caitad vidur ye ca na lokyā śatāyutety evāhuḥ /
ŚBM, 10, 2, 6, 12.5 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe saptavidhena haiva tam evaṃvid āpnoti //
ŚBM, 10, 2, 6, 13.2 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yajñena yajñena haiva tam evaṃvid āpnotīty u evādhiyajñam //
ŚBM, 10, 2, 6, 14.7 uktaṃ saptavidhatāyai //
ŚBM, 10, 2, 6, 15.3 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yaḥ sarveṣu yajñeṣu vidyāyā haiva tam evaṃvid āpnoti /
ŚBM, 10, 3, 2, 13.5 na hātrānyā lokyatāyā āśīr asti //
ŚBM, 10, 4, 3, 19.8 tā u dve dve sahartulokā ṛtūnām aśūnyatāyai //
ŚBM, 10, 5, 2, 8.5 yadā vai saha mithunenātha sarvo 'tha kṛtsnaḥ kṛtsnatāyai /
ŚBM, 13, 2, 2, 9.0 vāyavyaṃ śvetam pucche utsedhameva taṃ kurute tasmādutsedham prajā bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo vāmano yajño vai viṣṇur yajña evāntataḥ pratitiṣṭhati //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 5, 3, 7.0 hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ grahaṃ gṛhṇāti tasya purorug yaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam //
ŚBM, 13, 7, 1, 2.6 parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 8, 3, 13.3 darbhaiḥ pracchādayaty arūkṣatāyai //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 5, 15.1 ayātayāmatāṃ pūjāṃ sāratvaṃ chandasāṃ tathā /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 1, 9.0 sa ya evam etaṃ saṃvatsarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda saṃvatsarasya sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 1, 9.0 sa ya evam etaṃ saṃvatsarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda saṃvatsarasya sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 2, 18.0 sa ya evam etad ahaḥsaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda ahnāṃ sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 2, 18.0 sa ya evam etad ahaḥsaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda ahnāṃ sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
Ṛgveda
ṚV, 1, 96, 2.1 sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām /
ṚV, 3, 16, 5.1 mā no agne 'mataye māvīratāyai rīradhaḥ /
ṚV, 3, 16, 5.2 māgotāyai sahasas putra mā nide 'pa dveṣāṃsy ā kṛdhi //
ṚV, 3, 60, 1.1 iheha vo manasā bandhutā nara uśijo jagmur abhi tāni vedasā /
ṚV, 4, 4, 11.1 maho rujāmi bandhutā vacobhis tan mā pitur gotamād anv iyāya /
ṚV, 5, 33, 3.1 na te ta indrābhy asmad ṛṣvāyuktāso abrahmatā yad asan /
ṚV, 5, 48, 5.2 na tasya vidma puruṣatvatā vayaṃ yato bhagaḥ savitā dāti vāryam //
ṚV, 6, 1, 13.1 purūṇy agne purudhā tvāyā vasūni rājan vasutā te aśyām /
ṚV, 7, 1, 11.1 mā śūne agne ni ṣadāma nṛṇām māśeṣaso 'vīratā pari tvā /
ṚV, 7, 1, 19.1 mā no agne 'vīrate parā dā durvāsase 'mataye mā no asyai /
ṚV, 7, 57, 4.1 ṛdhak sā vo maruto didyud astu yad va āgaḥ puruṣatā karāma /
ṚV, 7, 75, 8.2 mā no barhiḥ puruṣatā nide kar yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 89, 3.1 kratvaḥ samaha dīnatā pratīpaṃ jagamā śuce /
ṚV, 10, 15, 6.2 mā hiṃsiṣṭa pitaraḥ kena cin no yad va āgaḥ puruṣatā karāma //
ṚV, 10, 144, 5.2 enā vayo vi tāry āyur jīvasa enā jāgāra bandhutā //
ṚV, 10, 172, 4.1 uṣā apa svasus tamaḥ saṃ vartayati vartaniṃ sujātatā //
Arthaśāstra
ArthaŚ, 1, 5, 15.1 śrutāddhi prajñopajāyate prajñāyā yogo yogād ātmavatteti vidyānāṃ sāmarthyam //
ArthaŚ, 1, 9, 3.1 teṣāṃ janapadabhijanam avagrahaṃ cāptataḥ parīkṣeta samānavidyebhyaḥ śilpaṃ śāstracakṣuṣmattāṃ ca karmārambheṣu prajñāṃ dhārayiṣṇutāṃ dākṣyaṃ ca kathāyogeṣu vāgmitvaṃ prāgalbhyaṃ pratibhānavattvaṃ ca saṃvāsibhyaḥ śīlabalārogyasattvayogam astambham acāpalaṃ ca pratyakṣataḥ sampriyatvam avairatvaṃ ca //
ArthaŚ, 1, 9, 3.1 teṣāṃ janapadabhijanam avagrahaṃ cāptataḥ parīkṣeta samānavidyebhyaḥ śilpaṃ śāstracakṣuṣmattāṃ ca karmārambheṣu prajñāṃ dhārayiṣṇutāṃ dākṣyaṃ ca kathāyogeṣu vāgmitvaṃ prāgalbhyaṃ pratibhānavattvaṃ ca saṃvāsibhyaḥ śīlabalārogyasattvayogam astambham acāpalaṃ ca pratyakṣataḥ sampriyatvam avairatvaṃ ca //
ArthaŚ, 1, 19, 20.1 ṣaṣṭhe tūryaghoṣeṇa pratibuddhaḥ śāstram itikartavyatāṃ ca cintayet //
ArthaŚ, 1, 21, 6.1 agner jvālādhūmanīlatā śabdasphoṭanaṃ ca viṣayuktasya vayasāṃ vipattiśca //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 8.1 viṣapradasya tu śuṣkaśyāvavaktratā vāksaṅgaḥ svedo vijṛmbhaṇaṃ cātimātraṃ vepathuḥ praskhalanaṃ vākyaviprekṣaṇam āvegaḥ karmaṇi svabhūmau cānavasthānam iti //
ArthaŚ, 2, 10, 6.1 arthakramaḥ sambandhaḥ paripūrṇatā mādhuryam audāryaṃ spaṣṭatvam iti lekhasampat //
ArthaŚ, 2, 10, 9.1 arthapadākṣarāṇām anyūnātiriktatā hetūdāharaṇadṛṣṭāntair arthopavarṇanāśrāntapadateti paripūrṇatā //
ArthaŚ, 2, 10, 9.1 arthapadākṣarāṇām anyūnātiriktatā hetūdāharaṇadṛṣṭāntair arthopavarṇanāśrāntapadateti paripūrṇatā //
ArthaŚ, 2, 10, 9.1 arthapadākṣarāṇām anyūnātiriktatā hetūdāharaṇadṛṣṭāntair arthopavarṇanāśrāntapadateti paripūrṇatā //
ArthaŚ, 2, 16, 1.1 paṇyādhyakṣaḥ sthalajalajānāṃ nānāvidhānāṃ paṇyānāṃ sthalapathavāripathopayātānāṃ sāraphalgvarghāntaraṃ priyāpriyatāṃ ca vidyāt tathā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
ArthaŚ, 14, 3, 35.2 vaśaṃ vaiśyāśca śūdrāśca vaśatāṃ yāntu me sadā //
ArthaŚ, 14, 3, 51.2 apayāntu ca sarvāṇi vaśatāṃ yāntu me sadā //
Avadānaśataka
AvŚat, 3, 4.5 tena tīkṣṇaniśitabuddhitayā antargṛhasthenaiva śāstrāṇy adhītāni //
AvŚat, 6, 3.6 tīkṣṇabuddhitayā śīghraṃ sarvaśāstrasya pāraṃ gataḥ //
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
Aṣṭasāhasrikā
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 7.2 yathāpi nāma tvaṃ bhagavatā araṇāvihāriṇām agratāyāṃ nirdiṣṭo nirdiśasi /
ASāh, 1, 8.13 aparipūryamāṇaḥ prajñāpāramitāṃ na niryāsyati sarvajñatāyām aparigṛhītaṃ parigṛhṇan /
ASāh, 1, 8.23 sarvaśrāvakapratyekabuddhaiḥ sāpi sarvajñatā aparigṛhītā na hi nimittato grahītavyā /
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 11.6 sarvajñataiva āyuṣman śāriputra virahitā sarvajñatāsvabhāvena /
ASāh, 1, 11.6 sarvajñataiva āyuṣman śāriputra virahitā sarvajñatāsvabhāvena /
ASāh, 1, 12.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 1, 12.2 yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām /
ASāh, 1, 12.4 evaṃ carata āyuṣman śāriputra bodhisattvasya mahāsattvasya sarvajñatā āsannībhavati /
ASāh, 1, 12.5 yathā yathā sarvajñatā āsannībhavati tathā tathā sattvaparipācanāya kāyacittapariśuddhirlakṣaṇapariśuddhiḥ buddhakṣetraśuddhiḥ /
ASāh, 1, 12.7 evaṃ ca punarāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvajñatāyā āsannībhavati //
ASāh, 1, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate bhagavānāha evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyām api na śikṣate /
ASāh, 1, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate bhagavānāha evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyām api na śikṣate /
ASāh, 1, 19.3 evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyā āsannībhavati sarvajñatāyāṃ niryāsyati //
ASāh, 1, 19.3 evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyā āsannībhavati sarvajñatāyāṃ niryāsyati //
ASāh, 1, 19.3 evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyā āsannībhavati sarvajñatāyāṃ niryāsyati //
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 22.9 tatkasya hetoḥ sarvadharmāṇāṃ hi subhūte bodhisattvo mahāsattvo 'saktatāyāṃ śikṣate /
ASāh, 1, 22.10 sarvadharmāṇāṃ hi subhūte bodhisattvo mahāsattvo 'nubodhanārthena asaktatāyāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate /
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 23.7 yad api tadbhagavan bodhicittaṃ sarvajñatācittamanāsravaṃ cittamasamaṃ cittaṃ asamasamaṃ cittamasādhāraṇaṃ sarvaśrāvakapratyekabuddhaiḥ tatrāpi citte asakto 'paryāpannaḥ /
ASāh, 1, 23.8 tatkasya hetoḥ tathā hi tatsarvajñatācittam anāsravam aparyāpannaṃ tat yad api tatsarvajñatācittam anāsravam aparyāpannam /
ASāh, 1, 23.8 tatkasya hetoḥ tathā hi tatsarvajñatācittam anāsravam aparyāpannaṃ tat yad api tatsarvajñatācittam anāsravam aparyāpannam /
ASāh, 1, 25.1 śāriputra āha kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam subhūtirāha kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha no hīdamāyuṣman subhūte /
ASāh, 1, 25.2 subhūtirāha tadyadi āyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā tatkatham āyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti śāriputra āha sādhu sādhu āyuṣman subhūte /
ASāh, 1, 25.3 yathāpi nāma tvaṃ bhagavatā araṇāvihāriṇāmagratāyāṃ nirdiṣṭo nirdiśasi //
ASāh, 1, 27.6 tatkasya hetoḥ dharmataiṣā subhūte dharmāṇāṃ māyādharmatāmupādāya syāt /
ASāh, 1, 27.6 tatkasya hetoḥ dharmataiṣā subhūte dharmāṇāṃ māyādharmatāmupādāya syāt /
ASāh, 1, 28.4 tatkasya hetoḥ akṛtā hi subhūte sarvajñatā avikṛtā anabhisaṃskṛtā /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.7 sarvajñatāyāṃ sthāsyati /
ASāh, 1, 31.11 api tu sthāsyati sarvajñatāyām asthānayogena /
ASāh, 1, 32.2 sadevamānuṣāsuraṃ lokamabhibhavanniryāsyati ākāśasamatayā atimahattayā tanmahāyānam /
ASāh, 1, 32.2 sadevamānuṣāsuraṃ lokamabhibhavanniryāsyati ākāśasamatayā atimahattayā tanmahāyānam /
ASāh, 1, 32.12 atra śikṣitvā bodhisattvairmahāsattvaiḥ sarvajñatā anuprāptā anuprāpsyate anuprāpyate ca //
ASāh, 1, 33.7 tatkasya hetornopaiti rūpāparyantatayā hi bodhisattvāparyantatā veditavyā evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 1, 33.7 tatkasya hetornopaiti rūpāparyantatayā hi bodhisattvāparyantatā veditavyā evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 1, 33.8 vijñānāparyantatayā hi bodhisattvāparyantatā veditavyā /
ASāh, 1, 33.8 vijñānāparyantatayā hi bodhisattvāparyantatā veditavyā /
ASāh, 1, 33.15 sarvajñatām api na samanupaśyāmi nopalabhe /
ASāh, 1, 33.20 yathā ātmā ātmeti ca bhagavannucyate atyantatayā ca bhagavannanabhinirvṛtta ātmā /
ASāh, 1, 33.21 evamasvabhāvānāṃ sarvadharmāṇāṃ katamattadrūpaṃ yad agrāhyam anabhinirvṛttam katame te vedanāsaṃjñāsaṃskārāḥ katamattadvijñānaṃ yad agrāhyam anabhinirvṛttam evameteṣāṃ sarvadharmāṇāṃ yā asvabhāvatā sā anabhinirvṛttiḥ /
ASāh, 1, 35.1 śāriputra āha kiṃ punarāyuṣman subhūte bodhisattva evānutpādaḥ utāho bodhisattvadharmā apyanutpādaḥ subhūtirāha bodhisattvadharmā api āyuṣman śāriputra anutpādaḥ śāriputra āha kiṃ punarāyuṣman subhūte bodhisattvadharmā evānutpādaḥ utāho sarvajñatāpyanutpādaḥ subhūtirāha sarvajñatāpyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.1 śāriputra āha kiṃ punarāyuṣman subhūte bodhisattva evānutpādaḥ utāho bodhisattvadharmā apyanutpādaḥ subhūtirāha bodhisattvadharmā api āyuṣman śāriputra anutpādaḥ śāriputra āha kiṃ punarāyuṣman subhūte bodhisattvadharmā evānutpādaḥ utāho sarvajñatāpyanutpādaḥ subhūtirāha sarvajñatāpyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.2 āha kiṃ punarāyuṣman subhūte sarvajñataivānutpādaḥ utāho sarvajñatādharmā apyanutpādaḥ āha sarvajñatādharmā apyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.2 āha kiṃ punarāyuṣman subhūte sarvajñataivānutpādaḥ utāho sarvajñatādharmā apyanutpādaḥ āha sarvajñatādharmā apyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.2 āha kiṃ punarāyuṣman subhūte sarvajñataivānutpādaḥ utāho sarvajñatādharmā apyanutpādaḥ āha sarvajñatādharmā apyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.3 āha kiṃ punarāyuṣman subhūte sarvajñatādharmā evānutpādaḥ utāho pṛthagjano 'pyanutpādaḥ āha pṛthagjano 'pyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 1, 36.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat dhārmakathikānāmāyuṣmān subhūtiragratāyāṃ sthāpitavyaḥ /
ASāh, 1, 36.7 katamaiṣā sarvadharmāniśritapāramitā bodhisattvānāṃ mahāsattvānām subhūtirāha prajñāpāramitaiva āyuṣman śāriputra sārvayānikī sarvadharmāniśritatayā sarvadharmāniśritapāramitā ca /
ASāh, 1, 38.4 tatkasya hetoḥ sattvāsvabhāvatayā āyuṣman śāriputra manasikārāsvabhāvatā veditavyā /
ASāh, 1, 38.4 tatkasya hetoḥ sattvāsvabhāvatayā āyuṣman śāriputra manasikārāsvabhāvatā veditavyā /
ASāh, 1, 38.5 sattvāsadbhāvatayā āyuṣman śāriputra manasikārāsadbhāvatā veditavyā /
ASāh, 1, 38.5 sattvāsadbhāvatayā āyuṣman śāriputra manasikārāsadbhāvatā veditavyā /
ASāh, 1, 38.6 sattvaviviktatayā āyuṣman śāriputra manasikāraviviktatā veditavyā /
ASāh, 1, 38.6 sattvaviviktatayā āyuṣman śāriputra manasikāraviviktatā veditavyā /
ASāh, 1, 38.7 sattvācintyatayā āyuṣman śāriputra manasikārācintyatā veditavyā /
ASāh, 1, 38.7 sattvācintyatayā āyuṣman śāriputra manasikārācintyatā veditavyā /
ASāh, 1, 38.8 sattvānabhisaṃbodhanatayā āyuṣman śāriputra manasikārānabhisaṃbodhanatā veditavyā /
ASāh, 1, 38.8 sattvānabhisaṃbodhanatayā āyuṣman śāriputra manasikārānabhisaṃbodhanatā veditavyā /
ASāh, 1, 38.9 sattvāyathābhūtārthābhisaṃbodhanatayā āyuṣman śāriputra manasikārāyathābhūtārthābhisaṃbodhanatā veditavyā /
ASāh, 1, 38.9 sattvāyathābhūtārthābhisaṃbodhanatayā āyuṣman śāriputra manasikārāyathābhūtārthābhisaṃbodhanatā veditavyā /
ASāh, 2, 13.27 yo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 13.28 evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyāṃ niryāsyati //
ASāh, 2, 13.28 evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyāṃ niryāsyati //
ASāh, 2, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat ya āyuṣman subhūte bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 14.2 evaṃ śikṣamāṇa āyuṣmān subhūte bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyāṃ niryāsyati //
ASāh, 2, 14.2 evaṃ śikṣamāṇa āyuṣmān subhūte bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyāṃ niryāsyati //
ASāh, 2, 15.2 ya āyuṣman śāriputra bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 15.4 evaṃ cāyuṣman śāriputra śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyāṃ niryāsyati //
ASāh, 2, 15.4 evaṃ cāyuṣman śāriputra śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyāṃ niryāsyati //
ASāh, 2, 17.10 tatkasya hetoḥ rūpamahattayā hi kauśika mahāpāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.12 vijñānamahattayā hi kauśika mahāpāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.13 rūpāpramāṇatayā kauśika apramāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.15 vijñānāpramāṇatayā kauśika apramāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.16 rūpāparimāṇatayā kauśika aparimāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.18 vijñānāparimāṇatayā kauśika aparimāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.19 rūpānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.21 vijñānānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.1 ārambaṇānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.2 sattvānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.3 kathaṃ punaḥ kauśika ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sarvadharmāṇāṃ hi kauśika yato nānto na madhyaṃ na paryavasānamupalabhyate tataḥ kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.4 anena kauśika paryāyeṇa ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.9 anenāpi kauśika paryāyeṇa ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 19.3 tasmātkauśika sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 2, 20.9 subhūtirāha anenāpi kauśika paryāyeṇa evaṃ sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 20.10 evaṃ ca punaḥ kauśika sattvānantatayā prajñāpāramitānantatā veditavyā //
ASāh, 2, 20.10 evaṃ ca punaḥ kauśika sattvānantatayā prajñāpāramitānantatā veditavyā //
ASāh, 2, 22.4 yāvadiyaṃ prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ sarvajñatāyā āhārikā anuparigrāhikā ceti //
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 11.5 sarvajñatāyāṃ tu pratilabdhāyāṃ tathāgatastathāgata iti saṃkhyāṃ gacchati /
ASāh, 3, 11.6 yeyaṃ kauśika sarvajñatā tathāgatasyārhataḥ samyaksaṃbuddhasya prajñāpāramitānirjātaiṣā /
ASāh, 3, 13.2 prajñāpāramitāṃ hi bhagavan satkurvatā gurukurvatā mānayatā pūjayatā arcayatā apacāyatā kulaputreṇa vā kuladuhitrā vā atītānāgatapratyutpannā buddhā bhagavanto buddhajñānaparijñāteṣu sarvalokadhātuṣu atyantatayā satkṛtā gurukṛtā mānitāḥ pūjitā arcitā apacāyitāś ca bhavanti /
ASāh, 3, 14.8 tatkasya hetoḥ prajñāpāramitānirjātā hi kauśika tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatā /
ASāh, 3, 14.9 sarvajñatānirjātā ca tathāgataśarīrāṇāṃ pūjā /
ASāh, 3, 17.5 upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ vā rājaputrāṇāṃ vā rājamantriṇāṃ vā rājamahāmātrāṇāṃ vā ālapitukāmatā bhaviṣyati abhibhāṣitukāmatā bhaviṣyati pratisaṃmoditavyaṃ ca te maṃsyante /
ASāh, 3, 17.5 upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ vā rājaputrāṇāṃ vā rājamantriṇāṃ vā rājamahāmātrāṇāṃ vā ālapitukāmatā bhaviṣyati abhibhāṣitukāmatā bhaviṣyati pratisaṃmoditavyaṃ ca te maṃsyante /
ASāh, 3, 17.6 tatkasya hetoḥ iyaṃ hi kauśika prajñāpāramitā sarvasattvānāmantike maitropasaṃhāreṇa maitracittatayā karuṇopasaṃhāreṇa karuṇacittatayā pratyupasthitā /
ASāh, 3, 17.6 tatkasya hetoḥ iyaṃ hi kauśika prajñāpāramitā sarvasattvānāmantike maitropasaṃhāreṇa maitracittatayā karuṇopasaṃhāreṇa karuṇacittatayā pratyupasthitā /
ASāh, 3, 20.7 tatkasya hetoḥ ato hi sarvajñatā gaveṣitavyā yaduta prajñāpāramitātaḥ /
ASāh, 3, 20.8 tadyathāpi nāma bhagavan yāni kānicidratnāni mahāratnāni sarvāṇi tāni mahāsamudraprabhāvitāni sarvāṇi tāni mahāsamudrādgaveṣitavyāni evameva bhagavan sarvajñatāmahāratnaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prajñāpāramitāmahāsamudrād gaveṣitavyam /
ASāh, 3, 20.10 atonirjātaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatāmahāratnaṃ yaduta prajñāpāramitāmahāsamudrāt //
ASāh, 3, 21.8 tatkiṃ manyase ānanda apariṇāmitaṃ dānaṃ sarvajñatāyāṃ dānapāramitānāmadheyaṃ labhate āyuṣmānānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.10 bhagavānāha tatkiṃ manyase tvamānanda acintyā sā prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati ānanda āha evametadbhagavan evametatsugata /
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
ASāh, 3, 21.12 tasmāttarhi ānanda sarvajñatāpariṇāmitakuśalamūlatvātprajñāpāramitā pañcānāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyikā /
ASāh, 3, 21.18 evameva ānanda prajñāpāramitāsaṃgṛhītāḥ pañca pāramitāḥ sarvajñatāyāṃ pratiṣṭhante /
ASāh, 3, 25.1 punaraparaṃ kauśika tasya kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ bhāṣamāṇasya catasṛṇāṃ parṣadāmagrato nāvalīnacittatā bhaviṣyati mā khalu māṃ kaścitparyanuyuñjīta upālambhābhiprāya iti /
ASāh, 3, 29.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā caukṣasamudācāro bhaviṣyati śucisamudācāro bhaviṣyati tasya tayā caukṣasamudācāratayā śucisamudācāratayā te devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante /
ASāh, 3, 29.3 ye ca tatra devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyā amanuṣyā vā āgatā bhaviṣyanti te tasya tayā caukṣasamudācāratayā śucisamudācāratayā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhaviṣyanti /
ASāh, 3, 29.8 tena khalu punaḥ kauśika kulaputreṇa vā kuladuhitrā vā tasya dharmanetrīsthānasya parisāmantake 'śuciracaukṣasamudācāro na pracārayitavyaḥ tasyāṃ gurugauravatāparipūrimupādāya //
ASāh, 3, 30.4 tathā abhisaṃbuddhānāṃ ca dharmacakrapravartanaṃ drakṣyati bahūṃś ca bodhisattvāneva drakṣyati imāmeva prajñāpāramitāṃ saṃgāyamānān prajñāpāramitāsaṃgītiratān evaṃ sarvajñatā parigrahītavyā evaṃ buddhakṣetraṃ viśodhayitavyam ityupāyakauśalaṃ ca upadiśataḥ /
ASāh, 3, 31.9 arthikānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca saṃvibhāgaṃ kariṣyāmi mama ca pareṣāṃ ca kalyāṇasattvānāṃ buddhanetrīmahācakṣuravaikalyatā bhaviṣyatīti /
ASāh, 4, 1.17 tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatāyā āhārikā /
ASāh, 4, 1.18 sarvajñatāyāś ca tathāgataśarīrāṇyāśrayabhūtāni /
ASāh, 4, 2.17 api tu khalu punarbhagavan prajñāpāramitāparibhāvitā sarvajñatā sarvajñatānirjātā ca tathāgataśarīrāṇāṃ pūjā bhavati /
ASāh, 4, 2.17 api tu khalu punarbhagavan prajñāpāramitāparibhāvitā sarvajñatā sarvajñatānirjātā ca tathāgataśarīrāṇāṃ pūjā bhavati /
ASāh, 4, 3.1 punaraparaṃ bhagavan ye 'prameyeṣvasaṃkhyeṣu lokadhātuṣu buddhā bhagavanta etarhi tiṣṭhanti dhriyante yāpayanti tān dharmatayā draṣṭukāmena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ caritavyam prajñāpāramitāyāṃ yogamāpattavyam /
ASāh, 4, 6.3 na ca kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 3.4 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti //
ASāh, 5, 12.3 kathaṃ ca kauśika prajñāpāramitāprativarṇikām upadekṣyanti rūpavināśo rūpānityatetyupadekṣyanti /
ASāh, 5, 12.5 vijñānavināśo vijñānānityatetyupadekṣyanti /
ASāh, 5, 12.8 na khalu punaḥ kauśika rūpavināśo rūpānityatā draṣṭavyā /
ASāh, 5, 12.10 na khalu punaḥ kauśika vijñānavināśo vijñānānityatā draṣṭavyā /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.4 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.5 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.10 evaṃ ca bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayitavyam //
ASāh, 6, 3.2 tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti na ca taccittasvabhāvatā śakyā pariṇāmayitum //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 7.9 yenāpi cittena pariṇāmyate tasyāpi cittasya saiva dharmatā /
ASāh, 6, 7.10 yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā /
ASāh, 6, 7.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.9 yenāpi cittena pariṇāmyate tasyāpi cittasya saiva dharmatā /
ASāh, 6, 8.10 yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā /
ASāh, 6, 8.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.9 yenāpi cittena pariṇāmyate tasyāpi cittasya saiva dharmatā /
ASāh, 6, 9.10 yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā /
ASāh, 6, 9.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.21 yenopāyakauśalena kuśalamūlaṃ pariṇāmayati sa āsannaḥ sarvajñatāyāḥ /
ASāh, 6, 10.42 yayā dharmatayā saṃvidyate tathā anumode tatkuśalamūlam yathā ca te tathāgatā arhantaḥ samyaksaṃbuddhā abhyanujānanti pariṇāmyamānaṃ tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau tathāhaṃ pariṇāmayāmīti /
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 6, 16.5 ityevametān dharmānupaparīkṣya yathaiṣāṃ dharmāṇāṃ dharmatā tathānumodate /
ASāh, 6, 17.2 evameteṣāṃ dharmāṇām abaddhānām amuktānām asaktānāṃ yā dharmatā tāmanuttarayā anumodanayā anumode /
ASāh, 7, 1.21 sarvajñataiva bhagavan prajñāpāramitā /
ASāh, 7, 1.22 sarvakleśajñeyāvaraṇavāsanānusaṃdhiprahīṇatām upādāya anutpādikā bhagavan sarvadharmāṇāṃ prajñāpāramitā /
ASāh, 7, 1.30 akūṭasthatām upādāya sarvadharmasvabhāvavidarśanī bhagavan prajñāpāramitā /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.3 api nu khalu punaḥ kauśika prajñāpāramitaiva pūrvaṃgamā pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya /
ASāh, 7, 2.6 abhavyaṃ sarvajñatāmārgāvatārāya /
ASāh, 7, 2.7 kutaḥ punaḥ sarvajñatāmanuprāpsyati yadā punaḥ kauśika dānaṃ śīlaṃ kṣāntirvīryaṃ dhyānaṃ ca prajñāpāramitāparigṛhītaṃ bhavati tadā pāramitānāmadheyaṃ pāramitāśabdaṃ labhate /
ASāh, 7, 2.8 tadā hyāsāṃ cakṣuḥpratilambho bhavati pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya sarvajñatānuprāptaye //
ASāh, 7, 2.8 tadā hyāsāṃ cakṣuḥpratilambho bhavati pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya sarvajñatānuprāptaye //
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 7.6 yāpi sā sarvajñatā tām api na mahatkaroti nālpīkaroti na saṃkṣipati na vikṣipati /
ASāh, 7, 7.7 tatkasya hetoḥ asaṃkṣiptāvikṣiptā hi bhagavan sarvajñatā /
ASāh, 7, 7.13 sattvāsvabhāvatayā prajñāpāramitāsvabhāvatā veditavyā /
ASāh, 7, 7.13 sattvāsvabhāvatayā prajñāpāramitāsvabhāvatā veditavyā /
ASāh, 7, 7.14 sattvaviviktatayā prajñāpāramitāviviktatā veditavyā /
ASāh, 7, 7.14 sattvaviviktatayā prajñāpāramitāviviktatā veditavyā /
ASāh, 7, 7.15 sattvācintyatayā prajñāpāramitācintyatā veditavyā /
ASāh, 7, 7.15 sattvācintyatayā prajñāpāramitācintyatā veditavyā /
ASāh, 7, 7.16 sattvāvināśadharmatayā prajñāpāramitāvināśadharmatā veditavyā /
ASāh, 7, 7.16 sattvāvināśadharmatayā prajñāpāramitāvināśadharmatā veditavyā /
ASāh, 7, 7.17 sattvānabhisaṃbodhanatayā prajñāpāramitānabhisaṃbodhanatā veditavyā /
ASāh, 7, 7.17 sattvānabhisaṃbodhanatayā prajñāpāramitānabhisaṃbodhanatā veditavyā /
ASāh, 7, 7.18 sattvayathābhūtārthānabhisaṃbodhanatayā prajñāpāramitāyathābhūtārthānabhisaṃbodhanatā veditavyā /
ASāh, 7, 7.18 sattvayathābhūtārthānabhisaṃbodhanatayā prajñāpāramitāyathābhūtārthānabhisaṃbodhanatā veditavyā /
ASāh, 7, 7.19 sattvabalasamudāgamanatayā tathāgatabalasamudāgamanatā veditavyā /
ASāh, 7, 7.19 sattvabalasamudāgamanatayā tathāgatabalasamudāgamanatā veditavyā /
ASāh, 7, 10.1 sthaviraḥ subhūtirāha kiyacciracaritāvī sa bhagavan bodhisattvo mahāsattvo veditavyo ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yogamāpatsyate bhagavānāha vibhajya vyākaraṇīyametatsubhūte bodhisattvānāṃ mahāsattvānāmindriyādhimātratayā /
ASāh, 7, 10.3 tatkasya hetoḥ pūrvam api teṣāṃ buddhānāṃ bhagavatāmantikādasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām agauravatā abhūt /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.5 agauravatayā aśraddadhānā anadhimuñcanto na kāyena na cittena sāmagrīṃ dadati /
ASāh, 7, 10.15 asyāḥ khalu punaḥ subhūte prajñāpāramitāyāḥ pratyākhyānena pratikṣepeṇa pratikrośena atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvajñatā pratyākhyātā bhavati pratikṣiptā bhavati pratikruṣṭā bhavati /
ASāh, 7, 10.18 prajñāpāramitāyām abhyākhyātāyāṃ sarvajñatā abhyākhyātā bhavati /
ASāh, 7, 10.19 sarvajñatāyām abhyākhyātāyām atītānāgatapratyutpannā buddhā bhagavanto 'bhyākhyātā bhavanti /
ASāh, 7, 12.5 yā etasyaiva śāriputra duḥkhasyāprameyatā bahuduḥkhatā vyākhyātā eṣa eva śuklāṃśikasya kulaputrasya kuladuhiturvā saṃvego bhaviṣyati /
ASāh, 7, 12.5 yā etasyaiva śāriputra duḥkhasyāprameyatā bahuduḥkhatā vyākhyātā eṣa eva śuklāṃśikasya kulaputrasya kuladuhiturvā saṃvego bhaviṣyati /
ASāh, 7, 13.7 buddhabodhau pratibādhitāyām atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvajñatā pratibādhitā bhavati /
ASāh, 7, 13.8 sarvajñatāyāṃ pratibādhitāyāṃ saddharmaḥ pratibādhito bhavati /
ASāh, 8, 2.1 subhūtirāha kiyadgambhīrā bateyaṃ bhagavan prajñāpāramitā duradhimocatayā bhagavānāha rūpaṃ subhūte abaddhamamuktam /
ASāh, 8, 3.11 punaraparaṃ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.11 punaraparaṃ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.12 iti hi subhūte rūpaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.13 iti hi subhūte sarvajñatāviśuddhito rūpaviśuddhiḥ rūpaviśuddhitaḥ sarvajñatāviśuddhiḥ /
ASāh, 8, 3.13 iti hi subhūte sarvajñatāviśuddhito rūpaviśuddhiḥ rūpaviśuddhitaḥ sarvajñatāviśuddhiḥ /
ASāh, 8, 3.15 yā subhūte vijñānaviśuddhiḥ sā sarvajñatāviśuddhiḥ /
ASāh, 8, 3.16 yā sarvajñatāviśuddhiḥ sā vijñānaviśuddhiḥ /
ASāh, 8, 3.17 iti hi subhūte vijñānaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.18 iti hi subhūte sarvajñatāviśuddhito vijñānaviśuddhiḥ vijñānaviśuddhitaḥ sarvajñatāviśuddhiḥ //
ASāh, 8, 3.18 iti hi subhūte sarvajñatāviśuddhito vijñānaviśuddhiḥ vijñānaviśuddhitaḥ sarvajñatāviśuddhiḥ //
ASāh, 8, 4.24 āha prajñāpāramitā bhagavan sarvajñatāyā nāpakāraṃ karoti nopakāraṃ karoti bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.30 āha ātmaviśuddhito bhagavan sarvajñatāviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.32 āha ātmāparyantatayā bhagavan rūpāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.32 āha ātmāparyantatayā bhagavan rūpāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.33 āha ātmāparyantatayā bhagavan vedanāsaṃjñāsaṃskāravijñānāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.33 āha ātmāparyantatayā bhagavan vedanāsaṃjñāsaṃskāravijñānāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 8.5 yā khalu punaḥ subhūte dharmāṇāṃ dharmatā na sā atītā vā anāgatā vā pratyutpannā vā /
ASāh, 8, 10.2 yā ca subhūte sarvadharmāṇāṃ prakṛtiviviktatā sā prajñāpāramitā /
ASāh, 8, 11.2 bhagavānāha ākāśagambhīratayā subhūte gambhīrā prajñāpāramitā /
ASāh, 8, 12.11 yā ca rūpasyāpratipūrṇatā pratipūrṇatā vā na tadrūpam /
ASāh, 8, 12.11 yā ca rūpasyāpratipūrṇatā pratipūrṇatā vā na tadrūpam /
ASāh, 8, 12.14 yā ca vijñānasyāpratipūrṇatā pratipūrṇatā vā na tadvijñānam /
ASāh, 8, 12.14 yā ca vijñānasyāpratipūrṇatā pratipūrṇatā vā na tadvijñānam /
ASāh, 8, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ /
ASāh, 8, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ /
ASāh, 8, 13.17 sarvajñatāpi subhūte sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.23 tatkasya hetoḥ asaktā abaddhā amuktā asamatikrāntā hi subhūte sarvajñatā /
ASāh, 9, 2.8 rūpanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.10 vijñānanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.11 ākāśapratiśrutkāvacanīyapravyāhāranirupalepatayā subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.12 sarvopalepānulepadharmānupalepatayā subhūte pariśuddhā prajñāpāramitā //
ASāh, 9, 3.3 na dhandhāyitatā bhaviṣyati na te viṣamāparihāreṇa kālaṃ kariṣyanti /
ASāh, 9, 3.22 tathā hi subhūte rūpanirupalepatayā anupalipteyaṃ prajñāpāramitā /
ASāh, 9, 3.24 vijñānanirupalepatayā subhūte anupalipteyaṃ prajñāpāramitā /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 7.1 evamukte āyuṣmān subhūtirbhagavantametadavocat asatpāramiteyaṃ bhagavan ākāśasattāmupādāya /
ASāh, 9, 7.2 asamasamatāpāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.2 asamasamatāpāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.4 anavamṛdyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.5 apadapāramiteyaṃ bhagavan anāmāśarīratāmupādāya /
ASāh, 9, 7.7 avacanapāramiteyaṃ bhagavan sarvadharmāvikalpatāmupādāya /
ASāh, 9, 7.8 anāmapāramiteyaṃ bhagavan skandhānupalabdhitāmupādāya /
ASāh, 9, 7.9 agamanapāramiteyaṃ bhagavan sarvadharmāgamanatāmupādāya /
ASāh, 9, 7.10 asaṃhāryapāramiteyaṃ bhagavan sarvadharmāgrāhyatāmupādāya /
ASāh, 9, 7.11 akṣayapāramiteyaṃ bhagavan akṣayadharmayogatāmupādāya /
ASāh, 9, 7.12 anutpattipāramiteyaṃ bhagavan sarvadharmānabhinirvṛttitām upādāya /
ASāh, 9, 7.13 akārakapāramiteyaṃ bhagavan kārakānupalabdhitāmupādāya /
ASāh, 9, 7.14 ajānakapāramiteyaṃ bhagavan sarvadharmāṇāmanātmatāmupādāya /
ASāh, 9, 7.15 asaṃkrāntipāramiteyaṃ bhagavan cyutyupapattyanupattitāmupādāya /
ASāh, 9, 7.16 avinayapāramiteyaṃ bhagavan pūrvāntāparāntapratyutpannārthānupalabdhitām upādāya /
ASāh, 9, 7.17 svapnapratiśrutkāpratibhāsamarīcimāyāpāramiteyaṃ bhagavan anutpādavijñāpanatāmupādāya /
ASāh, 9, 7.18 asaṃkleśapāramiteyaṃ bhagavan rāgadveṣamohāsvabhāvatām upādāya /
ASāh, 9, 7.19 avyavadānapāramiteyaṃ bhagavan āśrayānupalabdhitāmupādāya /
ASāh, 9, 7.20 anupalepapāramiteyaṃ bhagavan ākāśānupalepatāmupādāya /
ASāh, 9, 7.21 aprapañcapāramiteyaṃ bhagavan sarvadharmamananasamatikramatām upādāya /
ASāh, 9, 7.22 amananapāramiteyaṃ bhagavan aniñjanatām upādāya /
ASāh, 9, 7.23 acalitapāramiteyaṃ bhagavan dharmadhātusthititāmupādāya /
ASāh, 9, 7.24 virāgapāramiteyaṃ bhagavan sarvadharmāvitathatāmupādāya /
ASāh, 9, 7.25 asamutthānapāramiteyaṃ bhagavan sarvadharmanirvikalpatāmupādāya /
ASāh, 9, 7.26 śāntapāramiteyaṃ bhagavan sarvadharmanimittānupalabdhitāmupādāya /
ASāh, 9, 7.29 niḥsattvapāramiteyaṃ bhagavan bhūtakoṭitāmupādāya /
ASāh, 9, 7.30 apramāṇapāramiteyaṃ bhagavan sarvadharmasamutthānāsamutthānatām upādāya /
ASāh, 9, 7.31 antadvayānanugamapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatām upādāya /
ASāh, 9, 7.32 asaṃbhinnapāramiteyaṃ bhagavan sarvadharmāsaṃbhedanatām upādāya /
ASāh, 9, 7.33 aparāmṛṣṭapāramiteyaṃ bhagavan sarvaśrāvakapratyekabuddhabhūmyaspṛhaṇatām upādāya /
ASāh, 9, 7.34 avikalpapāramiteyaṃ bhagavan vikalpasamatāmupādāya /
ASāh, 9, 7.35 aprameyapāramiteyaṃ bhagavan apramāṇadharmatāmupādāya /
ASāh, 9, 7.36 asaṅgapāramiteyaṃ bhagavan sarvadharmāsaṅgatām upādāya /
ASāh, 9, 7.37 anityapāramiteyaṃ bhagavan sarvadharmāsaṃskṛtatāmupādāya /
ASāh, 9, 7.38 duḥkhapāramiteyaṃ bhagavan ākāśasamadharmatāmupādāya /
ASāh, 9, 7.39 śūnyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.40 anātmapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatām upādāya /
ASāh, 9, 7.41 alakṣaṇapāramiteyaṃ bhagavan sarvadharmānabhinirvṛttitām upādāya /
ASāh, 9, 7.42 sarvaśūnyatāpāramiteyaṃ bhagavan anantāparyantatāmupādāya /
ASāh, 9, 7.43 smṛtyupasthānādibodhipakṣadharmapāramiteyaṃ bhagavaṃsteṣāmanupalabdhitāmupādāya /
ASāh, 9, 7.44 śūnyatānimittāpraṇihitapāramiteyaṃ bhagavan trivimokṣamukhānupalabdhitāmupādāya /
ASāh, 9, 7.45 aṣṭavimokṣapāramiteyaṃ bhagavaṃsteṣāmanupalabdhitāmupādāya /
ASāh, 9, 7.46 navānupūrvavihārapāramiteyaṃ bhagavan prathamadhyānādīnām anupalabdhitām upādāya /
ASāh, 9, 7.47 catuḥsatyapāramiteyaṃ bhagavan duḥkhādīnāmanupalabdhitāmupādāya /
ASāh, 9, 7.48 daśapāramiteyaṃ bhagavan dānādīnām anupalabdhitām upādāya /
ASāh, 9, 7.49 balapāramiteyaṃ bhagavan anavamṛdyatām upādāya /
ASāh, 9, 7.50 vaiśāradyapāramiteyaṃ bhagavan atyantānavalīnatām upādāya /
ASāh, 9, 7.51 pratisaṃvitpāramiteyaṃ bhagavan sarvajñatāsaṅgāpratighātitām upādāya /
ASāh, 9, 7.51 pratisaṃvitpāramiteyaṃ bhagavan sarvajñatāsaṅgāpratighātitām upādāya /
ASāh, 9, 7.52 sarvabuddhadharmāveṇikapāramiteyaṃ bhagavan gaṇanāsamatikramatāmupādāya /
ASāh, 9, 7.53 tathāgatatathatāpāramiteyaṃ bhagavan sarvadharmāvitathatāmupādāya /
ASāh, 9, 7.54 svayaṃbhūpāramiteyaṃ bhagavan sarvadharmāsvabhāvatām upādāya /
ASāh, 9, 7.55 sarvajñajñānapāramiteyaṃ bhagavan yaduta prajñāpāramitā sarvadharmasvabhāvasarvākāraparijñānatām upādāyeti //
ASāh, 10, 3.6 tatkasya hetoḥ atonirjātā hi kauśika buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
ASāh, 10, 15.2 āyuṣmān śāriputra āha kathaṃ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati kathaṃ caritāvīti nāmadheyaṃ labhate bhagavānāha iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati vaiśāradyāni na kalpayati buddhadharmānapi na kalpayati sarvajñatāmapi na kalpayati /
ASāh, 10, 15.3 tatkasya hetoḥ balāni hi śāriputra acintyāni vaiśāradyānyapyacintyāni buddhadharmā apyacintyāḥ sarvajñatāpyacintyā sarvadharmā apyacintyāḥ /
ASāh, 10, 16.3 śuddharāśirbhagavan prajñāpāramitā ākāśaśuddhatāmupādāya /
ASāh, 10, 22.6 tatkasya hetoḥ tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca mayaiva sarvajñatāpratisaṃyuktaiva kathā kṛtā /
ASāh, 10, 22.7 teṣāṃ jātivyativṛttānāmapi eta eva sarvajñatāpratisaṃyuktāḥ prajñāpāramitāpratisaṃyuktāḥ samudācārā bhaviṣyanti /
ASāh, 11, 1.58 ye ca sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti alpotsukavihāritayā tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.64 na taiḥ kadācidalpotsukatāyāṃ cittamutpādayitavyam /
ASāh, 11, 1.73 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante ye te sūtrāntā evamabhivadanti ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāma iti /
ASāh, 11, 1.81 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante /
ASāh, 11, 1.83 na khalu punarahaṃ subhūte ebhirevaṃrūpaiḥ śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntairbodhisattvasya mahāsattvasya sarvajñatāṃ paryeṣitavyāṃ vadāmi /
ASāh, 11, 1.92 ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivadanti taiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante /
ASāh, 11, 1.97 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya idaṃ gambhīraṃ prabhāsvaraṃ prajñāpāramitāratnaṃ labdhvā śrutvā śrāvakapratyekabuddhayānena samīkartavyaṃ maṃsyante śrāvakapratyekabuddhabhūmau ca sarvajñatāmupāyakauśalyaṃ ca paryeṣitavyaṃ maṃsyante /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 5.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmimāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ tān māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya upasaṃhariṣyati iha śikṣasva idaṃ likha idamuddiśa idaṃ svādhyāya itaḥ sarvajñatā niṣpatsyate iti /
ASāh, 11, 6.19 dharmabhāṇakasya ca tāni sūtrāṇi dharmāntarāyikatayā na sambhaviṣyanti nāvatariṣyanti /
ASāh, 11, 8.2 tad api ca sarvaṃ prajñatā vimṛśya sarvaiva duḥkhopapattiriti /
ASāh, 11, 9.5 evaṃ te kulaputrāḥ kuladuhitaraś ca arthikatayā chandikatayā dharmagauraveṇa taṃ dharmabhāṇakamanuvartsyanti na cāvakāśaṃ dāsyanti sa ca dharmabhāṇaka āmiṣakiṃcitkābhilāṣī te ca na dātukāmāḥ /
ASāh, 11, 9.5 evaṃ te kulaputrāḥ kuladuhitaraś ca arthikatayā chandikatayā dharmagauraveṇa taṃ dharmabhāṇakamanuvartsyanti na cāvakāśaṃ dāsyanti sa ca dharmabhāṇaka āmiṣakiṃcitkābhilāṣī te ca na dātukāmāḥ /
ASāh, 11, 9.11 te ca nirviṇṇarūpā evaṃ jñāsyanti pratyākhyānanimittānyetāni naitāni dātukāmatānimittānīti /
ASāh, 11, 11.2 sa tayā mitrakulabhikṣādakulagurukatayā abhīkṣṇaṃ mitrakulabhikṣādakulānyavalokayitavyāny upasaṃkramitavyāni maṃsyate /
ASāh, 11, 11.3 sa tayā abhīkṣṇāvalokanatayā bahukṛtyatayā tān dhārmaśravaṇikān pratyākhyāsyati asti tāvanme kiṃcid avalokayitavyam asti tāvanmamopasaṃkramitavyamiti /
ASāh, 11, 11.3 sa tayā abhīkṣṇāvalokanatayā bahukṛtyatayā tān dhārmaśravaṇikān pratyākhyāsyati asti tāvanme kiṃcid avalokayitavyam asti tāvanmamopasaṃkramitavyamiti /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.2 sarvajñatānirjātaṃ ca tathāgataśāsanam /
ASāh, 12, 1.12 asyāḥ sarvajñatāyā darśayitrī lokasya ca saṃdarśayitrī /
ASāh, 12, 1.15 atonirjātā hi subhūte tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatā /
ASāh, 12, 4.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti sattvāsvabhāvatayā subhūte aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.4 yāny api tāni subhūte aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ cittacaritāni tāny api subhūte tathāgataḥ sattvāsadbhāvatayaiva prajānāti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 10.2 na mumukṣā na muktiś ca ity eṣā paramārthatā //
Brahmabindūpaniṣat, 1, 19.1 gavām anekavarṇānāṃ kṣīrasyāpy ekavarṇatā /
Buddhacarita
BCar, 1, 77.1 bhraṣṭasya tasmācca guṇādato me dhyānāni labdhvāpy akṛtārthataiva /
BCar, 1, 78.2 evaṃvidho 'yaṃ tanayo mameti mene sa hi svāmapi sāravattām //
BCar, 2, 6.1 madhyasthatāṃ tasya ripurjagāma madhyasthabhāvaḥ prayayau suhṛttvam /
BCar, 2, 39.1 iṣṭeṣvaniṣṭeṣu ca kāryavatsu na rāgadoṣāśrayatāṃ prapede /
BCar, 3, 11.1 taṃ tuṣṭuvuḥ saumyaguṇena kecidvavandire dīptatayā tathānye /
BCar, 4, 9.2 rūpacāturyasampannāḥ svaguṇairmukhyatāṃ gatāḥ //
BCar, 4, 62.2 udāyī nītiśāstrajñastamuvāca suhṛttayā //
BCar, 4, 63.2 yasmāt tvayi vivakṣā me tayā praṇayavattayā //
BCar, 4, 65.2 yadi tvā samupekṣeya na bhavenmitratā mayi //
BCar, 4, 91.2 viṣayeṣu prasaktirvā yuktirvā nātmavattayā //
BCar, 4, 102.2 anityatāṃ sarvagatāṃ vicintayanviveśa dhiṣṇyaṃ kṣitipālakātmajaḥ //
BCar, 5, 8.1 manasā ca viviktatāmabhīpsuḥ suhṛdastānanuyāyino nivārya /
BCar, 6, 3.2 svāṃ cānuvartitāṃ rakṣannaśvapṛṣṭhād avātarat //
BCar, 6, 55.1 muñca kanthaka mā bāṣpaṃ darśiteyaṃ sadaśvatā /
BCar, 6, 59.1 muktvā tvalaṃkārakalatravattāṃ śrīvipravāsaṃ śirasaśca kṛtvā /
BCar, 7, 1.1 tato visṛjyāśrumukhaṃ rudantaṃ chandaṃ vanacchandatayā nirāsthaḥ /
BCar, 7, 57.1 gambhīratā yā bhavatastvagādhā yā dīptatā yāni ca lakṣaṇāni /
BCar, 7, 57.1 gambhīratā yā bhavatastvagādhā yā dīptatā yāni ca lakṣaṇāni /
BCar, 9, 40.2 sodvegatā yatra madaḥ śramaśca parāpacāreṇa ca dharmapīḍā //
BCar, 9, 76.2 prahīṇadoṣatvamavehi cāptatāṃ prahīṇadoṣo hyanṛtaṃ na vakṣyati //
BCar, 11, 6.1 suhṛttayā cāryatayā ca rājan khalveṣa yo māṃ prati niścayaste /
BCar, 11, 6.1 suhṛttayā cāryatayā ca rājan khalveṣa yo māṃ prati niścayaste /
BCar, 11, 6.2 atrānuneṣyāmi suhṛttayaiva brūyāmahaṃ nottaramanyadatra //
BCar, 11, 41.1 kāmeṣvanaikāntikatā ca yasmādato 'pi me teṣu na bhogasaṃjñā /
BCar, 11, 44.1 dṛṣṭvā vimiśrāṃ sukhaduḥkhatāṃ me rājyaṃ ca dāsyaṃ ca mataṃ samānam /
BCar, 11, 72.2 avāpya kāle kṛtakṛtyatāmimāṃ mamāpi kāryo bhavatā tvanugrahaḥ //
BCar, 12, 82.2 tasmātsarvaparityāgānmanye kṛtsnāṃ kṛtārthatām //
BCar, 12, 87.2 sūkṣmāpaṭvī tatastatra nāsaṃjñitvaṃ na saṃjñitā //
BCar, 12, 104.2 saṃtarpitendriyatayā manaḥsvāsthyamavāpyate //
BCar, 12, 120.2 bhinadmi tāvadbhuvi naitadāsanaṃ na yāmi yāvat kṛtakṛtyatām iti //
BCar, 13, 57.1 moghaṃ śramaṃ nārhasi māra kartuṃ hiṃsrātmatāmutsṛja gaccha śarma /
BCar, 13, 70.1 tataḥ sa saṃśrutya ca tasya tadvaco mahāmuneḥ prekṣya ca niṣprakampatām /
BCar, 14, 9.2 pracyutiṃ copapattiṃ ca vavṛdhe karuṇātmatā //
BCar, 14, 25.2 parasparavirodhācca parādhīnatayaiva ca //
Carakasaṃhitā
Ca, Sū., 1, 45.2 tulyārthatā hi sāmānyaṃ viśeṣastu viparyayaḥ //
Ca, Sū., 5, 29.2 hanumanyāgrahaḥ kaṇḍūḥ krimayaḥ pāṇḍutā mukhe //
Ca, Sū., 5, 31.1 kṣavathuścātitandrā ca buddhermoho 'tinidratā /
Ca, Sū., 5, 52.2 yadā coraśca kaṇṭhaśca śiraśca laghutāṃ vrajet //
Ca, Sū., 5, 53.1 kaphaśca tanutāṃ prāptaḥ supītaṃ dhūmamādiśet /
Ca, Sū., 5, 90.1 kharatvaṃ stabdhatā raukṣyaṃ śramaḥ suptiśca pādayoḥ /
Ca, Sū., 5, 93.2 svedabībhatsatāṃ hanti śarīraparimārjanam //
Ca, Sū., 7, 32.1 lāghavaṃ karmasāmarthyaṃ sthairyaṃ duḥkhasahiṣṇutā /
Ca, Sū., 7, 43.1 malabuddhiṃ gurutayā lāghavānmalasaṃkṣayam /
Ca, Sū., 8, 32.2 dharmārthāveti bhūtānāṃ bandhutāmupagacchati //
Ca, Sū., 9, 6.1 śrute paryavadātatvaṃ bahuśo dṛṣṭakarmatā /
Ca, Sū., 9, 7.1 bahutā tatrayogyatvamanekavidhakalpanā /
Ca, Sū., 9, 8.1 upacārajñatā dākṣyamanurāgaśca bhartari /
Ca, Sū., 9, 21.1 vidyā vitarko vijñānaṃ smṛtistatparatā kriyā /
Ca, Sū., 10, 10.1 sādhyānāṃ trividhaścālpamadhyamotkṛṣṭatāṃ prati /
Ca, Sū., 12, 12.0 tacchrutvā marīcivacaḥ kāpya uvāca soma eva śarīre śleṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā dārḍhyaṃ śaithilyamupacayaṃ kārśyam utsāhamālasyaṃ vṛṣatāṃ klībatāṃ jñānamajñānaṃ buddhiṃ mohamevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 13, 21.2 ānāhamaruciṃ śūlaṃ pāṇḍutāṃ vā samṛcchati //
Ca, Sū., 13, 45.1 balaṃ tanutvaṃ laghutāṃ dṛḍhatāṃ sthiragātratām /
Ca, Sū., 13, 45.1 balaṃ tanutvaṃ laghutāṃ dṛḍhatāṃ sthiragātratām /
Ca, Sū., 13, 45.1 balaṃ tanutvaṃ laghutāṃ dṛḍhatāṃ sthiragātratām /
Ca, Sū., 13, 45.2 snigdhaślakṣṇatanutvaktāṃ ye ca kāṅkṣanti dehinaḥ //
Ca, Sū., 13, 58.2 mārdavaṃ snigdhatā cāṅge snigdhānāmupajāyate //
Ca, Sū., 13, 59.1 pāṇḍutā gauravaṃ jāḍyaṃ purīṣasyāvipakvatā /
Ca, Sū., 13, 59.1 pāṇḍutā gauravaṃ jāḍyaṃ purīṣasyāvipakvatā /
Ca, Sū., 13, 75.1 tandrā sotkleśa ānāho jvaraḥ stambho visaṃjñatā /
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 16, 5.1 daurbalyaṃ lāghavaṃ glānivyādhīnāmaṇutā ruciḥ /
Ca, Sū., 16, 6.1 buddhīndriyamanaḥśuddhir mārutasyānulomatā /
Ca, Sū., 16, 13.1 avipāko'ruciḥ sthaulyaṃ pāṇḍutā gauravaṃ klamaḥ /
Ca, Sū., 17, 31.1 vepathurveṣṭanaṃ stambhaḥ pramohaḥ śūnyatā daraḥ /
Ca, Sū., 17, 33.1 hṛddāhastiktatā vaktre tiktāmlodgiraṇaṃ klamaḥ /
Ca, Sū., 17, 44.1 vṛddhirekasya samatā caikasyaikasya saṃkṣayaḥ /
Ca, Sū., 17, 54.1 hṛllāsamāsyasravaṇaṃ pāṇḍutāṃ dūyanaṃ madam /
Ca, Sū., 17, 56.1 gauravaṃ mṛdutāmagnerbhaktāśraddhāṃ pravepanam /
Ca, Sū., 17, 65.2 māṃsakṣaye viśeṣeṇa sphiggrīvodaraśuṣkatā //
Ca, Sū., 17, 98.2 vidradhī vyamlatā yātā vṛścikairiva daśyate //
Ca, Sū., 18, 54.2 saṃkhyāṃ nimittaṃ rūpāṇi śothānāṃ sādhyatāṃ na ca /
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 17.0 śleṣmavikārāṃśca viṃśatimata ūrdhvaṃ vyākhyāsyāmaḥ tadyathātṛptiśca tandrā ca nidrādhikyaṃ ca staimityaṃ ca gurugātratā ca ālasyaṃ ca mukhamādhuryaṃ ca mukhasrāvaśca śleṣmodgiraṇaṃ ca malasyādhikyaṃ ca balāsakaśca apaktiśca hṛdayopalepaśca kaṇṭhopalepaśca dhamanīpraticayaśca galagaṇḍaśca atisthaulyaṃ ca śītāgnitā ca udardaśca śvetāvabhāsatā ca śvetamūtranetravarcastvaṃ ca iti viṃśatiḥ śleṣmavikārāḥ śleṣmavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātā bhavanti //
Ca, Sū., 21, 4.2 atisthūlasya tāvadāyuṣo hrāso javoparodhaḥ kṛcchravyavāyatā daurbalyaṃ daurgandhyaṃ svedābādhaḥ kṣudatimātraṃ pipāsātiyogāśceti bhavantyaṣṭau doṣāḥ /
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 36.2 vṛṣatā klībatā jñānamajñānaṃ jīvitaṃ na ca //
Ca, Sū., 21, 46.1 halīmakaḥ śiraḥśūlaṃ staimityaṃ gurugātratā /
Ca, Sū., 22, 40.1 śyāvatā stabdhagātratvamudvego hanusaṃgrahaḥ /
Ca, Sū., 23, 6.2 tandrā klaibyamatisthaulyamālasyaṃ gurugātratā //
Ca, Sū., 24, 11.2 mukhapāko 'kṣirāgaśca pūtighrāṇāsyagandhitā //
Ca, Sū., 24, 13.1 vaivarṇyamagnisādaśca pipāsā gurugātratā /
Ca, Sū., 24, 14.2 krodhapracuratā buddheḥ saṃmoho lavaṇāsyatā //
Ca, Sū., 24, 14.2 krodhapracuratā buddheḥ saṃmoho lavaṇāsyatā //
Ca, Sū., 24, 29.2 saṃjñāṃ nayatyākulatāṃ viśeṣaścātra vakṣyate //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 84.2 grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti /
Ca, Sū., 28, 9.1 aśraddhā cāruciś cāsyavairasyam arasajñatā /
Ca, Sū., 28, 16.1 adhyasthidantau dantāsthibhedaśūlaṃ vivarṇatā /
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 3, 15.1 eṣāṃ tu khalu pañcānāṃ gulmānāṃ prāg abhinivṛtter imāni pūrvarūpāṇi bhavanti tadyathānannābhilaṣaṇam arocakāvipākau agnivaiṣamyaṃ vidāho bhuktasya pākakāle cāyuktyā chardyudgārau vātamūtrapurīṣavegānāṃ cāprādurbhāvaḥ prādurbhūtānāṃ cāpravṛttirīṣadāgamanaṃ vā vātaśūlāṭopāntrakūjanāpariharṣaṇātivṛttapurīṣatāḥ abubhukṣā daurbalyaṃ sauhityasya cāsahatvamiti //
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Ca, Nid., 5, 7.1 teṣāmimāni pūrvarūpāṇi bhavanti tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatā vaivarṇyaṃ kaṇḍūrnistodaḥ suptatā paridāhaḥ pariharṣo lomaharṣaḥ kharatvamūṣmāyaṇaṃ gauravaṃ śvayathur vīsarpāgamanam abhīkṣṇaṃ ca kāye kāyacchidreṣūpadehaḥ pakvadagdhadaṣṭabhagnakṣatopaskhaliteṣvatimātraṃ vedanā svalpānāmapi ca vraṇānāṃ duṣṭir asaṃrohaṇaṃ ceti //
Ca, Nid., 5, 7.1 teṣāmimāni pūrvarūpāṇi bhavanti tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatā vaivarṇyaṃ kaṇḍūrnistodaḥ suptatā paridāhaḥ pariharṣo lomaharṣaḥ kharatvamūṣmāyaṇaṃ gauravaṃ śvayathur vīsarpāgamanam abhīkṣṇaṃ ca kāye kāyacchidreṣūpadehaḥ pakvadagdhadaṣṭabhagnakṣatopaskhaliteṣvatimātraṃ vedanā svalpānāmapi ca vraṇānāṃ duṣṭir asaṃrohaṇaṃ ceti //
Ca, Nid., 5, 9.1 tatra yadasādhyaṃ tadasādhyatāṃ nātivartate sādhyaṃ punaḥ kiṃcit sādhyatām ativartate kadācidapacārāt /
Ca, Nid., 5, 9.1 tatra yadasādhyaṃ tadasādhyatāṃ nātivartate sādhyaṃ punaḥ kiṃcit sādhyatām ativartate kadācidapacārāt /
Ca, Nid., 5, 9.2 sādhyāni hi ṣaṭ kākaṇakavarjyāny acikitsyamānānyapacārato vā doṣair abhiṣyandamānānyasādhyatām upayānti //
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 8, 34.1 yāti nāśeṣatāṃ vyādhirasādhyo yāpyasaṃjñitaḥ /
Ca, Nid., 8, 35.1 nāsādhyaḥ sādhyatāṃ yāti sādhyo yāti tvasādhyatām /
Ca, Nid., 8, 35.1 nāsādhyaḥ sādhyatāṃ yāti sādhyo yāti tvasādhyatām /
Ca, Nid., 8, 43.1 jvarādīnāṃ vikārāṇāmaṣṭānāṃ sādhyatā na ca /
Ca, Vim., 3, 23.2 ye luptadharmāṇo dharmād apetāste guruvṛddhasiddharṣipūjyān avamatyāhitānyācaranti tatastāḥ prajā gurvādibhirabhiśaptā bhasmatām upayānti prāgevānekapuruṣakulavināśāya niyatapratyayopalambhād aniyatāś cāpare //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 5, 6.14 svedavahānāṃ srotasāṃ medo mūlaṃ lomakūpāśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatāmaṅgasya paridāhaṃ lomaharṣaṃ ca dṛṣṭvā svedavahānyasya srotāṃsi praduṣṭānīti vidyāt //
Ca, Vim., 8, 5.2 tatastatprasādāt kṛtsnaṃ śāstramadhigamya śāstrasya dṛḍhatāyāmabhidhānasya sauṣṭhave 'rthasya vijñāne vacanaśaktau ca bhūyo bhūyaḥ prayateta samyak //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 103.2 sā sāratā sukhasaubhāgyaiśvaryopabhogabuddhividyārogyapraharṣaṇānyāyuṣyatvaṃ cācaṣṭe //
Ca, Vim., 8, 104.2 sā sāratā sukhamuddhatāṃ medhāṃ manasvitvaṃ saukumāryam anatibalam akleśasahiṣṇutvam uṣṇāsahiṣṇutvaṃ cācaṣṭe //
Ca, Vim., 8, 105.2 sā sāratā kṣamāṃ dhṛtimalaulyaṃ vittaṃ vidyāṃ sukhamārjavamārogyaṃ balamāyuśca dīrghamācaṣṭe //
Ca, Vim., 8, 106.2 sā sāratā vittaiśvaryasukhopabhogapradānānyārjavaṃ sukumāropacāratāṃ cācaṣṭe //
Ca, Vim., 8, 106.2 sā sāratā vittaiśvaryasukhopabhogapradānānyārjavaṃ sukumāropacāratāṃ cācaṣṭe //
Ca, Śār., 1, 68.1 avyaktād vyaktatāṃ yāti vyaktād avyaktatāṃ punaḥ /
Ca, Śār., 1, 68.1 avyaktād vyaktatāṃ yāti vyaktād avyaktatāṃ punaḥ /
Ca, Śār., 2, 22.2 kiṃ lakṣaṇaṃ kāraṇamiṣyate kiṃ sarūpatāṃ yena ca yātyapatyam //
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Ca, Śār., 6, 28.3 na hyachidratā sachidratā vā kālasyopapadyate kālasvalakṣaṇasvabhāvāt /
Ca, Śār., 8, 64.2 tasmāttasmin rudatyabhuñjāne vānyatra vidheyatām āgacchati rākṣasapiśācapūtanādyānāṃ nāmānyāhvayatā kumārasya vitrāsanārthaṃ nāmagrahaṇaṃ na kāryaṃ syāt //
Ca, Indr., 4, 21.1 viparyayeṇa yo vidyādgandhānāṃ sādhvasādhutām /
Ca, Indr., 7, 18.1 kāmalākṣṇormukhaṃ pūrṇaṃ śaṅkhayormuktamāṃsatā /
Ca, Indr., 12, 59.2 preṣyāḥ pratīpatāṃ yānti pretākṛtirudīryate //
Ca, Cik., 3, 78.1 antardāhaḥ satṛṇmohaḥ saglāniḥ sṛṣṭaviṭkatā /
Ca, Cik., 3, 89.1 liptatiktāsyatā tandrā śleṣmapittajvarākṛtiḥ /
Ca, Cik., 3, 94.2 vātolbaṇe syād dvyanuge tṛṣṇā kaṇṭhāsyaśuṣkatā //
Ca, Cik., 3, 95.1 raktaviṇmūtratā dāhaḥ svedastṛḍ balasaṃkṣayaḥ /
Ca, Cik., 3, 105.2 paridagdhā kharasparśā jihvā srastāṅgatā param //
Ca, Cik., 3, 135.2 stabdhasuptagurutvaṃ ca gātrāṇāṃ bahumūtratā //
Ca, Cik., 3, 137.2 kṣut kṣāmatā laghutvaṃ ca gātrāṇāṃ jvaramārdavam //
Ca, Cik., 3, 337.1 dīnatāṃ śvayathuṃ glāniṃ pāṇḍutāṃ nānnakāmatām /
Ca, Cik., 3, 337.1 dīnatāṃ śvayathuṃ glāniṃ pāṇḍutāṃ nānnakāmatām /
Ca, Cik., 3, 337.1 dīnatāṃ śvayathuṃ glāniṃ pāṇḍutāṃ nānnakāmatām /
Ca, Cik., 4, 26.2 gulmaṃ plīhānamānāhaṃ kilāsaṃ kṛcchramūtratām //
Ca, Cik., 5, 9.2 śoko 'bhighāto 'timalakṣayaśca nirannatā cānilagulmahetuḥ //
Ca, Cik., 5, 18.1 ṛtāvanāhāratayā bhayena virūkṣaṇairvegavinigrahaiśca /
Ca, Cik., 5, 37.2 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk //
Ca, Cik., 5, 45.2 hṛtkroḍaśūnatāntaḥsthe pārśvanirgatiḥ //
Ca, Cik., 5, 49.2 mando 'gnirvedanā mandā gurustimitakoṣṭhatā //
Ca, Cik., 5, 189.1 heturliṅgaṃ siddhiḥ kriyākramaḥ sādhyatā na yogāśca /
Ca, Cik., 22, 9.2 tālvoṣṭhakaṇṭhajihvākarkaśatāṃ cittanāśaṃ ca //
Ca, Cik., 2, 3, 30.1 siddhārthatā cābhinavaśca kāmaḥ strī cāyudhaṃ sarvamihātmajasya /
Lalitavistara
LalVis, 1, 37.1 evaṃpramukhairdvādaśabhir bhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṃgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ //
LalVis, 3, 22.4 kiṃ kāraṇam tathā hi teṣāṃ nāsti parasparanyāyavāditā nāsti dharmācaraṇam noccamadhyavṛddhajyeṣṭhānupālitā /
LalVis, 3, 22.4 kiṃ kāraṇam tathā hi teṣāṃ nāsti parasparanyāyavāditā nāsti dharmācaraṇam noccamadhyavṛddhajyeṣṭhānupālitā /
LalVis, 4, 4.3 katamattadaṣṭottaraśatam yaduta śraddhā mārṣā dharmālokamukham abhedyāśayatāyai saṃvartate /
LalVis, 4, 4.4 prasādo dharmālokamukham āvilacittaprasādanatāyai saṃvartate /
LalVis, 4, 4.8 vāksaṃvaro dharmālokamukhaṃ caturvāgdoṣaparivarjanatāyai saṃvartate /
LalVis, 4, 4.12 saṃghānusmṛtir dharmālokamukhaṃ nyāyākramaṇatāyai saṃvartate /
LalVis, 4, 4.15 devatānusmṛtir dharmālokamukham udāracittatāyai saṃvartate /
LalVis, 4, 4.16 maitrī dharmālokamukhaṃ sarvopadhikapuṇyakriyāvastvabhibhāvanatāyai saṃvartate /
LalVis, 4, 4.17 karuṇā dharmālokamukhaṃ vihiṃsāparamatāyai saṃvartate /
LalVis, 4, 4.18 muditā dharmālokamukhaṃ sarvāratyapakarṣaṇatāyai saṃvartate /
LalVis, 4, 4.19 upekṣā dharmālokamukhaṃ kāmajugupsanatāyai saṃvartate /
LalVis, 4, 4.22 anātmapratyavekṣā dharmālokamukham ātmānabhiniveśanatāyai saṃvartate /
LalVis, 4, 4.23 śāntapratyavekṣā dharmālokamukham anunayāsaṃdhukṣaṇatāyai saṃvartate /
LalVis, 4, 4.26 satyaṃ dharmālokamukhaṃ devamanuṣyāvisaṃvādanatāyai saṃvartate /
LalVis, 4, 4.27 bhūtaṃ dharmālokamukham ātmāvisaṃvādanatāyai saṃvartate /
LalVis, 4, 4.28 dharmacaraṇaṃ dharmālokamukhaṃ dharmapratiśaraṇatāyai saṃvartate /
LalVis, 4, 4.30 kṛtajñatā dharmālokamukhaṃ kṛtakuśalamūlāvipraṇāśāya saṃvartate /
LalVis, 4, 4.31 kṛtaveditā dharmālokamukhaṃ parābhimanyatāyai saṃvartate /
LalVis, 4, 4.31 kṛtaveditā dharmālokamukhaṃ parābhimanyatāyai saṃvartate /
LalVis, 4, 4.32 ātmajñatā dharmālokamukham ātmānutkarṣaṇatāyai saṃvartate /
LalVis, 4, 4.32 ātmajñatā dharmālokamukham ātmānutkarṣaṇatāyai saṃvartate /
LalVis, 4, 4.33 sattvajñatā dharmālokamukhaṃ parāpatsamānatāyai saṃvartate /
LalVis, 4, 4.33 sattvajñatā dharmālokamukhaṃ parāpatsamānatāyai saṃvartate /
LalVis, 4, 4.34 dharmajñatā dharmālokamukhaṃ dharmānudharmapratipattyai saṃvartate /
LalVis, 4, 4.35 kālajñatā dharmālokamukham amoghadarśanatāyai saṃvartate /
LalVis, 4, 4.35 kālajñatā dharmālokamukham amoghadarśanatāyai saṃvartate /
LalVis, 4, 4.36 nihatamānatā dharmālokamukhaṃ jñānatāparipūrtyai saṃvartate /
LalVis, 4, 4.36 nihatamānatā dharmālokamukhaṃ jñānatāparipūrtyai saṃvartate /
LalVis, 4, 4.37 apratihatacittatā dharmālokamukham ātmaparānurakṣaṇatāyai saṃvartate /
LalVis, 4, 4.37 apratihatacittatā dharmālokamukham ātmaparānurakṣaṇatāyai saṃvartate /
LalVis, 4, 4.39 adhimuktir dharmālokamukham avicikitsāparamatāyai saṃvartate /
LalVis, 4, 4.42 amoho dharmālokamukhaṃ sarvājñānavidhamanatāyai saṃvartate /
LalVis, 4, 4.43 dharmārthikatā dharmālokamukham arthapratiśaraṇatāyai saṃvartate /
LalVis, 4, 4.43 dharmārthikatā dharmālokamukham arthapratiśaraṇatāyai saṃvartate /
LalVis, 4, 4.44 dharmakāmatā dharmālokamukhaṃ lokapratilambhāya saṃvartate /
LalVis, 4, 4.45 śrutaparyeṣṭir dharmālokamukhaṃ yoniśodharmapratyavekṣaṇatāyai saṃvartate /
LalVis, 4, 4.49 anunayapratighaprahāṇaṃ dharmālokamukham anunnāmāvanāmanatāyai saṃvartate /
LalVis, 4, 4.50 skandhakauśalyaṃ dharmālokamukhaṃ duḥkhaparijñānatāyai saṃvartate /
LalVis, 4, 4.51 dhātusamatā dharmālokamukhaṃ samudayaprahāṇāya saṃvartate /
LalVis, 4, 4.52 āyatanāpakarṣaṇaṃ dharmālokamukhaṃ mārgabhāvanatāyai saṃvartate /
LalVis, 4, 4.54 kāyagatānusmṛtir dharmālokamukhaṃ kāyavivekatāyai saṃvartate /
LalVis, 4, 4.56 cittagatānusmṛtir dharmālokamukhaṃ māyopamacittapratyavekṣaṇatāyai saṃvartate /
LalVis, 4, 4.57 dharmagatānusmṛtir dharmālokamukhaṃ vitimirajñānatāyai saṃvartate /
LalVis, 4, 4.60 śraddhendriyaṃ dharmālokamukham aparapraṇeyatāyai saṃvartate /
LalVis, 4, 4.61 vīryendriyaṃ dharmālokamukhaṃ suvicintitajñānatāyai saṃvartate /
LalVis, 4, 4.62 smṛtīndriyaṃ dharmālokamukhaṃ sukṛtakarmatāyai saṃvartate /
LalVis, 4, 4.64 prajñendriyaṃ dharmālokamukhaṃ pratyavekṣaṇajñānatāyai saṃvartate /
LalVis, 4, 4.66 vīryabalaṃ dharmālokamukham avaivartikatāyai saṃvartate /
LalVis, 4, 4.67 smṛtibalaṃ dharmālokamukham asaṃhāryatāyai saṃvartate /
LalVis, 4, 4.70 smṛtisaṃbodhyaṅgaṃ dharmālokamukhaṃ yathāvaddharmaprajānatāyai saṃvartate /
LalVis, 4, 4.72 vīryasaṃbodhyaṅgaṃ dharmālokamukhaṃ suvicitrabuddhitāyai saṃvartate /
LalVis, 4, 4.73 prītisaṃbodhyaṅgaṃ dharmālokamukhaṃ samādhyāyikatāyai saṃvartate /
LalVis, 4, 4.74 praśrabdhisaṃbodhyaṅgaṃ dharmālokamukhaṃ kṛtakaraṇīyatāyai saṃvartate /
LalVis, 4, 4.75 samādhisaṃbodhyaṅgaṃ dharmālokamukhaṃ samatānubodhāya saṃvartate /
LalVis, 4, 4.76 upekṣāsaṃbodhyaṅgaṃ dharmālokamukhaṃ sarvopapattijugupsanatāyai saṃvartate /
LalVis, 4, 4.77 samyagdṛṣṭir dharmālokamukhaṃ nyāyākramaṇatāyai saṃvartate /
LalVis, 4, 4.79 samyagvāg dharmālokamukhaṃ sarvākṣararutaghoṣavākyapathapratiśrutkāsamatānubodhanatāyai saṃvartate /
LalVis, 4, 4.79 samyagvāg dharmālokamukhaṃ sarvākṣararutaghoṣavākyapathapratiśrutkāsamatānubodhanatāyai saṃvartate /
LalVis, 4, 4.80 samyakkarmānto dharmālokamukham akarmāvipākatāyai saṃvartate /
LalVis, 4, 4.83 samyaksmṛtir dharmālokamukham asmṛtyamanasikāratāyai saṃvartate /
LalVis, 4, 4.86 āśayo dharmālokamukhaṃ hīnayānāspṛhaṇatāyai saṃvartate /
LalVis, 4, 4.87 adhyāśayo dharmālokamukham udārabuddhadharmādyālambanatāyai saṃvartate /
LalVis, 4, 4.89 dānapāramitā dharmālokamukhaṃ lakṣaṇānuvyañjanabuddhakṣatrapariśuddhyai matsarisattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.90 śīlapāramitā dharmālokamukhaṃ sarvākṣaṇāpāyasamatikramāya duḥśīlasattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.91 kṣāntipāramitā dharmālokamukhaṃ sarvavyāpādakhiladoṣamānamadadarpaprahāṇāya vyāpannacittasattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.92 vīryapāramitā dharmālokamukhaṃ sarvakuśalamūladharmāraṅgottāraṇāya kuśīdasattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.93 dhyānapāramitā dharmālokamukhaṃ sarvajñānābhijñotpādāya vikṣiptacittasattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.94 prajñāpāramitā dharmālokamukham avidyāmohatamo'ndhakāropalambhadṛṣṭiprahāṇāya duṣprajñasattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.95 upāyakauśalaṃ dharmālokamukhaṃ yathādhimuktasattveryāpathasaṃdarśanāya sarvabuddhadharmāvidhamanatāyai saṃvartate /
LalVis, 4, 4.96 catvāri saṃgrahavastūni dharmālokamukhaṃ sattvasaṃgrahāya saṃbodhiprāptasya ca dharmasaṃpratyavekṣaṇatāyai saṃvartate /
LalVis, 4, 4.97 sattvaparipāko dharmālokamukham ātmasukhānadhyavasānāyāparikhedatāyai saṃvartate /
LalVis, 4, 4.99 puṇyasaṃbhāro dharmālokamukhaṃ sarvasattvopajīvyatāyai saṃvartate /
LalVis, 4, 4.105 dhāraṇīpratilambho dharmālokamukhaṃ sarvabuddhabhāṣitādhāraṇatāyai saṃvartate /
LalVis, 4, 4.107 ānulomikadharmakṣāntir dharmālokamukhaṃ sarvabuddhadharmānulomanatāyai saṃvartate /
LalVis, 4, 4.110 bhūmerbhūmisaṃkrāntijñānaṃ dharmālokamukhaṃ sarvajñajñānābhiṣekatāyai saṃvartate /
LalVis, 4, 4.111 abhiṣekabhūmir dharmālokamukham avakramaṇajanmābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradhvaṃsanabodhivibodhanadharmacakrapravartanamahāparinirvāṇasaṃdarśanatāyai saṃvartate /
LalVis, 4, 17.1 yā kāci ṛddhi mahyaṃ paśyata pratibhāṃ ca jñānaguṇatāṃ ca /
LalVis, 5, 1.2 mayā pūrvabodhisattvacaryāṃ caratā sattvāścaturbhiḥ saṃgrahavastubhirnimantritā dānena priyavadyenārthakriyayā samānārthatayā ca /
LalVis, 5, 1.3 tadayuktametanmārṣā mama bhavedakṛtajñatā ca yadahamanuttarāyāṃ samyaksaṃbodhau nābhisaṃbuddheyam //
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 6, 59.12 saṃcārya vicārya avasādatākāreṇa pāṇiṃ saṃcārayati sma /
LalVis, 6, 60.4 niṣaṇṇāṃścainān viditvā paripṛcchati sma paripraśnayati sma yadutāsyaiva bodhisattvasya mahāyānasya vistaravibhāgatāmupādāya /
LalVis, 6, 61.1 na khalu punarbhikṣavo māyādevī bodhisattvakukṣigate gurukāyatāṃ saṃjānīte sma anyatra laghutāmeva mṛdutāmeva saukhyatāmeva /
LalVis, 6, 61.1 na khalu punarbhikṣavo māyādevī bodhisattvakukṣigate gurukāyatāṃ saṃjānīte sma anyatra laghutāmeva mṛdutāmeva saukhyatāmeva /
LalVis, 6, 61.1 na khalu punarbhikṣavo māyādevī bodhisattvakukṣigate gurukāyatāṃ saṃjānīte sma anyatra laghutāmeva mṛdutāmeva saukhyatāmeva /
LalVis, 6, 61.1 na khalu punarbhikṣavo māyādevī bodhisattvakukṣigate gurukāyatāṃ saṃjānīte sma anyatra laghutāmeva mṛdutāmeva saukhyatāmeva /
LalVis, 7, 70.3 pañcāpsaraḥsahasrāṇi divyagandhaparivāsitatailaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.4 pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.5 pañcāpsaraḥsahasrāṇi divyagandhodakaparipūrṇaghaṭāparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.6 pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.7 pañcāpsaraḥsahasrāṇi divyadārakācīvaraparigṛhītāni bodhisatvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.8 pañcāpsaraḥsahasrāṇi divyadārakābharaṇaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.9 pañcāpsaraḥsahasrāṇi divyatūryasaṃgītisaṃprabhaṇitena bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 85.3 tatra te vṛddhavṛddhāḥ śākyāḥ saṃnipatyaivaṃ mataṃ cārayanti sma kā nu khalu samarthā bodhisattvaṃ gopāyituṃ kelayituṃ mamāyituṃ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti /
LalVis, 7, 85.3 tatra te vṛddhavṛddhāḥ śākyāḥ saṃnipatyaivaṃ mataṃ cārayanti sma kā nu khalu samarthā bodhisattvaṃ gopāyituṃ kelayituṃ mamāyituṃ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti /
LalVis, 7, 85.3 tatra te vṛddhavṛddhāḥ śākyāḥ saṃnipatyaivaṃ mataṃ cārayanti sma kā nu khalu samarthā bodhisattvaṃ gopāyituṃ kelayituṃ mamāyituṃ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti /
LalVis, 7, 85.3 tatra te vṛddhavṛddhāḥ śākyāḥ saṃnipatyaivaṃ mataṃ cārayanti sma kā nu khalu samarthā bodhisattvaṃ gopāyituṃ kelayituṃ mamāyituṃ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti /
LalVis, 11, 1.6 niṣaṇṇaśca bodhisattvaścittaikāgratām āsādayati sma /
LalVis, 12, 21.4 sa taṃ niveśanaṃ praviṣṭo 'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām /
LalVis, 12, 69.2 atha kṛtulaghukāyacittanetā tasya javasya viśeṣatāṃ śṛṇotha //
LalVis, 12, 89.1 tatra khalvapi bodhisattvaś caturaśītistrīsahasrāṇāṃ madhye prāpto lokānubhavanatayā ramamāṇaṃ krīḍayantaṃ paricārayantamātmānamupadarśayati sma /
LalVis, 13, 2.2 ye cāsyeme dīrgharātraṃ paripācitāḥ sattvāścaturbhiḥ saṃgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā yasya bodhiprāptasya dharmadeśitamājñāsyanti tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 144.3 katamāni catvāri yadidaṃ dānaṃ priyavacanamarthakriyāṃ samānārthatāṃ ca /
LalVis, 13, 144.5 triratnavaṃśasādhāraṇābhiprāyo vipraṇāśasarvajñatācittapraṇidhānabalādhānāvaivartyaviṣayaṃ ca nāma dharmamukhamāmukhīkaroti sma /
LalVis, 13, 144.6 sarvasattvāparityāgādhyāśayamahākaruṇāvatāratāṃ ca nāma dharmamukhamāmukhīkaroti sma /
Mahābhārata
MBh, 1, 1, 60.1 vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām /
MBh, 1, 2, 175.13 sarasvatyāśca tīrthānāṃ puṇyatā parikīrtitā //
MBh, 1, 2, 227.1 sarveṣāṃ caiva divyānām astrāṇām aprasannatām /
MBh, 1, 2, 227.2 nāśaṃ vṛṣṇikalatrāṇāṃ prabhāvānām anityatām //
MBh, 1, 3, 82.2 tatparitoṣācca śreyaḥ sarvajñatāṃ cāvāpa /
MBh, 1, 16, 15.20 yasmāt tu nīlatā kaṇṭhe nīlakaṇṭhastataḥ smṛtaḥ /
MBh, 1, 38, 6.2 putratvaṃ bālatāṃ caiva tavāvekṣya ca sāhasam //
MBh, 1, 39, 24.2 gacchadhvaṃ yūyam avyagrā rājānaṃ kāryavattayā /
MBh, 1, 56, 14.2 te brahmaṇaḥ sthānam etya prāpnuyur devatulyatām //
MBh, 1, 56, 32.37 sa brahmaṇaḥ sthānam etya prāpnuyād devatulyatām /
MBh, 1, 57, 75.12 apāsya matsyagandhatvaṃ yojanād gandhatāṃ dadau /
MBh, 1, 60, 69.2 sarvajñatāṃ ca labhate gatim agryāṃ ca vindati //
MBh, 1, 64, 37.1 sthāpanākṣepasiddhāntaparamārthajñatāṃ gataiḥ /
MBh, 1, 65, 31.2 dārān mataṅgo dharmātmā rājarṣir vyādhatāṃ gataḥ //
MBh, 1, 67, 24.2 tato dharmiṣṭhatāṃ matvā dharme cāskhalitaṃ manaḥ /
MBh, 1, 67, 33.3 tato dharmiṣṭhatāṃ vavre rājyāccāskhalanaṃ tathā /
MBh, 1, 68, 6.10 mardito na śaśākāsmān mocituṃ balavattayā /
MBh, 1, 70, 44.15 ityavekṣya mahāprājñaḥ kāmānāṃ phalgutāṃ nṛpa /
MBh, 1, 74, 11.8 na tatrāsya nivāso 'sti pāpibhiḥ pāpatāṃ vrajet /
MBh, 1, 77, 17.4 ātmaprāṇārthaghāteṣu tad evottamatāṃ vrajet /
MBh, 1, 84, 11.1 anityatāṃ sukhaduḥkhasya buddhvā kasmāt saṃtāpam aṣṭakāhaṃ bhajeyam /
MBh, 1, 94, 57.3 anityatā ca martyānām ataḥ śocāmi putraka //
MBh, 1, 94, 59.3 anapatyataikaputratvam ityāhur dharmavādinaḥ /
MBh, 1, 94, 74.2 balavat sapatnatām atra doṣaṃ paśyāmi kevalam /
MBh, 1, 97, 17.2 tyajecchabdaṃ tathākāśaḥ somaḥ śītāṃśutāṃ tyajet //
MBh, 1, 100, 19.4 śaśaṃsa sa punar mātre tasya bālasya pāṇḍutām /
MBh, 1, 115, 4.1 idaṃ tu me mahad duḥkhaṃ tulyatāyām aputratā /
MBh, 1, 115, 4.1 idaṃ tu me mahad duḥkhaṃ tulyatāyām aputratā /
MBh, 1, 116, 22.53 kṣaṇenaiva mahārāja aho lokasya citratā /
MBh, 1, 120, 20.4 so 'cireṇaiva kālena paramācāryatāṃ gataḥ /
MBh, 1, 120, 21.4 kṛpam ācāryam āsādya paramāstrajñatāṃ gatāḥ //
MBh, 1, 122, 15.1 aho nu dhig balaṃ kṣātraṃ dhig etāṃ vaḥ kṛtāstratām /
MBh, 1, 124, 15.2 darśanepsu samabhyāgāt kumārāṇāṃ kṛtāstratām /
MBh, 1, 130, 16.2 kathaṃ na vadhyatāṃ tāta gacchema jagatastathā //
MBh, 1, 146, 34.1 na cāpyadharmaḥ kalyāṇa bahupatnīkatā nṛṇām /
MBh, 1, 158, 35.2 jito 'haṃ pūrvakaṃ nāma muñcāmyaṅgāraparṇatām /
MBh, 1, 180, 16.15 mā ghoratāṃ darśaya śatrumadhye sādhāraṇaṃ yodhaya tāvad ārya /
MBh, 1, 188, 22.117 bahupatnīkatā puṃsāṃ dharmaśca pitṛbhiḥ kṛtaḥ /
MBh, 1, 188, 22.124 evaṃ gate dharmapathe na vṛṇe bahupuṃskatām /
MBh, 1, 190, 14.3 patiśvaśuratā jyeṣṭhe patidevaratānuje /
MBh, 1, 196, 23.1 kim anyad vihitān nūnaṃ tasya sā puruṣendratā /
MBh, 1, 196, 25.1 evaṃ vidvann upādatsva mantriṇāṃ sādhvasādhutām /
MBh, 1, 197, 15.1 yaccāpyaśakyatāṃ teṣām āhatuḥ puruṣarṣabhau /
MBh, 1, 197, 22.1 so 'śakyatāṃ ca vijñāya teṣām agreṇa bhārata /
MBh, 1, 197, 22.2 dāyādyatāṃ ca dharmeṇa samyak teṣu samācara //
MBh, 1, 212, 1.235 pitṛbhrātā guruścāpi dāne tu prabhutāṃ gataḥ /
MBh, 1, 215, 11.35 sāntvadānādibhir vākyaistattvataḥ kāryavattayā /
MBh, 1, 225, 2.1 agner vacanam ājñāya mātur dharmajñatāṃ ca vaḥ /
MBh, 2, 5, 96.1 nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām /
MBh, 2, 5, 113.4 nidrālasyaṃ bhayaṃ krodho mārdavaṃ dīrghasūtratā //
MBh, 2, 12, 8.2 na tasya vidyate dveṣṭā tato 'syājātaśatrutā /
MBh, 2, 16, 30.8 brahmaṇyatām ajeyatvaṃ yuddheṣu ca tathā ratim /
MBh, 2, 16, 30.9 priyātitheyatāṃ caiva dīnānām anvavekṣaṇam /
MBh, 2, 18, 3.1 mayi nītir balaṃ bhīme rakṣitā cāvayorjunaḥ /
MBh, 2, 23, 24.3 tasya pārthivatām īpse karastasmai pradīyatām //
MBh, 2, 34, 16.1 adya dharmātmatā caiva vyapakṛṣṭā yudhiṣṭhirāt /
MBh, 2, 43, 30.1 īśvaratvaṃ pṛthivyāśca vasumattāṃ ca tādṛśīm /
MBh, 2, 44, 9.1 yaccāsahāyatāṃ rājann uktavān asi bhārata /
MBh, 2, 49, 25.2 tenāham evaṃ kṛśatāṃ gataśca vivarṇatāṃ caiva saśokatāṃ ca //
MBh, 2, 49, 25.2 tenāham evaṃ kṛśatāṃ gataśca vivarṇatāṃ caiva saśokatāṃ ca //
MBh, 2, 49, 25.2 tenāham evaṃ kṛśatāṃ gataśca vivarṇatāṃ caiva saśokatāṃ ca //
MBh, 2, 57, 5.1 amitratāṃ yāti naro 'kṣamaṃ bruvan nigūhate guhyam amitrasaṃstave /
MBh, 2, 57, 10.2 mitratām anuvṛttaṃ tu samupekṣeta paṇḍitaḥ //
MBh, 2, 58, 12.3 asmākaṃ dhanatāṃ prāpto bhūyastvaṃ kena dīvyasi //
MBh, 2, 60, 40.3 asvo hyaśaktaḥ paṇituṃ parasvaṃ striyaśca bhartur vaśatāṃ samīkṣya //
MBh, 2, 61, 20.2 mṛgayāṃ pānam akṣāṃśca grāmye caivātisaktatām //
MBh, 2, 61, 36.2 ekāmbaradharatvaṃ vāpyatha vāpi vivastratā //
MBh, 2, 70, 20.2 jīvitapriyatāṃ mahyaṃ dhig imāṃ kleśabhāginīm //
MBh, 2, 71, 40.2 martyadharmatayā tasmād iti māṃ bhayam āviśat //
MBh, 2, 71, 41.1 gato hi pakṣatāṃ teṣāṃ pārṣataḥ puruṣarṣabhaḥ /
MBh, 3, 1, 28.2 madhyamair madhyatāṃ yāti śreṣṭhatāṃ yāti cottamaiḥ //
MBh, 3, 1, 28.2 madhyamair madhyatāṃ yāti śreṣṭhatāṃ yāti cottamaiḥ //
MBh, 3, 29, 18.2 prāpnoti dveṣyatāṃ caiva lokāt svajanatas tathā //
MBh, 3, 30, 15.1 satyaṃ cānṛtataḥ śreyo nṛśaṃsāccānṛśaṃsatā /
MBh, 3, 32, 10.2 mārkaṇḍeyo 'prameyātmā dharmeṇa cirajīvitām //
MBh, 3, 32, 40.1 yasya prasādāt tadbhakto martyo gacchaty amartyatām /
MBh, 3, 42, 18.2 niyogād brahmaṇas tāta martyatāṃ samupāgataḥ /
MBh, 3, 59, 14.1 so 'vastratām ātmanaś ca tasyāścāpy ekavastratām /
MBh, 3, 59, 14.1 so 'vastratām ātmanaś ca tasyāścāpy ekavastratām /
MBh, 3, 65, 1.2 hṛtarājye nale bhīmaḥ sabhārye preṣyatāṃ gate /
MBh, 3, 69, 23.2 vārṣṇeyaś cintayāmāsa bāhukasya hayajñatām //
MBh, 3, 69, 33.1 ṛtuparṇas tu rājendra bāhukasya hayajñatām /
MBh, 3, 70, 12.1 atha te gaṇite rājan vidyate na parokṣatā /
MBh, 3, 127, 12.3 nityāturatvād bhūtānāṃ śoka evaikaputratā //
MBh, 3, 137, 4.2 tejasvitāṃ ca raibhyasya tathetyuktvā jagāma sā //
MBh, 3, 144, 11.2 matkṛte 'dya varārhāyāḥ śyāmatāṃ samupāgatam //
MBh, 3, 170, 7.1 agṛhṇītāṃ varaṃ te tu sutānām alpaduḥkhatām /
MBh, 3, 170, 7.2 avadhyatāṃ ca rājendra surarākṣasapannagaiḥ //
MBh, 3, 177, 23.2 yathā śītoṣṇayor madhye bhaven noṣṇaṃ na śītatā //
MBh, 3, 198, 91.1 anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā /
MBh, 3, 205, 19.3 yena karmavipākena prāpteyaṃ śūdratā tvayā //
MBh, 3, 206, 15.3 etad vijñānasāmarthyaṃ na bālaiḥ samatāṃ vrajet //
MBh, 3, 206, 34.1 sukhaśravyatayā vidvan muhūrtam iva me gatam /
MBh, 3, 214, 13.2 patnīsarūpatāṃ kṛtvā kāmayāmāsa pāvakam //
MBh, 3, 214, 16.2 ṛṣibhiḥ pūjitaṃ skannam anayat skandatāṃ tataḥ //
MBh, 3, 219, 8.2 icchantī jyeṣṭhatāṃ devī tapas taptuṃ vanaṃ gatā //
MBh, 3, 221, 80.2 sa puṣṭim iha samprāpya skandasālokyatām iyāt //
MBh, 3, 226, 20.2 paśyantvasukhitāṃ kṛṣṇāṃ sā ca nirvidyatāṃ punaḥ /
MBh, 3, 238, 29.3 ravir ātmaprabhāṃ jahyāt somaḥ śītāṃśutāṃ tyajet //
MBh, 3, 238, 44.2 bhavatas te sabhāyāṃ vai preṣyatāṃ pūrvam āgatāḥ //
MBh, 3, 245, 29.2 puruṣāḥ preṣyatām eke nirgacchanti dhanārthinaḥ //
MBh, 3, 246, 35.2 mitratāṃ ca puraskṛtya pṛcchāmi tvām ahaṃ vibho //
MBh, 3, 264, 21.2 tulyārimitratāṃ prāptaḥ sugrīveṇa dhanurdharaḥ //
MBh, 3, 279, 7.1 tasya sarvam abhiprāyam itikartavyatāṃ ca tām /
MBh, 3, 281, 22.2 mitratāṃ ca puraskṛtya kiṃcid vakṣyāmi tacchṛṇu //
MBh, 3, 281, 53.1 varātisargaḥ śataputratā mama tvayaiva datto hriyate ca me patiḥ /
MBh, 3, 290, 25.2 gamiṣyāmyanavadyāṅgi loke samavahāsyatām /
MBh, 4, 2, 26.3 urvaśyā api śāpena prāpto 'smi nṛpa ṣaṇḍatām /
MBh, 4, 4, 30.1 na cātidhairyeṇa cared gurutāṃ hi vrajet tathā /
MBh, 4, 7, 6.2 na sūdatāṃ mānada śraddadhāmi te sahasranetrapratimo hi dṛśyase /
MBh, 4, 53, 57.1 aviśramaṃ ca śikṣāṃ ca lāghavaṃ dūrapātitām /
MBh, 4, 56, 10.1 aham indrād dṛḍhāṃ muṣṭiṃ brahmaṇaḥ kṛtahastatām /
MBh, 4, 60, 18.2 na hīha duryodhanatā tavāsti palāyamānasya raṇaṃ vihāya //
MBh, 4, 64, 36.2 itikartavyatāṃ sarvāṃ rājanyatha yudhiṣṭhire //
MBh, 5, 1, 19.1 teṣāṃ ca lobhaṃ prasamīkṣya vṛddhaṃ dharmātmatāṃ cāpi yudhiṣṭhirasya /
MBh, 5, 1, 19.2 saṃbandhitāṃ cāpi samīkṣya teṣāṃ matiṃ kurudhvaṃ sahitāḥ pṛthak ca //
MBh, 5, 1, 22.1 tathāpi neme 'lpatayā samarthās teṣāṃ jayāyeti bhavenmataṃ vaḥ /
MBh, 5, 20, 20.2 buddhimattāṃ ca kṛṣṇasya buddhvā yudhyeta ko naraḥ //
MBh, 5, 31, 2.1 uta bālāya pāṇḍityaṃ paṇḍitāyota bālatām /
MBh, 5, 33, 17.1 krodho harṣaśca darpaśca hrīstambho mānyamānitā /
MBh, 5, 33, 66.2 nidrā tandrī bhayaṃ krodha ālasyaṃ dīrghasūtratā //
MBh, 5, 34, 48.2 kṣut svādutāṃ janayati sā cāḍhyeṣu sudurlabhā //
MBh, 5, 34, 69.1 anasūyārjavaṃ śaucaṃ saṃtoṣaḥ priyavāditā /
MBh, 5, 34, 70.1 ātmajñānam anāyāsastitikṣā dharmanityatā /
MBh, 5, 35, 44.2 parākramaścābahubhāṣitā ca dānaṃ yathāśakti kṛtajñatā ca //
MBh, 5, 35, 44.2 parākramaścābahubhāṣitā ca dānaṃ yathāśakti kṛtajñatā ca //
MBh, 5, 36, 25.2 kulānyakulatāṃ yānti dharmasyātikrameṇa ca //
MBh, 5, 36, 26.2 kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca //
MBh, 5, 36, 27.2 kulānyakulatāṃ yānti nyāsāpaharaṇena ca //
MBh, 5, 36, 41.2 nānarthayan vijānāti mitrāṇāṃ sāraphalgutām //
MBh, 5, 37, 29.2 sparśaśca gandhaśca viśuddhatā ca śrīḥ saukumāryaṃ pravarāśca nāryaḥ //
MBh, 5, 38, 26.1 na śatrur aṅkam āpanno moktavyo vadhyatāṃ gataḥ /
MBh, 5, 40, 7.1 āśā dhṛtiṃ hanti samṛddhim antakaḥ krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā /
MBh, 5, 45, 21.2 mano brāhmīṃ laghutām ādadhīta prajñānam asya nāma dhīrā labhante /
MBh, 5, 54, 65.2 nyūnatāṃ pāṇḍavānāṃ ca na mohaṃ gantum arhasi //
MBh, 5, 56, 44.2 balavattāṃ saputrāṇāṃ dharmajñānāṃ mahātmanām //
MBh, 5, 58, 28.1 balaṃ vīryaṃ ca tejaśca śīghratā laghuhastatā /
MBh, 5, 58, 28.1 balaṃ vīryaṃ ca tejaśca śīghratā laghuhastatā /
MBh, 5, 70, 19.2 śrīr hatā puruṣaṃ hanti puruṣasyāsvatā vadhaḥ //
MBh, 5, 70, 85.2 jānāmyetāṃ mahārāja dhārtarāṣṭrasya pāpatām /
MBh, 5, 70, 88.2 arthaprāptiḥ kadācit syād antato vāpy avācyatā //
MBh, 5, 71, 7.2 balavattāṃ hi manyante bhīṣmadroṇakṛpādibhiḥ //
MBh, 5, 76, 9.1 evaṃ cet kāryatām eti kāryaṃ tava janārdana /
MBh, 5, 76, 15.2 vadhyatāṃ mama vārṣṇeya nirgato 'sau suyodhanaḥ //
MBh, 5, 85, 12.1 veda kṛṣṇasya māhātmyaṃ vedāsya dṛḍhabhaktitām /
MBh, 5, 88, 68.1 na māṃ mādhava vaidhavyaṃ nārthanāśo na vairitā /
MBh, 5, 91, 4.1 daurātmyaṃ dhārtarāṣṭrasya kṣatriyāṇāṃ ca vairitām /
MBh, 5, 91, 17.2 tatra yatnam ahaṃ kṛtvā gaccheyaṃ nṛṣvavācyatām //
MBh, 5, 93, 22.1 lokasyeśvaratāṃ bhūyaḥ śatrubhiścāpradhṛṣyatām /
MBh, 5, 93, 22.1 lokasyeśvaratāṃ bhūyaḥ śatrubhiścāpradhṛṣyatām /
MBh, 5, 96, 8.1 tāvubhau prītamanasau kāryavattāṃ nivedya ha /
MBh, 5, 96, 14.2 yāṃ prāpya suratāṃ prāptāḥ surāḥ surapateḥ sakhe //
MBh, 5, 107, 3.2 ijyamānāḥ sma lokeṣu samprāptāstulyabhāgatām //
MBh, 5, 107, 12.2 rāvaṇena tapaścīrtvā surebhyo 'maratā vṛtā //
MBh, 5, 118, 7.2 ātmano laghutāṃ kṛtvā babhūva mṛgacāriṇī //
MBh, 5, 127, 11.2 yo jānan pāpatām asya tatprajñām anuvartase //
MBh, 5, 129, 16.2 tāṃ divyām adbhutāṃ citrām ṛddhimattām ariṃdamaḥ //
MBh, 5, 133, 23.2 sarveṣāṃ karmaṇāṃ tāta phale nityam anityatā //
MBh, 5, 133, 26.1 yasya prāg eva viditā sarvārthānām anityatā /
MBh, 5, 139, 1.3 sakhyena caiva vārṣṇeya śreyaskāmatayaiva ca //
MBh, 5, 146, 31.2 ayaṃ tu dharmajñatayā mahātmā na rājyakāmo nṛvaro nadījaḥ //
MBh, 5, 148, 12.1 nyūnatāṃ dhārtarāṣṭrāṇāṃ nindāṃ caiva punaḥ punaḥ /
MBh, 5, 160, 18.1 nṛśaṃsatāyāstaikṣṇyasya dharmavidveṣaṇasya ca /
MBh, 5, 180, 23.1 ācāryatā mānitā me nirmaryāde hyapi tvayi /
MBh, 6, 12, 18.3 prajāḥ kathaṃ sūtaputra samprāptāḥ śyāmatām iha //
MBh, 6, 12, 20.2 āste 'tra bhagavān kṛṣṇastat kāntyā śyāmatāṃ gataḥ //
MBh, 6, 13, 45.1 sa rāhuśchādayatyetau yathākālaṃ mahattayā /
MBh, 6, BhaGī 10, 5.1 ahiṃsā samatā tuṣṭistapo dānaṃ yaśo 'yaśaḥ /
MBh, 6, BhaGī 16, 3.1 tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā /
MBh, 6, 45, 15.1 labdhalakṣyatayā kārṣṇeḥ sarve bhīṣmamukhā rathāḥ /
MBh, 6, 55, 63.2 samprekṣya ca mahābāhuḥ pārthasya mṛduyuddhatām //
MBh, 6, 55, 80.2 pārthasya dṛṣṭvā mṛduyuddhatāṃ ca bhīṣmaṃ ca saṃkhye samudīryamāṇam //
MBh, 6, 57, 3.1 nābhilakṣyatayā kaścinna śaurye na parākrame /
MBh, 6, 61, 67.2 vibhajya bhāgaśo ''tmānaṃ vraja mānuṣatāṃ vibho //
MBh, 6, 68, 12.1 madhyaṃdinagate sūrye nabhasyākulatāṃ gate /
MBh, 6, 80, 31.1 tato 'bhyadhāvad vegena karakarṣaḥ suhṛttayā /
MBh, 6, 81, 2.2 vivyādha bāṇair yugapanmahātmā niḥśeṣatāṃ teṣvatha manyamānaḥ //
MBh, 6, 84, 37.1 bhavāṃśca madhyasthatayā nityam asmān upekṣate /
MBh, 6, 88, 12.1 kṣatradharmaṃ puraskṛtya ātmanaścābhimānitām /
MBh, 6, 93, 39.2 mandabhāgyatayā vāpi mama rakṣasi pāṇḍavān //
MBh, 6, 95, 3.1 nirvedaṃ paramaṃ gatvā vinindya paravācyatām /
MBh, 6, 102, 50.1 vāsudevastu samprekṣya pārthasya mṛduyuddhatām /
MBh, 6, 108, 30.1 brahmaṇyatā damo dānaṃ tapaśca caritaṃ mahat /
MBh, 6, 117, 12.2 brahmaṇyatāṃ ca śauryaṃ ca dāne ca paramāṃ gatim //
MBh, 7, 11, 12.2 ajātaśatrutā satyā tasya yat snihyate bhavān //
MBh, 7, 18, 36.2 tam evābhimukhāḥ kṣīṇāḥ śakrasyātithitāṃ gatāḥ //
MBh, 7, 19, 63.2 na hi svacittatāṃ lebhe kaścid āhatalakṣaṇaḥ //
MBh, 7, 47, 19.2 śīghratāṃ narasiṃhasya pāṇḍaveyasya paśyata //
MBh, 7, 66, 28.2 vāsudevo mahābuddhiḥ kāryavattām acintayat //
MBh, 7, 69, 11.2 tathā muhyāmi ca brahman kāryavattāṃ vicintayan //
MBh, 7, 73, 39.2 na tām ālakṣayāmāsur laghutāṃ śīghrakāriṇaḥ //
MBh, 7, 85, 91.2 vīratāyāṃ naravyāghra dhanaṃjayasamo hyasi //
MBh, 7, 86, 1.3 kālayuktaṃ ca citraṃ ca svatayā cābhibhāṣitam //
MBh, 7, 86, 33.1 daivaṃ kṛtāstratāṃ yogam amarṣam api cāhave /
MBh, 7, 86, 33.2 kṛtajñatāṃ dayāṃ caiva bhrātustvam anucintaya //
MBh, 7, 86, 34.2 droṇe citrāstratāṃ saṃkhye rājaṃstvam anucintaya //
MBh, 7, 90, 2.1 tava nirguṇatāṃ jñātvā pakṣapātaṃ suteṣu ca /
MBh, 7, 93, 7.1 tām asya laghutāṃ droṇaḥ samavekṣya viśāṃ pate /
MBh, 7, 93, 8.2 laghutāṃ yuyudhānasya lāghavena viśeṣayan //
MBh, 7, 106, 19.1 phullatā paṅkajeneva vaktreṇābhyutsmayan balī /
MBh, 7, 112, 24.1 manuṣyasamatāṃ jñātvā sapta saṃdhāya sāyakān /
MBh, 7, 118, 11.2 āśu tacchīlatām eti tad idaṃ tvayi dṛśyate //
MBh, 7, 127, 8.2 prādāt kirīṭine dvāraṃ paśya nirguṇatāṃ mama //
MBh, 7, 155, 27.3 so 'dya mānuṣatāṃ prāpto vimuktaḥ śakradattayā //
MBh, 7, 158, 35.2 citrāstratāṃ ca pārthasya vikramante sma kauravāḥ //
MBh, 7, 160, 8.2 śiṣyatvaṃ vā puraskṛtya mama vā mandabhāgyatām //
MBh, 7, 164, 120.2 vividhānāṃ ca divyānām astrāṇām aprasannatām //
MBh, 7, 170, 25.2 madhyasthatāṃ ca pārthasya dharmaputro 'bravīd idam //
MBh, 8, 5, 55.1 chinnapakṣatayā tasya gamanaṃ nopapadyate /
MBh, 8, 5, 70.2 kṛpayā virathaṃ kṛtvā nāhanad dharmavittayā //
MBh, 8, 11, 29.2 aho bhīme balaṃ bhīmam etayoś ca kṛtāstratā //
MBh, 8, 15, 4.1 tulyatā karṇabhīṣmābhyām ātmano yena dṛśyate /
MBh, 8, 15, 4.2 vāsudevārjunābhyāṃ ca nyūnatāṃ nātmanīcchati //
MBh, 8, 16, 38.2 samunnānīva vastrāṇi prāpur durdarśatāṃ param //
MBh, 8, 24, 116.2 purāṇi tāni kālena jagmur ekatvatāṃ tadā //
MBh, 8, 26, 42.2 dṛṣṭvā tu bhīṣmapramukhāñ śayānān na tv eva māṃ sthiratā saṃjahāti //
MBh, 8, 27, 12.1 hatvā ca sahitau kṛṣṇau tayor vittāni sarvaśaḥ /
MBh, 8, 28, 2.2 tathāhaṃ tvāṃ pramādyantaṃ cikitsāmi suhṛttayā //
MBh, 8, 29, 40.1 ity etat te mayā proktaṃ kṣiptenāpi suhṛttayā /
MBh, 8, 30, 74.1 kṛtaghnatā paravittāpahāraḥ surāpānaṃ gurudārāvamarśaḥ /
MBh, 8, 39, 31.1 naiva nāma tava prītir naiva nāma kṛtajñatā /
MBh, 8, 43, 77.2 śakrasyātithitāṃ gatvā viśokā hy abhavan mudā //
MBh, 8, 49, 12.1 so 'haṃ yudhiṣṭhiraṃ hatvā satye 'py ānṛṇyatāṃ gataḥ /
MBh, 8, 64, 28.2 tvayi prasanne yadi mitratām iyur dhruvaṃ narendrendra tathā tvam ācara //
MBh, 9, 2, 11.1 sā kṛpā sā ca te prītiḥ sā ca rājan sumānitā /
MBh, 9, 3, 34.2 nāgabhagnadrumā śuṣkā nadīvākulatāṃ gatā //
MBh, 9, 15, 12.1 tasya tal lāghavaṃ dṛṣṭvā tathaiva ca kṛtāstratām /
MBh, 9, 30, 31.2 kva ca vikrāntatā yātā kva ca visphūrjitaṃ mahat //
MBh, 9, 30, 32.1 kva te kṛtāstratā yātā kiṃ ca śeṣe jalāśaye /
MBh, 9, 35, 12.2 tritaḥ sa śreṣṭhatāṃ prāpa yathaivāsya pitā tathā //
MBh, 9, 35, 13.2 apūjayanmahābhāgaṃ tathā vidvattayaiva tu //
MBh, 9, 42, 9.2 evam ākulatāṃ yātaḥ śrutvā pāsyāmahe vayam //
MBh, 9, 50, 28.1 tasmād gatvā ṛṣiśreṣṭho yācyatāṃ surasattamāḥ /
MBh, 10, 2, 17.2 sa tu vaktavyatāṃ yāti dveṣyo bhavati prāyaśaḥ //
MBh, 10, 3, 19.2 dākṣyaṃ vaiśye ca śūdre ca sarvavarṇānukūlatām //
MBh, 10, 3, 21.2 mandabhāgyatayāsmyetaṃ kṣatradharmam anuṣṭhitaḥ //
MBh, 10, 17, 7.1 prasanno hi mahādevo dadyād amaratām api /
MBh, 11, 1, 6.1 kiṃ śocasi mahārāja nāsti śoke sahāyatā /
MBh, 11, 2, 9.2 ubhayaṃ no bahuguṇaṃ nāsti niṣphalatā raṇe //
MBh, 11, 2, 21.2 etajjñānasya sāmarthyaṃ na bālaiḥ samatām iyāt //
MBh, 11, 8, 13.2 anityatāṃ hi martyānāṃ vijānāsi na saṃśayaḥ //
MBh, 11, 11, 7.1 kva nu dharmajñatā rājñaḥ kva nu sādyānṛśaṃsatā /
MBh, 11, 11, 7.1 kva nu dharmajñatā rājñaḥ kva nu sādyānṛśaṃsatā /
MBh, 12, 3, 11.1 aho 'smyaśucitāṃ prāptaḥ kim idaṃ kriyate tvayā /
MBh, 12, 7, 31.3 avadhyānāṃ vadhaṃ kṛtvā loke prāptāḥ sma vācyatām //
MBh, 12, 8, 11.2 kṛtyā nṛśaṃsā hyadhane dhig astvadhanatām iha //
MBh, 12, 14, 15.1 mitratā sarvabhūteṣu dānam adhyayanaṃ tapaḥ /
MBh, 12, 17, 1.2 asaṃtoṣaḥ pramādaśca mado rāgo 'praśāntatā /
MBh, 12, 17, 5.2 alpāhāratayā tvagniṃ śamayaudaryam utthitam /
MBh, 12, 34, 9.1 ātmanaśca vijānīhi niyamavrataśīlatām /
MBh, 12, 37, 11.1 etayoścobhayoḥ syātāṃ śubhāśubhatayā tathā /
MBh, 12, 42, 8.1 sa teṣām anṛṇo bhūtvā gatvā lokeṣvavācyatām /
MBh, 12, 43, 6.1 adityāḥ saptarātraṃ tu purāṇe garbhatāṃ gataḥ /
MBh, 12, 59, 25.2 tataḥ sma samatāṃ yātā martyaistribhuvaneśvara //
MBh, 12, 59, 54.2 arthakāle pradānaṃ ca vyasaneṣvaprasaṅgitā //
MBh, 12, 59, 65.2 vidvadbhir ekībhāvaśca prātarhomavidhijñatā //
MBh, 12, 59, 119.1 samatāṃ vasudhāyāśca sa samyag upapādayat /
MBh, 12, 67, 8.2 balavān hi prakupitaḥ kuryānniḥśeṣatām api //
MBh, 12, 76, 22.2 na caitāṃ prājñatāṃ tāta yayā carasi medhayā //
MBh, 12, 81, 8.1 asādhuḥ sādhutām eti sādhur bhavati dāruṇaḥ /
MBh, 12, 81, 34.1 ajñātitā nātisukhā nāvajñeyāstvataḥ param /
MBh, 12, 101, 2.3 sādhvācāratayā kecit tathaivaupayikā api /
MBh, 12, 105, 18.1 ātmano 'dhruvatāṃ paśyaṃstāṃstvaṃ kim anuśocasi /
MBh, 12, 105, 43.1 paśya teṣāṃ kṛpaṇatāṃ paśya teṣām abuddhitām /
MBh, 12, 105, 43.1 paśya teṣāṃ kṛpaṇatāṃ paśya teṣām abuddhitām /
MBh, 12, 112, 41.2 doṣeṣu samatāṃ netum aicchann aśubhabuddhayaḥ //
MBh, 12, 116, 7.1 tasya bhṛtyā viguṇatāṃ yānti sarve kulodgatāḥ /
MBh, 12, 117, 16.2 tataḥ śvā dvīpitāṃ nīto jāmbūnadanibhākṛtiḥ /
MBh, 12, 117, 19.2 sa dvīpī vyāghratāṃ nīto ripubhir balavattaraḥ /
MBh, 12, 117, 20.1 sa tu śvā vyāghratāṃ prāpya balavān piśitāśanaḥ /
MBh, 12, 117, 25.1 tato 'nayat kuñjaratāṃ taṃ vyāghram ṛṣisattamaḥ /
MBh, 12, 117, 30.1 tataḥ sa siṃhatāṃ nīto nāgendro muninā tadā /
MBh, 12, 117, 42.1 siṃho 'tibalasaṃyukto bhūyaḥ śarabhatāṃ gataḥ /
MBh, 12, 118, 2.1 evaṃ rājñā matimatā viditvā śīlaśaucatām /
MBh, 12, 118, 5.1 kulajaḥ prakṛto rājñā tatkulīnatayā sadā /
MBh, 12, 118, 6.2 durlabhaiśvaryatāṃ prāpto ninditaḥ śatrutāṃ vrajet //
MBh, 12, 118, 6.2 durlabhaiśvaryatāṃ prāpto ninditaḥ śatrutāṃ vrajet //
MBh, 12, 121, 29.1 anṛtaṃ jñājñatā satyaṃ śraddhāśraddhe tathaiva ca /
MBh, 12, 121, 29.2 klībatā vyavasāyaśca lābhālābhau jayājayau //
MBh, 12, 121, 30.1 tīkṣṇatā mṛdutā mṛtyur āgamānāgamau tathā /
MBh, 12, 121, 30.1 tīkṣṇatā mṛdutā mṛtyur āgamānāgamau tathā /
MBh, 12, 121, 32.1 tejaḥ karmaṇi pāṇḍityaṃ vākśaktistattvabuddhitā /
MBh, 12, 121, 32.2 evaṃ daṇḍasya kauravya loke 'smin bahurūpatā //
MBh, 12, 121, 39.1 evaṃprayojanaścaiva daṇḍaḥ kṣatriyatāṃ gataḥ /
MBh, 12, 123, 15.2 tasmānnāstikatā caiva durācāraśca jāyate //
MBh, 12, 125, 5.2 dhārtarāṣṭreṇa rājendra paśya mandātmatāṃ mama //
MBh, 12, 126, 7.2 kṛśatā cāpi rājarṣe na dṛṣṭā tādṛśī kvacit //
MBh, 12, 126, 21.2 bāliśāṃ buddhim āsthāya mandabhāgyatayātmanaḥ //
MBh, 12, 126, 42.1 prasave caiva nārīṇāṃ vṛddhānāṃ putrakāritā /
MBh, 12, 131, 15.1 ayudhyamānasya vadho dārāmarśaḥ kṛtaghnatā /
MBh, 12, 134, 5.2 ānantikāṃ tāṃ dhanitām āhur vedavido janāḥ //
MBh, 12, 136, 8.1 prajñātalakṣaṇe rājann amitre mitratāṃ gate /
MBh, 12, 136, 13.1 amitro mitratāṃ yāti mitraṃ cāpi praduṣyati /
MBh, 12, 136, 135.1 mitraṃ ca śatrutām eti kasmiṃścit kālaparyaye /
MBh, 12, 136, 135.2 śatruśca mitratām eti svārtho hi balavattaraḥ //
MBh, 12, 136, 140.2 loko rakṣati cātmānaṃ paśya svārthasya sāratām //
MBh, 12, 136, 145.1 kāraṇāt priyatām eti dveṣyo bhavati kāraṇāt /
MBh, 12, 136, 156.1 tvaṃ hi me 'tyantataḥ śatruḥ sāmarthyānmitratāṃ gataḥ /
MBh, 12, 136, 156.2 tat kṛtyam abhinirvṛttaṃ prakṛtiḥ śatrutāṃ gatā //
MBh, 12, 136, 203.2 kāryāṇāṃ gurutāṃ buddhvā nānṛtaṃ kiṃcid ācaret //
MBh, 12, 137, 37.1 anyonyakṛtavairāṇāṃ saṃvāsānmṛdutāṃ gatam /
MBh, 12, 139, 1.3 adharme dharmatāṃ nīte dharme cādharmatāṃ gate //
MBh, 12, 139, 1.3 adharme dharmatāṃ nīte dharme cādharmatāṃ gate //
MBh, 12, 139, 8.1 kathaṃ ca rājā varteta loke kaluṣatāṃ gate /
MBh, 12, 147, 20.1 kecid eva mahāprājñāḥ parijñāsyanti kāryatām /
MBh, 12, 149, 33.1 yathākṛtā ca bhūteṣu prāpyate sukhaduḥkhatā /
MBh, 12, 149, 90.1 tato madhyasthatāṃ nītā vacanair amṛtopamaiḥ /
MBh, 12, 152, 4.2 lobhānmohaśca māyā ca mānastambhaḥ parāsutā //
MBh, 12, 152, 5.2 abhidhyāprajñatā caiva sarvaṃ lobhāt pravartate //
MBh, 12, 152, 7.2 sarvabhūteṣvabhidrohaḥ sarvabhūteṣvayuktatā /
MBh, 12, 152, 10.1 kutsā vikatthā mātsaryaṃ pāpaṃ duṣkarakāritā /
MBh, 12, 152, 19.1 darpaḥ krodho madaḥ svapno harṣaḥ śoko 'timānitā /
MBh, 12, 153, 2.3 pradveṣṭi sādhuvṛttāṃśca sa lokasyaiti vācyatām //
MBh, 12, 153, 6.2 rāgo dveṣastathā moho harṣaḥ śoko 'bhimānitā /
MBh, 12, 153, 7.1 icchā dveṣastathā tāpaḥ paravṛddhyupatāpitā /
MBh, 12, 154, 15.1 kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam /
MBh, 12, 154, 16.1 akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ priyavāditā /
MBh, 12, 156, 8.1 satyaṃ ca samatā caiva damaścaiva na saṃśayaḥ /
MBh, 12, 156, 8.2 amātsaryaṃ kṣamā caiva hrīstitikṣānasūyatā //
MBh, 12, 156, 11.1 ātmanīṣṭe tathāniṣṭe ripau ca samatā tathā /
MBh, 12, 156, 18.1 āryatā nāma bhūtānāṃ yaḥ karoti prayatnataḥ /
MBh, 12, 157, 11.1 parāsutā krodhalobhād abhyāsācca pravartate /
MBh, 12, 161, 18.2 aprajñānaṃ tamobhūtaṃ prajñānaṃ tu prakāśatā //
MBh, 12, 162, 36.2 gautamaḥ saṃnikarṣeṇa dasyubhiḥ samatām iyāt //
MBh, 12, 168, 27.1 atha ye buddhim aprāptā vyatikrāntāśca mūḍhatām /
MBh, 12, 169, 35.1 naitādṛśaṃ brāhmaṇasyāsti vittaṃ yathaikatā samatā satyatā ca /
MBh, 12, 169, 35.1 naitādṛśaṃ brāhmaṇasyāsti vittaṃ yathaikatā samatā satyatā ca /
MBh, 12, 169, 35.1 naitādṛśaṃ brāhmaṇasyāsti vittaṃ yathaikatā samatā satyatā ca /
MBh, 12, 171, 21.2 kiṃ naiva jātu puruṣaḥ pareṣāṃ preṣyatām iyāt //
MBh, 12, 171, 37.1 mandalolupatā duḥkham iti buddhaṃ cirānmayā /
MBh, 12, 172, 34.1 na hṛdayam anurudhyate mano vā priyasukhadurlabhatām anityatāṃ ca /
MBh, 12, 172, 34.1 na hṛdayam anurudhyate mano vā priyasukhadurlabhatām anityatāṃ ca /
MBh, 12, 173, 11.1 aho siddhārthatā teṣāṃ yeṣāṃ santīha pāṇayaḥ /
MBh, 12, 173, 23.1 manuṣyā hyāḍhyatāṃ prāpya rājyam icchantyanantaram /
MBh, 12, 173, 23.2 rājyād devatvam icchanti devatvād indratām api //
MBh, 12, 180, 26.2 jīvastu dehāntaritaḥ prayāti daśārdhataivāsya śarīrabhedaḥ //
MBh, 12, 181, 10.3 brahmaṇā pūrvasṛṣṭaṃ hi karmabhir varṇatāṃ gatam //
MBh, 12, 181, 11.2 tyaktasvadharmā raktāṅgāste dvijāḥ kṣatratāṃ gatāḥ //
MBh, 12, 181, 12.2 svadharmaṃ nānutiṣṭhanti te dvijā vaiśyatāṃ gatāḥ //
MBh, 12, 181, 13.2 kṛṣṇāḥ śaucaparibhraṣṭās te dvijāḥ śūdratāṃ gatāḥ //
MBh, 12, 181, 15.2 vihitā brahmaṇā pūrvaṃ lobhāt tvajñānatāṃ gatāḥ //
MBh, 12, 186, 31.1 eka eva cared dharmaṃ nāsti dharme sahāyatā /
MBh, 12, 187, 33.1 praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā /
MBh, 12, 187, 58.2 na hi gatir adhikāsti kasyacit sati hi guṇe pravadantyatulyatām //
MBh, 12, 191, 10.1 ātmakevalatāṃ prāptastatra gatvā na śocati /
MBh, 12, 193, 5.1 phalenānena saṃyukto rājarṣe gaccha puṇyatām /
MBh, 12, 193, 22.2 jāpakaistulyaphalatā yogānāṃ nātra saṃśayaḥ //
MBh, 12, 198, 6.2 manasyekāgratāṃ kṛtvā tat paraṃ pratipadyate //
MBh, 12, 199, 26.1 buddhiprahīṇo manasāsamṛddhas tathā nirāśīr guṇatām upaiti /
MBh, 12, 205, 23.2 viṣādaśokāvaratir mānadarpāvanāryatā //
MBh, 12, 205, 29.2 rajastamobhyāṃ nirmuktaṃ sattvaṃ nirmalatām iyāt //
MBh, 12, 207, 28.1 taruṇādhigataṃ jñānaṃ jarādurbalatāṃ gatam /
MBh, 12, 212, 26.1 praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā /
MBh, 12, 212, 42.2 na ca svatāṃ niyacchanti tādṛśaḥ sattvasaṃkṣayaḥ //
MBh, 12, 213, 9.2 akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ śraddadhānatā //
MBh, 12, 213, 10.1 akrodha ārjavaṃ nityaṃ nātivādo na mānitā /
MBh, 12, 213, 17.1 anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā /
MBh, 12, 215, 12.1 prajñālābhāt tu daiteya utāho dhṛtimattayā /
MBh, 12, 215, 28.1 veda dharmavidhiṃ kṛtsnaṃ bhūtānāṃ cāpyanityatām /
MBh, 12, 215, 34.2 ārjavenāpramādena prasādenātmavattayā /
MBh, 12, 219, 4.3 amitrāśca prahṛṣyanti nāsti śoke sahāyatā //
MBh, 12, 220, 22.1 aśaktaḥ pūrvam āsīstvaṃ kathaṃcicchaktatāṃ gataḥ /
MBh, 12, 220, 86.2 tena śakra na śocāmi nāsti śoke sahāyatā //
MBh, 12, 221, 47.1 nidrā tandrīr asaṃprītir asūyā cānavekṣitā /
MBh, 12, 221, 52.2 amitrabhṛtyatāṃ prāpya khyāpayanto 'napatrapāḥ //
MBh, 12, 232, 20.2 āsīno hi rahasyeko gacched akṣarasātmyatām //
MBh, 12, 232, 34.2 avekṣya ceyāt parameṣṭhisātmyatāṃ prayānti yāṃ bhūtagatiṃ manīṣiṇaḥ //
MBh, 12, 234, 10.3 pramāṇe cāpramāṇe ca viruddhe śāstratā kutaḥ //
MBh, 12, 237, 7.1 kapālaṃ vṛkṣamūlāni kucelam asahāyatā /
MBh, 12, 237, 29.1 daivaṃ tridhātuṃ trivṛtaṃ suparṇaṃ ye vidyur agryaṃ paramārthatāṃ ca /
MBh, 12, 237, 30.1 vedāṃśca vedyaṃ ca vidhiṃ ca kṛtsnam atho niruktaṃ paramārthatāṃ ca /
MBh, 12, 239, 23.1 praharṣaḥ prītir ānandaḥ sāmyaṃ svasthātmacittatā /
MBh, 12, 239, 25.1 tathā mohaḥ pramādaśca tandrī nidrāprabodhitā /
MBh, 12, 242, 21.2 abruvaṃ yad ahaṃ tāta ātmasākṣikam añjasā //
MBh, 12, 243, 23.1 kāraṇaṃ paramaṃ prāpya atikrāntasya kāryatām /
MBh, 12, 244, 6.1 prakledaḥ kṣudratā sneha ityāpo hyupadiśyate /
MBh, 12, 247, 3.1 bhūmeḥ sthairyaṃ pṛthutvaṃ ca kāṭhinyaṃ prasavātmatā /
MBh, 12, 247, 4.1 apāṃ śaityaṃ rasaḥ kledo dravatvaṃ snehasaumyatā /
MBh, 12, 247, 5.1 agner durdharṣatā tejastāpaḥ pākaḥ prakāśanam /
MBh, 12, 247, 5.2 śaucaṃ rāgo laghustaikṣṇyaṃ daśamaṃ cordhvabhāgitā //
MBh, 12, 247, 6.1 vāyor aniyamaḥ sparśo vādasthānaṃ svatantratā /
MBh, 12, 247, 7.1 ākāśasya guṇaḥ śabdo vyāpitvaṃ chidratāpi ca /
MBh, 12, 247, 7.2 anāśrayam anālambam avyaktam avikāritā //
MBh, 12, 247, 8.1 apratīghātatā caiva bhūtatvaṃ vikṛtāni ca /
MBh, 12, 247, 9.2 sad asaccāśutā caiva manaso nava vai guṇāḥ //
MBh, 12, 247, 10.1 iṣṭāniṣṭavikalpaśca vyavasāyaḥ samādhitā /
MBh, 12, 249, 1.2 prajāsarganimittaṃ me kāryavattām imāṃ prabho /
MBh, 12, 252, 10.2 pramāṇe cāpramāṇe ca viruddhe śāstratā kutaḥ //
MBh, 12, 254, 10.2 ākāśasyeva viprarṣe paśyaṃllokasya citratām //
MBh, 12, 255, 15.2 brahmaiva vartate loke naiti kartavyatāṃ punaḥ //
MBh, 12, 256, 6.2 spardhā nihanti vai brahman sāhatā hanti taṃ naram //
MBh, 12, 258, 34.2 yadi yāpyanti puruṣāḥ striyo nārhanti yāpyatām //
MBh, 12, 258, 41.1 evaṃ vimṛśatastasya cirakāritayā bahu /
MBh, 12, 258, 53.1 sahajaṃ cirakāritvaṃ ciraprājñatayā tava /
MBh, 12, 258, 69.2 karmaṇā tena kauravya cirakāritayā tayā //
MBh, 12, 258, 73.2 ciraṃ vinīya cātmānaṃ ciraṃ yātyanavajñatām //
MBh, 12, 259, 4.1 adharmatāṃ yāti dharmo yātyadharmaśca dharmatām /
MBh, 12, 259, 4.1 adharmatāṃ yāti dharmo yātyadharmaśca dharmatām /
MBh, 12, 263, 53.1 vihāyasā ca gamanaṃ tathā saṃkalpitārthatā /
MBh, 12, 264, 4.2 tiktaṃ ca virasaṃ śākaṃ tapasā svādutāṃ gatam //
MBh, 12, 271, 31.1 vāpyaḥ punar yojanavistṛtāstāḥ krośaṃ ca gambhīratayāvagāḍhāḥ /
MBh, 12, 271, 43.1 sa devaloke viharatyabhīkṣṇaṃ tataścyuto mānuṣatām upaiti /
MBh, 12, 271, 48.2 tasmād upāvṛtya manuṣyaloke tato mahānmānuṣatām upaiti //
MBh, 12, 272, 1.2 aho dharmiṣṭhatā tāta vṛtrasyāmitatejasaḥ /
MBh, 12, 276, 16.1 nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā /
MBh, 12, 279, 19.1 damaḥ kṣamā dhṛtistejaḥ saṃtoṣaḥ satyavāditā /
MBh, 12, 279, 19.2 hrīr ahiṃsāvyasanitā dākṣyaṃ ceti sukhāvahāḥ //
MBh, 12, 279, 25.2 ete sarve śocyatāṃ yānti rājan yaścāyuktaḥ snehahīnaḥ prajāsu //
MBh, 12, 281, 9.2 ṛṇavāñ jāyate martyastasmād anṛṇatāṃ vrajet //
MBh, 12, 281, 18.1 anarhāścārhatāṃ prāptāḥ santaḥ stutvā tam eva ha /
MBh, 12, 285, 3.3 tapasastvapakarṣeṇa jātigrahaṇatāṃ gataḥ //
MBh, 12, 285, 23.1 ānṛśaṃsyam ahiṃsā cāpramādaḥ saṃvibhāgitā /
MBh, 12, 285, 24.1 sveṣu dāreṣu saṃtoṣaḥ śaucaṃ nityānasūyatā /
MBh, 12, 286, 5.1 paribarhaiḥ susampannam udyataṃ tulyatāṃ gatam /
MBh, 12, 286, 15.2 guṇair api parikṣīṇaṃ śarīraṃ martyatāṃ gatam //
MBh, 12, 287, 13.1 yathā tilānām iha puṣpasaṃśrayāt pṛthak pṛthag yāti guṇo 'tisaumyatām /
MBh, 12, 287, 44.1 svarūpatām ātmakṛtaṃ ca vistaraṃ kulānvayaṃ dravyasamṛddhisaṃcayam /
MBh, 12, 290, 40.1 bahumānam alabdheṣu labdhe madhyasthatāṃ punaḥ /
MBh, 12, 290, 50.2 dehaviklavatāṃ caiva samyag vijñāya bhārata //
MBh, 12, 290, 55.3 chindanti pañcamaṃ śvāsaṃ laghvāhāratayā nṛpa //
MBh, 12, 293, 10.2 abuddhasevanāccāpi buddho 'pyabudhatāṃ vrajet //
MBh, 12, 293, 28.2 sopahāsātmatām eti yasmāccaivātmavān api //
MBh, 12, 294, 8.1 ekāgratā ca manasaḥ prāṇāyāmastathaiva ca /
MBh, 12, 294, 44.2 evam etad vijānantaḥ sāmyatāṃ pratiyāntyuta //
MBh, 12, 295, 21.1 tadaiṣo 'nyatvatām eti na ca miśratvam āvrajet /
MBh, 12, 295, 28.1 tulyatām iha paśyāmi sadṛśo 'ham anena vai /
MBh, 12, 301, 17.2 sukhaṃ śuddhitvam ārogyaṃ saṃtoṣaḥ śraddadhānatā //
MBh, 12, 301, 18.1 akārpaṇyam asaṃrambhaḥ kṣamā dhṛtir ahiṃsatā /
MBh, 12, 301, 18.2 samatā satyam ānṛṇyaṃ mārdavaṃ hrīr acāpalam //
MBh, 12, 301, 20.1 dānena cānugrahaṇam aspṛhārthe parārthatā /
MBh, 12, 301, 23.2 bhedaḥ paruṣatā caiva kāmakrodhau madastathā /
MBh, 12, 301, 26.1 bhojanānām aparyāptistathā peyeṣvatṛptatā /
MBh, 12, 301, 27.2 nṛtyavāditragītānām ajñānācchraddadhānatā /
MBh, 12, 303, 8.1 kartṛtvāt prakṛtīnāṃ tu tathā prakṛtidharmitā /
MBh, 12, 303, 9.2 kartṛtvāt pralayānāṃ ca tathā pralayadharmitā //
MBh, 12, 303, 20.2 evaṃ hi parisaṃkhyāya sāṃkhyāḥ kevalatāṃ gatāḥ //
MBh, 12, 305, 15.1 karṇanāsāvanamanaṃ dantadṛṣṭivirāgitā /
MBh, 12, 308, 6.1 tasya vedavidaḥ prājñāḥ śrutvā tāṃ sādhuvṛttatām /
MBh, 12, 308, 31.1 seyaṃ paramikā buddhiḥ prāptā nirdvaṃdvatā mayā /
MBh, 12, 308, 115.1 seyaṃ prakṛtir avyaktā kalābhir vyaktatāṃ gatā /
MBh, 12, 308, 126.3 yadyātmani parasmiṃśca samatām adhyavasyasi //
MBh, 12, 308, 138.2 saṃdhivigrahayoge ca kuto rājñaḥ svatantratā //
MBh, 12, 308, 139.1 strīṣu krīḍāvihāreṣu nityam asyāsvatantratā /
MBh, 12, 308, 139.2 mantre cāmātyasamitau kuta eva svatantratā //
MBh, 12, 308, 140.1 yadā tvājñāpayatyanyāṃstadāsyoktā svatantratā /
MBh, 12, 308, 168.1 niyamo hyeṣa dharmeṣu yatīnāṃ śūnyavāsitā /
MBh, 12, 316, 7.1 nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā /
MBh, 12, 317, 13.2 etad vijñānasāmarthyaṃ na bālaiḥ samatām iyāt //
MBh, 12, 320, 30.1 tāṃ muktatāṃ tu vijñāya muniḥ putrasya vai tadā /
MBh, 12, 320, 30.2 saktatām ātmanaścaiva prīto 'bhūd vrīḍitaśca ha //
MBh, 12, 327, 88.2 pravṛttidharmān vidadhe kṛtvā lokasya citratām //
MBh, 12, 329, 14.1 ahalyādharṣaṇanimittaṃ hi gautamāddhariśmaśrutām indraḥ prāptaḥ /
MBh, 12, 329, 15.3 tair asya bhujagaiḥ pīḍyamānaḥ kaṇṭho nīlatām upanītaḥ /
MBh, 12, 329, 16.1 amṛtotpādane puraścaraṇatām upagatasyāṅgiraso bṛhaspater upaspṛśato na prasādaṃ gatavatyaḥ kilāpaḥ /
MBh, 12, 330, 47.3 nārāyaṇaḥ sa viśvātmā tenāsya śitikaṇṭhatā //
MBh, 12, 335, 13.2 vyakte manasi saṃlīne vyakte cāvyaktatāṃ gate //
MBh, 12, 342, 1.3 mitratām abhipannastvāṃ kiṃcid vakṣyāmi tacchṛṇu //
MBh, 12, 347, 8.1 niyatāhāratā nityaṃ vratacaryā yathākramam /
MBh, 12, 348, 14.2 yasya vaktavyatāṃ yānti viśeṣeṇa bhujaṃgamāḥ //
MBh, 12, 349, 1.3 tam eva manasā dhyāyan kāryavattāṃ vicārayan //
MBh, 12, 350, 13.2 ekībhūtaṃ ca tat tejaḥ kṣaṇenādityatāṃ gatam //
MBh, 13, 3, 6.2 vimokṣito mahāsatrāt paśutām abhyupāgataḥ //
MBh, 13, 3, 7.2 putratām anusaṃprāpto viśvāmitrasya dhīmataḥ //
MBh, 13, 3, 8.2 putrāḥ pañcaśatāścāpi śaptāḥ śvapacatāṃ gatāḥ //
MBh, 13, 4, 47.1 tato brāhmaṇatāṃ yāto viśvāmitro mahātapāḥ /
MBh, 13, 6, 14.2 sarve puruṣakāreṇa mānuṣyād devatāṃ gatāḥ //
MBh, 13, 11, 19.2 tasmin hi dharmaḥ sumahānniviṣṭo brahmaṇyatā cātra tathā priyatvam //
MBh, 13, 14, 56.1 tuṣṭo vidyutprabhasyāpi trilokeśvaratām adāt /
MBh, 13, 16, 8.1 prītiṃ cāgryāṃ bāndhavānāṃ sakāśād dadāmi te vapuṣaḥ kāmyatāṃ ca /
MBh, 13, 21, 8.2 tasya svādutayānnasya na prabhūtaṃ cakāra saḥ /
MBh, 13, 21, 12.2 nāsti svatantratā strīṇām asvatantrā hi yoṣitaḥ /
MBh, 13, 23, 27.3 paścāt kāmaṃ niṣeveta na ca gacchet prasaṅgitām //
MBh, 13, 27, 77.2 gaṅgāṃ yo 'nugato bhaktyā sa tasyāḥ priyatāṃ vrajet //
MBh, 13, 27, 91.2 tulyā gaṅgā saṃmatā brāhmaṇānāṃ guhasya brahmaṇyatayā ca nityam //
MBh, 13, 29, 7.1 tato daśaguṇe kāle labhate śūdratām api /
MBh, 13, 29, 8.1 tatastriṃśadguṇe kāle labhate vaiśyatām api /
MBh, 13, 29, 8.2 vaiśyatāyāṃ ciraṃ kālaṃ tatraiva parivartate //
MBh, 13, 29, 10.1 tataḥ ṣaṣṭiguṇe kāle labhate brahmabandhutām /
MBh, 13, 29, 11.1 tatastu dviśate kāle labhate kāṇḍapṛṣṭhatām /
MBh, 13, 29, 12.1 tatastu triśate kāle labhate dvijatām api /
MBh, 13, 30, 12.2 ahiṃsādamadānasthaḥ kathaṃ nārhāmi vipratām //
MBh, 13, 31, 3.1 vītahavyaśca rājarṣiḥ śruto me vipratāṃ gataḥ /
MBh, 13, 31, 54.1 bhṛgor vacanamātreṇa sa ca brahmarṣitāṃ gataḥ /
MBh, 13, 40, 12.1 śayyāsanam alaṃkāram annapānam anāryatām /
MBh, 13, 40, 43.2 uṭajaṃ vā tathā hyasya nānāvidhasarūpatā //
MBh, 13, 41, 33.2 dharme ca sthiratāṃ dṛṣṭvā sādhu sādhvityuvāca ha //
MBh, 13, 47, 61.1 evaṃ jātiṣu sarvāsu savarṇāḥ śreṣṭhatāṃ gatāḥ /
MBh, 13, 48, 39.3 karmabhiḥ sajjanācīrṇair vijñeyā yoniśuddhatā //
MBh, 13, 48, 40.1 anāryatvam anācāraḥ krūratvaṃ niṣkriyātmatā /
MBh, 13, 55, 29.2 brāhmaṇye sati carṣitvam ṛṣitve ca tapasvitā //
MBh, 13, 68, 18.2 aputratāṃ trayaḥ putrā avṛttiṃ daśa dhenavaḥ //
MBh, 13, 76, 22.2 yathotpannāḥ svavarṇasthāstā nītā nānyavarṇatām //
MBh, 13, 78, 1.3 gobhiḥ pūrvavisṛṣṭābhir gacchema śreṣṭhatām iti //
MBh, 13, 83, 33.2 naivātmano 'tha laghutāṃ jāmadagnyo 'bhyagacchata //
MBh, 13, 84, 77.2 skannatvāt skandatāṃ cāpi guhāvāsād guho 'bhavat //
MBh, 13, 86, 14.2 skannatvāt skandatāṃ cāpa guhāvāsād guho 'bhavat //
MBh, 13, 95, 66.2 tasya sālokyatāṃ yātu bisastainyaṃ karoti yaḥ //
MBh, 13, 97, 4.1 yathā cākṣayyatāṃ prāptaṃ puṇyatāṃ ca yathā gatam /
MBh, 13, 97, 4.1 yathā cākṣayyatāṃ prāptaṃ puṇyatāṃ ca yathā gatam /
MBh, 13, 98, 9.2 saumyatāṃ caiva somasya gāmbhīryaṃ varuṇasya ca //
MBh, 13, 103, 1.3 kathaṃ cānindratāṃ prāptastad bhavān vaktum arhati //
MBh, 13, 106, 1.2 dānaṃ bahuvidhākāraṃ śāntiḥ satyam ahiṃsatā /
MBh, 13, 107, 131.1 anāyuṣyo divāsvapnastathābhyuditaśāyitā /
MBh, 13, 107, 132.1 pāradāryam anāyuṣyaṃ nāpitocchiṣṭatā tathā /
MBh, 13, 109, 21.2 strīṣu vallabhatāṃ yāti vaśyāścāsya bhavanti tāḥ //
MBh, 13, 109, 23.2 naro vā yadi vā nārī jñātīnāṃ śreṣṭhatāṃ vrajet //
MBh, 13, 111, 11.2 tathā niṣkiṃcanatvaṃ ca manasaśca prasannatā //
MBh, 13, 112, 19.1 mṛtaṃ śarīrarahitaṃ sūkṣmam avyaktatāṃ gatam /
MBh, 13, 116, 6.2 katham avyaṅgatām eti lakṣaṇyo jāyate katham //
MBh, 13, 116, 8.1 rūpam avyaṅgatām āyur buddhiṃ sattvaṃ balaṃ smṛtim /
MBh, 13, 116, 33.2 saṃsargād vātha pāpānām adharmarucitā nṛṇām //
MBh, 13, 116, 73.3 viśiṣṭatāṃ jñātiṣu ca labhante nātra saṃśayaḥ //
MBh, 13, 117, 18.2 samatām upasaṃgamya rūpaṃ hanyānna vā nṛpa //
MBh, 13, 119, 3.1 jānāmi pāpaiḥ svakṛtair gataṃ tvāṃ kīṭa kīṭatām /
MBh, 13, 119, 11.3 yad ahaṃ prāpya kīṭatvam āgato rājaputratām //
MBh, 13, 119, 16.2 yad ahaṃ kīṭatāṃ prāpya samprāpto rājaputratām //
MBh, 13, 119, 16.2 yad ahaṃ kīṭatāṃ prāpya samprāpto rājaputratām //
MBh, 13, 119, 18.3 adya te kīṭatāṃ prāpya smṛtir jātājugupsitā //
MBh, 13, 119, 23.1 tiryagyonyāḥ śūdratām abhyupaiti śūdro vaiśyatvaṃ kṣatriyatvaṃ ca vaiśyaḥ /
MBh, 13, 120, 1.3 tyaktvā sa kīṭatāṃ rājaṃścacāra vipulaṃ tapaḥ //
MBh, 13, 128, 8.2 dagdhvā kaṇṭhaṃ tu tad yātaṃ tena śrīkaṇṭhatā mama //
MBh, 13, 128, 36.1 bhaikṣacaryāparo dharmo dharmo nityopavāsitā /
MBh, 13, 128, 36.2 nityasvādhyāyitā dharmo brahmacaryāśramastathā //
MBh, 13, 128, 40.1 atithivratatā dharmo dharmastretāgnidhāraṇam /
MBh, 13, 128, 44.1 nityopalepanaṃ dharmastathā nityopavāsitā /
MBh, 13, 128, 50.2 bhṛtyānāṃ bharaṇaṃ dharmaḥ kṛte karmaṇyamoghatā //
MBh, 13, 129, 9.1 nityasvādhyāyatā dharmo dharmo yajñaḥ sanātanaḥ /
MBh, 13, 129, 10.2 gṛhasthatā viśuddhānāṃ dharmasya nicayo mahān //
MBh, 13, 129, 21.1 sarvabhūtadayā dharmo na caikagrāmavāsitā /
MBh, 13, 130, 15.1 aṣṭamīyajñaparatā cāturmāsyaniṣevaṇam /
MBh, 13, 131, 2.2 kena karmavipākena vaiśyo gacchati śūdratām //
MBh, 13, 131, 4.2 kṣatriyaḥ śūdratām eti kena vā karmaṇā vibho //
MBh, 13, 131, 11.1 sa dvijo vaiśyatām eti vaiśyo vā śūdratām iyāt /
MBh, 13, 131, 11.1 sa dvijo vaiśyatām eti vaiśyo vā śūdratām iyāt /
MBh, 13, 131, 14.1 svasthānāt sa paribhraṣṭo varṇasaṃkaratāṃ gataḥ /
MBh, 13, 131, 20.2 brāhmaṇaḥ śūdratām eti nāsti tatra vicāraṇā //
MBh, 13, 131, 26.2 śūdro brāhmaṇatāṃ gacched vaiśyaḥ kṣatriyatāṃ vrajet //
MBh, 13, 131, 26.2 śūdro brāhmaṇatāṃ gacched vaiśyaḥ kṣatriyatāṃ vrajet //
MBh, 13, 132, 38.2 samatāṃ samanuprāptāste narāḥ svargagāminaḥ //
MBh, 13, 133, 14.1 te cenmanuṣyatāṃ yānti yadā kālasya paryayāt /
MBh, 13, 133, 28.2 tato mānuṣatāṃ prāpya viśiṣṭakulajo bhavet //
MBh, 13, 133, 35.1 sa cenmānuṣatāṃ gacched yadi kālasya paryayāt /
MBh, 13, 133, 48.1 sa cenmānuṣatāṃ yāti medhāvī tatra jāyate /
MBh, 13, 133, 55.1 yadi mānuṣatāṃ devi kadācit sa nigacchati /
MBh, 13, 139, 14.1 jaleśvarastu hṛtvā tām anayat svapuraṃ prati /
MBh, 13, 145, 36.2 tān udāratayā cāham akṣamaṃ tasya duḥsaham //
MBh, 13, 147, 24.2 na sa pramāṇatām arho vivādajanano hi saḥ //
MBh, 13, 150, 6.1 na hyadharmatayā dharmaṃ dadyāt kālaḥ kathaṃcana /
MBh, 13, 154, 28.2 manuṣyatām anuprāpto nainaṃ śocitum arhasi //
MBh, 13, 154, 34.2 anujñātās tayā sarve nyavartanta janādhipāḥ //
MBh, 14, 4, 23.1 tasya putro 'ticakrāma pitaraṃ guṇavattayā /
MBh, 14, 6, 7.3 na cāsmy ayājyatāṃ prāpto bhajamānaṃ bhajasva mām //
MBh, 14, 7, 27.1 gamayiṣyāmi cendreṇa samatām api te dhruvam /
MBh, 14, 18, 14.2 damaḥ praśāntatā caiva bhūtānāṃ cānukampanam //
MBh, 14, 21, 7.2 tām apānaḥ patir bhūtvā tasmāt preṣyaty apānatām /
MBh, 14, 22, 5.2 guṇājñānam avijñānaṃ guṇijñānam abhijñatā /
MBh, 14, 27, 18.2 ūrdhvaṃ rasānāṃ dadate prajābhyaḥ sarvān yathā sarvam anityatāṃ ca //
MBh, 14, 29, 15.2 prajā vṛṣalatāṃ prāptā brāhmaṇānām adarśanāt //
MBh, 14, 36, 9.2 pravṛttaṃ sarvabhūteṣu dṛśyatotpattilakṣaṇam //
MBh, 14, 36, 10.1 prakāśaṃ sarvabhūteṣu lāghavaṃ śraddadhānatā /
MBh, 14, 36, 13.1 asmṛtiścāvipākaśca nāstikyaṃ bhinnavṛttitā /
MBh, 14, 36, 13.2 nirviśeṣatvam andhatvaṃ jaghanyaguṇavṛttitā //
MBh, 14, 36, 14.1 akṛte kṛtamānitvam ajñāne jñānamānitā /
MBh, 14, 36, 20.1 ativādo 'titikṣā ca mātsaryam atimānitā /
MBh, 14, 36, 20.2 aśraddadhānatā caiva tāmasaṃ vṛttam iṣyate //
MBh, 14, 38, 2.2 akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ śraddadhānatā //
MBh, 14, 38, 3.1 kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam /
MBh, 14, 38, 6.1 viśrambho hrīstitikṣā ca tyāgaḥ śaucam atandritā /
MBh, 14, 38, 7.1 harṣastuṣṭir vismayaśca vinayaḥ sādhuvṛttatā /
MBh, 14, 38, 8.2 nirmamatvam anāśīstvam aparikrītadharmatā //
MBh, 14, 47, 14.2 hitvā cāmaratāṃ prāpya jahyād vai mṛtyujanmanī /
MBh, 14, 48, 7.1 kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam /
MBh, 14, 50, 23.2 sukhopacayam avyaktaṃ praviśantyātmavattayā //
MBh, 14, 54, 27.1 sa mām uvāca devendro na martyo 'martyatāṃ vrajet /
MBh, 14, 57, 12.1 sa bhavānmitratām adya samprāpto mama pārthiva /
MBh, 14, 73, 17.1 tasya tāṃ śīghratām īkṣya tutoṣātīva vīryavān /
MBh, 14, 79, 14.1 nāparādho 'sti subhage narāṇāṃ bahubhāryatā /
MBh, 15, 3, 13.2 kurute dveṣyatām eti sa kaunteyasya dhīmataḥ //
MBh, 15, 8, 10.2 rājāyaṃ vṛddhatāṃ prāptaḥ pramāṇe parame sthitaḥ //
MBh, 15, 35, 9.2 nirvairatā mahārāja satyam adroha eva ca //
MBh, 15, 35, 12.1 māṇḍavyaśāpāddhi sa vai dharmo viduratāṃ gataḥ /
MBh, 15, 39, 15.2 bhīṣmaṃ ca viddhi gāṅgeyaṃ vasuṃ mānuṣatāṃ gatam //
MBh, 15, 42, 8.1 yāvanna kṣīyate karma tāvad asya svarūpatā /
MBh, 15, 42, 16.2 nāhaṃ taṃ vedmi nāsau māṃ na ca me 'sti virāgatā //
MBh, 15, 45, 21.2 nirāhāratayā rājā mandaprāṇaviceṣṭitaḥ /
Manusmṛti
ManuS, 2, 2.1 kāmātmatā na praśastā na caivehāsty akāmatā /
ManuS, 2, 2.1 kāmātmatā na praśastā na caivehāsty akāmatā /
ManuS, 2, 5.1 teṣu samyag vartamāno gacchaty amaralokatām /
ManuS, 3, 15.2 kulāny eva nayanty āśu sasaṃtānāni śūdratām //
ManuS, 3, 16.2 śaunakasya sutotpattyā tadapatyatayā bhṛgoḥ //
ManuS, 3, 63.2 kulāny akulatāṃ yānti brāhmaṇātikrameṇa ca //
ManuS, 3, 104.2 tena te pretya paśutāṃ vrajanty annādidāyinaḥ //
ManuS, 3, 190.2 kathaṃcid apy atikrāman pāpaḥ sūkaratāṃ vrajet //
ManuS, 4, 17.2 yathā tathādhyāpayaṃs tu sā hy asya kṛtakṛtyatā //
ManuS, 4, 167.2 duḥkhaṃ sumahad āpnoti pretyāprājñatayā naraḥ //
ManuS, 4, 245.2 brāhmaṇaḥ śreṣṭhatām eti pratyavāyena śūdratām //
ManuS, 4, 245.2 brāhmaṇaḥ śreṣṭhatām eti pratyavāyena śūdratām //
ManuS, 5, 35.2 sa pretya paśutāṃ yāti sambhavān ekaviṃśatim //
ManuS, 5, 50.2 na loke priyatāṃ yāti vyādhibhiś ca na pīḍyate //
ManuS, 5, 60.1 sapiṇḍatā tu puruṣe saptame vinivartate /
ManuS, 5, 143.2 anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt //
ManuS, 5, 148.2 putrāṇāṃ bhartari prete na bhajet strī svatantratām //
ManuS, 5, 164.1 vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām /
ManuS, 6, 44.1 kapālaṃ vṛkṣamūlāni kucelam asahāyatā /
ManuS, 6, 44.2 samatā caiva sarvasminn etan muktasya lakṣaṇam //
ManuS, 6, 65.1 sūkṣmatāṃ cānvavekṣeta yogena paramātmanaḥ /
ManuS, 7, 61.1 nirvartetāsya yāvadbhir itikartavyatā nṛbhiḥ /
ManuS, 7, 86.1 pātrasya hi viśeṣeṇa śraddadhānatayaiva ca /
ManuS, 7, 211.1 āryatā puruṣajñānaṃ śauryaṃ karuṇaveditā /
ManuS, 7, 211.1 āryatā puruṣajñānaṃ śauryaṃ karuṇaveditā /
ManuS, 9, 23.2 śāraṅgī mandapālena jagāmābhyarhaṇīyatām //
ManuS, 9, 30.1 vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām /
ManuS, 9, 125.2 yamayoś caiva garbheṣu janmato jyeṣṭhatā smṛtā //
ManuS, 9, 133.2 samas tatra vibhāgaḥ syāj jyeṣṭhatā nāsti hi striyāḥ //
ManuS, 10, 58.1 anāryatā niṣṭhuratā krūratā niṣkriyātmatā /
ManuS, 10, 58.1 anāryatā niṣṭhuratā krūratā niṣkriyātmatā /
ManuS, 10, 58.1 anāryatā niṣṭhuratā krūratā niṣkriyātmatā /
ManuS, 10, 58.1 anāryatā niṣṭhuratā krūratā niṣkriyātmatā /
ManuS, 10, 65.1 śūdro brāhmaṇatām eti brāhmaṇaś caiti śūdratām /
ManuS, 10, 65.1 śūdro brāhmaṇatām eti brāhmaṇaś caiti śūdratām /
ManuS, 11, 25.2 sa yāti bhāsatāṃ vipraḥ kākatāṃ vā śataṃ samāḥ //
ManuS, 11, 25.2 sa yāti bhāsatāṃ vipraḥ kākatāṃ vā śataṃ samāḥ //
ManuS, 11, 49.1 suvarṇacauraḥ kaunakhyaṃ surāpaḥ śyāvadantatām /
ManuS, 11, 62.1 vrātyatā bāndhavatyāgo bhṛtyādhyāpanam eva ca /
ManuS, 11, 65.1 anāhitāgnitā steyam ṛṇānām anapakriyā /
ManuS, 11, 86.2 brahmahatyākṛtaṃ pāpaṃ vyapohaty ātmavattayā //
ManuS, 11, 168.2 ayaḥkāṃsyopalānāṃ ca dvādaśāhaṃ kaṇānnatā //
ManuS, 11, 186.1 jyeṣṭhatā ca nivarteta jyeṣṭhāvāpyaṃ ca yad dhanam /
ManuS, 12, 9.1 śarīrajaiḥ karmadoṣair yāti sthāvaratāṃ naraḥ /
ManuS, 12, 9.2 vācikaiḥ pakṣimṛgatāṃ mānasair antyajātitām //
ManuS, 12, 9.2 vācikaiḥ pakṣimṛgatāṃ mānasair antyajātitām //
ManuS, 12, 32.1 ārambharucitādhairyam asatkāryaparigrahaḥ /
ManuS, 12, 33.1 lobhaḥ svapno 'dhṛtiḥ krauryaṃ nāstikyaṃ bhinnavṛttitā /
ManuS, 12, 70.2 pāpān saṃsṛtya saṃsārān preṣyatāṃ yānti śatruṣu //
ManuS, 12, 73.2 tathā tathā kuśalatā teṣāṃ teṣūpajāyate //
ManuS, 12, 125.2 sa sarvasamatām etya brahmābhyeti paraṃ padam //
Nyāyasūtra
NyāSū, 2, 1, 44.0 kṛtatākartavyatopapatteḥ tūbhayathā grahaṇam //
NyāSū, 2, 1, 44.0 kṛtatākartavyatopapatteḥ tūbhayathā grahaṇam //
NyāSū, 2, 2, 31.0 anyat anyasmāt ananyatvāt ananyat iti anyatābhāvaḥ //
NyāSū, 2, 2, 32.0 tadabhāve nāsti ananyatā tayoḥ itaretarāpekṣasiddheḥ //
NyāSū, 3, 2, 31.0 ātmapreraṇayadṛcchājñatābhiśca na saṃyogaviśeṣaḥ //
NyāSū, 3, 2, 71.0 aṇuśyāmatānityatvavat etat syāt //
NyāSū, 4, 1, 26.0 na anityatānityatvāt //
NyāSū, 4, 1, 67.0 aṇuśyāmatānityatvavad vā //
Pāśupatasūtra
PāśupSūtra, 1, 22.1 sarvajñatā //
Rāmāyaṇa
Rām, Bā, 3, 3.1 janma rāmasya sumahad vīryaṃ sarvānukūlatām /
Rām, Bā, 3, 3.2 lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām //
Rām, Bā, 3, 3.2 lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām //
Rām, Bā, 3, 3.2 lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām //
Rām, Bā, 19, 2.2 na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ //
Rām, Bā, 54, 9.2 uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ //
Rām, Bā, 57, 9.1 atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ /
Rām, Bā, 57, 14.2 ayodhyādhipate vīra śāpāccaṇḍālatāṃ gataḥ //
Rām, Bā, 57, 15.1 atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ /
Rām, Bā, 58, 22.1 prāṇātipātanirato niranukrośatāṃ gataḥ /
Rām, Ay, 1, 16.2 na smaraty apakārāṇāṃ śatam apy ātmavattayā //
Rām, Ay, 8, 26.1 darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā /
Rām, Ay, 20, 32.2 rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho //
Rām, Ay, 23, 2.2 hṛdayāny āmamantheva janasya guṇavattayā //
Rām, Ay, 23, 24.2 anukūlatayā śakyaṃ samīpe tasya vartitum //
Rām, Ay, 26, 2.1 ye tvayā kīrtitā doṣā vane vastavyatāṃ prati /
Rām, Ay, 30, 9.2 varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām //
Rām, Ay, 41, 7.2 anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā //
Rām, Ay, 51, 26.2 uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā //
Rām, Ay, 53, 11.2 aham ārtatayā kaṃcid viśeṣaṃ nopalakṣaye //
Rām, Ay, 64, 6.2 kaccic cārogatā rāme lakṣmaṇe vā mahātmani //
Rām, Ay, 73, 7.1 jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ /
Rām, Ay, 88, 17.2 pituś cānṛṇatā dharme bharatasya priyaṃ tathā //
Rām, Ay, 94, 18.2 athavāpyayutāny eva nāsti teṣu sahāyatā //
Rām, Ay, 94, 56.1 nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām /
Rām, Ay, 101, 30.1 satyaṃ ca dharmaṃ ca parākramaṃ ca bhūtānukampāṃ priyavāditāṃ ca /
Rām, Ay, 107, 16.2 nivedya gurave rājyaṃ bhajiṣye guruvṛttitām //
Rām, Ār, 1, 12.1 rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām /
Rām, Ār, 3, 6.2 śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca //
Rām, Ār, 8, 3.3 paradārābhigamanaṃ vinā vairaṃ ca raudratā //
Rām, Ār, 10, 30.1 na tu jānāmi taṃ deśaṃ vanasyāsya mahattayā /
Rām, Ār, 12, 6.1 śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā /
Rām, Ār, 16, 12.2 ṛjubuddhitayā sarvam ākhyātum upacakrame //
Rām, Ār, 17, 2.2 tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā //
Rām, Ār, 38, 12.3 auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām //
Rām, Ār, 40, 24.2 sītādarśanam ākāṅkṣan rākṣaso mṛgatāṃ gataḥ //
Rām, Ār, 41, 23.2 rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati //
Rām, Ār, 50, 37.1 nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā /
Rām, Ki, 15, 3.2 uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ //
Rām, Ki, 18, 17.1 ahaṃ tu vyaktatām asya vacanasya bravīmi te /
Rām, Su, 35, 15.1 utsāhaḥ pauruṣaṃ sattvam ānṛśaṃsyaṃ kṛtajñatā /
Rām, Su, 46, 33.2 avadhyatāṃ tasya kapeḥ samīkṣya kathaṃ nigacched iti nigrahārtham //
Rām, Su, 49, 24.1 avadhyatāṃ tapobhir yāṃ bhavān samanupaśyati /
Rām, Su, 62, 19.2 saṃnatir hi tavākhyāti bhaviṣyacchubhabhāgyatām //
Rām, Yu, 11, 26.2 ātmānaṃ pūjayan rāma pṛcchasyasmān suhṛttayā //
Rām, Yu, 14, 5.1 praśamaśca kṣamā caiva ārjavaṃ priyavāditā /
Rām, Yu, 20, 11.2 yadi pūrvopakārair me na krodho mṛdutāṃ vrajet //
Rām, Yu, 23, 31.1 kṣamā yasmin damastyāgaḥ satyaṃ dharmaḥ kṛtajñatā /
Rām, Yu, 35, 8.2 kruddhenendrajitā vīrau pannagaiḥ śaratāṃ gataiḥ //
Rām, Yu, 36, 27.1 saśeṣabhāgyatāsmākaṃ yadi vīra bhaviṣyati /
Rām, Yu, 74, 16.1 niranukrośatā ceyaṃ yādṛśī te niśācara /
Rām, Yu, 74, 21.2 abhimānaśca kopaśca vairitvaṃ pratikūlatā //
Rām, Yu, 115, 17.2 kaccinna khalu kāpeyī sevyate calacittatā /
Rām, Utt, 3, 18.2 pratigṛhṇīṣva yānārthaṃ tridaśaiḥ samatāṃ vraja //
Rām, Utt, 18, 22.2 surādhipād varaṃ prāpya gatāḥ sarve vicitratām //
Rām, Utt, 22, 8.1 laghusattvatayā sarve naṣṭasaṃjñā bhayārditāḥ /
Rām, Utt, 26, 31.2 gajendrākrīḍamathitā nadīvākulatāṃ gatā //
Rām, Utt, 30, 13.1 sarvo hi tapasā caiva vṛṇotyamaratāṃ pumān /
Rām, Utt, 30, 15.2 rāma cintāparītātmā dhyānatatparatāṃ gataḥ //
Rām, Utt, 30, 22.2 sthānādhikatayā patnī mamaiṣeti puraṃdara //
Rām, Utt, 34, 35.1 aho balam aho vīryam aho gambhīratā ca te /
Rām, Utt, 35, 3.1 śauryaṃ dākṣyaṃ balaṃ dhairyaṃ prājñatā nayasādhanam /
Rām, Utt, 35, 17.2 tanna varṇayituṃ śakyam atibālatayāsya te //
Rām, Utt, 35, 60.2 śarīraṃ hi vinā vāyuṃ samatāṃ yāti reṇubhiḥ //
Rām, Utt, 54, 3.2 ācāro raudratā nityaṃ vāso madhuvane sadā //
Rām, Utt, 67, 17.1 kutūhalatayā brahman pṛcchāmi tvāṃ mahāyaśaḥ /
Rām, Utt, 96, 4.1 yadi prītir mahārāja yadyanugrāhyatā mayi /
Saundarānanda
SaundĀ, 2, 14.1 viduṣaḥ paryupāsiṣṭa vyakāśiṣṭātmavattayā /
SaundĀ, 2, 42.2 tena satsvapi bhogeṣu nāsevīndriyavṛttitā //
SaundĀ, 3, 17.2 vastumatiśuci śivopavanaṃ sa dadarśa niḥspṛhatayā yathā vanam //
SaundĀ, 3, 20.2 tūrṇam abahuturagānugataḥ sutadarśanotsukatayābhiniryayau //
SaundĀ, 5, 18.1 nandaḥ sa ca pratyayaneyacetā yaṃ śiśriye tanmayatāmavāpa /
SaundĀ, 7, 36.2 yaḥ kāmaroṣātmatayānapekṣaḥ śaśāpa tām apratigṛhyamāṇaḥ //
SaundĀ, 8, 21.1 akṛtātmatayā tṛṣānvito ghṛṇayā caiva dhiyā ca varjitaḥ /
SaundĀ, 8, 28.1 spṛhayet parasaṃśritāya yaḥ paribhūyātmavaśāṃ svatantratām /
SaundĀ, 8, 43.2 calacittatayā sahasraśo ramayante hṛdayaṃ svameva tāḥ //
SaundĀ, 8, 54.1 śubhatāmaśubheṣu kalpayan nakhadantatvacakeśaromasu /
SaundĀ, 9, 6.2 na vetsi dehaṃ jalaphenadurbalaṃ balasthatāmātmani yena manyase //
SaundĀ, 9, 47.1 ihaiva bhūtvā ripavo vadhātmakāḥ prayānti kāle puruṣasya mitratāṃ /
SaundĀ, 10, 60.1 imā hi śakyā na balānna sevayā na saṃpradānena na rūpavattayā /
SaundĀ, 12, 7.2 tathānityatayodvignastatyājāpsaraso 'pi saḥ //
SaundĀ, 12, 14.1 śrutvā hyāvartakaṃ svargaṃ saṃsārasya ca citratām /
SaundĀ, 12, 30.2 yatte syānnaiṣṭhike sūkṣme śreyasi śraddadhānatā //
SaundĀ, 13, 19.2 asya nāśena naiva syāt pravrajyā na gṛhasthatā //
SaundĀ, 15, 10.1 tṛptiṃ vittaprakarṣeṇa svargāvāptyā kṛtārthatām /
SaundĀ, 16, 38.1 asyopacāre dhṛtirārjavaṃ ca hrīrapramādaḥ praviviktatā ca /
SaundĀ, 16, 38.2 alpecchatā tuṣṭirasaṃgatā ca lokapravṛttāvaratiḥ kṣamā ca //
SaundĀ, 16, 38.2 alpecchatā tuṣṭirasaṃgatā ca lokapravṛttāvaratiḥ kṣamā ca //
SaundĀ, 16, 64.1 mohātmikāyāṃ manasaḥ pravṛttau sevyas tvidampratyayatāvihāraḥ /
SaundĀ, 16, 94.2 udeti vīryādiha sarvasaṃpannirvīryatā cet sakalaśca pāpmā //
SaundĀ, 17, 29.1 dārḍhyāt prasādasya dhṛteḥ sthiratvāt satyeṣvasaṃmūḍhatayā caturṣu /
SaundĀ, 17, 29.2 śīlasya cācchidratayottamasya niḥsaṃśayo dharmavidhau babhūva //
SaundĀ, 17, 33.2 anusmaran paśyati cittadṛṣṭyā maitryā ca śāstrajñatayā ca tuṣṭaḥ //
SaundĀ, 17, 34.2 anusmaran paśyati kāyasākṣī maitryā ca sarvajñatayā ca tuṣṭaḥ //
SaundĀ, 18, 35.1 adya prakṛṣṭā tava buddhimattā kṛtsnaṃ yayā te kṛtamātmakāryam /
SaundĀ, 18, 47.1 aho hi sattveṣvatimaitracetasas tathāgatasyānujighṛkṣutā parā /
SaundĀ, 18, 52.1 rajastamobhyāṃ parimuktacetasastavaiva ceyaṃ sadṛśī kṛtajñatā /
Saṅghabhedavastu
SBhedaV, 1, 25.1 bhavati gautamā sa samayo yad ayaṃ loko vivartate vivartamāne loke tata eke sattvā āyuḥkṣayāt karmakṣayāt puṇyakṣayāt ābhāsvarād devanikāyāccyutvā ittham āgacchanti mānuṣyāṇāṃ sabhāgatāyām //
SBhedaV, 1, 36.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇo bhavati ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 36.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇo bhavati ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 37.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān ahaṃ durvarṇas tvam iti //
SBhedaV, 1, 47.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇa ityāhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 47.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇa ityāhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 48.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān aham asmi durvarṇas tvam iti //
SBhedaV, 1, 58.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtam āhāram āharati sa durvarṇo bhavatīty āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 58.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtam āhāram āharati sa durvarṇo bhavatīty āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 59.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān aham durvarṇas tvam iti //
SBhedaV, 1, 98.1 teṣām asmākaṃ yo 'lpam āhāram āhṛtavān sa varṇavān bhavati yaḥ prabhūtam āhāram āhṛtavān sa durvarṇa ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 98.1 teṣām asmākaṃ yo 'lpam āhāram āhṛtavān sa varṇavān bhavati yaḥ prabhūtam āhāram āhṛtavān sa durvarṇa ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 99.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān ahaṃ durvarṇas tvam iti //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 203.1 tuṣitakāyikābhir devatābhiḥ sarvavādyāni prahatāni bodhisatvenāpi śaṅkham āpūryābhihitaṃ kataro 'tra mārṣāḥ odārikaḥ śabdaḥ śaṅkhaśabdo bhagavan yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyāny abhibhūyāvasthitaḥ evam evāhaṃ jambūdvīpam avatīrya ṣaṭ tārkikān ṣaḍ ānuśravikān ṣaṭ ca pratipattṝn abhibhūyāmṛtam adhigamiṣyāmi amṛtena jagat saṃtarpayiṣyāmi anityatāśaṅkham āpūrayiṣyāmi śūnyatābherīṃ tāḍayiṣyāmīti nairātmyasiṃhanādaṃ nadiṣyāmīti viditvā gāthāṃ bhāṣate /
Vaiśeṣikasūtra
VaiśSū, 2, 1, 6.1 sarpirjatumadhūcchiṣṭānāṃ pārthivānām agnisaṃyogād dravatādbhiḥ sāmānyam //
VaiśSū, 2, 1, 7.0 trapusīsaloharajatasuvarṇānāṃ taijasānām agnisaṃyogād dravatādbhiḥ sāmānyam //
VaiśSū, 2, 2, 2.0 etenāpsūṣṇatā vyākhyātā //
VaiśSū, 2, 2, 4.0 tejasyuṣṇatā //
VaiśSū, 2, 2, 5.0 apsu śītatā //
VaiśSū, 9, 12.1 sadasator vaidharmyāt kārye sadasattā na //
Yogasūtra
YS, 2, 6.1 dṛgdarśanaśaktyor ekātmataivāsmitā //
YS, 2, 41.1 sattvaśuddhisaumanasyaikāgratendriyajayātmadarśanayogyatvāni ca //
YS, 2, 53.1 dhāraṇāsu ca yogyatā manasaḥ //
YS, 2, 55.1 tataḥ paramā vaśyatendriyāṇām //
YS, 3, 2.1 tatra pratyayaikatānatā dhyānam //
Abhidharmakośa
AbhidhKo, 1, 12.2 dhṛtyādikarmasaṃsiddhāḥ kharasnehoṣṇateraṇāḥ //
AbhidhKo, 1, 19.1 jātigocaravijñānasāmānyādekadhātutā /
AbhidhKo, 2, 13.1 manovittitrayaṃ tredhā dviheyā durmanaskatā /
AbhidhKo, 5, 22.2 sthāpyaṃ ca maraṇotpattiviśiṣṭātmānyatādivat //
Agnipurāṇa
AgniPur, 3, 15.2 kṛpayāmaratāṃ nītaṃ varadaṃ harimabravīt //
AgniPur, 15, 12.2 saṃsārānityatāṃ jñātvā japannaṣṭaśataṃ hareḥ //
AgniPur, 248, 8.2 deśasthaiḥ śaṅkarai rājñaḥ kāryā yuddhe sahāyatā //
Amarakośa
AKośa, 1, 104.2 candrikā kaumudī jyotsnā prasādas tu prasannatā //
AKośa, 1, 157.2 jātirjātaṃ ca sāmānyaṃ vyaktistu pṛthagātmatā //
AKośa, 1, 162.2 mithyādṛṣṭir nāstikatā vyāpādo drohacintanam //
AKośa, 1, 231.2 premā nā priyatā hārdaṃ premasneho 'tha dohadam //
AKośa, 1, 235.1 kusṛtirnikṛtiḥ śāṭhyaṃ pramādo 'navadhānatā /
AKośa, 1, 238.1 gharmo nidāghaḥ svedaḥ syātpralayo naṣṭaceṣṭatā /
AKośa, 2, 299.1 jñāteyaṃ bandhutā teṣāṃ kramādbhāvasamūhayoḥ /
AKośa, 2, 379.2 dairghyamāyāma ārohaḥ pariṇāho viśālatā //
AKośa, 2, 401.1 racanā syātparisyanda ābhogaḥ paripūrṇatā /
AKośa, 2, 445.2 aupavastaṃ tūpavāsaḥ vivekaḥ pṛthagātmatā //
AKośa, 2, 503.1 hāstikaṃ gajatā vṛnde kariṇī dhenukā vaśā /
AKośa, 2, 569.1 śaktiḥ parākramaḥ prāṇo vikramastvatiśaktitā /
AKośa, 2, 593.2 tilyatailīnavan māṣomāṇubhaṅgā dvirūpatā //
Amaruśataka
AmaruŚ, 1, 59.2 antaḥpuṣpasugandhirārdrakavarī sarvāṅgalagnāmbaraṃ romāṇāṃ ramaṇīyatāṃ vidadhati grīṣmāparāhvāgame //
AmaruŚ, 1, 63.2 sarvāṇyaṅgāni me yānti śrotratāṃ kimu netratām //
AmaruŚ, 1, 63.2 sarvāṇyaṅgāni me yānti śrotratāṃ kimu netratām //
AmaruŚ, 1, 67.1 mugdhe mugdhatayaiva netumakhilaḥ kālaḥ kimārabhyate mānaṃ dhatsva dhṛtiṃ badhāna ṛjutāṃ dūre kuru preyasi /
AmaruŚ, 1, 67.1 mugdhe mugdhatayaiva netumakhilaḥ kālaḥ kimārabhyate mānaṃ dhatsva dhṛtiṃ badhāna ṛjutāṃ dūre kuru preyasi /
AmaruŚ, 1, 70.2 mugdhā kuḍmalitānanena dadhato vāyuṃ sthitā tasya sā bhrāntyā dhūrtatayā ca vepathumatī tenāniśaṃ cumbitā //
AmaruŚ, 1, 72.2 gāḍhauṣṭhagrahapūrvamākulatayā pādāgrasaṃdaṃśakenākṛṣyāmbaramātmano yaducitaṃ dhūrtena tatprastutam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 20.1 rogas tu doṣavaiṣamyaṃ doṣasāmyam arogatā /
AHS, Sū., 2, 28.1 prakāśayen nāpamānaṃ na ca niḥsnehatāṃ prabhoḥ /
AHS, Sū., 2, 46.1 ārdrasaṃtānatā tyāgaḥ kāyavākcetasāṃ damaḥ /
AHS, Sū., 4, 20.1 hṛdvyathāmūtrasaṅgāṅgabhaṅgavṛddhyaśmaṣaṇḍhatāḥ /
AHS, Sū., 4, 30.2 dhīvarṇendriyavaimalyaṃ vṛṣatāṃ dairghyam āyuṣaḥ //
AHS, Sū., 6, 114.2 pattre puṣpe phale nāle kande ca gurutā kramāt //
AHS, Sū., 6, 141.2 anyadhānyayutaṃ hīnavīryaṃ jīrṇatayāti ca //
AHS, Sū., 7, 11.1 dhyāmamaṇḍalatā vastre śadanaṃ tantupakṣmaṇām /
AHS, Sū., 7, 11.2 dhātumauktikakāṣṭhāśmaratnādiṣu malāktatā //
AHS, Sū., 7, 54.1 vṛṣatā klībatā jñānam ajñānaṃ jīvitaṃ na ca /
AHS, Sū., 7, 61.2 śirorukśophahṛllāsasrotorodhāgnimandatāḥ //
AHS, Sū., 8, 2.1 gurūṇām ardhasauhityaṃ laghūnāṃ nātitṛptatā /
AHS, Sū., 8, 30.2 vibandho 'tipravṛttir vā glānir mārutamūḍhatā //
AHS, Sū., 9, 18.2 tatroṣṇaṃ bhramatṛḍglānisvedadāhāśupākitāḥ //
AHS, Sū., 11, 6.2 balanidrendriyabhraṃśapralāpabhramadīnatāḥ //
AHS, Sū., 11, 12.2 atistrīkāmatāṃ vṛddhaṃ śuktaṃ śukrāśmarīm api //
AHS, Sū., 11, 16.2 śleṣmāśayānāṃ śūnyatvaṃ hṛddravaḥ ślathasaṃdhitā //
AHS, Sū., 11, 17.1 rase raukṣyaṃ śramaḥ śoṣo glāniḥ śabdāsahiṣṇutā /
AHS, Sū., 12, 54.1 varṇaḥ śveto rasau svādulavaṇau cirakāritā /
AHS, Sū., 13, 2.2 snigdhoṣṇā vastayo vastiniyamaḥ sukhaśīlatā //
AHS, Sū., 14, 17.1 vimalendriyatā sargo malānāṃ lāghavaṃ ruciḥ /
AHS, Sū., 18, 26.1 vamitaṃ kṣāmatā dāhaḥ kaṇṭhaśoṣas tamo bhramaḥ /
AHS, Sū., 18, 46.1 yāty agnir mandatāṃ tasmāt kramaṃ peyādim ācaret /
AHS, Sū., 20, 25.2 durvirikte gadodrekaḥ kṣāmatātivirecite //
AHS, Sū., 20, 27.2 utkṛṣṭotkliṣṭadoṣe ca hīnamātratayā hi saḥ //
AHS, Sū., 22, 11.2 kaphapūrṇāsyatā yāvat sravadghrāṇākṣatāthavā //
AHS, Sū., 23, 21.1 aśmano janma lohasya tata eva ca tīkṣṇatā /
AHS, Sū., 26, 29.2 kuṇṭhakhaṇḍatanusthūlahrasvadīrghatvavakratāḥ //
AHS, Sū., 26, 45.2 pūrvavat paṭutā dārḍhyaṃ samyagvānte jalaukasām //
AHS, Sū., 26, 46.1 klamo 'tiyogān mṛtyur vā durvānte stabdhatā madaḥ /
AHS, Sū., 27, 3.2 mukhanetraśirorogamadatṛḍlavaṇāsyatāḥ //
AHS, Sū., 27, 36.1 kṣāmatvavegitāsvedā raktasyāsrutihetavaḥ /
AHS, Sū., 28, 4.1 pīḍanākṣamatā pākaḥ śalyamārgo na rohati /
AHS, Sū., 28, 7.2 saṃgharṣo balavān asthisaṃdhiprāpte 'sthipūrṇatā //
AHS, Sū., 28, 13.1 māṃsapraṇaṣṭaṃ saṃśuddhyā karśanācchlathatāṃ gatam /
AHS, Sū., 28, 47.2 śalyapradeśayantrāṇām avekṣya bahurūpatām /
AHS, Sū., 29, 4.1 saṃrambhārucidāhoṣātṛḍjvarānidratānvitaḥ /
AHS, Sū., 29, 5.1 pakve 'lpavegatā mlāniḥ pāṇḍutā valisaṃbhavaḥ /
AHS, Sū., 29, 5.1 pakve 'lpavegatā mlāniḥ pāṇḍutā valisaṃbhavaḥ /
AHS, Sū., 29, 9.1 pakvaliṅgaṃ tato 'spaṣṭaṃ yatra syācchītaśophatā /
AHS, Sū., 29, 67.2 kṛcchreṇa śuddhiṃ rūḍhiṃ vā yāti rūḍho vivarṇatām //
AHS, Sū., 30, 35.1 tāmratātodakaṇḍvādyair durdagdhaṃ taṃ punar dahet /
AHS, Sū., 30, 39.2 yātyāśu svādutāṃ tasmād amlair nirvāpayettarām /
AHS, Sū., 30, 50.1 styāne 'sre vedanātyarthaṃ vilīne mandatā rujaḥ /
AHS, Śār., 1, 4.1 kāraṇānuvidhāyitvāt kāryāṇāṃ tatsvabhāvatā /
AHS, Śār., 1, 6.1 vāyunā bahuśo bhinne yathāsvaṃ bahvapatyatā /
AHS, Śār., 1, 50.2 kṣāmatā garimā kukṣer mūrchā chardirarocakaḥ //
AHS, Śār., 1, 51.2 amleṣṭatā stanau pīnau sastanyau kṛṣṇacūcukau //
AHS, Śār., 1, 57.1 caturthe vyaktatāṅgānāṃ cetanāyāśca pañcame /
AHS, Śār., 1, 74.2 adyaśvaḥprasave glāniḥ kukṣyakṣiślathatā klamaḥ //
AHS, Śār., 1, 75.1 adhogurutvam aruciḥ praseko bahumūtratā /
AHS, Śār., 3, 8.1 tāmasaṃ bhayam ajñānaṃ nidrālasyaṃ viṣāditā /
AHS, Śār., 3, 57.2 phenībhūtaṃ kaphaṃ yātaṃ vidāhād amlatāṃ tataḥ //
AHS, Śār., 3, 120.1 dānaśīladayāsatyabrahmacaryakṛtajñatāḥ /
AHS, Śār., 4, 6.1 jaṅghorvoḥ saṃgame jānu khañjatā tatra jīvataḥ /
AHS, Śār., 4, 8.1 muṣkavaṅkṣaṇayor madhye viṭapaṃ ṣaṇḍhatākaram /
AHS, Śār., 4, 17.1 tayoḥ koṣṭhe 'sṛjā pūrṇe naśyed yātena pūyatām /
AHS, Śār., 4, 51.1 vastu śūkairivākīrṇaṃ rūḍhe ca kuṇikhañjatā /
AHS, Śār., 5, 28.1 urasyūṣmā bhaved yasya jaṭhare cātiśītatā /
AHS, Śār., 5, 68.1 preṣyāḥ pratīpatāṃ yānti pretākṛtirudīryate /
AHS, Śār., 5, 69.2 cakṣuścākulatāṃ yāti yamarājyaṃ gamiṣyataḥ //
AHS, Śār., 5, 104.2 śaithilyaṃ piṇḍike vāyur nītvā nāsāṃ ca jihmatām //
AHS, Śār., 5, 107.1 kurvan vaṅkṣaṇayoḥ śūlaṃ tṛṣṇāṃ bhinnapurīṣatām /
AHS, Śār., 5, 113.1 kāmalākṣṇor mukhaṃ pūrṇaṃ śaṅkhayor muktamāṃsatā /
AHS, Śār., 6, 49.2 nilayo muṇḍatā kākagṛdhrādyaiḥ parivāraṇam //
AHS, Śār., 6, 64.1 yāti pāpo 'lpaphalatāṃ dānahomajapādibhiḥ /
AHS, Nidānasthāna, 1, 5.1 tad eva vyaktatāṃ yātaṃ rūpam ityabhidhīyate /
AHS, Nidānasthāna, 2, 7.1 āsyavairasyam arucijṛmbhā sāsrākulākṣitā /
AHS, Nidānasthāna, 2, 7.2 aṅgamardo 'vipāko 'lpaprāṇatā bahunidratā //
AHS, Nidānasthāna, 2, 7.2 aṅgamardo 'vipāko 'lpaprāṇatā bahunidratā //
AHS, Nidānasthāna, 2, 10.1 icchā dveṣaśca tadanu jvarasya vyaktatā bhavet /
AHS, Nidānasthāna, 2, 10.2 āgamāpagamakṣobhamṛdutāvedanoṣmaṇām //
AHS, Nidānasthāna, 2, 11.2 pādayoḥ suptatā stambhaḥ piṇḍikodveṣṭanaṃ śamaḥ //
AHS, Nidānasthāna, 2, 15.1 nistodaḥ śaṅkhayor mūrdhni vedanā virasāsyatā /
AHS, Nidānasthāna, 2, 16.1 rūkṣāruṇatvagāsyākṣinakhamūtrapurīṣatā /
AHS, Nidānasthāna, 2, 17.1 kaṇṭhauṣṭhaśoṣas tṛṭ śuṣkau chardikāsau viṣāditā /
AHS, Nidānasthāna, 2, 18.2 yugapad vyāptiraṅgānāṃ pralāpaḥ kaṭuvaktratā //
AHS, Nidānasthāna, 2, 21.1 viśeṣād arucir jāḍyaṃ srotorodho 'lpavegatā /
AHS, Nidānasthāna, 2, 23.2 nidānoktānupaśayo viparītopaśāyitā /
AHS, Nidānasthāna, 2, 24.2 unnidratātṛḍbhramaromaharṣā jṛmbhātivāktvaṃ ca calāt sapittāt //
AHS, Nidānasthāna, 2, 26.2 mohas tandrā liptatiktāsyatā ca jñeyaṃ rūpaṃ śleṣmapittajvarasya //
AHS, Nidānasthāna, 2, 30.2 paridagdhā kharā jihvā gurusrastāṅgasaṃdhitā //
AHS, Nidānasthāna, 2, 32.2 snigdhāsyatā balabhraṃśaḥ svarasādaḥ pralāpitā //
AHS, Nidānasthāna, 2, 32.2 snigdhāsyatā balabhraṃśaḥ svarasādaḥ pralāpitā //
AHS, Nidānasthāna, 2, 41.2 viṣān mūrchātisārāsyaśyāvatādāhahṛdgadāḥ //
AHS, Nidānasthāna, 2, 49.2 bahireva bahirvege tāpo 'pi ca susādhyatā //
AHS, Nidānasthāna, 2, 54.1 jvaropadravatīkṣṇatvam aglānir bahumūtratā /
AHS, Nidānasthāna, 2, 56.1 jīrṇatāmaviparyāsāt saptarātraṃ ca laṅghanāt /
AHS, Nidānasthāna, 3, 6.1 raktahāridraharitavarṇatā nayanādiṣu /
AHS, Nidānasthāna, 3, 22.2 kupito vātalair vātaḥ śuṣkoraḥkaṇṭhavaktratām //
AHS, Nidānasthāna, 3, 24.1 so 'ṅgaharṣī kaphaṃ śuṣkaṃ kṛcchrān muktvālpatāṃ vrajet /
AHS, Nidānasthāna, 3, 24.2 pittāt pītākṣikaphatā tiktāsyatvaṃ jvaro bhramaḥ //
AHS, Nidānasthāna, 3, 35.1 snigdhaprasannavaktratvaṃ śrīmaddarśananetratā /
AHS, Nidānasthāna, 4, 4.2 prāgrūpaṃ tasya hṛtpārśvaśūlaṃ prāṇavilomatā //
AHS, Nidānasthāna, 5, 9.2 pāṇyoravekṣā pādāsyaśopho 'kṣṇor atiśuklatā //
AHS, Nidānasthāna, 5, 10.2 strīmadyamāṃsapriyatā ghṛṇitvaṃ mūrdhaguṇṭhanam //
AHS, Nidānasthāna, 5, 16.1 jṛmbhāṅgamardaniṣṭhīvavahnisādāsyapūtitāḥ /
AHS, Nidānasthāna, 5, 18.2 prasekaḥ pīnasaḥ śvāsaḥ svarasādo 'lpavahnitā //
AHS, Nidānasthāna, 5, 21.2 prāyo 'smān malatāṃ yātaṃ naivālaṃ dhātupuṣṭaye //
AHS, Nidānasthāna, 5, 40.1 bhidyate śuṣyati stabdhaṃ hṛdayaṃ śūnyatā dravaḥ /
AHS, Nidānasthāna, 5, 40.2 akasmād dīnatā śoko bhayaṃ śabdāsahiṣṇutā //
AHS, Nidānasthāna, 5, 40.2 akasmād dīnatā śoko bhayaṃ śabdāsahiṣṇutā //
AHS, Nidānasthāna, 5, 42.1 chardanaṃ cāmlapittasya dhūmakaḥ pītatā jvaraḥ /
AHS, Nidānasthāna, 5, 43.2 sarvaliṅgas tribhir doṣaiḥ kṛmibhiḥ śyāvanetratā //
AHS, Nidānasthāna, 5, 50.1 mārutāt kṣāmatā dainyaṃ śaṅkhatodaḥ śirobhramaḥ /
AHS, Nidānasthāna, 5, 51.1 śītāmbupānād vṛddhiśca pittān mūrchāsyatiktatā /
AHS, Nidānasthāna, 5, 53.1 śūkairivācitaḥ kaṇṭho nidrā madhuravaktratā /
AHS, Nidānasthāna, 6, 19.2 deho haritahāridro raktanetrakapolatā //
AHS, Nidānasthāna, 6, 22.1 dhvaṃsake śleṣmaniṣṭhīvaḥ kaṇṭhaśoṣo 'tinidratā /
AHS, Nidānasthāna, 6, 28.2 sarvātmā saṃnipātena raktāt stabdhāṅgadṛṣṭitā //
AHS, Nidānasthāna, 6, 29.1 pittaliṅgaṃ ca madyena vikṛtehāsvarāṅgatā /
AHS, Nidānasthāna, 7, 6.1 tatra hetuḥ sahotthānāṃ valībījopataptatā /
AHS, Nidānasthāna, 7, 15.2 jāyante 'rśāṃsi tatpūrvalakṣaṇaṃ mandavahnitā //
AHS, Nidānasthāna, 7, 18.1 antrakūjanam āṭopaḥ kṣāmatodgārabhūritā /
AHS, Nidānasthāna, 7, 19.1 śiraḥpṛṣṭhorasāṃ śūlam ālasyaṃ bhinnavarṇatā /
AHS, Nidānasthāna, 7, 19.2 tandrendriyāṇāṃ daurbalyaṃ krodho duḥkhopacāratā //
AHS, Nidānasthāna, 7, 58.1 vātena todaḥ pāruṣyaṃ pittād asitaraktatā /
AHS, Nidānasthāna, 7, 58.2 śleṣmaṇā snigdhatā tasya grathitatvaṃ savarṇatā //
AHS, Nidānasthāna, 7, 58.2 śleṣmaṇā snigdhatā tasya grathitatvaṃ savarṇatā //
AHS, Nidānasthāna, 8, 4.1 vyāpadyānuśakṛt koṣṭhaṃ purīṣaṃ dravatāṃ nayan /
AHS, Nidānasthāna, 8, 20.2 ānaddhodaratā chardiḥ karṇakṣveḍo 'ntrakūjanam //
AHS, Nidānasthāna, 10, 6.2 samāsamakriyatayā mahātyayatayāpi ca //
AHS, Nidānasthāna, 10, 7.1 sāmānyaṃ lakṣaṇaṃ teṣāṃ prabhūtāvilamūtratā /
AHS, Nidānasthāna, 10, 20.1 kṣīṇaḥ kṣaṇāt kṣaṇāt pūrṇo bhajate kṛcchrasādhyatām /
AHS, Nidānasthāna, 10, 20.2 kālenopekṣitāḥ sarve yad yānti madhumehatām //
AHS, Nidānasthāna, 10, 24.2 śūlam unnidratā śoṣaḥ kāsaḥ śvāsaśca jāyate //
AHS, Nidānasthāna, 10, 38.2 hṛnnetrajihvāśravaṇopadeho ghanāṅgatā keśanakhātivṛddhiḥ //
AHS, Nidānasthāna, 11, 42.2 stambho gātre mukhe śoṣaḥ kārśyaṃ viṣamavahnitā //
AHS, Nidānasthāna, 11, 46.2 pīnasālasyahṛllāsakāsaśuklatvagāditāḥ //
AHS, Nidānasthāna, 11, 51.2 hṛllāsadaurhṛdastanyadarśanakṣāmatādikam //
AHS, Nidānasthāna, 11, 52.1 krameṇa vāyusaṃsargāt pittayonitayā ca tat /
AHS, Nidānasthāna, 11, 59.2 vaivarṇyam avakāśasya bahirunnatatādhikam //
AHS, Nidānasthāna, 12, 7.2 rugvastisaṃdhau tatatā laghvalpābhojanairapi //
AHS, Nidānasthāna, 12, 8.2 sarveṣu tandrā sadanaṃ malasaṅgo 'lpavahnitā //
AHS, Nidānasthāna, 12, 13.2 śuṣkakāso 'ṅgamardo 'dhogurutā malasaṃgrahaḥ //
AHS, Nidānasthāna, 12, 16.1 pittodare jvaro mūrchā dāhas tṛṭ kaṭukāsyatā /
AHS, Nidānasthāna, 12, 18.2 nidrotkleśāruciśvāsakāsaśuklatvagāditā //
AHS, Nidānasthāna, 12, 35.1 vardhayet tad adho nābherāśu caiti jalātmatām /
AHS, Nidānasthāna, 13, 8.1 prāgrūpam asya hṛdayaspandanaṃ rūkṣatā tvaci /
AHS, Nidānasthāna, 13, 8.2 aruciḥ pītamūtratvaṃ svedābhāvo 'lpavahnitā //
AHS, Nidānasthāna, 13, 9.2 kṛṣṇarūkṣāruṇasirānakhaviṇmūtranetratā //
AHS, Nidānasthāna, 13, 11.1 tṛṭsvedamūrchāśītecchā daurgandhyaṃ kaṭuvaktratā /
AHS, Nidānasthāna, 13, 11.2 varcobhedo 'mlako dāhaḥ kaphācchuklasirāditā //
AHS, Nidānasthāna, 13, 16.2 hāridranetramūtratvaṅnakhavaktraśakṛttayā //
AHS, Nidānasthāna, 13, 24.1 pṛthūnnatagrathitatāviśeṣaiśca tridhā viduḥ /
AHS, Nidānasthāna, 14, 11.1 atiślakṣṇakharasparśakhedāsvedavivarṇatāḥ /
AHS, Nidānasthāna, 14, 31.2 kuṣṭheṣu doṣolbaṇatāṃ sarvadoṣolbaṇaṃ tyajet //
AHS, Nidānasthāna, 14, 33.2 tatra tvaci sthite kuṣṭhe todavaivarṇyarūkṣatāḥ //
AHS, Nidānasthāna, 15, 9.2 śrotrādiṣvindriyavadhaṃ tvaci sphuṭanarūkṣate //
AHS, Nidānasthāna, 15, 10.1 rakte tīvrā rujaḥ svāpaṃ tāpaṃ rāgaṃ vivarṇatām /
AHS, Nidānasthāna, 15, 10.2 arūṃṣyannasya viṣṭambham aruciṃ kṛśatāṃ bhramam //
AHS, Nidānasthāna, 15, 13.2 tadvad garbhasya śukrasthaḥ sirāsvādhmānariktate //
AHS, Nidānasthāna, 15, 26.1 danteṣvāsye ca vaivarṇyaṃ prasvedaḥ srastagātratā /
AHS, Nidānasthāna, 15, 30.1 karoti vivṛtāsyatvam athavā saṃvṛtāsyatām /
AHS, Nidānasthāna, 15, 31.2 jihvāstambhaḥ sa tenānnapānavākyeṣvanīśatā //
AHS, Nidānasthāna, 15, 34.2 tato 'sya kampate mūrdhā vāksaṅgaḥ stabdhanetratā //
AHS, Nidānasthāna, 16, 5.2 bhaviṣyataḥ kuṣṭhasamaṃ tathā sādaḥ ślathāṅgatā //
AHS, Nidānasthāna, 16, 6.2 kaṇḍūsphuraṇanistodabhedagauravasuptatāḥ //
AHS, Nidānasthāna, 16, 12.2 śophasya raukṣyakṛṣṇatvaśyāvatāvṛddhihānayaḥ //
AHS, Nidānasthāna, 16, 15.2 sparśākṣamatvaṃ rug rāgaḥ śophaḥ pāko bhṛśoṣmatā //
AHS, Nidānasthāna, 16, 16.1 kaphe staimityagurutāsuptisnigdhatvaśītatāḥ /
AHS, Nidānasthāna, 16, 32.1 kaṭukoṣṇāmlalavaṇair vidāhaḥ śītakāmatā /
AHS, Nidānasthāna, 16, 33.1 laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte /
AHS, Nidānasthāna, 16, 38.2 śukrāvṛte 'tivego vā na vā niṣphalatāpi vā //
AHS, Nidānasthāna, 16, 45.1 dāhaśca syād apāne tu male hāridravarṇatā /
AHS, Nidānasthāna, 16, 48.1 gurutāṅgeṣu sarveṣu skhalitaṃ ca gatau bhṛśam /
AHS, Nidānasthāna, 16, 48.2 samāne 'tihimāṅgatvam asvedo mandavahnitā //
AHS, Nidānasthāna, 16, 55.1 tāratamyavikalpācca yātyāvṛtirasaṃkhyatām /
AHS, Cikitsitasthāna, 4, 3.1 srotasāṃ syān mṛdutvaṃ ca marutaścānulomatā /
AHS, Cikitsitasthāna, 5, 83.2 vastayaḥ kṣīrasarpīṃṣi madyamāṃsasuśīlatā /
AHS, Cikitsitasthāna, 7, 5.1 madyenānnarasakledo vidagdhaḥ kṣāratāṃ gataḥ /
AHS, Cikitsitasthāna, 7, 66.1 priyātipriyatāṃ yāti yat priyasya viśeṣataḥ /
AHS, Cikitsitasthāna, 7, 87.2 yadi sarabhasaṃ sīdhor vāraṃ na pāyayate kṛtī kim anubhavati kleśaprāyaṃ tato gṛhatantratām //
AHS, Cikitsitasthāna, 7, 92.2 jitvā viṣayalubdhānām indriyāṇāṃ svatantratām //
AHS, Cikitsitasthāna, 8, 10.1 bahvarśasaḥ sudagdhasya syād vāyoranulomatā /
AHS, Cikitsitasthāna, 8, 10.2 ruciranne 'gnipaṭutā svāsthyaṃ varṇabalodayaḥ //
AHS, Cikitsitasthāna, 8, 111.2 tat pakvaṃ lehatāṃ yātaṃ dhānye pakṣasthitaṃ lihan //
AHS, Cikitsitasthāna, 8, 153.2 aṣṭau dattvā jīrṇaguḍasya palāni kvāthyaṃ bhūyaḥ sāndratayā samam etat //
AHS, Cikitsitasthāna, 9, 4.2 api cādhmānagurutāśūlastaimityakāriṇi //
AHS, Cikitsitasthāna, 12, 28.2 pāṇḍutvaṃ grahaṇīdoṣaṃ sthūlatāṃ ca niyacchati //
AHS, Cikitsitasthāna, 14, 72.1 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk /
AHS, Cikitsitasthāna, 14, 97.2 ghnanti dantīharītakyaḥ pāṇḍutāṃ ca sakāmalām //
AHS, Cikitsitasthāna, 15, 81.1 tathā vrajatyagadatāṃ śarīrāntaram eva vā /
AHS, Cikitsitasthāna, 20, 15.1 śvitraṃ jayeccikkaṇatāṃ gatena tena pralimpan bahuśaḥ praghṛṣṭaṃ /
AHS, Cikitsitasthāna, 21, 6.1 śakyaṃ karmaṇyatāṃ netuṃ kimu gātrāṇi jīvatām /
AHS, Cikitsitasthāna, 22, 50.1 nīte nirāmatāṃ sāme svedalaṅghanapācanaiḥ /
AHS, Cikitsitasthāna, 22, 51.2 hanusraṃso 'rditaṃ khāñjyaṃ pāṅgulyaṃ khuḍavātatā //
AHS, Kalpasiddhisthāna, 3, 7.1 piṇḍikodveṣṭanaṃ kaṇḍūm ūrvoḥ sādaṃ vivarṇatām /
AHS, Kalpasiddhisthāna, 6, 17.2 nāṅgulīgrāhitā kalke na snehe 'gnau saśabdatā //
AHS, Kalpasiddhisthāna, 6, 19.1 lehasya tantumattāpsu majjanaṃ saraṇaṃ na ca /
AHS, Utt., 2, 64.1 tena tālupradeśasya nimnatā mūrdhni jāyate /
AHS, Utt., 2, 65.1 tṛḍāsyakaṇḍvakṣirujā grīvādurdharatā vamiḥ /
AHS, Utt., 3, 4.1 sāmānyaṃ rūpam uttrāsajṛmbhābhrūkṣepadīnatāḥ /
AHS, Utt., 3, 12.2 tṛṇmuṣṭibandhātīsārasvaradainyavivarṇatāḥ //
AHS, Utt., 3, 13.2 oṣṭhadaṃśāṅgasaṃkocastambhabastābhagandhatāḥ //
AHS, Utt., 3, 17.1 kāsātīsāravamathujṛmbhātṛṭśavagandhatāḥ /
AHS, Utt., 3, 17.2 aṅgeṣvākṣepavikṣepaśoṣastambhavivarṇatāḥ //
AHS, Utt., 3, 21.2 srastahṛṣṭāṅgaromatvaṃ kākavat pūtigandhitā //
AHS, Utt., 3, 22.2 tṛṣṇāntrakūjo 'tīsāro vasāvad visragandhatā //
AHS, Utt., 3, 25.1 hidhmodvegastanadveṣavaivarṇyasvaratīkṣṇatāḥ /
AHS, Utt., 3, 25.2 vepathur matsyagandhatvam athavā sāmlagandhatā //
AHS, Utt., 3, 26.1 mukhamaṇḍitayā pāṇipādāsyaramaṇīyatā /
AHS, Utt., 3, 26.2 sirābhirasitābhābhirācitodaratā jvaraḥ //
AHS, Utt., 3, 29.2 keśaśāto 'nnavidveṣaḥ svaradainyaṃ vivarṇatā //
AHS, Utt., 3, 32.1 jihvāyā nimnatā madhye śyāvaṃ tālu ca taṃ tyajet /
AHS, Utt., 3, 40.1 śaṅkitaṃ vīkṣate rauti dhyāyatyāyāti dīnatām /
AHS, Utt., 6, 6.2 bhramatyacintitārambhas tatra vātāt kṛśāṅgatā //
AHS, Utt., 6, 8.2 āsyāt phenāgamo 'jasram aṭanaṃ bahubhāṣitā //
AHS, Utt., 6, 9.2 gṛddhirabhyavahāryeṣu tallābhe cāvamānatā //
AHS, Utt., 6, 11.1 śītacchāyodakākāṅkṣā nagnatvaṃ pītavarṇatā /
AHS, Utt., 6, 12.1 kaphād arocakaśchardir alpehāhāravākyatā /
AHS, Utt., 6, 12.2 strīkāmatā rahaḥprītir lālāsiṅghāṇakasrutiḥ //
AHS, Utt., 7, 6.1 rūpam utpatsyamāne 'smin hṛtkampaḥ śūnyatā bhramaḥ /
AHS, Utt., 7, 14.2 ceṣṭālpā bhūyasī lālā śuklanetranakhāsyatā //
AHS, Utt., 8, 16.1 yad vartmotkliṣṭam utkliṣṭam akasmān mlānatām iyāt /
AHS, Utt., 8, 21.2 kharatāntarmukhatvaṃ ca romṇām anyāni vā punaḥ //
AHS, Utt., 10, 24.2 tatra todādibāhulyaṃ sūcīviddhābhakṛṣṇatā //
AHS, Utt., 10, 28.2 doṣaiḥ sāsraiḥ sakṛt kṛṣṇaṃ nīyate śuklarūpatām //
AHS, Utt., 12, 6.1 prāpnoti kācatāṃ doṣe tṛtīyapaṭalāśrite /
AHS, Utt., 13, 1.3 timiraṃ kācatāṃ yāti kāco 'pyāndhyam upekṣayā /
AHS, Utt., 13, 99.2 śakunāśanatā sapādapūjā ghṛtapānaṃ ca sadaiva netrarakṣā //
AHS, Utt., 14, 4.2 tasyānyadoṣābhibhavād bhavatyānīlatā gadaḥ //
AHS, Utt., 15, 1.3 vātena netre 'bhiṣyaṇṇe nāsānāho 'lpaśophatā /
AHS, Utt., 15, 8.1 dāho dhūmāyanaṃ śophaḥ śyāvatā vartmano bahiḥ /
AHS, Utt., 15, 11.1 sāndrasnigdhabahuśvetapicchāvad dūṣikāśrutā /
AHS, Utt., 15, 20.1 akṣipākātyaye śophaḥ saṃrambhaḥ kaluṣāśrutā /
AHS, Utt., 15, 21.2 annasāro 'mlatāṃ nītaḥ pittaraktolbaṇair malaiḥ //
AHS, Utt., 17, 5.2 kaphācchirohanugrīvāgauravaṃ mandatā rujaḥ //
AHS, Utt., 18, 33.2 śodhanād rūkṣatotpattau ghṛtamaṇḍasya pūraṇam //
AHS, Utt., 18, 60.2 tvaṅmāṃsaṃ nāsikāsanne rakṣaṃs tattanutāṃ nayet //
AHS, Utt., 19, 2.2 kruddhā vātolbaṇā doṣā nāsāyāṃ styānatāṃ gatāḥ //
AHS, Utt., 19, 8.2 urasaḥ suptatā tāmranetratvaṃ śvāsapūtitā //
AHS, Utt., 19, 8.2 urasaḥ suptatā tāmranetratvaṃ śvāsapūtitā //
AHS, Utt., 19, 9.2 sarva eva pratiśyāyā duṣṭatāṃ yāntyupekṣitāḥ //
AHS, Utt., 19, 25.2 kaphaṃ sa śuṣkaḥ puṭatāṃ prāpnoti puṭakaṃ tu tat //
AHS, Utt., 21, 48.2 galaugho mūrdhagurutātandrālālājvarapradaḥ //
AHS, Utt., 21, 54.2 vṛddhastālugale śoṣaṃ kuryācca virasāsyatām //
AHS, Utt., 21, 55.2 vṛddhastālugale lepaṃ kuryācca madhurāsyatām //
AHS, Utt., 21, 56.2 dehaṃ vṛddhaśca kurute gale śabdaṃ svare 'lpatām //
AHS, Utt., 21, 61.1 mukhasya pittaje pāke dāhoṣe tiktavaktratā /
AHS, Utt., 21, 64.1 pūtyāsyatā ca taireva dantakāṣṭhādividviṣaḥ /
AHS, Utt., 22, 82.2 kvāthena teṣāṃ ghanatāṃ gatena taccūrṇayuktā guṭikā vidheyāḥ //
AHS, Utt., 23, 6.2 prakāśāsahatā ghrāṇasrāvo 'kasmād vyathāśamau //
AHS, Utt., 23, 10.1 aruciḥ kaphaje mūrdhno gurustimitaśītatā /
AHS, Utt., 23, 10.2 sirāniṣpandatālasyaṃ ruṅ mandāhnyadhikā niśi //
AHS, Utt., 23, 14.1 raukṣyaśophavyadhacchedadāhasphuraṇapūtitāḥ /
AHS, Utt., 23, 15.1 tāmrācchasiṅghāṇakatā karṇanādaśca jantuje /
AHS, Utt., 25, 2.2 saṃvṛtatvaṃ vivṛtatā kāṭhinyaṃ mṛdutāti vā //
AHS, Utt., 25, 2.2 saṃvṛtatvaṃ vivṛtatā kāṭhinyaṃ mṛdutāti vā //
AHS, Utt., 25, 3.1 atyutsannāvasannatvam atyauṣṇyam atiśītatā /
AHS, Utt., 25, 3.2 raktatvaṃ pāṇḍutā kārṣṇyaṃ pūtipūyaparisrutiḥ //
AHS, Utt., 25, 4.1 pūtimāṃsasirāsnāyucchannatotsaṅgitātiruk /
AHS, Utt., 25, 4.1 pūtimāṃsasirāsnāyucchannatotsaṅgitātiruk /
AHS, Utt., 26, 5.2 prahārapīḍanotpeṣāt sahāsthnā pṛthutāṃ gatam //
AHS, Utt., 26, 33.1 saṅgo viṇmūtramarutāṃ śvāsaḥ svedo 'kṣiraktatā /
AHS, Utt., 26, 33.2 lohagandhitvam āsyasya syād gātre ca vigandhatā //
AHS, Utt., 27, 1.4 prasāraṇākuñcanayoraśaktiḥ saṃdhimuktatā //
AHS, Utt., 27, 2.2 aśaktiśceṣṭite 'lpe 'pi pīḍyamāne saśabdatā //
AHS, Utt., 28, 11.2 vraṇatāṃ yānti tāḥ pakvāḥ pramādāt tatra vātajā //
AHS, Utt., 33, 29.2 pipīlikāsṛptim iva stambhaṃ karkaśatāṃ svanam //
AHS, Utt., 35, 11.2 jihvāyāḥ śyāvatā stambho mūrchā trāsaḥ klamo vamiḥ //
AHS, Utt., 35, 44.1 śūyate pacyate sadyo gatvā māṃsaṃ ca kṛṣṇatām /
AHS, Utt., 35, 61.2 ajīrṇavarcodravatāpittamārutavṛddhibhiḥ //
AHS, Utt., 36, 9.1 pāpavṛttitayā vairād devarṣiyamacodanāt /
AHS, Utt., 36, 19.2 śyāvatā tena vaktrādau sarpantīva ca kīṭakāḥ //
AHS, Utt., 36, 23.2 tena pītāṅgatā dāho dvitīye śvayathūdbhavaḥ //
AHS, Utt., 36, 25.1 daṣṭasya rājilair duṣṭaṃ pāṇḍutāṃ yāti śoṇitam /
AHS, Utt., 36, 25.2 pāṇḍutā tena gātrāṇāṃ dvitīye gurutāti ca //
AHS, Utt., 36, 25.2 pāṇḍutā tena gātrāṇāṃ dvitīye gurutāti ca //
AHS, Utt., 36, 35.1 nāsāvasādo bhaṅgo 'ṅge viḍbhedaḥ ślathasaṃdhitā /
AHS, Utt., 37, 4.2 vegāśca sarpavacchopho vardhiṣṇur visraraktatā //
AHS, Utt., 37, 13.2 sādhyato vṛścikāt stambhaṃ śephaso hṛṣṭaromatām //
AHS, Utt., 37, 17.2 ghūrṇanodveṣṭanaṃ gātraśyāvatā vātike viṣe //
AHS, Utt., 37, 18.1 saṃjñānāśoṣṇaniśvāsau hṛddāhaḥ kaṭukāsyatā /
AHS, Utt., 37, 52.2 vepathur vamathur dāhastṛḍ āndhyaṃ vakranāsatā //
AHS, Utt., 40, 52.1 māṃsaṃ kārśyaṃ laśunaḥ prabhañjanaṃ stabdhagātratāṃ svedaḥ /
AHS, Utt., 40, 66.2 mṛtyur bhavati tan naivaṃ nopāye 'styanupāyatā //
AHS, Utt., 40, 70.2 kaḥ prāptaḥ kalyatāṃ pathyād ṛte rohiṇikādiṣu //
Bhallaṭaśataka
BhallŚ, 1, 26.1 na paṅkād udbhūtir na jalasahavāsavyasanitā vapur digdhaṃ kāntyā sthalanalinaratnadyutimuṣā /
BhallŚ, 1, 36.1 saṃtoṣaḥ kim aśaktatā kim athavā tasminn asaṃbhāvanā lobho vāyam utānavasthitir iyaṃ pradveṣa evāthavā /
BhallŚ, 1, 44.1 āstrīśiśu prathita eṣa pipāsitebhyaḥ saṃrakṣyate 'mbudhir apeyatayaiva dūrāt /
BhallŚ, 1, 46.1 sarvāsāṃ trijagaty apām iyam asāv ādhāratā tāvakī prollāso 'yam athāmbudhe 'mbunilaye seyaṃ mahāsattvatā /
BhallŚ, 1, 46.1 sarvāsāṃ trijagaty apām iyam asāv ādhāratā tāvakī prollāso 'yam athāmbudhe 'mbunilaye seyaṃ mahāsattvatā /
BhallŚ, 1, 57.2 utkṣiptāś capalāśayena marutā paśyāntarikṣe 'dhunā tuṅgānām uparisthitiṃ kṣitibhṛttāṃ kurvanty amī pāṃsavaḥ //
BhallŚ, 1, 61.1 bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat /
BhallŚ, 1, 62.2 janair mahattayā nīto yo na pūrvair na cāparaḥ //
BhallŚ, 1, 65.1 amī ye dṛśyante nanu subhagarūpāḥ saphalatā bhavaty eṣāṃ yasya kṣaṇam upagatānāṃ viṣayatām /
BhallŚ, 1, 65.1 amī ye dṛśyante nanu subhagarūpāḥ saphalatā bhavaty eṣāṃ yasya kṣaṇam upagatānāṃ viṣayatām /
BhallŚ, 1, 69.1 tṛṇamaṇer manujasya ca tattvataḥ kim ubhayor vipulāśayatocyate /
BhallŚ, 1, 71.1 na guruvaṃśaparigrahaśauṇḍatā na ca mahāguṇasaṃgrahaṇādaraḥ /
BhallŚ, 1, 74.2 stabdhasya niṣkriyatayāstabhiyo 'sya nūnam aśnanti gomṛgagaṇāḥ pura eva sasyam //
BhallŚ, 1, 79.1 evaṃ cet sarasasvabhāvamahimā jāḍyaṃ kim etādṛśaṃ yady eṣā ca nisargataḥ sarasatā kiṃ granthimattedṛśī /
BhallŚ, 1, 79.1 evaṃ cet sarasasvabhāvamahimā jāḍyaṃ kim etādṛśaṃ yady eṣā ca nisargataḥ sarasatā kiṃ granthimattedṛśī /
BhallŚ, 1, 84.1 vātāhāratayā jagadviṣadharair āśvāsya niḥśeṣitaṃ te grastāḥ punar abhratoyakaṇikātīvravratair barhibhiḥ /
BhallŚ, 1, 89.2 śete codgatanābhipadmavilasadbrahmeha devaḥ svayaṃ daivād eti jaḍaḥ svakukṣibhṛtaye so 'pyambudhir nimnatām //
BhallŚ, 1, 95.2 yasminn utthāpyamāne jananayanapathopadravas tāvad āstāṃ kenopāyena sādhyo vapuṣi kaluṣatādoṣa eṣa tvayaiva //
Bodhicaryāvatāra
BoCA, 4, 29.2 tatrāpyahaṃ na kupyāmi dhig asthānasahiṣṇutām //
BoCA, 5, 15.2 yatpaṭorekakasyāpi cittasya brahmatādikam //
BoCA, 5, 76.2 svavarṇe bhāṣyamāṇe ca bhāvayet tadguṇajñatām //
BoCA, 6, 39.1 yadi svabhāvo bālānāṃ paropadravakāritā /
BoCA, 7, 16.1 aviṣādabalavyūhatātparyātmavidheyatā /
BoCA, 7, 23.1 sarve'pi vaidyāḥ kurvanti kriyāduḥkhair arogatām /
BoCA, 8, 77.2 mānārthaṃ dāsatāṃ yānti mūḍhāḥ kāmaviḍambitāḥ //
BoCA, 9, 45.1 śāsanaṃ bhikṣutāmūlaṃ bhikṣutaiva ca duḥkhitā /
BoCA, 9, 55.2 śīghraṃ sarvajñatākāmo na bhāvayati tāṃ katham //
BoCA, 9, 135.1 na sthaulyaṃ cetsukhādanyat sukhasyānityatā sphuṭam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 13.1 rāgādimantaḥ puruṣās tair uktā hy apramāṇatā /
BKŚS, 2, 13.2 sāṃkhyādīnām akāryatvād vedasyaiva pramāṇatā //
BKŚS, 4, 90.1 durbhagatvād virūpatvāt kalikāritayā ca tām /
BKŚS, 5, 19.2 prabhāmbhaḥsaṃtativyastanabhomaṇḍalanīlatām //
BKŚS, 5, 54.2 bhaviṣyadviṣaye jñāne dṛḍhatāṃ niścayo gataḥ //
BKŚS, 5, 138.2 yena nāgakumārās te dṛṣṭigocaratāṃ gatāḥ //
BKŚS, 6, 23.1 tathāpi pratiṣiddho 'haṃ keliśīlatayā śiśoḥ /
BKŚS, 7, 8.2 calaccaṭulatākārā bhṛtāpi nibhṛtākṛtiḥ //
BKŚS, 7, 33.2 āvṛttyā sarvavidyānāṃ sthiratām udapādayam //
BKŚS, 7, 55.2 vandyas tvam adhunā prāpto loke 'smiṃl lokapālatām //
BKŚS, 7, 59.1 cittāpahāriṇī yātrā hāryacittā ca bālatā /
BKŚS, 7, 73.2 bhavadādisahāyaś ca kathaṃ yāyād acittatām //
BKŚS, 8, 26.2 yātrāṃ paśyan prayāmi sma janatāṅgulidarśitaḥ //
BKŚS, 9, 34.2 yeyaṃ nāgarakair uktā sā nāgarakatā matā //
BKŚS, 9, 102.2 tasmād āptopadeśo 'yaṃ na nāgarakatā mama //
BKŚS, 9, 108.2 prahlādināmitagateḥ kathitena jātam utkhātasaṃśayakalaṅkatayā viśuddham //
BKŚS, 10, 53.1 tataś cetasyatālobhād dūram utplutya satvaraḥ /
BKŚS, 10, 103.2 alaṃkṛtaṃ ca guptaṃ ca gamitaṃ ca pavitratām //
BKŚS, 10, 147.2 paracittajñatā yasmān nāsti rāgavatām iti //
BKŚS, 10, 199.2 dhṛṣṭā hi dveṣyatāṃ yānti praṇayinyo 'pi yoṣitaḥ //
BKŚS, 10, 213.2 vighnantyā mama saṃkalpaṃ darśitā pratikūlatā //
BKŚS, 10, 226.1 hā heti hasitenoccair gūhamānā viṣaṇṇatām /
BKŚS, 10, 242.2 kuṭhāracchedyatāṃ nītaṃ bhavatībhir idaṃ tṛṇam //
BKŚS, 10, 248.1 aprastāvaprayuktā hi yānti niṣphalatāṃ kriyāḥ /
BKŚS, 10, 248.2 aniṣṭaphalatāṃ vāpi kopayitvā prabhūn iti //
BKŚS, 11, 48.1 tena bravīmi sevāpi yāti yady aparādhatām /
BKŚS, 11, 67.2 yad etad ghuṣyate loke tad etat tathyatāṃ gatam //
BKŚS, 11, 68.1 na nāgarakatāṃ prāptum upadeśena śakyate /
BKŚS, 11, 74.2 aśarīrasya kasyāpi gato bhūtasya vaśyatām //
BKŚS, 11, 75.1 strīpuṃsatām āgatayor anabhipretanidrayoḥ /
BKŚS, 11, 98.1 so 'bravīt so 'yam āyāto vādaḥ saṃprati satyatām /
BKŚS, 13, 11.2 kim artham api me cittaṃ gatam asvasthatām iti //
BKŚS, 13, 12.2 gamiṣyaty acirād eva cittaṃ te svasthatām iti //
BKŚS, 14, 84.1 atīte tu kvacit kāle saśarīreva cārutā /
BKŚS, 14, 120.2 tat kutūhalavṛddhyarthaṃ vāmaśīlā hi bālatā //
BKŚS, 15, 125.2 pratijñābhāravikṣepād yāsyāmi laghutām iti //
BKŚS, 15, 156.1 tenoktam aryaduhitur vegavatyāḥ sahāyatām /
BKŚS, 16, 35.1 tenoktaṃ na na saṃbhāvyā yakṣarakṣaḥsu caṇḍatā /
BKŚS, 16, 64.2 gamitaḥ preṣyatāṃ yena mādṛśo 'pīdṛśām iti //
BKŚS, 17, 1.2 samākarṇyaiva karṇābhyāṃ mano nītaṃ vidheyatām //
BKŚS, 17, 7.1 īdṛśaḥ śiṣyatāṃ gatvā rājyalābho 'pi garhati /
BKŚS, 17, 41.2 netraśrotrāṇi no yānti pavitrakaratām iti //
BKŚS, 17, 86.1 tataḥ kañcukinā vaktraṃ kṣaṇād dīnatayā kṛtam /
BKŚS, 17, 92.1 tad evaṃ yādṛśaṃ rūpaṃ yādṛśī cātidhīratā /
BKŚS, 17, 110.1 tasmin doṣair asaṃkīrṇān guṇān madhuratottarān /
BKŚS, 17, 127.2 tatra nirlajjatāślāghī lajjayaiva hi lajjate //
BKŚS, 17, 131.2 jaḍatāṃ gamitā yena paṭutantrīparaṃparā //
BKŚS, 17, 148.2 tathā ca dhṛṣṭam ādiṣṭā bālāśālīnatāṃ gatā //
BKŚS, 17, 149.1 tāṃ ca pravartayan bhītāṃ trapājanitamūkatām /
BKŚS, 18, 54.2 rasite 'mṛtam apy asmin gacched virasatām iti //
BKŚS, 18, 101.2 na hi vānaraśāvasya yuktā syandanadhuryatā //
BKŚS, 18, 102.1 adhunā gaṅgadattāyā bālatā lolatāṃ gatā /
BKŚS, 18, 102.1 adhunā gaṅgadattāyā bālatā lolatāṃ gatā /
BKŚS, 18, 106.2 ayam āgata evāsi tyaja niṣṭhuratām iti //
BKŚS, 18, 160.2 alaṃ vā vistaraṃ kṛtvā mūrtām iva daridratām //
BKŚS, 18, 174.1 tenālam avalambyemām amba kātaratāṃ tava /
BKŚS, 18, 211.2 iti roditum ārabdhā vṛddhatāghargharadhvaniḥ //
BKŚS, 18, 249.2 śraddadhāti sma duḥsādhyāṃ mayi sarvajñatām api //
BKŚS, 18, 260.2 ṛjutānirvikāratvān mām asau trastam aikṣata //
BKŚS, 18, 365.2 ācakṣva nas tato dīnā janatā jīvyatām iti //
BKŚS, 18, 389.2 pradīpaśikhayā kūṭā gamitā bhasmakūṭatām //
BKŚS, 18, 393.2 janatādhvanim aśrauṣam abhito vaṭam utkaṭam //
BKŚS, 18, 441.1 mūḍhaiḥ spṛṣṭam idaṃ yair yais te te pāṣāṇatāṃ gatāḥ /
BKŚS, 18, 444.1 vāte mantharatāṃ yāte maskarāt tuṅgatāṃ gatāt /
BKŚS, 18, 444.1 vāte mantharatāṃ yāte maskarāt tuṅgatāṃ gatāt /
BKŚS, 18, 445.2 sa tataḥ patito gacchec chailasthiraśarīratām //
BKŚS, 18, 491.1 athāham abravaṃ brūte janatā yat tathaiva tat /
BKŚS, 18, 569.2 acirāt saṃvidhāsyāmi tat tyajākulatām iti //
BKŚS, 18, 592.1 kadā paśyāmi jananīm iti cākulatāṃ tyaja /
BKŚS, 18, 604.1 tatas tena vihasyoktaṃ kva devī kva daridratā /
BKŚS, 18, 627.1 iti cintāturaṃ sā māṃ harṣatyājitadhīratā /
BKŚS, 18, 629.1 vismṛtāparavṛttāntas tadāsaktamanastayā /
BKŚS, 18, 644.1 jānāty eva ca dīrghāyuḥ kva campā kva daridratā /
BKŚS, 18, 697.2 āgamiṣyati tad devi muñca kātaratām iti //
BKŚS, 19, 35.2 iyam eva tatas tanvī kṣiptakuṅkumagauratā //
BKŚS, 19, 38.2 tayā mama mayā tasyā nītāḥ prāṇā vidheyatām //
BKŚS, 19, 41.2 mandamandaparispandas tāmramaṇḍalatām ayāt //
BKŚS, 19, 81.2 yakṣī yakṣapateḥ śāpāt prāptālekhyaśarīratām //
BKŚS, 19, 87.2 alam ākulatāṃ gatvā sulabhā sukumārikā //
BKŚS, 19, 99.2 marutā tyājitasthairyo yātaḥ potaḥ svatantratām //
BKŚS, 19, 137.2 so 'pi tasyāṅkam āropya harati sma vilakṣatām //
BKŚS, 19, 139.2 sugandhitāpradhānaṃ ca ratam āhur aninditam //
BKŚS, 19, 188.2 ātmano rājaputryāś ca vidhātuś ca kṛtārthatām //
BKŚS, 20, 198.2 pṛcchyantāṃ te 'pi teṣāṃ ced aviruddhā pramāṇatā //
BKŚS, 20, 210.1 mama tv āsīd apūrveyam asyā viṣamaśīlatā /
BKŚS, 20, 222.2 kāko 'pi hi nabhaścārī na ca muñcati nīcatām //
BKŚS, 20, 258.2 dṛśyante yāḥ sadācārāḥ sā tāsāṃ bālaśīlatā //
BKŚS, 20, 280.2 ācāryā api vidyāsu tasyaiva chāttratāṃ gatāḥ //
BKŚS, 20, 297.1 sa cāvocan mahīpālam alaṃ gatvā viṣaṇṇatām /
BKŚS, 20, 298.2 brahmajātir ivāvadhyā sa kasmād duḥsthatām iyāt //
BKŚS, 21, 8.2 ariṣṭāviṣṭatāṃ muktvā katham itthaṃ sa vakṣyati //
BKŚS, 21, 16.1 parastrīgaṇikātyāgaḥ saṃtoṣo mandaroṣatā /
BKŚS, 21, 43.1 asattāṃ paralokasya śuṣkatarkeṇa sādhayan /
BKŚS, 21, 53.2 kuṇṭhayā gaṇḍamaṇḍānāṃ mandaceṣṭatayā samaḥ //
BKŚS, 21, 54.2 sattāmātraphalaṃ puṃsas tathā daivam apauruṣam //
BKŚS, 21, 101.1 atha tām abravīd vṛddhā muktvaitām avinītatām /
BKŚS, 21, 126.2 sa jāmātṛtayā krodhād gamitaḥ kṛṣṇasarpatām //
BKŚS, 21, 126.2 sa jāmātṛtayā krodhād gamitaḥ kṛṣṇasarpatām //
BKŚS, 21, 127.1 mahāntam api saṃmānaṃ manyamāno vimānatām /
BKŚS, 22, 9.2 prītir naḥ sthiratāṃ yāyād yathā saṃpādyatāṃ tathā //
BKŚS, 22, 19.1 tasmād duhitṛmāteti mā gās tvaṃ bhīru bhīrutām /
BKŚS, 22, 33.2 śrīr utsāhasanātheva prayāti sthiratām iti //
BKŚS, 22, 37.1 putras tāvat tavotpannas tatra kānṛtavāditā /
BKŚS, 22, 61.1 tvatputrasya hi ye doṣāḥ kāṇadanturatādayaḥ /
BKŚS, 22, 69.1 tena nas tena sauhārdaṃ suhṛdā sthiratāṃ naya /
BKŚS, 22, 79.2 dṛśyate nirguṇānāṃ hi nedṛśākāradhīratā //
BKŚS, 22, 83.2 yuvayor adya sauhārdaṃ gataṃ kūṭasthanityatām //
BKŚS, 22, 110.1 yā ca mātā sutām iṣṭāṃ cārutāśīlaśālinīm /
BKŚS, 22, 114.2 vṛddhatālabdhaputreṇa yo nṛpeṇāpi duṣkaraḥ //
BKŚS, 22, 124.1 dhaninām īdṛśāḥ kṣudrāḥ prāyo vācālatāphalāḥ /
BKŚS, 22, 211.2 punaḥsaṃvaraṇaṃ cāsau yāti bhojyānnatām iti //
BKŚS, 22, 237.2 veśyāvaśyaḥ svadārāṇāṃ yāty avaśyam avaśyatām //
BKŚS, 22, 269.1 patir mama hi gandharvaḥ krūratājitarākṣasaḥ /
BKŚS, 22, 272.1 trailokye 'nidratāhetor asyāḥ kāntākṛteḥ kṛte /
BKŚS, 22, 309.2 tvayā dhīratayā putri tathā saṃpādyatām iti //
BKŚS, 23, 43.2 tena madhyapramāṇatvād gaccha madhyasthatām iti //
BKŚS, 24, 6.2 śoṣitā tuhineneti dhik tasya khalatām iti //
BKŚS, 24, 9.2 vītarāgatayā siddhān atiśete jinān api //
BKŚS, 25, 9.2 iti paṅgos turaṃgasya kṛtā garuḍavegatā //
BKŚS, 25, 15.2 ārabhya divasāt tasmāc cetoviṣayatām iti //
BKŚS, 25, 16.1 niravagrahatāṃ buddhvā cittasyātha mamābhavat /
BKŚS, 25, 51.2 sakalaḥ śramaṇāsaṃghaḥ śiṣyatām agaman mama //
BKŚS, 25, 52.1 kevalajñānadīpena dṛṣṭvā saṃsāraphalgutām /
BKŚS, 25, 56.2 gośabdapūrvapadatāṃ balāt tatropagacchati //
BKŚS, 25, 58.2 āgatā yāvad anyaiva vārttā dattanirāśatā //
BKŚS, 25, 60.2 vicāraṇasamarthāyāḥ prajñāyāḥ sā samarthatā //
BKŚS, 25, 104.1 alaṃkārāvṛtā tāvat kāntarūpasya cārutā /
BKŚS, 25, 109.1 sarvathā subhagatāmahoddhataḥ kiṃkaro bhavatu gomukhas tava /
BKŚS, 26, 15.2 tyājitāḥ stha yayā sadyaś cetasaḥ sthiratām iti //
BKŚS, 26, 23.2 satyavratatayā loke prasiddhaḥ satyakauśikaḥ //
BKŚS, 26, 33.1 āsīc cāsya dhig etāṃ me ninditāṃ satyavāditām /
BKŚS, 26, 51.1 ye tatpāṇisarojasaṅgasubhagā grāsā mayā svāditās taiḥ sadyas tanutām anīyata sa me saṃkalpajanmā jvaraḥ /
BKŚS, 26, 51.2 śailendrāḥ śuciśukrabhānudahanapluṣṭopalādhityakā mandair apy udabindubhir navatarair ujhanti saṃtaptatām //
BKŚS, 27, 5.1 ity uktaḥ sa viṣādena tyājitaś campakābhatām /
BKŚS, 27, 5.2 rāhuṇeva tuṣārāṃśur agamad dhūmadhūmratām //
BKŚS, 27, 19.1 tām atikramya pañcānyāḥ prakṛṣṭatararamyatāḥ /
BKŚS, 27, 31.1 sa kṛtāśeṣasaṃskāraḥ śiśur gacchan kumāratām /
BKŚS, 28, 17.1 kiṃ cānyat kulakanyānāṃ keyam īdṛk svatantratā /
BKŚS, 28, 70.2 tenāṅgīkṛtavantau tau madbhartur bhṛtyatām iti //
BKŚS, 28, 90.1 lambāṃ cemām asau dṛṣṭvā mannitambaviśālatām /
Daśakumāracarita
DKCar, 1, 1, 9.1 teṣu dharmaśīlaḥ satyavarmā saṃsārāsāratāṃ buddhvā tīrthayātrābhilāṣī deśāntaramagamat //
DKCar, 1, 1, 11.1 ratnodbhavo 'pi vāṇijyanipuṇatayā pārāvārataraṇamakarot //
DKCar, 1, 1, 16.1 tatra magadharājaḥ prakṣīṇasakalasainyamaṇḍalaṃ mālavarājaṃ jīvagrāhamabhigṛhya kṛpālutayā punarapi svarājye pratiṣṭhāpayāmāsa //
DKCar, 1, 1, 17.1 tataḥ sa ratnākaramekhalām ilām ananyaśāsanāṃ śāsad anapatyatayā nārāyaṇaṃ sakalalokaikakāraṇaṃ nirantaramarcayāmāsa //
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 1, 32.1 niśitaśaranikaraśakalīkṛtāpi sā paśupatiśāsanasyāvandhyatayā sūtaṃ nihatya rathasthaṃ rājānaṃ mūrchitamakārṣīt //
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 1, 57.5 tataḥ svasthībhūya kṣmābharturantikamupatiṣṭhāsurasahāyatayā duhituranabhijñatayā ca vyākulībhavāmītyabhidadhānā ekākinyapi svāminaṃ gamiṣyāmi iti sā tadaiva niragāt //
DKCar, 1, 1, 57.5 tataḥ svasthībhūya kṣmābharturantikamupatiṣṭhāsurasahāyatayā duhituranabhijñatayā ca vyākulībhavāmītyabhidadhānā ekākinyapi svāminaṃ gamiṣyāmi iti sā tadaiva niragāt //
DKCar, 1, 1, 70.5 vijane vane sthātum aśakyatayā janapadagāminaṃ mārgamanveṣṭumudyuktayā mayā vivaśāyāstasyāḥ samīpe bālakaṃ nikṣipya gantumanucitamiti kumāro 'pyanāyi iti //
DKCar, 1, 1, 71.5 cirāyuṣmattayā sa connatataruśākhāsamāsīnena vānareṇa kenacitpakvaphalabuddhyā parigṛhya phaletaratayā vitataskandhamūle nikṣipto 'bhūt /
DKCar, 1, 1, 71.5 cirāyuṣmattayā sa connatataruśākhāsamāsīnena vānareṇa kenacitpakvaphalabuddhyā parigṛhya phaletaratayā vitataskandhamūle nikṣipto 'bhūt /
DKCar, 1, 1, 72.1 bālakena sattvasampannatayā sakalakleśasahenābhāvi /
DKCar, 1, 1, 74.4 tvamenaṃ manojasaṃnibhamabhivardhaya iti vismayavikasitanayanayā mayā savinayaṃ satkṛtā svakṣī yakṣī sāpy adṛśyatām ayāsīd iti //
DKCar, 1, 1, 77.2 sa kasmiṃścidagrahāre kālīṃ nāma kasyacid bhūsurasya nandinīṃ vivāhya tasyā anapatyatayā gaurīṃ nāma tadbhaginīṃ kāñcanakāntiṃ pariṇīya tasyāmekaṃ tanayamalabhata /
DKCar, 1, 1, 77.6 garalasyoddīpanatayā mayi mṛtāyāmaraṇye kaścana śaraṇyo nāstīti mayā śocyate iti //
DKCar, 1, 1, 79.1 tadanu tasyāḥ pāvakasaṃskāraṃ viracya śokākulacetāḥ bālamenamagatimādāya satyavarmavṛttāntavelāyāṃ tannivāsāgrahāranāmadheyasyāśrutatayā tadanveṣaṇamaśakyamityālocya bhavadamātyatanayasya bhavānevābhirakṣiteti bhavantam enam ānayam iti //
DKCar, 1, 1, 80.1 tanniśamya satyavarmasthiteḥ samyaganiścitatayā khinnamānaso narapatiḥ sumataye mantriṇe somadattaṃ nāma tadanujatanayamarpitavān /
DKCar, 1, 2, 20.3 mahābhāgyatayākāṇḍa evāsya pādamūlaṃ gatavānasmi /
DKCar, 1, 3, 1.2 tadādāya gatvā kaṃcanādhvānam ambaramaṇer atyuṣṇatayā gantumakṣamo vane 'sminneva kimapi devatāyatanaṃ praviṣṭo dīnānanaṃ bahutanayasametaṃ sthaviramahīsuramekamavalokya kuśalamuditadayo 'hamapṛccham //
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 1, 4, 16.1 sā rahasyasaṃjātaviśrambhatayā vihāya lajjābhaye śanairabhāṣata saumya mānasāro mālavādhīśvaro vārdhakyasya prabalatayā nijanandanaṃ darpasāramujjayinyāmabhyaṣiñcat /
DKCar, 1, 4, 16.1 sā rahasyasaṃjātaviśrambhatayā vihāya lajjābhaye śanairabhāṣata saumya mānasāro mālavādhīśvaro vārdhakyasya prabalatayā nijanandanaṃ darpasāramujjayinyāmabhyaṣiñcat /
DKCar, 1, 4, 21.2 ahamapi maṇinūpuramekhalākaṅkaṇakaṭakatāṭaṅkahārakṣaumakajjalaṃ vanitāyogyaṃ maṇḍanajātaṃ nipuṇatayā tattatsthāneṣu nikṣipya samyagaṅgīkṛtamanojñaveśo vallabhayā tayā saha tadāgāradvāropāntamagaccham //
DKCar, 1, 4, 24.1 tato rāgāndhatayā sumukhīkucagrahaṇe matiṃ vyadhatta /
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 13.1 so 'pi rājahaṃsaḥ śāmbamaśapat mahīpāla yadasminnambujakhaṇḍe 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavān asi tadetatpāpmanā ramaṇīvirahasantāpamanubhava iti /
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 1, 5, 23.4 punarapi rājavāhanaṃ samyagālokya asyāṃ līlāvanau pāṇḍuratānimittaṃ kim iti sābhiprāyaṃ vihasyāpṛcchat /
DKCar, 1, 5, 23.5 puṣpodbhavaśca nijakāryakaraṇaṃ tarkayannenamādareṇa babhāṣe nanu satāṃ sakhyasyābhāṣaṇapūrvatayā ciraṃ rucirabhāṣaṇo bhavānasmākaṃ priyavayasyo jātaḥ /
DKCar, 2, 1, 21.1 sa tu svabhāvadhīraḥ sarvapauruṣātibhūmiḥ sahiṣṇutaikapratikriyāṃ daivīmeva tāmāpadamavadhārya smara tasyā haṃsagāmini haṃsakathāyāḥ //
DKCar, 2, 1, 22.1 sahasva vāsu māsadvayam iti prāṇaparityāgarāgiṇīṃ prāṇasamāṃ samāśvāsyārivaśyatāmayāsīt //
DKCar, 2, 1, 46.1 sa punaḥ prasādyamānastvatpādapadmadvayasya māsadvayamātraṃ saṃdānatāmetya nistaraṇīyāmimām āpadam aparikṣīṇaśaktitvaṃ cendriyāṇāmakalpayat //
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 14.1 gaṇikāyāśca gamyaṃ prati sajjataiva na saṅgaḥ //
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 128.1 utthitaścāhamudārakāya tāṃ nītvābravam ahamasmi ko'pi taskaraḥ //
DKCar, 2, 2, 137.1 tvayādya sādhutonmīliteti tat prāyas tvatpūrvāvadānebhyo na rocate //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 14.1 sā tvahaṃ mohasuptā kenāpi vṛṣṇipālenopanīya svaṃ kuṭīramāveśya kṛpayopakrāntavraṇā svasthībhūya svabhartur antikam upatiṣṭhāsur asahāyatayā yāvadvyākulībhavāmi tāvanmamaiva duhitā saha yūnā kenāpi tamevoddeśamāgamat //
DKCar, 2, 3, 19.1 sa ca rājā diṣṭadoṣājjyeṣṭhaputraiściraṃ vigṛhya punarasahiṣṇutayātimātraṃ ciraṃ prayudhya baddhaḥ //
DKCar, 2, 3, 32.1 māṃ tu na kaścid ihatya īdṛktayā jano jānāti //
DKCar, 2, 3, 66.1 gataścāsau kāmaśaraikalakṣyatāṃ mām anvavartiṣṭa //
DKCar, 2, 3, 133.1 na cedasau dāsajano niṣprayojanaḥ ityañjalimavataṃsatāmanaiṣīt //
DKCar, 2, 3, 215.1 śrutvaitaddevo rājavāhanaḥ sanmitamavādīt paśyata pāratalpikamupadhiyuktamapi gurujanūndhavyasanamuktihetutayā duṣṭāmitrapramāpaṇābhyupāyatayā rājyopalabdhimūlatayā ca puṣkalāv arthadharmāv apy arīradhat //
DKCar, 2, 3, 215.1 śrutvaitaddevo rājavāhanaḥ sanmitamavādīt paśyata pāratalpikamupadhiyuktamapi gurujanūndhavyasanamuktihetutayā duṣṭāmitrapramāpaṇābhyupāyatayā rājyopalabdhimūlatayā ca puṣkalāv arthadharmāv apy arīradhat //
DKCar, 2, 4, 42.0 aurasa ivāsminvatse vatsalatā iti mayā vijñāpitaḥ satyamāha varākī iti tanmūlām atimahatīṃ kathāmakarot //
DKCar, 2, 4, 117.0 tatra ca pūrvameva pūrṇabhadropasthāpitena ca mayā vainateyatāṃ gatena nirviṣīkṛtaṃ bhartāramaikṣata //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 5, 96.1 durabhirakṣatayā tu duhitṝṇāṃ muktaśaiśavānām viśeṣataś cāmātṛkāṇām iha devaṃ mātṛpitṛsthānīyaṃ prajānām āpannaśaraṇam āgato 'smi //
DKCar, 2, 5, 110.1 sa idamākarṇya vaivarṇyākrāntavaktraḥ paramupeto vailakṣyamārapsyate 'nunetum anityatādisaṃkīrtanenātrabhavantaṃ mantribhiḥ saha //
DKCar, 2, 5, 112.1 sa tāvadeva tvatpādayornipatya sāmātyo narapatir anūnair arthaistvām upacchandya duhitaraṃ mahyaṃ dattvā madyogyatāsamārādhitaḥ samastameva rājyabhāraṃ mayi samarpayiṣyati //
DKCar, 2, 6, 19.1 idaṃ ca me jīvitamapaharatā rājaputreṇa mṛtyuneva niruṣmatāṃ nītaḥ //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 194.1 nanvayamudarkaḥ prāktanasya duṣkṛtasya yadanenākāreṇedṛśena śīlena jātyā caivaṃbhūtayā samanugatā satī akasmād eva bhartṛdveṣyatāṃ gatāsi //
DKCar, 2, 6, 234.1 sa ca tamabravīt bhadra viruddham ivaitatpratibhāti yataḥ kulajādurlabhaṃ vapuḥ ābhijātyaśaṃsinī ca namratā pāṇḍurā ca mukhacchaviḥ anatiparibhuktasubhagā ca tanuḥ prauḍhatānuviddhā ca dṛṣṭiḥ //
DKCar, 2, 6, 234.1 sa ca tamabravīt bhadra viruddham ivaitatpratibhāti yataḥ kulajādurlabhaṃ vapuḥ ābhijātyaśaṃsinī ca namratā pāṇḍurā ca mukhacchaviḥ anatiparibhuktasubhagā ca tanuḥ prauḍhatānuviddhā ca dṛṣṭiḥ //
DKCar, 2, 6, 250.1 tuṣṭāsmi tathaivamaduṣṭabhāvatayā //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 29.0 athāgatya tāścaraṇanihitaśirasaḥ kṣaradasrakarālitekṣaṇā nijaśekharakesarāgrasaṃlagnaṣaṭcaraṇagaṇaraṇitasaṃśayitakalagiraḥ śanairakathayan ārya yadatyādityatejasasta eṣā nayanalakṣyatāṃ gatā tataḥ kṛtāntena gṛhītā //
DKCar, 2, 7, 45.0 tena cāhaṃ darśitāśaḥ śaṅkaranṛtyaraṅgadeśajātasya jaratsālasya skandharandhrāntarjaṭājālaṃ niṣkṛṣya tena jaṭilatāṃ gataḥ kanthācīrasaṃcayāntaritasakalagātraḥ kāṃścicchiṣyānagrahīṣam //
DKCar, 2, 7, 53.0 na tasya śakyaṃ śakteriyattājñānam //
DKCar, 2, 7, 84.0 sa kila kṛtajñatāṃ darśayan asiddhireṣā siddhiḥ yadasaṃnidhirihāryāṇām //
DKCar, 2, 7, 85.0 kaṣṭā ceyaṃ niḥsaṅgatā yā nirāgasaṃ dāsajanaṃ tyājayati //
DKCar, 2, 7, 89.0 gataṃ ca kīrṇakeśaṃ saṃhatakarṇanāsaṃ sarasastalaṃ hāstinaṃ nakralīlayā nīrātinilīnatayā taṃ tathā śayānaṃ kandharāyāṃ kanthayā vyagrahīṣam //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
DKCar, 2, 8, 50.0 tatrāpi mantriṇo madhyasthā ivānyonyaṃ mithaḥ sambhūya doṣaguṇau dūtacāravākyāni śakyāśakyatāṃ deśakālakāryāvasthāśca svecchayā viparivartayantaḥ svaparamitramaṇḍalānyupajīvanti //
DKCar, 2, 8, 73.0 tadevamaharniśam avihitasukhaleśam āyāsabahulam aviralakadarthanaṃ ca nayato 'nayajñasyāstāṃ cakravartitā svamaṇḍalamātramapi durārakṣyaṃ bhavet //
DKCar, 2, 8, 75.0 aviśvāsatā hi janmabhūmiralakṣmyāḥ //
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
DKCar, 2, 8, 124.0 sarvaśca samānadoṣatayā na kasyacicchidrānveṣaṇāyāyatiṣṭa //
DKCar, 2, 8, 127.0 vyayamukhāni viṭavidheyatayā vibhoraharaharvyavardhanta //
DKCar, 2, 8, 128.0 sāmantapaurajānapadamukhyāśca samānaśīlatayopārūḍhaviśrambheṇa rājñā sajānayaḥ pānagoṣṭhīṣvabhyantarīkṛtāḥ svaṃ svamācāram atyacāriṣuḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
DKCar, 2, 8, 233.0 alabdharandhraśca loko naṣṭamuṣṭicintādikathanair abhyupāyāntaraprayuktair divyāṃśatām eva mama samarthayamānaḥ madājñāṃ nātyavartata //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
Divyāvadāna
Divyāv, 1, 130.0 atha cyutaḥ kālagataḥ tasyaiva gatyupapattisthānāt sthānāntaraviśeṣatāyai //
Divyāv, 1, 282.0 uktaṃ ca śroṇa yadi ete kiṃcinmṛgayanti mā dāsyasīti uktvā teṣāṃ sattvānāṃ karmasvakatāṃ pratyakṣīkartukāmā vimānaṃ praviśyāvasthitā //
Divyāv, 1, 331.0 sa prativibuddho yāvat paśyati ghaṇṭāchatrāṇi vyajanāni akṣarāṇi likhitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghvāgamanāya kṣipramāgamanāya cyutaḥ kālagato gatyupapattisthānāt sthānāntaraviśeṣatāyai //
Divyāv, 1, 441.0 asmākaṃ ca vacanena bhagavataḥ pādau śirasā vandasva alpābādhatāṃ ca yāvat sukhasparśavihāratāṃ ca //
Divyāv, 1, 441.0 asmākaṃ ca vacanena bhagavataḥ pādau śirasā vandasva alpābādhatāṃ ca yāvat sukhasparśavihāratāṃ ca //
Divyāv, 1, 465.0 sa bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati yāvat sparśavihāratāṃ ca //
Divyāv, 1, 465.0 sa bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati yāvat sparśavihāratāṃ ca //
Divyāv, 1, 472.0 sa bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati yāvat sparśavihāratāṃ ca //
Divyāv, 1, 472.0 sa bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati yāvat sparśavihāratāṃ ca //
Divyāv, 2, 344.0 aho saṃghasya svākhyātatā //
Divyāv, 2, 504.1 vapuṣmattayā śrutena vā na balātkāraguṇaiśca gautama /
Divyāv, 2, 541.0 dharmataiṣā na tathā dvādaśavarṣābhyastaḥ śamathaścittasya kalyatāṃ janayati aputrasya ca putralābho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathopacitakuśalamūlahetukasya sattvasya tatprathamato buddhadarśanam //
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 3, 115.0 tato maitreyo māṇavakastasya yūpasyānityatāṃ dṛṣṭvā tenaiva saṃvegena vanaṃ saṃśrayiṣyati //
Divyāv, 6, 89.2 samaṃ cittaṃ prasādyeha nāsti puṇyaviśeṣatā //
Divyāv, 7, 77.1 karaṇīyāni puṇyāni duḥkhā hyakṛtapuṇyatā /
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 173.0 atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñasyodāravīryaparākramatām anikṣiptotsāhatāṃ viditvā upasaṃkramya evamāha mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 173.0 atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñasyodāravīryaparākramatām anikṣiptotsāhatāṃ viditvā upasaṃkramya evamāha mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 9, 120.0 tato bhagavān meṇḍhakaṃ gṛhapatiṃ saparivāraṃ satyeṣu pratiṣṭhāpitaṃ karvaṭanivāsinaṃ janakāyam yathābhavyatayā vinīya prakrāntaḥ //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 226.1 upasaṃkramyāsmākaṃ vacanena bhagavataḥ pādau śirasā vanditvā alpābādhatāṃ ca pṛccha alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 226.1 upasaṃkramyāsmākaṃ vacanena bhagavataḥ pādau śirasā vanditvā alpābādhatāṃ ca pṛccha alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 226.1 upasaṃkramyāsmākaṃ vacanena bhagavataḥ pādau śirasā vanditvā alpābādhatāṃ ca pṛccha alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 226.1 upasaṃkramyāsmākaṃ vacanena bhagavataḥ pādau śirasā vanditvā alpābādhatāṃ ca pṛccha alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 226.1 upasaṃkramyāsmākaṃ vacanena bhagavataḥ pādau śirasā vanditvā alpābādhatāṃ ca pṛccha alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 230.1 ekāntaniṣaṇṇa uttaro māṇavo bhagavantamidamavocat rājā bhadanta prasenajit kauśalo bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 230.1 ekāntaniṣaṇṇa uttaro māṇavo bhagavantamidamavocat rājā bhadanta prasenajit kauśalo bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 230.1 ekāntaniṣaṇṇa uttaro māṇavo bhagavantamidamavocat rājā bhadanta prasenajit kauśalo bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 230.1 ekāntaniṣaṇṇa uttaro māṇavo bhagavantamidamavocat rājā bhadanta prasenajit kauśalo bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 230.1 ekāntaniṣaṇṇa uttaro māṇavo bhagavantamidamavocat rājā bhadanta prasenajit kauśalo bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 275.1 dṛṣṭvā ca punar na tathā dvādaśavarṣe 'bhyastaśamatho yogācārasya cittasya kalyatāṃ janayati aputrasya vā putraḥ pratilambho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathā tatprathamataḥ pūrvabuddhāropitakuśalamūlānāṃ tatprathamato buddhadarśanam //
Divyāv, 12, 369.1 aho dharmasya svākhyātatā //
Divyāv, 12, 385.3 spṛṣṭāśca bhāvāḥ sukhaduḥkhate me anāvṛtaṃ jñānamihārhatām //
Divyāv, 13, 42.1 so 'pi tenānarthatayā sasambhrameṇa pṛṣṭaḥ bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa bāṣpoparudhyamānagadgadakaṇṭhaḥ karuṇādīnavilambitākṣaraṃ kathayati gṛhapate gṛhe 'gnirutthitaḥ //
Divyāv, 13, 58.1 kiṃtu bodhasyaikā purāṇavṛddhā dāsī kṛtajñatayā svāgatasyopasthānaṃ kurvantī tiṣṭhati //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 17, 429.1 na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā abhiprāyo vā nānākaraṇaṃ vā yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena //
Divyāv, 18, 97.1 yaścāsau mahāsamudre timistimiṃgilo nāma matsyo buddhaśabdaṃ śrutvā anāhāratāyāṃ vyavasthitaḥ sa svabhāvenaiva tīkṣṇāgnitayā kṣudduḥkhasyāsahatvāccyutaḥ kālagataḥ //
Divyāv, 18, 97.1 yaścāsau mahāsamudre timistimiṃgilo nāma matsyo buddhaśabdaṃ śrutvā anāhāratāyāṃ vyavasthitaḥ sa svabhāvenaiva tīkṣṇāgnitayā kṣudduḥkhasyāsahatvāccyutaḥ kālagataḥ //
Divyāv, 18, 118.1 yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā tayābhihitaṃ garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ //
Divyāv, 18, 120.1 asyaivaiṣā garbhasyānubhāvenaivaṃvidhā dīptāgnitā //
Divyāv, 18, 161.1 yata upādhyāyenāsya saṃlakṣitas taruṇavayasā pravrajito dīptāgnitayā na tṛptimupayāti //
Divyāv, 18, 343.1 sa taṃ śrutvā viṣādamāpanno hīnotsāhatayā kathayati nāhaṃ śakṣyāmi anuttarāṃ samyaksambodhiṃ samudānayitum //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 487.1 yadā sumatirmāṇavo 'nuttarāyāṃ samyaksambuddhau vyākṛtaḥ tadā dīpena rājñā vāsavena ca rājñā tairanekaiśca naigamajānapadaiḥ sarvopakaraṇaiḥ pravārito 'nāgataguṇāvekṣatayā //
Divyāv, 18, 518.1 kleśairatīva bādhye priyatāṃ mamotpādya manuṣyānveṣaṇaṃ kuru yo 'bhyantara eva syānna ca śaṅkanīyo janasya //
Divyāv, 20, 14.1 tatkasya hetor bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani rājābhūt kanakavarṇo nāma abhirūpo darśanīyaḥ prāsādikaḥ paramayā suvarṇapuṣkalatayā samanvāgataḥ //
Harivaṃśa
HV, 2, 52.2 dauhitraś caiva somasya kathaṃ śvaśuratāṃ gataḥ //
HV, 7, 39.3 parameṣṭhisutās tāta merusāvarṇatāṃ gatāḥ //
HV, 9, 14.2 janayitvā tataḥ sā tam iḍā sudyumnatāṃ gatā //
HV, 9, 36.1 nābhāgasya tu putrau dvau vaiśyau brāhmaṇatāṃ gatau /
HV, 9, 39.1 teṣāṃ vikukṣir jyeṣṭhas tu vikukṣitvād ayodhatām /
HV, 16, 15.1 te vai hiṃsratayā krūrā anāryatvād guros tadā /
HV, 19, 25.1 jānantyā tvaṃ mahārāja pipīlikarutajñatām /
HV, 23, 154.1 anaṣṭadravyatā yasya babhūvāmitrakarśana /
Harṣacarita
Harṣacarita, 1, 43.1 kva mahātapobhāravaivadhikatā kva purobhāgitvam atiroṣaṇaścakṣuṣmānandha eva janaḥ //
Harṣacarita, 1, 56.1 etāni tānyātmapramādaskhalitavailakṣyāṇi yairyāpyatāṃ yātyavidagdho jana ityuktvā punarāha vatse sarasvati viṣādaṃ mā gāḥ //
Harṣacarita, 1, 58.1 vinodayiṣyati cāsmadvirahaduḥkhitām //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Harṣacarita, 1, 111.1 āsīnayośca tayor āsīnā nāticiramiva sthitvā taṃ dvitīyaṃ pravayasam uddiśyāvādīd ārya sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇam aśālīnatā viśeṣato vanamṛgīmugdhasya kulakumārījanasya //
Harṣacarita, 1, 118.1 saujanyaparatantrā ceyaṃ devānāṃ priyasyātibhadratā kārayati kathāṃ na tu yuvatijanasahotthā taralatā //
Harṣacarita, 1, 118.1 saujanyaparatantrā ceyaṃ devānāṃ priyasyātibhadratā kārayati kathāṃ na tu yuvatijanasahotthā taralatā //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 134.1 uttamānāṃ ca cirantanatā janayatyanujīvinyapi jane kiyanmātramapi mandākṣam //
Harṣacarita, 1, 140.1 neyam ākṛtir divyatāṃ vyabhicarati //
Harṣacarita, 1, 142.1 tatkathaya katamo vaṃśaḥ spṛhaṇīyatāṃ janmanā nītaḥ //
Harṣacarita, 1, 180.1 haṃsapakṣatālavṛntavātavrātavitataiḥ śoṇaśīkarair asiktāpy ārdratāmagāt //
Harṣacarita, 1, 182.1 vighaṭamānacakravākayugalavisṛṣṭair aspṛṣṭāpi śyāmatāmāsasāda virahaniḥśvāsadhūmaiḥ //
Harṣacarita, 1, 190.1 avijñāyamānanimittāṃ ca śūnyatāmivādhatte //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 206.1 agṛhṇāccākārataḥ prabhṛty agrāmyatayā tais tairapi peśalairālāpaiḥ sāvitrīsarasvatyormanasī //
Harṣacarita, 1, 216.1 sā tvavādīt devi jānāsyeva mādhuryaṃ viṣayāṇām lolupatāṃ cendriyagrāmasya unmāditāṃ ca navayauvanasya pāriplavatāṃ ca manasaḥ //
Harṣacarita, 1, 216.1 sā tvavādīt devi jānāsyeva mādhuryaṃ viṣayāṇām lolupatāṃ cendriyagrāmasya unmāditāṃ ca navayauvanasya pāriplavatāṃ ca manasaḥ //
Harṣacarita, 1, 216.1 sā tvavādīt devi jānāsyeva mādhuryaṃ viṣayāṇām lolupatāṃ cendriyagrāmasya unmāditāṃ ca navayauvanasya pāriplavatāṃ ca manasaḥ //
Harṣacarita, 1, 217.1 prakhyātaiva manmathasya durnivāratā //
Harṣacarita, 1, 219.1 na ca bāliśatā capalatā cāraṇatā vā vācālatāyāḥ kāraṇam //
Harṣacarita, 1, 219.1 na ca bāliśatā capalatā cāraṇatā vā vācālatāyāḥ kāraṇam //
Harṣacarita, 1, 219.1 na ca bāliśatā capalatā cāraṇatā vā vācālatāyāḥ kāraṇam //
Harṣacarita, 1, 219.1 na ca bāliśatā capalatā cāraṇatā vā vācālatāyāḥ kāraṇam //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 235.1 āgatya ca hṛdayagatadayitānūpuraravamiśrayeva haṃsagadgadayā girā kṛtasaṃbhāṣaṇo yathā manmathaḥ samājñāpayati yathā yauvanamupadiśati yathā vidagdhatādhyāpayati yathānurāgaḥ śikṣayati tathā tāmabhirāmāṃ rāmāmaramayat //
Harṣacarita, 1, 258.1 jātasnehastu nitarāṃ pitaivāsya mātṛtām akarot //
Harṣacarita, 1, 262.1 gate ca viralatāṃ śoke śanaiḥ śanair avinayanidānatayā svātantryasya kutūhalabahulatayā ca bālabhāvasya dhairyapratipakṣatayā ca yauvanārambhasya śaiśavocitānyanekāni cāpalānyācarannitvaro babhūva //
Harṣacarita, 1, 262.1 gate ca viralatāṃ śoke śanaiḥ śanair avinayanidānatayā svātantryasya kutūhalabahulatayā ca bālabhāvasya dhairyapratipakṣatayā ca yauvanārambhasya śaiśavocitānyanekāni cāpalānyācarannitvaro babhūva //
Harṣacarita, 1, 262.1 gate ca viralatāṃ śoke śanaiḥ śanair avinayanidānatayā svātantryasya kutūhalabahulatayā ca bālabhāvasya dhairyapratipakṣatayā ca yauvanārambhasya śaiśavocitānyanekāni cāpalānyācarannitvaro babhūva //
Harṣacarita, 1, 262.1 gate ca viralatāṃ śoke śanaiḥ śanair avinayanidānatayā svātantryasya kutūhalabahulatayā ca bālabhāvasya dhairyapratipakṣatayā ca yauvanārambhasya śaiśavocitānyanekāni cāpalānyācarannitvaro babhūva //
Harṣacarita, 1, 266.1 sa ebhiranyaiścānugamyamāno bālatayā nighnatām upagato deśāntarāvalokanakautukākṣiptahṛdayaḥ satsvapipitṛpitāmahopātteṣu brāhmaṇajanociteṣu vibhaveṣu sati cāvicchinne vidyāprasaṅge gṛhānniragāt //
Harṣacarita, 1, 266.1 sa ebhiranyaiścānugamyamāno bālatayā nighnatām upagato deśāntarāvalokanakautukākṣiptahṛdayaḥ satsvapipitṛpitāmahopātteṣu brāhmaṇajanociteṣu vibhaveṣu sati cāvicchinne vidyāprasaṅge gṛhānniragāt //
Harṣacarita, 1, 267.1 agācca niravagraho grahavān iva navayauvanena svairiṇā manasā mahatāmupahāsyatām //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Kirātārjunīya
Kir, 1, 14.2 kriyāpavargeṣv anujīvisātkṛtāḥ kṛtajñatām asya vadanti sampadaḥ //
Kir, 1, 16.2 nayaty ayugmacchadagandhir ārdratāṃ bhṛśaṃ nṛpopāyanadantināṃ madaḥ //
Kir, 1, 23.2 sa cintayaty eva bhiyas tvad eṣyatīr aho durantā balavadvirodhitā //
Kir, 1, 43.2 bhavādṛśāś ced adhikurvate parān nirāśrayā hanta hatā manasvitā //
Kir, 2, 12.2 sa vidheyapadeṣu dakṣatāṃ niyatiṃ loka ivānurudhyate //
Kir, 2, 14.2 niyatā laghutā nirāyater agarīyān na padaṃ nṛpaśriyaḥ //
Kir, 2, 15.1 tad alaṃ pratipakṣam unnater avalambya vyavasāyavandhyatām /
Kir, 2, 27.1 sphuṭatā na padair apākṛtā na ca na svīkṛtam arthagauravam /
Kir, 2, 27.2 racitā pṛthagarthatā girāṃ na ca sāmarthyam apohitaṃ kvacit //
Kir, 2, 29.1 avitṛptatayā tathāpi me hṛdayaṃ nirṇayam eva dhāvati /
Kir, 2, 38.1 samavṛttir upaiti mārdavaṃ samaye yaś ca tanoti tigmatām /
Kir, 2, 39.1 kva cirāya parigrahaḥ śriyāṃ kva ca duṣṭendriyavājivaśyatā /
Kir, 2, 40.2 kriyate patir uccakair apāṃ bhavatā dhīratayādharīkṛtaḥ //
Kir, 2, 49.1 madamānasamuddhataṃ nṛpaṃ na viyuṅkte niyamena mūḍhatā /
Kir, 2, 53.1 laghuvṛttitayā bhidāṃ gataṃ bahir antaś ca nṛpasya maṇḍalam /
Kir, 3, 3.1 anuddhatākāratayā viviktāṃ tanvantam antaḥkaraṇasya vṛttim /
Kir, 3, 34.1 dhairyeṇa viśvāsyatayā maharṣes tīvrād arātiprabhavācca manyoḥ /
Kir, 3, 41.2 tejasvitāyā vijayaikavṛtter nighnan priyaṃ prāṇam ivābhimānam //
Kir, 3, 49.2 samānaduḥkhā iva nas tvadīyāḥ sarūpatāṃ pārtha guṇā bhajante //
Kir, 3, 50.2 tvāṃ dhūr iyaṃ yogyatayādhirūḍhā dīptyā dinaśrīr iva tigmaraśmim //
Kir, 4, 1.1 tataḥ sa kūjatkalahaṃsamekhalāṃ sapākasasyāhitapāṇḍutāguṇām /
Kir, 4, 9.2 sutena pāṇḍoḥ kalamasya gopikāṃ nirīkṣya mene śaradaḥ kṛtārthatā //
Kir, 4, 13.1 gatān paśūnāṃ sahajanmabandhutāṃ gṛhāśrayaṃ prema vaneṣu bibhrataḥ /
Kir, 4, 18.1 papāta pūrvāṃ jahato vijihmatāṃ vṛṣopabhuktāntikasasyasampadaḥ /
Kir, 4, 22.1 upaiti sasyaṃ pariṇāmaramyatā nadīr anauddhatyam apaṅkatā mahīm /
Kir, 4, 22.1 upaiti sasyaṃ pariṇāmaramyatā nadīr anauddhatyam apaṅkatā mahīm /
Kir, 4, 24.1 vipāṇḍubhir glānatayā payodharaiś cyutācirābhāguṇahemadāmabhiḥ /
Kir, 4, 24.2 iyaṃ kadambānilabhartur atyaye na digvadhūnāṃ kṛśatā na rājate //
Kir, 4, 26.1 amī pṛthustambabhṛtaḥ piśaṅgatāṃ gatā vipākena phalasya śālayaḥ /
Kir, 4, 34.2 upaiti śuṣyan kalamaḥ sahāmbhasā manobhuvā tapta ivābhipāṇḍutām //
Kir, 5, 3.2 prathayituṃ vibhutām abhinirmitaṃ pratinidhiṃ jagatām iva śambhunā //
Kir, 5, 10.1 rahitaratnacayān na śiloccayān aphalatābhavanā na darībhuvaḥ /
Kir, 5, 16.2 sa jagade vacanaṃ priyam ādarān mukharatāvasare hi virājate //
Kir, 5, 19.2 nayati saṃtatam utsukatām ayaṃ dhṛtimatīr upakāntam api striyaḥ //
Kir, 6, 8.1 anuhemavapram aruṇaiḥ samatāṃ gatam ūrmibhiḥ sahacaraṃ pṛthubhiḥ /
Kir, 6, 19.1 praṇidhāya tatra vidhinātha dhiyaṃ dadhataḥ purātanamuner munitām /
Kir, 6, 25.2 avadhīritārtavaguṇaṃ sukhatāṃ nayatā rucāṃ nicayam aṃśumataḥ //
Kir, 6, 26.2 stṛṇatā tṛṇaiḥ pratiniśaṃ mṛdubhiḥ śayanīyatām upayatīṃ vasudhām //
Kir, 6, 33.2 guṇasampadānuguṇatāṃ gamitaḥ kurute 'sya bhaktim iva bhūtagaṇaḥ //
Kir, 6, 35.2 śamino 'pi tasya navasaṃgamane vibhutānuṣaṅgi bhayam eti janaḥ //
Kir, 6, 37.1 vigaṇayya kāraṇam anekaguṇaṃ nijayāthavā kathitam alpatayā /
Kir, 6, 39.1 praṇidhāya cittam atha bhaktatayā vidite 'py apūrva iva tatra hariḥ /
Kir, 6, 39.2 upalabdhum asya niyamasthiratāṃ surasundarīr iti vaco 'bhidadhe //
Kir, 6, 40.1 sukumāram ekam aṇu marmabhidām atidūragaṃ yutam amoghatayā /
Kir, 6, 42.1 bahudhā gatāṃ jagati bhūtasṛjā kamanīyatāṃ samabhihṛtya purā /
Kir, 6, 42.2 upapāditā vidadhatā bhavatīḥ surasadmayānasumukhī janatā //
Kir, 7, 7.2 gandharvair adhigatavismayaiḥ pratīye kalyāṇī vidhiṣu vicitratā vidhātuḥ //
Kir, 7, 27.1 bhūbhartuḥ samadhikam ādadhe tadorvyāḥ śrīmattāṃ harisakhavāhinīniveśaḥ /
Kir, 8, 2.2 vanaṃ viśantyo vanajāyatekṣaṇāḥ kṣaṇadyutīnāṃ dadhur ekarūpatām //
Kir, 8, 20.2 vihāya niḥsāratayeva bhūruhān padaṃ vanaśrīr vanitāsu saṃdadhe //
Kir, 8, 24.2 dadhanti madhyeṣu valīvibhaṅgiṣu stanātibhārād udarāṇi namratām //
Kir, 8, 38.1 asaṃśayaṃ nyastam upāntaraktatāṃ yad eva roddhuṃ ramaṇībhir añjanam /
Kir, 8, 38.2 hṛte 'pi tasmin salilena śuklatāṃ nirāsa rāgo nayaneṣu na śriyam //
Kir, 8, 39.2 upaplutās tatkṣaṇaśocanīyatāṃ cyutādhikārāḥ sacivā ivāyayuḥ //
Kir, 8, 45.2 upāyayuḥ kampitapāṇipallavāḥ sakhījanasyāpi vilokanīyatām //
Kir, 8, 47.2 yayur vadhūnāṃ vadanāni tulyatāṃ dvirephavṛndāntaritaiḥ saroruhaiḥ //
Kir, 8, 49.2 savibhramādhūtakarāgrapallavo yathārthatām āpa vilāsinījanaḥ //
Kir, 9, 3.2 kṣībatām iva gataḥ kṣitim eṣyaṃl lohitaṃ vapur uvāha pataṅgaḥ //
Kir, 9, 4.1 gamyatām upagate nayanānāṃ lohitāyati sahasramarīcau /
Kir, 9, 8.2 āyayāv aharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ //
Kir, 9, 12.1 ekatām iva gatasya vivekaḥ kasyacin na mahato 'py upalebhe /
Kir, 9, 21.1 antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle /
Kir, 9, 29.1 śāratāṃ gamitayā śaśipādaiś chāyayā viṭapināṃ pratipede /
Kir, 9, 29.2 nyastaśuklabalicitratalābhis tulyatā vasativeśmamahībhiḥ //
Kir, 9, 35.2 sādhaneṣu hi rater upadhatte ramyatāṃ priyasamāgama eva //
Kir, 9, 39.1 ucyatāṃ sa vacanīyam aśeṣaṃ neśvare paruṣatā sakhi sādhvī /
Kir, 9, 41.2 kāntavakṣasi babhūva patantyā maṇḍanaṃ lulitamaṇḍanataiva //
Kir, 9, 47.2 vrīḍayā saha vinīvi nitambād aṃśukaṃ śithilatām upapade //
Kir, 9, 50.2 yoṣitāṃ rahasi gadgadavācām astratām upayayur madanasya //
Kir, 9, 55.2 āsavaḥ pratipadaṃ pramadānāṃ naikarūparasatām iva bheje //
Kir, 9, 57.1 oṣṭhapallavavidaṃśarucīnāṃ hṛdyatām upayayau ramaṇānām /
Kir, 9, 62.2 āyayāv atitarām iva vadhvāḥ sāndratām adharapallavarāgaḥ //
Kir, 9, 64.1 baddhakopavikṛtīr api rāmāś cārutābhimatatām upaninye /
Kir, 9, 64.1 baddhakopavikṛtīr api rāmāś cārutābhimatatām upaninye /
Kir, 9, 64.2 vaśyatāṃ madhumado dayitānām ātmavargahitam icchati sarvaḥ //
Kir, 9, 65.1 vāsasāṃ śithilatām upanābhi hrīnirāsam apade kupitāni /
Kir, 9, 67.2 vrīḍitasya lalitaṃ yuvatīnāṃ kṣībatā bahuguṇair anujahre //
Kir, 9, 73.1 śīdhupānavidhureṣu vadhūnāṃ vighnatām upagateṣu vapuḥṣu /
Kir, 9, 75.2 rāmāsu bhāvivirahākulitāsu yūnāṃ tatpūrvatām iva samādadhire ratāni //
Kir, 9, 78.1 gatavati nakhalekhālakṣyatām aṅgarāge samadadayitapītātāmrabimbādharāṇām /
Kir, 10, 2.2 avaniṣu caraṇaiḥ pṛthustanīnām alaghunitambatayā ciraṃ niṣede //
Kir, 10, 9.2 bahumatim adhikāṃ yayāv aśokaḥ parijanatāpi guṇāya sadguṇānām //
Kir, 10, 10.2 anupamaśamadīptatāgarīyān kṛtapadapaṅktir atharvaṇeva vedaḥ //
Kir, 10, 20.2 viralam apajahāra baddhabinduḥ sarajasatām avaner apāṃ nipātaḥ //
Kir, 10, 35.1 prabhavati na tadā paro vijetuṃ bhavati jitendriyatā yad ātmarakṣā /
Kir, 10, 40.1 munim abhimukhatāṃ ninīṣavo yāḥ samupayayuḥ kamanīyatāguṇena /
Kir, 10, 40.1 munim abhimukhatāṃ ninīṣavo yāḥ samupayayuḥ kamanīyatāguṇena /
Kir, 10, 48.2 gataghṛṇa gamitāni satsakhīnāṃ nayanayugaiḥ samam ārdratāṃ manāṃsi //
Kir, 10, 50.1 tad anagha tanur astu sā sakāmā vrajati purā hi parāsutāṃ tvadarthe /
Kir, 10, 51.1 jahihi kaṭhinatāṃ prayaccha vācaṃ nanu karuṇāmṛdu mānasaṃ munīnām /
Kir, 10, 59.1 asakalanayanekṣitāni lajjā gatam alasaṃ paripāṇḍutā viṣādaḥ /
Kir, 11, 1.1 athāmarṣān nisargācca jitendriyatayā tayā /
Kir, 11, 11.2 sulabhā ramyatā loke durlabhaṃ hi guṇārjanam //
Kir, 11, 21.2 udanvān iva sindhūnām āpadām eti pātratām //
Kir, 11, 27.1 śūnyam ākīrṇatām eti tulyaṃ vyasanam utsavaiḥ /
Kir, 11, 33.2 avidheyendriyaḥ puṃsāṃ gaur ivaiti vidheyatām //
Kir, 11, 34.2 iti svapnopamān matvā kāmān mā gās tadaṅgatām //
Kir, 11, 39.2 aprakampyatayānyeṣām āmnāyavacanopamam //
Kir, 11, 43.2 vrajaty aphalatām eva nayadruha ivehitam //
Kir, 11, 47.2 nītāni paṇatāṃ nūnam īdṛśī bhavitavyatā //
Kir, 11, 47.2 nītāni paṇatāṃ nūnam īdṛśī bhavitavyatā //
Kir, 11, 53.2 sulabho hi dviṣāṃ bhaṅgo durlabhā satsv avācyatā //
Kir, 11, 58.1 avadhūyāribhir nītā hariṇais tulyavṛttitām /
Kir, 11, 60.2 priyatāṃ jyāyasīṃ mā gān mahatāṃ kena tuṅgatā //
Kir, 11, 63.2 na jahāti mahaujaskaṃ mānaprāṃśum alaṅghyatā //
Kir, 11, 66.2 nānityatāśanes trasyan viviktaṃ brahmaṇaḥ padam //
Kir, 11, 76.1 kathaṃ vādīyatām arvāṅ munitā dharmarodhinī /
Kir, 12, 3.2 vyāpa nagapatir iva sthiratāṃ mahatāṃ hi dhairyam avibhāvyavaibhavam //
Kir, 12, 5.1 na visismiye na viṣasāda muhur alasatāṃ nu cādade /
Kir, 12, 10.2 tasya padavinamito himavān gurutāṃ nayanti hi guṇā na saṃhatiḥ //
Kir, 12, 23.1 pariṇāhinā tuhinarāśiviśadam upavītasūtratām /
Kir, 12, 27.2 valkam ajinam iti citram idaṃ munitāvirodhi na ca nāsya rājate //
Kir, 13, 12.1 balaśālitayā yathā tathā vā dhiyam ucchedaparāmayaṃ dadhānaḥ /
Kir, 13, 32.2 na tathā kṛtavedināṃ kariṣyan priyatām eti yathā kṛtāvadānaḥ //
Kir, 13, 37.1 śāntatā vinayayogi mānasaṃ bhūridhāma vimalaṃ tapaḥ śrutam /
Kir, 13, 39.1 tāpaso 'pi vibhutām upeyivān āspadaṃ tvam asi sarvasampadām /
Kir, 13, 43.2 yogaśaktijitajanmamṛtyavaḥ śīlayanti yatayaḥ suśīlatām //
Kir, 13, 48.1 anyadoṣam iva saḥ svakaṃ guṇaṃ khyāpayet katham adhṛṣṭatājaḍaḥ /
Kir, 13, 48.2 ucyate sa khalu kāryavattayā dhig vibhinnabudhasetum arthitām //
Kir, 13, 48.2 ucyate sa khalu kāryavattayā dhig vibhinnabudhasetum arthitām //
Kir, 13, 51.2 taṃ virodhya bhavatā nirāsi mā sajjanaikavasatiḥ kṛtajñatā //
Kir, 13, 60.1 tena sūrir upakāritādhanaḥ kartum icchati na yācitaṃ vṛthā /
Kir, 13, 63.2 akṣamiṣṭa tad ayaṃ pramādyatāṃ saṃvṛṇoti khalu doṣam ajñatā //
Kir, 13, 69.2 ity anekaphalabhāji mā sma bhūd arthitā katham ivāryasaṃgame //
Kir, 14, 4.2 nayanti teṣv apy upapannanaipuṇā gambhīram arthaṃ katicit prakāśatām //
Kir, 14, 13.2 prahīyatām atra nṛpeṇa mānitā na mānitā cāsti bhavanti ca śriyaḥ //
Kir, 14, 13.2 prahīyatām atra nṛpeṇa mānitā na mānitā cāsti bhavanti ca śriyaḥ //
Kir, 14, 17.2 avikṣate tatra mayātmasātkṛte kṛtārthatā nanv adhikā camūpateḥ //
Kir, 14, 19.2 vijānato 'pi hy anayasya raudratāṃ bhavaty apāye parimohinī matiḥ //
Kir, 14, 23.1 paro 'vajānāti yad ajñatājaḍas tad unnatānāṃ na vihanti dhīratām /
Kir, 14, 23.1 paro 'vajānāti yad ajñatājaḍas tad unnatānāṃ na vihanti dhīratām /
Kir, 14, 30.1 niśātaraudreṣu vikāsatāṃ gataiḥ pradīpayadbhiḥ kakubhām ivāntaram /
Kir, 14, 33.1 tirohitaśvabhranikuñcarodhasaḥ samaśnuvānāḥ sahasātiriktatām /
Kir, 14, 33.2 kirātasainyair apidhāya recitā bhuvaḥ kṣaṇaṃ nimnatayeva bhejire //
Kir, 14, 39.1 nijena nītaṃ vijitānyagauravaṃ gabhīratāṃ dhairyaguṇena bhūyasā /
Kir, 14, 43.2 yayuḥ kṣaṇād apratipattimūḍhatāṃ mahānubhāvaḥ pratihanti pauruṣam //
Kir, 14, 44.2 mahodayānām api saṃghavṛttitāṃ sahāyasādhyāḥ pradiśanti siddhayaḥ //
Kir, 14, 52.1 gataiḥ pareṣām avibhāvanīyatāṃ nivārayadbhir vipadaṃ vidūragaiḥ /
Kir, 14, 54.1 gaṇādhipānām avidhāya nirgataiḥ parāsutāṃ marmavidāraṇair api /
Kir, 14, 64.2 ravikaraglapitair iva vāribhiḥ śivabalaiḥ parimaṇḍalatā dadhe //
Kir, 15, 3.1 khaṇḍitāśaṃsayā teṣāṃ parāṅmukhatayā tayā /
Kir, 15, 21.2 jvalitānyaguṇair gurvī sthitā tejasi mānyatā //
Kir, 15, 48.2 prathayann anivāryavīryatāṃ prajigāyeṣum aghātukaṃ śivaḥ //
Kir, 16, 22.1 prahīyate kāryavaśāgateṣu sthāneṣu viṣṭabdhatayā na dehaḥ /
Kir, 16, 27.1 āsāditā tatprathamaṃ prasahya pragalbhatāyāḥ padavīṃ harantī /
Kir, 16, 33.2 nināya teṣāṃ drutam ullasantī vinidratāṃ locanapaṅkajāni //
Kir, 16, 57.1 mahānale bhinnasitābhrapātibhiḥ sametya sadyaḥ kathanena phenatām /
Kir, 16, 58.2 asaṃsthitām ādadhire vibhāvasor vicitracīnāṃśukacārutāṃ tviṣaḥ //
Kir, 16, 60.2 upāttasaṃdhyārucibhiḥ sarūpatāṃ payodavicchedalavaiḥ kṛśānavaḥ //
Kir, 16, 63.2 vidhir iva viparītaḥ pauruṣaṃ nyāyavṛtteḥ sapadi tad upaninye riktatāṃ nīlakaṇṭhaḥ //
Kir, 17, 4.1 vaṃśocitatvād abhimānavatyā samprāptayā sampriyatām asubhyaḥ /
Kir, 17, 17.1 tataḥ prayātyastamadāvalepaḥ sa jayyatāyāḥ padavīṃ jigīṣoḥ /
Kir, 17, 29.1 alaṃkṛtānām ṛjutāguṇena gurūpadiṣṭāṃ gatim āsthitānām /
Kir, 17, 37.2 tatkālamoghapraṇayaḥ prapede nirvācyatākāma ivābhimukhyam //
Kir, 17, 40.1 tenātimittena tathā na pārthas tayor yathā riktatayānutepe /
Kir, 17, 47.1 acittatāyām api nāma yuktām anūrdhvatāṃ prāpya tadīyakṛcchre /
Kir, 17, 47.1 acittatāyām api nāma yuktām anūrdhvatāṃ prāpya tadīyakṛcchre /
Kir, 18, 14.1 tapasā tathā na mudam asya yayau bhagavān yathā vipulasattvatayā /
Kir, 18, 33.2 tavaiva nānyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā //
Kir, 18, 43.2 samprāpnuyāṃ vijayam īśa yayā samṛddhyā tāṃ bhūtanātha vibhutāṃ vitarāhaveṣu //
Kumārasaṃbhava
KumSaṃ, 1, 4.2 balāhakacchedavibhaktarāgām akālasaṃdhyām iva dhātumattām //
KumSaṃ, 1, 9.2 yatra srutakṣīratayā prasūtaḥ sānūni gandhaḥ surabhīkaroti //
KumSaṃ, 2, 6.2 pralayasthitisargāṇām ekaḥ kāraṇatāṃ gataḥ //
KumSaṃ, 2, 24.2 citranyastā iva gatāḥ prakāmālokanīyatām //
KumSaṃ, 2, 38.2 sthirapradīpatām etya bhujaṃgāḥ paryupāsate //
KumSaṃ, 3, 1.2 prayojanāpekṣitayā prabhūṇāṃ prāyaś calaṃ gauravam āśriteṣu //
KumSaṃ, 3, 7.1 kām ekapatnīvrataduḥkhaśīlāṃ lolaṃ manaś cārutayā praviṣṭām /
KumSaṃ, 3, 13.2 vyādiśyate bhūdharatām avekṣya kṛṣṇena dehodvahanāya śeṣaḥ //
KumSaṃ, 3, 28.1 varṇaprakarṣe sati karṇikāraṃ dunoti nirgandhatayā sma cetaḥ /
KumSaṃ, 4, 5.1 upamānam abhūd vilāsināṃ karaṇaṃ yat tava kāntimattayā /
KumSaṃ, 4, 13.2 bahule 'pi gate niśākaras tanutāṃ duḥkham anaṅga mokṣyati //
KumSaṃ, 4, 14.2 vada saṃprati kasya bāṇatāṃ navacūtaprasavo gamiṣyati //
KumSaṃ, 4, 23.1 ṛjutāṃ nayataḥ smarāmi te śaram utsaṅganiṣaṇṇadhanvanaḥ /
KumSaṃ, 4, 35.1 kusumāstaraṇe sahāyatāṃ bahuśaḥ saumya gatas tvam āvayoḥ /
KumSaṃ, 5, 1.2 nininda rūpaṃ hṛdayena pārvatī priyeṣu saubhāgyaphalā hi cārutā //
KumSaṃ, 5, 2.1 iyeṣa sā kartum avandhyarūpatāṃ samādhim āsthāya tapobhir ātmanaḥ /
KumSaṃ, 5, 28.1 svayaṃviśīrṇadrumaparṇavṛttitā parā hi kāṣṭhā tapasas tayā punaḥ /
KumSaṃ, 5, 36.2 tathā hi te śīlam udāradarśane tapasvinām apy upadeśatāṃ gatam //
KumSaṃ, 5, 47.1 aho sthiraḥ ko 'pi tavepsito yuvā cirāya karṇotpalaśūnyatāṃ gate /
KumSaṃ, 5, 71.1 dvayaṃ gataṃ saṃprati śocanīyatāṃ samāgamaprārthanayā kapālinaḥ /
KumSaṃ, 5, 72.1 vapur virūpākṣam alakṣyajanmatā digambaratvena niveditaṃ vasu /
KumSaṃ, 5, 86.2 ahnāya sā niyamajaṃ klamam utsasarja kleśaḥ phalena hi punar navatāṃ vidhatte //
KumSaṃ, 6, 32.2 prāyeṇaivaṃvidhe kārye puraṃdhrīṇāṃ pragalbhatā //
KumSaṃ, 6, 42.2 jyotiṣāṃ pratibimbāni prāpnuvanty upahāratām //
KumSaṃ, 6, 67.2 carācarāṇāṃ bhūtānāṃ kukṣir ādhāratāṃ gataḥ //
KumSaṃ, 7, 55.1 sa prītiyogād vikasanmukhaśrīr jāmātur agresaratām upetya /
KumSaṃ, 7, 81.2 kapolasaṃsarpiśikhaḥ sa tasyā muhūrtakarṇotpalatāṃ prapede //
KumSaṃ, 8, 12.2 bhartṛvallabhatayā hi mānasīṃ mātur asyati śucaṃ vadhūjanaḥ //
KumSaṃ, 8, 13.2 jñātamanmatharasā śanaiḥ śanaiḥ sā mumoca ratiduḥkhaśīlatām //
KumSaṃ, 8, 17.1 śiṣyatāṃ nidhuvanopadeśinaḥ śaṅkarasya rahasi prapannayā /
KumSaṃ, 8, 31.2 indracāpapariveṣaśūnyatāṃ nirjharās tava pitur vrajanty amī //
KumSaṃ, 8, 32.2 nighnayoḥ sarasi cakravākayor alpam antaram analpatāṃ gatam //
KumSaṃ, 8, 69.1 unnatāvanatabhāvavattayā candrikā satimirā girer iyam /
KumSaṃ, 8, 78.2 apratarkyavidhiyoganirmitām āmrateva sahakāratāṃ yayau //
KumSaṃ, 8, 78.2 apratarkyavidhiyoganirmitām āmrateva sahakāratāṃ yayau //
KumSaṃ, 8, 90.2 darśanapraṇayinām adṛśyatām ājagāma vijayānivedanāt //
Kāmasūtra
KāSū, 1, 2, 33.1 tathā pramādaṃ lāghavam apratyayam agrāhyatāṃ ca /
KāSū, 1, 4, 7.6 vyasanotsaveṣu caiṣāṃ parasparasyaikakāryatā /
KāSū, 1, 5, 19.4 uttamādhamamadhyamatāṃ tu guṇāguṇato vidyāt /
KāSū, 1, 5, 27.1 paṭutā dhārṣṭyam iṅgitākārajñatā pratāraṇakālajñatā viṣahyabuddhitvaṃ laghvī pratipattiḥ sopāyā ceti dūtaguṇāḥ //
KāSū, 1, 5, 27.1 paṭutā dhārṣṭyam iṅgitākārajñatā pratāraṇakālajñatā viṣahyabuddhitvaṃ laghvī pratipattiḥ sopāyā ceti dūtaguṇāḥ //
KāSū, 1, 5, 27.1 paṭutā dhārṣṭyam iṅgitākārajñatā pratāraṇakālajñatā viṣahyabuddhitvaṃ laghvī pratipattiḥ sopāyā ceti dūtaguṇāḥ //
KāSū, 2, 1, 18.2 sātatyena rasaprāptāvārambhakāle madhyasthacittatā nātisahiṣṇutā ca /
KāSū, 2, 1, 18.2 sātatyena rasaprāptāvārambhakāle madhyasthacittatā nātisahiṣṇutā ca /
KāSū, 2, 1, 19.2 sāmānye api bhrāntisaṃskāre kulālacakrasya bhramarakasya vā bhrāntāv eva vartamānasya prārambhe mandavegatā tataśca krameṇa pūraṇam vegasyetyupapadyate /
KāSū, 2, 1, 31.1 prathamarate caṇḍavegatā śīghrakālatā ca puruṣasya tad viparītam uttareṣu /
KāSū, 2, 1, 31.1 prathamarate caṇḍavegatā śīghrakālatā ca puruṣasya tad viparītam uttareṣu /
KāSū, 2, 9, 2.1 tatra strīrūpiṇī striyā veṣamālāpaṃ līlāṃ bhāvaṃ mṛdutvaṃ bhīrutvaṃ mugdhatām asahiṣṇutāṃ vrīḍāṃ cānukurvīta //
KāSū, 2, 9, 2.1 tatra strīrūpiṇī striyā veṣamālāpaṃ līlāṃ bhāvaṃ mṛdutvaṃ bhīrutvaṃ mugdhatām asahiṣṇutāṃ vrīḍāṃ cānukurvīta //
KāSū, 2, 9, 5.4 tatra sthiraliṅgatām upalabhya cāsya pāṇimanthena parighaṭṭayet /
KāSū, 3, 3, 3.24 anyapuruṣaviśeṣābhijñatayā dhātreyikāsyāḥ puruṣapravṛttau cātuḥṣaṣṭikān yogān grāhayet /
KāSū, 3, 5, 2.4 mātāpitrośca guṇān abhijñatāṃ lubdhatāṃ ca capalatāṃ ca bāndhavānām /
KāSū, 3, 5, 2.4 mātāpitrośca guṇān abhijñatāṃ lubdhatāṃ ca capalatāṃ ca bāndhavānām /
KāSū, 3, 5, 2.4 mātāpitrośca guṇān abhijñatāṃ lubdhatāṃ ca capalatāṃ ca bāndhavānām /
KāSū, 3, 5, 2.8 sukham anupahatam ekacāritāyāṃ nāyikānurāgaṃ ca varṇayet /
KāSū, 4, 1, 24.2 pratanuślakṣṇālpadukūlatā parimitam ābharaṇaṃ sugandhitā nātyulbaṇam anulepanam /
KāSū, 4, 1, 24.2 pratanuślakṣṇālpadukūlatā parimitam ābharaṇaṃ sugandhitā nātyulbaṇam anulepanam /
KāSū, 4, 1, 30.1 samānāśca striyaḥ kauśalenojjvalatayā pākena mānena tathopacārair atiśayīta //
KāSū, 4, 1, 35.2 śvaśrūśvaśuraparicaryā tatpāratantryam anuttaravāditā parimitāpracaṇḍālāpakaraṇam anuccair hāsaḥ /
KāSū, 4, 1, 39.2 tatrāpi nāyakaparijanādhiṣṭhitāyā nātikālam avasthānam aparivartitapravāsaveṣatā ca //
KāSū, 4, 2, 44.7 samājāpānakodyānayātrāvihāraśīlatā ceti punarbhūvṛttam //
KāSū, 4, 2, 51.1 na copālabheta vāmatāṃ ca na darśayet //
KāSū, 5, 1, 5.1 cakṣuḥprītir manaḥsaṅgaḥ saṃkalpotpattir nidrācchedastanutā viṣayebhyo vyāvṛttir lajjāpraṇāśa unmādo mūrchā maraṇam iti teṣāṃ liṅgāni //
KāSū, 5, 1, 6.1 tatrākṛtito lakṣaṇataśca yuvatyāḥ śīlaṃ satyaṃ śaucaṃ sādhyatāṃ caṇḍavegatāṃ ca lakṣayed ityācāryāḥ //
KāSū, 5, 1, 6.1 tatrākṛtito lakṣaṇataśca yuvatyāḥ śīlaṃ satyaṃ śaucaṃ sādhyatāṃ caṇḍavegatāṃ ca lakṣayed ityācāryāḥ //
KāSū, 5, 1, 15.1 yathātmanaḥ siddhatāṃ paśyed evaṃ yoṣito 'pi //
KāSū, 5, 1, 16.22 aviśeṣatayā lobhena /
KāSū, 5, 1, 18.1 siddhatām ātmano jñātvā liṅgānyunnīya yoṣitām /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 4, 1.5 mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta /
KāSū, 5, 4, 1.5 mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta /
KāSū, 5, 4, 1.5 mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta /
KāSū, 5, 4, 1.5 mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta /
KāSū, 5, 4, 1.5 mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta /
KāSū, 5, 4, 1.5 mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta /
KāSū, 5, 4, 1.5 mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta /
KāSū, 5, 4, 1.7 yadāsau mṛgī tadā naiva śaśatādoṣaḥ /
KāSū, 5, 4, 2.1 nāyikāyā eva tu viśvāsyatām upalabhya dūtītvenopasarpayet prathamasāhasāyāṃ sūkṣmabhāvāyāṃ ceti goṇikāputraḥ //
KāSū, 5, 4, 3.1 sā nāyakasya caritam anulomatāṃ kāmitāni ca kathayet /
KāSū, 5, 4, 3.8 vṛṣatāṃ catuḥṣaṣṭivijñatāṃ saubhāgyaṃ ca nāyakasya /
KāSū, 5, 4, 3.8 vṛṣatāṃ catuḥṣaṣṭivijñatāṃ saubhāgyaṃ ca nāyakasya /
KāSū, 5, 4, 3.9 ślāghanīyatāṃ cāsya pracchannaṃ saṃprayogaṃ bhūtam abhūtapūrvaṃ vā varṇayet /
KāSū, 5, 6, 6.3 sukhapraveśitām apasārabhūmiṃ viśālatāṃ veśmanaḥ pramādaṃ rakṣiṇām anityatāṃ parijanasya varṇayeyuḥ /
KāSū, 5, 6, 6.3 sukhapraveśitām apasārabhūmiṃ viśālatāṃ veśmanaḥ pramādaṃ rakṣiṇām anityatāṃ parijanasya varṇayeyuḥ /
KāSū, 5, 6, 15.2 abhedyatāṃ gataḥ sadyo yatheṣṭaṃ phalam aśnute //
KāSū, 5, 6, 20.1 atigoṣṭhī niraṅkuśatvaṃ bhartuḥ svairatā puruṣaiḥ sahāniyantraṇatā /
KāSū, 5, 6, 20.1 atigoṣṭhī niraṅkuśatvaṃ bhartuḥ svairatā puruṣaiḥ sahāniyantraṇatā /
KāSū, 5, 6, 20.2 pravāse avasthānaṃ videśe nivāsaḥ svavṛttyupaghātaḥ svairiṇīsaṃsargaḥ patyur īrṣyālutā ceti strīṇāṃ vināśakāraṇāni //
KāSū, 6, 1, 1.5 alubdhatāṃ ca khyāpayet tasya nidarśanārtham /
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
KāSū, 6, 1, 9.1 rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ /
KāSū, 6, 2, 3.3 taddveṣye dveṣyatā /
KāSū, 6, 2, 3.4 tatpriye priyatā /
KāSū, 6, 3, 8.6 stabdhatā gātrāṇām /
KāSū, 6, 4, 7.1 niḥsāratayā kadaryatayā vā tyakto na śreyān //
KāSū, 6, 4, 7.1 niḥsāratayā kadaryatayā vā tyakto na śreyān //
KāSū, 6, 4, 17.13 calacittatayā vā lāghavam enam āpādayiṣyāmīti //
KāSū, 6, 5, 2.1 deśaṃ kālaṃ sthitim ātmano guṇān saubhāgyaṃ cānyābhyo nyūnātiriktatāṃ cāvekṣya rajanyām arthaṃ sthāpayet //
KāSū, 6, 5, 25.2 mahārhair bhāṇḍaiḥ paricārakaiśca gṛhaparicchadasyojjvalateti rūpājīvānāṃ lābhātiśayaḥ //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 6, 3.1 teṣāṃ phalaṃ kṛtasya vyayasya niṣphalatvam anāyatirāgam iṣyato 'rthasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya praghātaḥ keśānāṃ chedanaṃ pātanam aṅgavaikalyāpattiḥ /
KāSū, 7, 2, 22.0 vṛttam ekato vṛttam udūkhalakaṃ kusumakaṃ kaṇṭakitaṃ kaṅkāsthigajaprahārikam aṣṭamaṇḍalikaṃ bhramarakaṃ śṛṅgāṭakam anyāni vopāyataḥ karmataśca bahukarmasahatā caiṣāṃ mṛdukarkaśatā yathā sātmyam iti naṣṭarāgapratyānayanam //
KāSū, 7, 2, 22.0 vṛttam ekato vṛttam udūkhalakaṃ kusumakaṃ kaṇṭakitaṃ kaṅkāsthigajaprahārikam aṣṭamaṇḍalikaṃ bhramarakaṃ śṛṅgāṭakam anyāni vopāyataḥ karmataśca bahukarmasahatā caiṣāṃ mṛdukarkaśatā yathā sātmyam iti naṣṭarāgapratyānayanam //
Kātyāyanasmṛti
KātySmṛ, 1, 29.1 dvipade sādhyabhedāt tu padāṣṭādaśatāṃ gate /
KātySmṛ, 1, 276.1 sākṣilekhakakartāraḥ kūṭatāṃ yānti te yathā /
KātySmṛ, 1, 280.1 yena te kūṭatāṃ yānti sākṣilekhakakārakāḥ /
KātySmṛ, 1, 291.2 śuddharṇaśaṅkayā tat tu lekhyaṃ durbalatām iyāt //
KātySmṛ, 1, 313.2 pramāṇeṣu smṛtā bhukteḥ sallekhasamatā nṛṇām //
KātySmṛ, 1, 343.2 tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā //
KātySmṛ, 1, 675.1 gaṇānāṃ śreṇivargāṇāṃ gatāḥ syur ye tu madhyatām /
KātySmṛ, 1, 716.2 rājanyavaiśyaśūdrāṇāṃ tyajatāṃ hi svatantratām //
KātySmṛ, 1, 732.1 ādhikyaṃ nyūnatā cāṃśe astināstitvam eva ca /
KātySmṛ, 1, 773.1 yo 'guṇān kīrtayet krodhān niguṇo vā guṇajñatām /
KātySmṛ, 1, 845.2 puṃsāṃ ca ṣoḍaśe varṣe jāyate vyavahāritā //
KātySmṛ, 1, 854.1 yathā yathā vibhāgāptaṃ dhanaṃ yāgārthatām iyāt /
KātySmṛ, 1, 855.1 loke rikthavibhāge 'pi na kaścit prabhutām iyāt /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 51.1 na liṅgavacane bhinne na hīnādhikatāpi vā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 70.1 aṅgulyādau dalāditvaṃ pāde cāropya padmatām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 74.1 avikṛtya mukhāṅgāni mukham evāravindatām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 120.2 athāsya punar ākṣepyabhedānantyād anantatā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 184.2 kārṣṇyaṃ piśaṅgatā cobhau yat pṛthag darśitāv iha //
KāvĀ, Dvitīyaḥ paricchedaḥ, 196.2 bhṛṅganetrādi tulyaṃ tat sadṛśavyatirekatā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 198.2 dṛṣṭirodhitayā tulyaṃ bhinnam anyair adarśi tat //
KāvĀ, Dvitīyaḥ paricchedaḥ, 202.2 ahetukaṃ ca tasyeha vivakṣety aviruddhatā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 216.1 candrātapasya bāhulyam uktam utkarṣavattayā /
Kāvyālaṃkāra
KāvyAl, 1, 4.2 rahitā satkavitvena kīdṛśī vāgvidagdhatā //
KāvyAl, 1, 36.1 na nitāntādimātreṇa jāyate cārutā girām /
KāvyAl, 2, 39.1 hīnatāsambhavo liṅgavacobhedo viparyayaḥ /
KāvyAl, 2, 39.2 upamānādhikatvaṃ ca tenāsadṛśatāpi ca //
KāvyAl, 3, 31.1 dūrādhikaguṇastotravyapadeśena tulyatām /
KāvyAl, 3, 44.1 yatra tenaiva tasya syād upamānopameyatā /
KāvyAl, 3, 53.2 śabdānākulatā ceti tasya hetuṃ pracakṣate //
KāvyAl, 5, 25.2 iti dvayaikānugatir vyāvṛttir lakṣmasādhutā //
KāvyAl, 5, 28.1 dūṣaṇanyūnatādyuktirnyūnaṃ hetvādinātra ca /
KāvyAl, 6, 28.2 atiśete hyalaṃkāramanyaṃ vyañjanacārutā //
KāvyAl, 6, 42.2 upeyuṣāmapi divaṃ yathā na vyeti cārutā //
Kūrmapurāṇa
KūPur, 1, 2, 65.1 ahiṃsā priyavāditvam apaiśunyam akalkatā /
KūPur, 1, 28, 15.1 duḥkhapracuratālpāyurdehotsādaḥ sarogatā /
KūPur, 1, 28, 15.1 duḥkhapracuratālpāyurdehotsādaḥ sarogatā /
KūPur, 1, 28, 26.1 jñānakarmaṇyuparate loke niṣkriyatāṃ gate /
KūPur, 1, 38, 33.2 saṃsārakaṣṭatāṃ jñātvā tapastepe vanaṃ gataḥ //
KūPur, 1, 47, 38.1 teṣāṃ sūryeṇa sāyujyaṃ sāmīpyaṃ ca sarūpatā /
KūPur, 2, 2, 37.1 yathā nadīnadā loke sāgareṇaikatāṃ yayuḥ /
KūPur, 2, 2, 37.2 tadvadātmākṣareṇāsau niṣkalenaikatāṃ vrajet //
KūPur, 2, 2, 40.2 sarvavedāntasāraṃ hi yogastatraikacittatā //
KūPur, 2, 8, 13.1 sarvajñatā tṛptiranādibodhaḥ svatantratā nityamaluptaśaktiḥ /
KūPur, 2, 8, 13.1 sarvajñatā tṛptiranādibodhaḥ svatantratā nityamaluptaśaktiḥ /
KūPur, 2, 11, 12.1 mayyekacittatāyogo vṛttyantaranirodhataḥ /
KūPur, 2, 13, 32.2 anidhāyaiva tad dravyamācāntaḥ śucitāmiyāt /
KūPur, 2, 14, 84.2 sasānvayaḥ śūdrakalpaḥ pātratāṃ na prapadyate //
KūPur, 2, 16, 19.2 kulānyakulatāṃ yānti yāni hīnāni dharmataḥ //
KūPur, 2, 16, 20.2 kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca //
KūPur, 2, 18, 6.2 ṛṣīṇāmṛṣitā nityaṃ prātaḥsnānānna saṃśayaḥ //
KūPur, 2, 22, 62.2 dattamakṣayatāṃ yāti khaḍgena ca viśeṣataḥ //
KūPur, 2, 22, 68.2 sa pretya paśutāṃ yāti saṃbhavānekaviṃśatim //
KūPur, 2, 23, 62.1 sapiṇḍatā ca puruṣe saptame vinivartate /
KūPur, 2, 26, 47.2 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasātmyatām //
KūPur, 2, 35, 33.2 svagāṇapatyamavyayaṃ sarūpatāmatho dadau //
KūPur, 2, 35, 34.2 munīśasiddhavanditaḥ kṣaṇādadṛśyatāmagāt //
KūPur, 2, 44, 85.2 darśanaṃ devadevasya naranārīśarīratā //
Laṅkāvatārasūtra
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
LAS, 2, 83.2 rasānāṃ rasatā kasmātkasmātstrīpuṃnapuṃsakam //
LAS, 2, 91.1 yuktavyākhyā guruśiṣyaḥ sattvānāṃ citratā katham /
LAS, 2, 92.2 kṣetrāṇi citratā kena ṛṣirdīrghatapāstathā //
LAS, 2, 101.35 mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayā anārabdhapratyayatayā adhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayā animittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayā adhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante /
LAS, 2, 105.1 udadheḥ pariṇāmo'sau taraṃgāṇāṃ vicitratā /
LAS, 2, 132.43 yadi punarmahāmate tīrthakarāṇāṃ nityācintyatā kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā anumānabuddhyā nityaṃ samāpyate tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā nityamahetūpadeśāt /
LAS, 2, 132.43 yadi punarmahāmate tīrthakarāṇāṃ nityācintyatā kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā anumānabuddhyā nityaṃ samāpyate tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā nityamahetūpadeśāt /
LAS, 2, 132.81 pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanāt samādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate /
Liṅgapurāṇa
LiPur, 1, 8, 3.2 ekāgratā bhaveccaiva sarvadā tatprasādataḥ //
LiPur, 1, 8, 43.2 tatraikacittatā dhyānaṃ pratyayāntaravarjitam //
LiPur, 1, 8, 53.1 nyāyataḥ sevyamānastu sa evaṃ svasthatāṃ vrajet /
LiPur, 1, 29, 28.2 ṛṣīṇāṃ caiva śāpena nahuṣaḥ sarpatāṃ gataḥ //
LiPur, 1, 33, 22.2 bhasmasnānaṃ ca nagnatvaṃ vāmatvaṃ pratilomatā //
LiPur, 1, 35, 31.1 dṛṣṭvāpyavadhyatvamadīnatāṃ ca kṣupo dadhīcasya tadā prabhāvam /
LiPur, 1, 36, 38.1 jāne tavaināṃ bhagavanbhaktavatsalatāṃ hare /
LiPur, 1, 36, 41.3 svarūpaṃ sasmitaṃ prāha saṃtyajya dvijatāṃ kṣaṇāt //
LiPur, 1, 37, 24.2 tadātha labdhvā bhagavān bhavātsarvātmatāṃ kṣaṇāt //
LiPur, 1, 39, 15.2 adhamottamatā tāsāṃ na viśeṣāḥ prajāḥ śubhāḥ //
LiPur, 1, 40, 36.1 yogyakarmaṇyuparate loke niṣkriyatāṃ gate /
LiPur, 1, 40, 43.2 duḥkhaprabhūtamalpāyurdehotsādaḥ sarogatā //
LiPur, 1, 40, 73.1 sāmyāvasthātmako bodhaḥ saṃbodhāddharmaśīlatā /
LiPur, 1, 44, 49.2 ādau kuryānnamaskāraṃ tadante śivatāṃ vrajet //
LiPur, 1, 60, 26.2 na kṣīyante yatastāni tasmānnakṣatratā smṛtā //
LiPur, 1, 61, 49.2 janmanakṣatrapīḍāsu yānti vaiguṇyatāṃ yataḥ //
LiPur, 1, 64, 48.2 śaktistyaktvā tadā duḥkhaṃ pitṝṇāṃ samatāṃ yayau //
LiPur, 1, 65, 46.1 prasādād brahmasūnor vaitaṇḍinaḥ prāpya śiṣyatām /
LiPur, 1, 70, 36.2 tasmiṃstasmiṃś ca tanmātraṃ tena tanmātratā smṛtā //
LiPur, 1, 71, 69.1 tasmādavadhyatāṃ prāptā nānyathā dvijapuṅgavāḥ /
LiPur, 1, 73, 22.2 sā hānistanmahacchidraṃ sa mohaḥ sā ca mūkatā //
LiPur, 1, 76, 53.2 tadākāratayā so'pi gatvā śivapuraṃ sukhī //
LiPur, 1, 77, 40.2 vaṇīśailākule caiva mṛto yāti śivātmatām //
LiPur, 1, 77, 41.1 vārāṇasyāṃ mṛto janturna jātu jantutāṃ vrajet /
LiPur, 1, 77, 44.1 sa yāti śivatāṃ yogī mānuṣe daivike'pi vā /
LiPur, 1, 77, 48.1 sa yāti śivatāṃ caiva nātra kāryā vicāraṇā /
LiPur, 1, 85, 23.1 teṣāṃ bhaktimahaṃ dṛṣṭvā sadyaḥ pratyakṣatāmiyām /
LiPur, 1, 85, 185.2 viniyogajamāyuṣyamārogyaṃ tanunityatā //
LiPur, 1, 88, 10.1 vaśitvamatha sarvatra yatra kāmāvasāyitā /
LiPur, 1, 89, 86.1 sapiṇḍatā ca puruṣe saptame vinivartate /
LiPur, 1, 92, 23.2 rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ chāyāsuptaprabuddhasthitahariṇakulāluptadūrvāṅkurāgram //
LiPur, 2, 1, 62.1 na stoṣyāmīti niyataḥ prāpto 'sau mama lokatām /
LiPur, 2, 11, 25.2 viṣayitvaṃ vibhurdhatte viṣayātmakatāmumā //
LiPur, 2, 11, 29.1 mantavyavastutāṃ dhatte mahādevī maheśvarī /
LiPur, 2, 11, 34.1 bibharti kṣetratāṃ devī tripurāntakavallabhā /
LiPur, 2, 14, 13.1 aghoro'pi mahādevaścakṣurātmatayā budhaiḥ /
LiPur, 2, 14, 20.1 upasthātmatayā devaḥ sadyojātaḥ sthitaḥ prabhuḥ /
LiPur, 2, 14, 28.1 athārcitatayā khyātamaghoraṃ dahanātmakam /
LiPur, 2, 28, 46.2 yena niścalatāṃ gacchettena mārgeṇa kārayet //
Matsyapurāṇa
MPur, 12, 7.2 punaḥ puruṣatām eti yathāsau dhanadopamaḥ //
MPur, 12, 26.1 ikṣvākoḥ putratām āpa vikukṣir nāma devarāṭ /
MPur, 19, 10.1 ratiśaktiḥ striyaḥ kāntā bhojyaṃ bhojanaśaktitā /
MPur, 38, 11.1 anityatāṃ sukhaduḥkhasya buddhvā kasmāt saṃtāpamaṣṭakāhaṃ bhajeyam /
MPur, 47, 56.2 aśītiṃ ca sahasrāṇi trailokyaiśvaryatāṃ gataḥ //
MPur, 49, 40.1 urukṣavāḥ smṛtā hy ete sarve brāhmaṇatāṃ gatāḥ /
MPur, 113, 15.3 tenāsya śūdratā siddhā meror nāmārthakarmataḥ //
MPur, 128, 32.2 na kṣīyate yatastāni tasmānnakṣatratā smṛtā //
MPur, 128, 33.2 kṣetrāṇi teṣāmādatte sūryo nakṣatratā tataḥ //
MPur, 139, 6.1 yo vaḥ prāṇo balaṃ yacca yā ca vo vairitāsurāḥ /
MPur, 142, 54.1 āyūrūpaṃ balaṃ medhā ārogyaṃ dharmaśīlatā /
MPur, 142, 55.2 saṃhitāśca tathā mantrā ārogyaṃ dharmaśīlatā //
MPur, 144, 44.2 duḥkhapracuratālpāyurdeśotsādaḥ sarogatā //
MPur, 144, 44.2 duḥkhapracuratālpāyurdeśotsādaḥ sarogatā //
MPur, 144, 89.2 tataścaivātmasambodhaḥ sambodhād dharmaśīlatā //
MPur, 145, 82.2 yasmādeṣa svayaṃbhūtastasmācca ṛṣitā matā //
MPur, 145, 93.1 ityete ṛṣayaḥ proktāstapasā ṛṣitāṃ gatāḥ /
MPur, 145, 96.1 ityete ṛṣikāḥ sarve satyena ṛṣitāṃ gatāḥ /
MPur, 148, 19.2 taiśca niḥśeṣitā daityāḥ krūraiḥ saṃtyajya dharmitām /
MPur, 148, 69.2 durjaneṣu kṛtaṃ sāma mahadyāti ca vandhyatām //
MPur, 149, 15.2 petuḥ śakalatāṃ yātāsturaṃgāśca sahasraśaḥ //
MPur, 154, 126.2 prasannatā ca toyasya manaso'pyadhikā ca te //
MPur, 154, 237.2 tatastanmayatāṃ yātaḥ pratyūhāpihitāśayaḥ //
MPur, 154, 320.1 gauravādhīnatāṃ prāptāḥ papracchustāṃ punastathā /
MPur, 154, 460.1 natānatānatanatatānatāṃ gatāḥ pṛthaktayā samayakṛtā vibhinnatām /
MPur, 154, 472.2 kāciduvāca kalaṃ gatamānā kātaratāṃ sakhi mā kuru mūḍhe //
MPur, 154, 521.2 vapuḥsahāyatāṃ prāptau vinodarasanirvṛtau //
MPur, 154, 554.2 ehyehi yāto'si me putratāṃ devadevena datto'dhunā vīraka //
MPur, 158, 7.2 tuṣṭena gauratā dattā mameyaṃ padmajanmanā //
MPur, 163, 36.1 vivarṇatāṃ ca bhagavāngato divi divākaraḥ /
MPur, 168, 12.2 jñānaṃ vṛṣṭaṃ tu viśvārthe yogināṃ yāti mukhyatām //
Meghadūta
Megh, Pūrvameghaḥ, 21.2 antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya //
Megh, Uttarameghaḥ, 2.1 haste līlākamalam alake bālakundānuviddhaṃ nītā lodhraprasavarajasā pāṇḍutām ānane śrīḥ /
Megh, Uttarameghaḥ, 21.1 gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ /
Megh, Uttarameghaḥ, 24.1 nūnaṃ tasyāḥ prabalaruditocchūnanetraṃ priyāyā niḥśvāsānām aśiśiratayā bhinnavarṇādharoṣṭham /
Megh, Uttarameghaḥ, 55.1 kaccit saumya vyavasitam idaṃ bandhukṛtyaṃ tvayā me pratyādeśān na khalu bhavato dhīratāṃ kalpayāmi /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 7.1 aṇuśyāmatādṛṣṭāntenākarmanimittāṃ śarīrotpattiṃ samādadhānasyākṛtābhyāgamaprasaṅgaḥ //
NyāBh zu NyāSū, 3, 2, 72, 13.1 karmanimitte tu sukhaduḥkhayoge karmaṇāṃ tīvramandatopapatteḥ karmasañcayānāṃ cotkarṣāpakarṣabhāvāt nānāvidhaikavidhabhāvāc ca karmaṇāṃ sukhaduḥkhabhedopapattiḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 36.1 yāty acauro 'pi cauratvaṃ cauraś cāyāty acauratām /
NāSmṛ, 1, 1, 36.2 acauraś cauratāṃ prāpto māṇḍavyo vyavahārataḥ //
NāSmṛ, 1, 1, 37.2 vyavahāraḥ kṛto 'py eṣu punaḥ kartavyatām iyāt //
NāSmṛ, 1, 1, 59.2 manuṣyacittavaicitryāt parīkṣyā sādhvasādhutā //
NāSmṛ, 2, 1, 29.2 asvatantraḥ smṛtaḥ śiṣya ācārye tu svatantratā //
NāSmṛ, 2, 1, 77.2 prete tu bhoktari dhanaṃ yāti tadvaṃśyabhogyatām //
NāSmṛ, 2, 1, 111.1 rakṣyamāṇo 'pi yatrādhiḥ kāleneyād asāratām /
NāSmṛ, 2, 1, 136.1 śreṇyādiṣu tu vargeṣu kaścic ced dveṣyatām iyāt /
NāSmṛ, 2, 5, 37.2 svadharmatyāgino 'nyatra dāravad dāsatā matā //
NāSmṛ, 2, 15/16, 22.2 vacanāt tulyadoṣaḥ syān mithyā dvir doṣatāṃ vrajet //
NāSmṛ, 2, 17, 2.2 daśakaṃ tu śataṃ vṛddhis tasya syād dyūtakāritā //
NāSmṛ, 2, 18, 42.2 samudre samatāṃ yāti tadvad rājño dhanāgamaḥ //
Nāṭyaśāstra
NāṭŚ, 2, 23.2 sa veśmanaḥ prakṛṣṭatvād vrajedavyaktatāṃ parām //
NāṭŚ, 2, 86.1 gambhīrasvaratā yena kutapasya bhaviṣyati /
NāṭŚ, 3, 88.1 evamuktvā tato vākyaṃ nṛpatairbhūtaye budhaḥ /
NāṭŚ, 6, 19.1 vrīḍā capalatā harṣa āvego jaḍatā tathā /
NāṭŚ, 6, 69.4 bhāvāścāsya stambhasvedagadgadaromāñcavepathusvarabhedavaivarṇyaśaṅkāmohadainyāvegacāpalajaḍatātrāsāpasmāramaraṇādayaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 30.2 bādhiryam āndhyam aghratvaṃ mūkatā jaḍatā tathā /
PABh zu PāśupSūtra, 1, 1, 30.2 bādhiryam āndhyam aghratvaṃ mūkatā jaḍatā tathā /
PABh zu PāśupSūtra, 1, 1, 30.3 unmādaḥ kauṇyaṃ kuṣṭhitvaṃ klaibyaṃ gudāvartapaṅgutā //
PABh zu PāśupSūtra, 1, 22.1, 2.0 jñatā ity atrāpi ca nas trikaṃ cintyate //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 15.0 tasmādāgamābhiprāyān abhijñataiva parasya //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 8.0 devanityasvārthatve 'py asyā indriyajayārthataiva prādhānyenoktā sūtrāṇāṃ sambandhakathanadvāreṇācāryabhāṣyakṛteti //
Saṃvitsiddhi
SaṃSi, 1, 9.2 satyādilakṣaṇoktīnām apalakṣaṇatā bhavet //
SaṃSi, 1, 11.1 dvitīyaśūnyatā tatra brahmaṇo na viśeṣaṇam /
SaṃSi, 1, 19.1 dvitīyavāgāspadatāṃ pratipadyeta tatkatham /
SaṃSi, 1, 28.2 ityādikāḥ samastasya taditthambhāvatāparāḥ //
SaṃSi, 1, 35.1 vyāvahārikasatyatvān mṛṣātve 'py aviruddhatā /
SaṃSi, 1, 55.1 vācyaikadeśabhaṅgena cidekavyaktiniṣṭhatā /
SaṃSi, 1, 59.1 etena satyakāmatvajagatkāraṇatādayaḥ /
SaṃSi, 1, 64.1 acidaṃśavyapohena cidekapariśeṣatā /
SaṃSi, 1, 65.1 abrahmānātmatābhāve pratyak cit pariśiṣyate /
SaṃSi, 1, 74.2 phale ca phalino 'bhāvān mokṣasyāpuruṣārthatā /
SaṃSi, 1, 109.2 avidyākṛtadehātmapratyayādhīnatā na te /
SaṃSi, 1, 109.3 brahmasarvajñabhāvasya tatsvābhāvikatāśruteḥ //
SaṃSi, 1, 110.1 bhedāvabhāsagarbhatvād atha sarvajñatā mṛṣā /
SaṃSi, 1, 120.2 pratiprasūtaṃ vyastena punas tad iti vastutā //
SaṃSi, 1, 158.2 tvadabhyupetā bādheran saṃvidas te 'dvitīyatām //
SaṃSi, 1, 164.2 dvitīye saiva tair eva brahmaṇaḥ sadvitīyatā //
SaṃSi, 1, 167.1 jāḍyaduḥkhādyapohena yady ekatraiva vartitā /
SaṃSi, 1, 167.2 jñānānandādiśabdānāṃ na sataḥ sadvitīyatā //
SaṃSi, 1, 168.2 sattve sat sadvitīyaṃ syājjaḍādyātmakatetare //
SaṃSi, 1, 171.2 saivābhāva itīhāpi sadbhis te sadvitīyatā //
SaṃSi, 1, 172.1 bhūtabhautikabhedānāṃ sadasadvyatirekitā /
SaṃSi, 1, 181.1 evaṃ vyavasthitānekaprakārākāravattayā /
SaṃSi, 1, 198.3 svayamprakāśatāśabdam iti vṛddhāḥ pracakṣate //
Suśrutasaṃhitā
Su, Sū., 11, 17.2 sāndratāpakvatā hīnadravyatā doṣa ucyate //
Su, Sū., 11, 17.2 sāndratāpakvatā hīnadravyatā doṣa ucyate //
Su, Sū., 11, 17.2 sāndratāpakvatā hīnadravyatā doṣa ucyate //
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 14, 9.1 visratā dravatā rāgaḥ spandanaṃ laghutā tathā /
Su, Sū., 14, 9.1 visratā dravatā rāgaḥ spandanaṃ laghutā tathā /
Su, Sū., 14, 9.1 visratā dravatā rāgaḥ spandanaṃ laghutā tathā /
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 11.1 purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūrdhvagamanaṃ kukṣau saṃcaraṇaṃ ca mūtrakṣaye vastitodo 'lpamūtratā ca atrāpi svayonivardhanadravyāṇi pratīkāraḥ /
Su, Sū., 15, 11.2 svedakṣaye stabdharomakūpatā tvakśoṣaḥ sparśavaiguṇyaṃ svedanāśaś ca tatrābhyaṅgaḥ svedopayogaś ca //
Su, Sū., 15, 12.3 garbhakṣaye garbhāspandanam anunnatakukṣitā ca tatra prāptavastikālāyāḥ kṣīravastiprayogo medyānnopayogaś ceti //
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 20.1 tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmābhyantarāṇāṃ ca karaṇānāmātmakāryapratipattirbhavati //
Su, Sū., 15, 24.1 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyāsaṃnirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.5 tatra hi tvaksavarṇatā śītaśophatā sthaulyam alparujatāśmavacca ghanatā na tatra mohamupeyād iti //
Su, Sū., 17, 5.5 tatra hi tvaksavarṇatā śītaśophatā sthaulyam alparujatāśmavacca ghanatā na tatra mohamupeyād iti //
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Sū., 21, 18.3 tatra saṃcitānāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaś ceti liṅgāni bhavanti /
Su, Sū., 21, 18.3 tatra saṃcitānāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaś ceti liṅgāni bhavanti /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 31, 20.1 atisāro jvaro hikkā chardiḥ śūnāṇḍameḍhratā /
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 40, 10.11 tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyād gurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmād dvividha eva pāka iti //
Su, Sū., 40, 10.11 tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyād gurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmād dvividha eva pāka iti //
Su, Sū., 41, 11.2 gurupākaḥ sṛṣṭaviṇmūtratayā kaphotkleśena ca laghur baddhaviṇmūtratayā mārutakopena ca /
Su, Sū., 41, 11.2 gurupākaḥ sṛṣṭaviṇmūtratayā kaphotkleśena ca laghur baddhaviṇmūtratayā mārutakopena ca /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 46, 231.1 ārdrā kustumbarī kuryāt svādusaugandhyahṛdyatām /
Su, Sū., 46, 483.2 kuryādanirhṛtaṃ taddhi mukhasyāniṣṭagandhatām //
Su, Nid., 2, 20.1 pittaśoṇitajaṃ raukṣyaṃ kṛṣṇatvaṃ ślakṣṇatā tathā /
Su, Nid., 3, 7.1 atha jātāsu nābhibastisevanīmehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇaṃ gomedakaprakāśam atyāvilaṃ sasikataṃ visṛjati dhāvanalaṅghanaplavanapṛṣṭhayānoṣṇādhvagamanaiścāsya vedanā bhavanti //
Su, Nid., 5, 8.3 śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi //
Su, Nid., 5, 8.3 śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi //
Su, Nid., 6, 5.1 teṣāṃ tu pūrvarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṃ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaśca śvāsastālugalajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṃ vṛddhiśca nakhānām //
Su, Nid., 9, 20.1 gude vātanirodhastu bastau kṛcchrālpamūtratā /
Su, Nid., 11, 27.2 snigdhāsyatā tasya bhavecca jantor gale 'nuśabdaṃ kurute ca nityam //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 16, 34.2 śyāvatāṃ nīlatāṃ vāpi gataḥ sa śyāvadantakaḥ //
Su, Nid., 16, 34.2 śyāvatāṃ nīlatāṃ vāpi gataḥ sa śyāvadantakaḥ //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 4, 54.1 vaktre madhuratā tandrā hṛdayodveṣṭanaṃ bhramaḥ /
Su, Śār., 4, 84.1 madhyasthatā sahiṣṇutvam arthasyāgamasaṃcayaḥ /
Su, Śār., 4, 85.1 gandhamālyapriyatvaṃ ca nṛtyavāditrakāmitā /
Su, Śār., 4, 85.2 vihāraśīlatā caiva gāndharvaṃ kāyalakṣaṇam //
Su, Śār., 4, 92.2 ucchiṣṭāhāratā taikṣṇyaṃ sāhasapriyatā tathā //
Su, Śār., 4, 92.2 ucchiṣṭāhāratā taikṣṇyaṃ sāhasapriyatā tathā //
Su, Śār., 4, 95.1 durmedhastvaṃ mandatā ca svapne maithunanityatā /
Su, Śār., 4, 95.2 nirākariṣṇutā caiva vijñeyāḥ pāśavā guṇāḥ //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 7, 10.1 bhrājiṣṇutām annarucim agnidīptim arogatām /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Cik., 1, 19.1 abhyaṅgastu doṣamālokyopayukto doṣopaśamaṃ mṛdutāṃ ca karoti //
Su, Cik., 2, 18.1 śītatā cāpyadho nābheḥ khebhyo raktasya cāgamaḥ /
Su, Cik., 6, 6.1 tatra vātānulomyamannaruciragnidīptirlāghavaṃ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni atidagdhe tu gudāvadaraṇaṃ dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhavanti dhyāmālpavraṇatā kaṇḍūr anilavaiguṇyam indriyāṇām aprasādo vikārasya cāśāntir hīnadagdhe //
Su, Cik., 17, 46.2 śīghraṃ stano hi mṛdumāṃsatayopanaddhaḥ sarvaṃ prakotham upayātyavadīryate ca //
Su, Cik., 24, 40.1 śramaklamapipāsoṣṇaśītādīnāṃ sahiṣṇutā /
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 37, 85.1 śleṣmābhibhūte snehe tu praseko madhurāsyatā /
Su, Cik., 38, 14.2 viviktatā manastuṣṭiḥ snigdhatā vyādhinigrahaḥ //
Su, Cik., 39, 30.2 āndhyaṃ jāḍyam ajighratvaṃ bādhiryaṃ mūkatāṃ tathā //
Su, Cik., 40, 35.1 ayoge vātavaiguṇyamindriyāṇāṃ ca rūkṣatā /
Su, Ka., 2, 12.2 grīvāstambho vatsanābhe pītaviṇmūtranetratā //
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 7, 45.2 suptatā jāyate daṃśe kṛṣṇaṃ cātisravatyasṛk //
Su, Utt., 6, 6.2 viśuṣkabhāvaḥ śiśirāśrutā ca vātābhipanne nayane bhavanti //
Su, Utt., 6, 7.2 uṣṇāśrutā pītakanetratā ca pittābhipanne nayane bhavanti //
Su, Utt., 6, 7.2 uṣṇāśrutā pītakanetratā ca pittābhipanne nayane bhavanti //
Su, Utt., 6, 9.1 tāmrāśrutā lohitanetratā ca rājyaḥ samantādatilohitāśca /
Su, Utt., 6, 9.1 tāmrāśrutā lohitanetratā ca rājyaḥ samantādatilohitāśca /
Su, Utt., 20, 12.1 sa karṇaviṭko dravatāṃ yadā gato vilāyito ghrāṇamukhaṃ prapadyate /
Su, Utt., 24, 24.3 jayedviditvā mṛdutāṃ gateṣu prāglakṣaṇeṣūktamathādiśecca //
Su, Utt., 39, 33.2 srotorodho rugalpatvaṃ praseko madhurāsyatā //
Su, Utt., 39, 34.2 pratiśyāyo 'ruciḥ kāsaḥ kaphaje 'kṣṇośca śuklatā //
Su, Utt., 39, 50.1 liptatiktāsyatā tandrā mohaḥ kāso 'rucistṛṣā /
Su, Utt., 39, 76.2 śyāvāsyatā viṣakṛte dāhātīsārahṛdgrahāḥ //
Su, Utt., 39, 85.1 piṇḍikodveṣṭanaṃ tṛṣṇā sṛṣṭamūtrapurīṣatā /
Su, Utt., 39, 86.2 daurgandhyārocakau glānirmedaḥsthe cāsahiṣṇutā //
Su, Utt., 39, 117.1 doṣāpravṛttirālasyaṃ vibandho bahumūtratā /
Su, Utt., 39, 147.2 sa kṣīṇaḥ kṛcchratāṃ yāti yātyasādhyatvam eva ca //
Su, Utt., 39, 220.1 pakvametair ghṛtaṃ pītaṃ vijitya viṣamāgnitām /
Su, Utt., 40, 140.1 tāsāmatīsāravadādiśecca liṅgaṃ kramaṃ cāmavipakvatāṃ ca /
Su, Utt., 42, 9.1 viṇmūtrānilasaṅgaśca sauhityāsahatā tathā /
Su, Utt., 42, 10.1 hṛtkukṣiśūlaṃ mukhakaṇṭhaśoṣo vāyor nirodho viṣamāgnitā ca /
Su, Utt., 42, 11.1 svedajvarāhāravidāhadāhās tṛṣṇāṅgarāgaḥ kaṭuvaktratā ca /
Su, Utt., 42, 12.1 staimityamanne 'ruciraṅgasādaśchardiḥ praseko madhurāsyatā ca /
Su, Utt., 42, 67.2 tatra viṇmūtrasaṃrodhaḥ kṛcchrocchvāsaḥ sthirāṅgatā //
Su, Utt., 42, 68.1 tṛṣṇā dāho bhramo 'nnasya vidagdhaparivṛddhitā /
Su, Utt., 42, 68.2 romaharṣo 'ruciś chardir bhuktavṛddhir jaḍāṅgatā //
Su, Utt., 42, 86.1 atīva pūrṇakoṣṭhatvaṃ tathaiva gurugātratā /
Su, Utt., 42, 142.1 atimātraṃ yadā bhuktaṃ pāvake mṛdutāṃ gate /
Su, Utt., 44, 20.1 tat pāṇḍutāṃ hantyupayujyamānaṃ kṣīreṇa vā māgadhikā yathāgni /
Su, Utt., 47, 8.1 kāmyatā manasastuṣṭirdhairyaṃ tejo 'tivikramaḥ /
Su, Utt., 47, 18.2 svedapralāpamukhaśoṣaṇadāhamūrcchāḥ pittātmake vadanalocanapītatā ca //
Su, Utt., 47, 19.2 ūṣmāṇamaṅgagurutāṃ virasānanatvaṃ śleṣmādhikatvamaruciṃ malamūtrasaṅgam //
Su, Utt., 48, 8.1 śuṣkāsyatā mārutasaṃbhavāyāṃ todastathā śaṅkhaśiraḥsu cāpi /
Su, Utt., 48, 9.2 śītābhikāṅkṣā mukhatiktatā ca pittātmikāyāṃ paridhūpanaṃ ca //
Su, Utt., 48, 10.2 nidrā gurutvaṃ madhurāsyatā ca tayārditaḥ śuṣyati cātimātram //
Su, Utt., 48, 11.2 kaphātmikāyāṃ gurugātratā ca śākhāsu śophastvavipāka eva /
Su, Utt., 53, 5.2 sarvātmake bhavati sarvavikārasaṃpadavyaktatā ca vacasastamasādhyamāhuḥ //
Su, Utt., 54, 18.2 jvaro vivarṇatā śūlaṃ hṛdrogaḥ sadanaṃ bhramaḥ //
Su, Utt., 55, 16.1 tandrāṅgamardārucivibhramāḥ syuḥ kṣudho 'bhighātāt kṛśatā ca dṛṣṭeḥ /
Su, Utt., 57, 4.2 hṛddāhacoṣabahutā mukhatiktatā ca mūrcchā satṛḍ bhavati pittakṛte tathaiva //
Su, Utt., 58, 70.1 raktaretā granthiretāḥ pibedicchannarogatām /
Su, Utt., 59, 9.2 śakṛtastu pratīghātādvāyurviguṇatāṃ gataḥ //
Su, Utt., 60, 4.1 guhyānāgatavijñānam anavasthāsahiṣṇutā /
Su, Utt., 61, 7.1 hṛtkampaḥ śūnyatā svedo dhyānaṃ mūrcchā pramūḍhatā /
Su, Utt., 62, 26.1 apasmāraṃ grahaṃ śoṣaṃ klaibyaṃ kārśyamabījatām /
Su, Utt., 66, 12.2 miśrā dhātumalair doṣā yāntyasaṃkhyeyatāṃ punaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 13.2, 1.2 yadā sattvam utkaṭaṃ bhavati tadā laghūnyaṅgāni buddhiprakāśaśca prasannatendriyāṇāṃ bhavati /
SKBh zu SāṃKār, 23.2, 1.26 laghimā mṛṇālītūlāvayavād api laghutayā puṣpakesarāgreṣvapi tiṣṭhati /
SKBh zu SāṃKār, 23.2, 1.29 īśitvaṃ prabhutayā trailokyam apīṣṭe /
SKBh zu SāṃKār, 49.2, 1.2 tatraikādaśendriyavadhā bādhiryam andhatā prasuptir upajihvikā ghrāṇapāko mūkatā kuṇitvaṃ khāñjyaṃ gudāvartaḥ klaibyam unmāda iti /
SKBh zu SāṃKār, 49.2, 1.2 tatraikādaśendriyavadhā bādhiryam andhatā prasuptir upajihvikā ghrāṇapāko mūkatā kuṇitvaṃ khāñjyaṃ gudāvartaḥ klaibyam unmāda iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.4 aśakyasamucchedatā dvedhā /
STKau zu SāṃKār, 1.2, 1.19 tad anena duḥkhatrayeṇāntaḥkaraṇavartinā cetanāśakteḥ pratikūlatayābhisambandho 'bhighātaḥ /
STKau zu SāṃKār, 1.2, 1.30 dṛṣṭasyaivopāyasya taducchedakasya sukarasya vidyamānatvāttattvajñānasya tv anekajanmābhyāsaparamparāyāsasādhyatayātiduṣkaratvāt /
STKau zu SāṃKār, 1.2, 2.4 evam ādhibhautikasya duḥkhasya nītiśāstrābhyāsakuśalatāniratyayasthānādhyāsanādiḥ pratīkārahetur īṣatkaraḥ /
STKau zu SāṃKār, 1.2, 2.21 tasmād vaidikasya tāpatrayapratīkārahetor muhūrtayāmāhorātramāsasaṃvatsarādinirvartanīyatayānekajanmaparaṃparāyāsasaṃpādanīyād vivekajñānād īṣatkaratvāt punar api vyarthā jijñāsetyāśaṅkyāha //
STKau zu SāṃKār, 2.2, 1.10 aviśuddhiḥ somādiyāgasya paśubījādivadhasādhanatā /
STKau zu SāṃKār, 2.2, 3.4 na ca kāryatvenānityatā phalasya yuktā bhāvakāryasya tathātvād duḥkhapradhvaṃsasya ca kāryasya tadvaiparītyāt /
STKau zu SāṃKār, 2.2, 3.7 akṣarārthastu tasmād ānuśravikād duḥkhāpaghātakāddhetor viparītaḥ sattvapuruṣānyatāpratyayaḥ sākṣātkāro duḥkhāpaghātako hetuḥ /
STKau zu SāṃKār, 2.2, 3.10 sattvapuruṣānyatāpratyayo 'pi praśasyaḥ /
STKau zu SāṃKār, 2.2, 3.11 tad anayoḥ praśasyayor madhye sattvapuruṣānyatāpratyayaḥ śreyān /
STKau zu SāṃKār, 5.2, 2.11 anavadhṛtājñānasaṃśayaviparyāsastu yaṃ kaṃcana puruṣaṃ prati vartamāno 'navadheyavacanatayā prekṣāvadbhir unmattavad upekṣyeta /
STKau zu SāṃKār, 5.2, 2.20 tena liṅgam asyāstīti pakṣadharmatājñānam api darśitaṃ bhavati /
STKau zu SāṃKār, 5.2, 2.21 tad vyāpyavyāpakapakṣadharmatājñānapūrvakam anumānam ityanumānasāmānyalakṣaṇaṃ lakṣitam /
STKau zu SāṃKār, 5.2, 3.3 sa eva viṣayatayā yasyāstyanumānasya taccheṣavad yad āhuḥ prasaktapratiṣedhe 'nyatrāprasaṅgācchiṣyamāṇe saṃpratyaya iti /
STKau zu SāṃKār, 5.2, 3.55 deśasāmānyena gṛhaviśeṣākṣepo 'pi pākṣika iti samānaviṣayatayā virodha iti cet /
STKau zu SāṃKār, 5.2, 3.57 pramāṇaniścitasya gṛhāsattvasya pākṣikatayā sāṃśayikena gṛhasattvena pratikṣepayogāt /
STKau zu SāṃKār, 8.2, 1.2 yathotpatan viyati patatrī atidūratayā sann api pratyakṣeṇa anupalabhyate /
STKau zu SāṃKār, 8.2, 1.17 na ca pradhānapuruṣādiṣvasti pratyakṣayogyateti tannivṛttimātrāt tadabhāvaniścayo 'yuktaḥ prāmāṇikānām iti /
STKau zu SāṃKār, 8.2, 1.27 saptamas tu raso na pramāṇenāvadhārita iti na tatra pratyakṣasyāyogyatā śakyādhyavasātum ityabhiprāyaḥ /
STKau zu SāṃKār, 8.2, 1.45 nāsyādvayasya prapañcātmakatvam api tvaprapañcasya prapañcātmatayā bhāsanaṃ bhrāntir eva /
STKau zu SāṃKār, 11.2, 1.5 athavā sambhūyakāritāvivekaḥ /
STKau zu SāṃKār, 12.2, 1.13 bhāvarūpatā caiṣām anubhavasiddhā /
STKau zu SāṃKār, 13.2, 1.5 sattvatamasī svayam akriyatayā svakārye pravṛttiṃ pratyavasīdantī rajasopaṣṭabhyete avasādāt pracyāvya svakārya utsāhaṃ prayatnaṃ kāryete /
STKau zu SāṃKār, 13.2, 1.10 rajastu calatayā paritas traiguṇyaṃ cālayad guruṇā vṛṇvatā tamasā tatra tatra pravṛttipratibandhena kvacid eva pravartata iti tatas tato vyāvṛttyā tamo niyāmakam uktaṃ guru varaṇakam eva tama iti /
STKau zu SāṃKār, 13.2, 1.12 nanu ca parasparavirodhaśīlā guṇāḥ sundopasundavat parasparaṃ dhvaṃsanta ityeva yuktaṃ prāgevaiṣām ekakriyākartṛteti /
STKau zu SāṃKār, 15.2, 1.16 na hi satkāryapakṣe kāryasyāvyaktatāyā anyasyāṃ śaktāvasti pramāṇam /
STKau zu SāṃKār, 15.2, 1.31 bhinnānāṃ sarūpatā samanvayaḥ /
Sūryasiddhānta
SūrSiddh, 1, 57.2 vinā tu pātamandoccān meṣādau tulyatām itāḥ //
SūrSiddh, 2, 9.2 maṇḍalālpatayā candras tato bahv apakṛṣyate /
SūrSiddh, 2, 14.1 tattadgativaśān nityaṃ yathā dṛktulyatāṃ grahāḥ /
SūrSiddh, 2, 54.2 avaśiṣṭāṃśatulyaiḥ svaiḥ kendrair ujhanti vakratām //
Tantrākhyāyikā
TAkhy, 1, 17.1 sa tu tasyāḥ sārāsāratāṃ jñātuṃ saṃnikarṣam upaśliṣṭaḥ //
TAkhy, 1, 35.1 anavaratayuddhaśaktisampannayoś ca tayoḥ śṛṅgapañjarāntarodbhūtāsṛg bahu bhūmau nipatitaṃ dṛṣṭvā āśāpratibaddhacittaḥ piśitalobhatayā gomāyus tajjighṛkṣuḥ saṃpīḍitodghātāt sadyaḥ pañcatvam agamat //
TAkhy, 1, 211.1 asāv apy ātmakāyapratibimbānabhijñatayā kumārgāpannacitto 'yam asau sapatna iti matvā sahasaiva tasya upari saṃnipatito maurkhyāt pañcatvam agamat //
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
TAkhy, 1, 236.1 madhupānaśramāgatanidrasya rativilāsanirbharasuptasya ca śanair mṛdutayā bhavatā vicāraṇīyam //
TAkhy, 1, 247.1 asāv api kṛcchreṇāyuḥśeṣatayāsmān nīlīkalaśāt samuttasthau //
TAkhy, 1, 371.1 katham ātmano jñāyate sārāsāratā //
TAkhy, 1, 499.1 sa kadāciddhemantakāle 'sukhāsīno 'tivihvalatayā khadyotaṃ dṛṣṭvāgnir ayam ity āhāryaiḥ śuṣkatṛṇaparṇair ācchādya prasāritabhujaḥ kakṣakukṣivakṣaḥpradeśān kaṇḍūyamānaḥ pratāpamanorathasukhāni kilānubhavati //
TAkhy, 1, 520.1 yatkāraṇam puṇyaparīkṣā hrāsavṛddhibhyāṃ bhaviṣyaty ekārthatā ca janaspṛhaṇīyā //
TAkhy, 1, 522.1 atha tadvarṣābhyantare duṣṭabuddhir asadvyayavyasanitvād bhāgyacchidratayā ca kṣīṇapratyaṃśaḥ punar api ca nidhito dharmabuddhinā sahāparaśataṃ vibhaktavān //
TAkhy, 1, 530.1 khanyamāne ca yadā na dṛśyate tadā prathamataraṃ dhṛṣṭatayā duṣṭabuddhiḥ pāṣāṇenātmanaḥ śiro 'tāḍayad abravīc ca sasambhramam //
TAkhy, 1, 534.1 āvedite ca tasminn arthe 'vagate 'vyaktavyavahāraduśchedatayā saṃniruddhau //
TAkhy, 2, 130.2 paśyemaṃ mūṣakaṃ pāpaṃ svajātisamatāṃ gatam //
TAkhy, 2, 158.1 arthena parihīṇaṃ tu naram aspṛśyatāṃ gatam /
TAkhy, 2, 169.2 aho nṛśaṃsair vibhavais tathā kṛtaṃ yatheśvaro yācanayantratāṃ gataḥ //
TAkhy, 2, 175.1 kimarthitāṃ kasyacit karomi //
TAkhy, 2, 178.1 kaṇṭhe gadgadatā svedo mukhe vaivarṇyavepathū /
TAkhy, 2, 182.2 nirviṇṇaḥ śucam eti śokamanaso buddhiḥ paribhraśyati nirdhīkaḥ kṣayam ety aho nidhanatā sarvāpadām āspadam //
TAkhy, 2, 197.1 āśāviplutacetaso 'bhilaṣitāl lābhād alābho varas tasyālābhanirākṛtā hi tanutām āpadyate prārthanā /
TAkhy, 2, 197.2 iṣṭāvāptisamudbhavas tu sutarāṃ harṣaḥ pramāthī dhṛteḥ setor bhaṅga ivāmbhasāṃ vivaśatāṃ vegena vistāryate //
TAkhy, 2, 200.1 tan niḥsvateyam anekaprakāraṃ maraṇam //
TAkhy, 2, 211.2 jñānaṃ cakṣur nedaṃ śīlaṃ kulaputratā na kulajanma /
TAkhy, 2, 216.1 dāridryasya parā mūrtir yācñā na draviṇālpatā /
TAkhy, 2, 217.2 ko dharmo bhūtadayā kiṃ saukhyam arogatā jantoḥ /
TAkhy, 2, 223.1 sa yad upārjayati tat tasya divasavyayād ṛte 'dhikatāṃ nopayāti //
TAkhy, 2, 270.2 pāṇipādair upetāś ca pareṣāṃ bhṛtyatāṃ gatāḥ //
TAkhy, 2, 345.1 paśyāmi tān ūrdhvagatyabhijñatayā jālaṃ vilaṅghyāgrato gatān //
TAkhy, 2, 348.1 ahaṃ tena kṣīrākhyenauṣadhenordhvagatyanabhijñatayāñjasyā gatyā niṣpatito jālenākulīkṛtaḥ //
TAkhy, 2, 352.1 athāntaḥpurikājanasya rājakumārāṇāṃ ca hastāddhastaṃ ca kautukaparatayā grīvānayanakaracaraṇakarṇāvakarṣaṇaiḥ parasparerṣyābhī rājāṅganābhiḥ sammānaparamparatayā kleśito 'ham //
TAkhy, 2, 352.1 athāntaḥpurikājanasya rājakumārāṇāṃ ca hastāddhastaṃ ca kautukaparatayā grīvānayanakaracaraṇakarṇāvakarṣaṇaiḥ parasparerṣyābhī rājāṅganābhiḥ sammānaparamparatayā kleśito 'ham //
TAkhy, 2, 370.1 atha mamāyuḥśeṣatayā tenāryeṇa sarvalakṣaṇavidā vijñāpito rājaputraḥ //
TAkhy, 2, 381.2 samaiś ca samatām eti viśiṣṭaiś ca viśiṣṭatām //
TAkhy, 2, 381.2 samaiś ca samatām eti viśiṣṭaiś ca viśiṣṭatām //
TAkhy, 2, 389.1 tadvidham idam asambaddhatayā tvayy āgatam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 6.1, 2.0 sarpiṣo jatuno madhūcchiṣṭasya cāgnisaṃyogād dravatā yā saṃjāyate tad adbhiḥ samānatvaṃ pṛthivyāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 2, 2, 4, 1.0 tejasyevoṣṇatā vyavasthitā nāpsu saṃkrāmati //
VaiSūVṛ zu VaiśSū, 2, 2, 5, 1.0 tejo'vayavānupraveśāt saṃyuktasamavāyād uṣṇopalabdhāvapi anupalabhyamānāpi salile śītatā vyavasthitaivābhibhavān nopalabhyate //
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 1.0 sthāṇupuruṣayor ūrdhvatāṃ sāmānyaṃ paśyan viśeṣahetūn pāṇyādikoṭarādīn apaśyan smarati ca viśeṣān ataḥ saṃśayaḥ kimayaṃ sthāṇuḥ syāt puruṣo na vā iti //
VaiSūVṛ zu VaiśSū, 2, 2, 30, 1.0 yat sadapi nimittānna gṛhyate tasya liṅgaṃ sadbhāvagrāhakaṃ bhavati śabdasya tūccāraṇādūrdhvaṃ saṃyogyāder liṅgasyābhāvādasattaiva //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 4.0 caturdhā virodhi abhūtaṃ varṣakarma vāyvabhrasaṃyogasya bhūtasya liṅgam bhūtaṃ varṣakarma vāyvabhrasaṃyogasyābhūtasya liṅgam abhūtā śyāmatā abhūtasyāgnisaṃyogasya liṅgam bhūtaṃ kāryaṃ bhūtasya kāraṇasaṃyogasya liṅgam //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 5.0 tasmādiha prasiddhānām indriyārthānāṃ karaṇatā karmatā ca samavāyinī ātmaliṅgam //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 5.0 tasmādiha prasiddhānām indriyārthānāṃ karaṇatā karmatā ca samavāyinī ātmaliṅgam //
VaiSūVṛ zu VaiśSū, 4, 1, 5, 3.0 tasmānnānityatā vaktuṃ śakyā //
VaiSūVṛ zu VaiśSū, 4, 1, 8, 2.0 anekadravyatāyā viśiṣṭāyā grahaṇāt tryaṇuke'pyanupalabdhiḥ siddhā /
VaiSūVṛ zu VaiśSū, 5, 2, 23, 1.0 ākāśakāladiśo'mūrtāḥ kriyāvataḥ pṛthivyāderamūrtatayā vaidharmyānniṣkriyāḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 1, 1.0 agnihotraṃ juhuyāt svargakāmaḥ ityevaṃbhūtā racanā bhagavato maheśvarasya buddhipūrvā sā tataḥ pramāṇam āptapraṇītatvasya satyatāvyāpteḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 20.1, 1.0 yathā śuklatantujanite kārye śuklimaiva na kṛṣṇatā evamato dṛṣṭāntānmahadbhir ārabdhe mahattvameva nāṇutvam //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 2.0 kāryakāraṇabhāvo viśeṣaṇaviśeṣyatābhāvād ityasya pūrvoktasya kāraṇasyāviśeṣāt //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 10, 19, 2.0 śāstrādau dharmo vyākhyeyatayā pratijñātaḥ atastasya pratyāmnāyānusaṃdhānārthaṃ sūtradvayaṃ gatamapi punarucyate //
VaiSūVṛ zu VaiśSū, 10, 21.1, 1.0 tanubhuvanādikāryatayā vijñāto bhagavān īśvaraḥ tatpraṇayanāccāmnāyasya siddhaṃ prāmāṇyam //
Viṃśatikākārikā
ViṃKār, 1, 12.1 ṣaṭkena yugapadyogātparamāṇoḥ ṣaḍaṃśatā /
ViṃKār, 1, 22.1 vijñaptimātratāsiddhiḥ svaśaktisadṛśī mayā /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 12.1, 1.0 ṣaḍbhyo digbhyaḥ ṣaḍbhiḥ paramāṇubhiryugapadyoge sati paramāṇoḥ ṣaḍaṃśatā prāpnoti //
ViṃVṛtti zu ViṃKār, 1, 21.2, 2.0 tathā tadajñānāttadubhayaṃ na yathārthaṃ vitathapratibhāsatayā grāhyagrāhakavikalpasyāprahīṇatvāt //
ViṃVṛtti zu ViṃKār, 1, 21.2, 3.0 anantaviniścayaprabhedagādhagāmbhīryāyāṃ vijñaptimātratāyām //
ViṃVṛtti zu ViṃKār, 1, 22.2, 2.1 viṃśatikā vijñaptimātratāsiddhiḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 44.1 tasmiṃs tasmiṃs tu tanmātrā tena tanmātratā smṛtā /
ViPur, 1, 3, 2.4 bhavanti tapatāṃ śreṣṭha pāvakasya yathoṣṇatā //
ViPur, 1, 4, 27.2 sanandanādīn apakalmaṣān munīn cakāra bhūyo 'pi pavitratāspadam //
ViPur, 1, 4, 52.2 nīyate tapatāṃ śreṣṭha svaśaktyā vastu vastutām //
ViPur, 1, 12, 38.2 nendratvaṃ na ca sūryatvaṃ naivāmbupadhaneśatām /
ViPur, 1, 12, 87.1 tato yathābhilaṣitā prāptā te rājaputratā /
ViPur, 1, 12, 100.1 trailokyāśrayatāṃ prāptaṃ paraṃ sthānaṃ sthirāyati /
ViPur, 1, 13, 57.3 sadguṇaiḥ ślāghyatām eti stavyāś cābhyāṃ guṇā mama //
ViPur, 1, 15, 62.1 ārādhitas tayā viṣṇuḥ prāha pratyakṣatāṃ gataḥ /
ViPur, 1, 15, 80.2 yad dauhitraś ca somasya punaḥ śvaśuratāṃ gataḥ //
ViPur, 1, 17, 31.3 svapakṣahānikartṛtvād yaḥ kulāṅgāratāṃ gataḥ //
ViPur, 1, 22, 41.2 catuṣprakāratāṃ tasya brahmabhūtasya vai mune /
ViPur, 1, 22, 47.2 tan nirākaraṇadvāradarśitātmasvarūpavat //
ViPur, 1, 22, 50.2 saṃsārakarṣaṇoptau te yānti nirbījatāṃ dvija //
ViPur, 1, 22, 55.1 tatrāpyāsannadūratvād bahutvasvalpatāmayaḥ /
ViPur, 2, 4, 88.2 nyūnātiriktatā teṣāṃ kadācinnaiva jāyate //
ViPur, 2, 5, 25.2 muhuḥ śvāsānilāpāstaṃ yāti dikṣūdavāsatām //
ViPur, 2, 8, 33.1 ativegitayā kālaṃ vāyuvegagatiścaran /
ViPur, 2, 8, 45.1 rāśipramāṇajanitā dīrghahrasvātmatā dine /
ViPur, 2, 8, 45.2 tathā niśāyāṃ rāśīnāṃ pramāṇairlaghudīrghatā //
ViPur, 2, 8, 106.2 vṛṣṭeḥ kāraṇatāṃ yānti bhūtānāṃ sthitaye punaḥ //
ViPur, 2, 11, 19.1 stambhasthadarpaṇasyaiti yo 'yam āsannatāṃ naraḥ /
ViPur, 2, 14, 6.2 mano vihvalatāmeti paramārthārthitāṃ gatam //
ViPur, 2, 14, 6.2 mano vihvalatāmeti paramārthārthitāṃ gatam //
ViPur, 2, 14, 10.2 pratyakṣatāmatra gato yathaitadbhavatocyate //
ViPur, 2, 14, 20.1 rājyādiprāptiratroktā paramārthatayā yadi /
ViPur, 2, 14, 27.2 mithyaitadanyadravyaṃ hi naiti taddravyatāṃ yataḥ //
ViPur, 2, 15, 22.1 manasaḥ svasthatā tuṣṭiścittadharmāvimau dvija /
ViPur, 3, 5, 23.2 pavitratākāraṇāya tasmai śuddhātmane namaḥ //
ViPur, 3, 7, 17.1 kṣitijalaparamāṇavo 'nilānte punarapi yānti yathaikatāṃ dharitryāḥ /
ViPur, 3, 7, 25.2 kṣitirasam atiramyamātmano 'ntaḥ kathayati cārutayaiva sālapotaḥ //
ViPur, 3, 8, 35.1 dayā samastabhūteṣu titikṣā nābhimānitā /
ViPur, 3, 8, 35.2 satyaṃ śaucam anāyāso maṅgalaṃ priyavāditā //
ViPur, 3, 9, 22.2 tapasyataśca rājendra śītoṣṇādisahiṣṇutā //
ViPur, 3, 11, 6.2 dṛṣṭādṛṣṭavināśāya trivarge samadarśitā //
ViPur, 3, 18, 45.2 jāyate tulyatā puṃsastenaiva dvija vatsaram //
ViPur, 3, 18, 79.2 smāritena yathā vyaktastenātmā gṛdhratāṃ gataḥ /
ViPur, 3, 18, 80.2 pāṣaṇḍālāpajāto 'yaṃ doṣo yadgṛdhratāṃ gataḥ //
ViPur, 4, 1, 20.1 nābhāgo nediṣṭaputrastu vaiśyatāmagamattasmādbhalandanaḥ putro 'bhavat //
ViPur, 4, 2, 42.1 athāntarjalāvasthitaḥ sa saubharirekāgratāsamādhānam apahāyānudinaṃ tat tasya matsyasyātmajapautradauhitrādibhiḥ sahātiramaṇīyaṃ lalitam avekṣyācintayat /
ViPur, 4, 2, 48.5 kṛtārthatā no yadi kiṃ na labdham //
ViPur, 4, 2, 86.1 niḥsaṅgatā muktipadaṃ yatīnāṃ saṅgād aśeṣāḥ prabhavanti doṣāḥ /
ViPur, 4, 3, 14.5 caṇḍālatām upagataśca //
ViPur, 4, 3, 48.1 ete cātmadharmaparityāgād brāhmaṇaiḥ parityaktā mlecchatāṃ yayuḥ //
ViPur, 4, 4, 53.1 yasmād abhojyam etad asmadvidhānāṃ tapasvinām avagacchann api bhavān mahyaṃ dadāti tasmāt tavaivātra lolupatā bhaviṣyatīti //
ViPur, 4, 4, 57.1 tena ca krodhāśritenāmbunā dagdhacchāyau tatpādau kalmāṣatām upagatau /
ViPur, 4, 4, 101.1 ye 'pi teṣu bhagavadaṃśeṣvanurāgiṇaḥ kosalanagarajānapadās te 'pi tanmanasas tatsālokyatām avāpuḥ //
ViPur, 4, 6, 24.1 bṛhaspatim induṃ ca tasya kumārasyāticārutayā sābhilāṣau dṛṣṭvā devāḥ samutpannasaṃdehās tārāṃ papracchuḥ //
ViPur, 4, 6, 79.1 antar aṭavyām acintayat aho me 'tīva mūḍhatā kim aham akaravam //
ViPur, 4, 8, 14.1 satyaparatayā ṛtadhvajasaṃjñām avāpa //
ViPur, 4, 11, 17.1 anaṣṭadravyatā ca tasya rājye 'bhavat //
ViPur, 4, 12, 29.2 snuṣāsaṃbandhatā hy eṣā katamena sutena te //
ViPur, 4, 13, 12.1 ekadā tv ambhonidhitīrasaṃśrayaḥ sūryaṃ satrājit tuṣṭāva tanmanaskatayā ca bhāsvān abhiṣṭūyamāno 'gratas tasthau //
ViPur, 4, 13, 19.1 satrājito 'py amalamaṇiratnasanāthakaṇṭhatayā sūrya iva tejobhir aśeṣadigantarāṇy udbhāsayan dvārakāṃ viveśa //
ViPur, 4, 13, 50.1 itarasyānudinam atigurupuruṣabhedyamānasya atiniṣṭhuraprahārapātapīḍitākhilāvayavasya nirāhāratayā balahānir abhūt //
ViPur, 4, 14, 52.1 bhagavatā ca sa nidhanam upānītas tatraiva paramātmabhūte manasa ekāgratayā sāyujyam avāpa //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 4, 19, 26.1 tac ca putratritayam api paścād vipratām upajagāma //
ViPur, 4, 24, 79.1 unnatāmbutaiva pṛthivīhetuḥ //
ViPur, 4, 24, 81.1 ratnadhātutaiva ślāghyatāhetuḥ //
ViPur, 4, 24, 81.1 ratnadhātutaiva ślāghyatāhetuḥ //
ViPur, 4, 24, 86.1 nāḍhyataiva sādhutvahetuḥ //
ViPur, 5, 1, 21.2 bādhyabādhakatāṃ yānti kallolā iva sāgare //
ViPur, 5, 1, 31.2 ādhikyanyūnatā bādhyabādhakatvena vartate //
ViPur, 5, 6, 20.1 tataśca dāmodaratāṃ sa yayau dāmabandhanāt //
ViPur, 5, 6, 40.2 avāpyatāvivekasya nṛpasyeva parigrahe //
ViPur, 5, 9, 7.1 manuṣyadharmābhiratau mānayantau manuṣyatām /
ViPur, 5, 10, 3.2 asāratāṃ parijñāya saṃsārasyeva yoginaḥ //
ViPur, 5, 10, 6.1 kumudaiḥ śaradambhāṃsi yogyatālakṣaṇaṃ yayuḥ /
ViPur, 5, 13, 22.2 nirucchvāsatayā muktiṃ gatānyā gopakanyakā //
ViPur, 5, 13, 54.2 pulakodgamasasyāya svedāmbughanatāṃ gatau //
ViPur, 5, 17, 7.1 iṣṭvā yamindro yajñānāṃ śatenāmararājatām /
ViPur, 5, 17, 11.2 kartuṃ manuṣyatāṃ prāptaḥ svecchādehadhṛgavyayaḥ //
ViPur, 5, 17, 16.2 sadasattena satyena mayyasau yātu saumyatām //
ViPur, 5, 20, 10.2 tataḥ sā ṛjutāṃ prāptā yoṣitāmabhavadvarā //
ViPur, 5, 38, 32.2 puṇyenaiva vinā tena gataṃ sarvamasāratām //
ViPur, 5, 38, 45.2 sāratā yābhavan mūrtā sa gataḥ puruṣottamaḥ //
ViPur, 5, 38, 53.1 niḥśrīkatā na me citraṃ yajjīvāmi tad adbhutam /
ViPur, 5, 38, 84.2 bhartāraṃ prāpya yātā dasyuhastaṃ varāṅganāḥ //
ViPur, 6, 7, 10.1 tad idaṃ te mano diṣṭyā vivekaiśvaryatāṃ gatam /
Viṣṇusmṛti
ViSmṛ, 1, 36.1 tair eva śuklatāṃ candre vidadhānam ivāniśam /
ViSmṛ, 2, 6.1 kṣatriyasya śastranityatā //
ViSmṛ, 3, 69.1 paracakropaghātāṃś ca śastranityatayā //
ViSmṛ, 5, 33.1 nyaṅgatāyukte kṣepe kārṣāpaṇaśatam //
ViSmṛ, 16, 9.1 vyādhatā pulkasānām //
ViSmṛ, 20, 29.2 arthe duṣparihārye 'smin nāsti loke sahāyatā //
ViSmṛ, 22, 5.1 sapiṇḍatā ca puruṣe saptame vinivartate //
ViSmṛ, 23, 55.2 anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt //
ViSmṛ, 25, 4.1 susaṃskṛtopaskaratā //
ViSmṛ, 25, 5.1 amuktahastatā //
ViSmṛ, 25, 6.1 suguptabhāṇḍatā //
ViSmṛ, 25, 8.1 maṅgalācāratatparatā //
ViSmṛ, 25, 12.1 sarvakarmasvasvatantratā //
ViSmṛ, 25, 13.1 bālyayauvanavārddhakeṣvapi pitṛbhartṛputrādhīnatā //
ViSmṛ, 26, 6.2 kulānyeva nayantyāśu sasaṃtānāni śūdratāṃ //
ViSmṛ, 27, 1.1 garbhasya spaṣṭatājñāne niṣekakarma //
ViSmṛ, 37, 15.1 parivittitānujena jyeṣṭhasya //
ViSmṛ, 37, 19.1 vrātyatā //
ViSmṛ, 37, 28.1 anāhitāgnitā //
ViSmṛ, 37, 31.1 nāstikatā //
ViSmṛ, 37, 32.1 kuśīlavatā //
ViSmṛ, 51, 73.2 sa loke priyatāṃ yāti vyādhibhiś ca na pīḍyate //
ViSmṛ, 79, 24.2 dattam akṣayyatāṃ yāti phalgupātreṇa cāpyatha //
ViSmṛ, 90, 18.1 yacca tasminn ahani prayacchati tad akṣayyatām āpnoti //
ViSmṛ, 96, 25.1 saṃsārasyānityatāṃ paśyet //
ViSmṛ, 96, 34.1 bālye mohaṃ guruparavaśyatām //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 5.1, 2.1  kliṣṭāścākliṣṭāśca pañcadhā vṛttayaḥ //
YSBhā zu YS, 1, 13.1, 1.1 cittasyāvṛttikasya praśāntavāhitā sthitiḥ /
YSBhā zu YS, 1, 27.1, 1.6 saṃpratipattinityatayā nityaḥ śabdārthasaṃbandha ity āgaminaḥ pratijānate //
YSBhā zu YS, 1, 30.1, 1.4 styānam akarmaṇyatā cittasya /
YSBhā zu YS, 1, 32.1, 1.4 yo 'pi sadṛśapratyayapravāhena cittam ekāgraṃ manyate tasyaikāgratā yadi pravāhacittasya dharmas tadaikaṃ nāsti pravāhacittaṃ kṣaṇikatvāt /
YSBhā zu YS, 2, 2.1, 3.1 pratanūkṛtān kleśān prasaṃkhyānāgninā dagdhabījakalpān aprasavadharmiṇaḥ kariṣyatīti teṣāṃ tanūkaraṇāt punaḥ kleśair aparāmṛṣṭā sattvapuruṣānyatāmātrakhyātiḥ sūkṣmā prajñā samāptādhikārā pratiprasavāya kalpayiṣyata iti //
YSBhā zu YS, 2, 15.1, 16.1 eṣā pariṇāmaduḥkhatā nāma pratikūlā sukhāvasthāyām api yoginam eva kliśnāti //
YSBhā zu YS, 2, 15.1, 17.1 atha kā tāpaduḥkhatā //
YSBhā zu YS, 2, 15.1, 21.1 sa karmāśayo lobhān mohācca bhavatīty eṣā tāpaduḥkhatocyate //
YSBhā zu YS, 2, 15.1, 22.1 kā punaḥ saṃskāraduḥkhatā //
YSBhā zu YS, 2, 16.1, 2.1 vartamānaṃ ca svakṣaṇe bhogārūḍham iti na tatkṣaṇāntare heyatām āpadyate //
YSBhā zu YS, 2, 16.1, 4.1 tad eva heyatām āpadyate //
YSBhā zu YS, 2, 17.1, 4.1 anubhavakarmaviṣayatām āpannam tayor dṛgdarśanaśaktyor anādir arthakṛtaḥ saṃyogo heyahetur duḥkhasya kāraṇam ity arthaḥ //
YSBhā zu YS, 2, 17.1, 8.1 tad yathā pādatalasya bhedyatā kaṇṭakasya bhettṛtvaṃ parihāraḥ kaṇṭakasya pādānadhiṣṭhānaṃ pādatrāṇavyavahitena vādhiṣṭhānam //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 19.1, 11.1 trayāṇāṃ tv avasthāviśeṣāṇām ādau puruṣārthatā kāraṇaṃ bhavati //
YSBhā zu YS, 2, 19.1, 18.1 gavām eva maraṇāt tasya daridratā na svarūpahānād iti samaḥ samādhiḥ //
YSBhā zu YS, 2, 20.1, 20.2 apariṇāminī hi bhoktṛśaktir apratisaṃkramā ca pariṇāminyarthe pratisaṃkrānteva tadvṛttim anupatati tasyāśca prāptacaitanyopagraharūpāyā buddhivṛtter anukāramātratayā buddhivṛttyaviśiṣṭā hi jñānavṛttir ity ākhyāyate //
YSBhā zu YS, 2, 21.1, 1.1 dṛśirūpasya puruṣasya karmarūpatām āpannaṃ dṛśyam iti tadartha eva dṛśyasyātmā svarūpaṃ bhavatīty arthaḥ //
YSBhā zu YS, 2, 21.1, 2.1 tatsvarūpaṃ tu pararūpeṇa pratilabdhātmakaṃ bhogāpavargārthatāyāṃ kṛtāyāṃ puruṣeṇa na dṛśyata iti //
YSBhā zu YS, 2, 22.1, 2.1 kuśalaṃ puruṣaṃ prati nāśaṃ prāptam apy akuśalān puruṣān prati na kṛtārtham iti teṣāṃ dṛśeḥ karmaviṣayatām āpannaṃ labhate eva pararūpeṇātmarūpam iti //
YSBhā zu YS, 2, 23.1, 10.1 kim arthavattā guṇānām //
YSBhā zu YS, 2, 26.1, 1.1 sattvapuruṣānyatāpratyayo vivekakhyātiḥ //
YSBhā zu YS, 2, 28.1, 15.1 sthitikāraṇaṃ manasaḥ puruṣārthatā śarīrasyevāhāra iti //
YSBhā zu YS, 2, 30.1, 1.1 tatrāhiṃsā sarvathā sarvadā sarvabhūtānām anabhidrohaḥ uttare ca yamaniyamās tanmūlās tatsiddhiparatayaiva tatpratipādanāya pratipādyante tadavadātarūpakaraṇāyaivopādīyante //
YSBhā zu YS, 2, 55.1, 7.1 tataśca paramā tviyaṃ vaśyatā yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti //
YSBhā zu YS, 3, 35.1, 1.1 buddhisattvaṃ prakhyāśīlaṃ samānasattvopanibandhane rajastamasī vaśīkṛtya sattvapuruṣānyatāpratyayena pariṇatam //
YSBhā zu YS, 3, 44.1, 3.1 dvitīyaṃ rūpaṃ svasāmānyaṃ mūrtir bhūmiḥ sneho jalaṃ vahnir uṣṇatā vāyuḥ praṇāmī sarvatogatir ākāśa ity etat svarūpaśabdenocyate //
YSBhā zu YS, 3, 44.1, 23.1 athaiṣa pañcamaṃ rūpam arthavattvaṃ bhogāpavargārthatā guṇeṣvanvayinī guṇās tanmātrabhūtabhautikeṣv iti sarvam arthavat //
YSBhā zu YS, 3, 45.1, 8.1 yatra kāmāvasāyitvaṃ satyasaṃkalpatā yathā saṃkalpas tathā bhūtaprakṛtīnām avasthānam //
YSBhā zu YS, 4, 9.1, 2.1 sa yadi jātiśatena vā dūradeśatayā vā kalpaśatena vā vyavahitaḥ punaśca svavyañjakāñjana evodiyād drāg ity evaṃ pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā vāsanā upādāya vyajyeta //
YSBhā zu YS, 4, 11.1, 4.1 phalaṃ tu yam āśritya yasya pratyutpannatā dharmādeḥ na hy apūrvopajanaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 200.1 na vidyayā kevalayā tapasā vāpi pātratā /
YāSmṛ, 1, 265.2 putraṃ śraiṣṭhyaṃ ca saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham //
YāSmṛ, 1, 266.1 pravṛttacakratāṃ caiva vāṇijyaprabhṛtīn api /
YāSmṛ, 1, 266.2 arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim //
YāSmṛ, 1, 332.2 śāstrāṇi cintayed buddhyā sarvakartavyatās tathā //
YāSmṛ, 2, 60.1 ādheḥ svīkaraṇāt siddhī rakṣyamāṇo 'py asāratām /
YāSmṛ, 3, 66.2 saṃyatendriyatā vidyā dharmaḥ sarva udāhṛtaḥ //
YāSmṛ, 3, 77.1 pittāt tu darśanaṃ paktim auṣṇyaṃ rūpaṃ prakāśitām /
YāSmṛ, 3, 131.1 antyapakṣisthāvaratāṃ manovākkāyakarmajaiḥ /
YāSmṛ, 3, 137.2 dharmakṛd vedavidyāvit sāttviko devayonitām //
YāSmṛ, 3, 142.2 prāpyate hy ātmani tathā nāpakvakaraṇe jñatā //
YāSmṛ, 3, 156.1 ācāryopāsanaṃ vedaśāstrārtheṣu vivekitā /
YāSmṛ, 3, 159.1 nīrajastamasā sattvaśuddhir niḥspṛhatā śamaḥ /
YāSmṛ, 3, 161.2 aviplutamatiḥ samyak sa jātisaṃsmaratām iyāt //
YāSmṛ, 3, 202.1 antardhānaṃ smṛtiḥ kāntir dṛṣṭiḥ śrotrajñatā tathā /
YāSmṛ, 3, 234.1 govadho vrātyatā steyam ṛṇānāṃ cānapākriyā /
YāSmṛ, 3, 234.2 anāhitāgnitāpaṇyavikrayaḥ paridevanam //
YāSmṛ, 3, 242.1 asacchāstrādhigamanam ākareṣv adhikāritā /
YāSmṛ, 3, 313.1 brahmacaryaṃ dayā kṣāntir dānaṃ satyam akalkatā /
YāSmṛ, 3, 314.2 niyamā guruśuśrūṣā śaucākrodhāpramādatā //
YāSmṛ, 3, 333.1 brāhmaṇaḥ pātratāṃ yāti kṣatriyo vijayī bhavet /
Śatakatraya
ŚTr, 1, 7.1 svāyattam ekāntaguṇaṃ vidhātrā vinirmitaṃ chādanam ajñatāyāḥ /
ŚTr, 1, 9.2 surapatim api śvā pārśvasthaṃ vilokya na śaṅkate na hi gaṇayati kṣudro jantuḥ parigrahaphalgutām //
ŚTr, 1, 21.2 kiṃ sarpair yadi durjanāḥ kimu dhanair vidyā 'navadyā yadi vrīḍā cet kimu bhūṣaṇaiḥ sukavitā yady asti rājyena kim //
ŚTr, 1, 22.2 śauryaṃ śatrujane kṣamā gurujane kāntājane dhṛṣṭatā ye caivaṃ puruṣāḥ kalāsu kuśalās teṣv eva lokasthitiḥ //
ŚTr, 1, 45.2 ataś cānaikāntyād gurulaghutayā 'rtheṣu dhaninām avasthā vastūni prathayati ca saṃkocayati ca //
ŚTr, 1, 52.2 sujanabandhujaneṣv asahiṣṇutā prakṛtisiddham idaṃ hi durātmanām //
ŚTr, 1, 54.1 jāḍyaṃ hrīmati gaṇyate vratarucau dambhaḥ śucau kaitavaṃ śūre nirghṛṇatā munau vimatitā dainyaṃ priyālāpini /
ŚTr, 1, 54.1 jāḍyaṃ hrīmati gaṇyate vratarucau dambhaḥ śucau kaitavaṃ śūre nirghṛṇatā munau vimatitā dainyaṃ priyālāpini /
ŚTr, 1, 54.2 tejasviny avaliptatā mukharatā vaktaryaśaktiḥ sthire tat ko nāma guṇo bhavet sa guṇināṃ yo durjanair nāṅkitaḥ //
ŚTr, 1, 54.2 tejasviny avaliptatā mukharatā vaktaryaśaktiḥ sthire tat ko nāma guṇo bhavet sa guṇināṃ yo durjanair nāṅkitaḥ //
ŚTr, 1, 55.1 lobhaś ced aguṇena kiṃ piśunatā yady asti kiṃ pātakaiḥ satyaṃ cet tapasā ca kiṃ śuci mano yadyasti tīrthena kim /
ŚTr, 1, 62.1 vāñchā sajjanasaṅgame paraguṇe prītir gurau namratā vidyāyāṃ vyasanaṃ svayoṣiti ratir lokāpavādād bhayam /
ŚTr, 1, 63.1 vipadi dhairyam athābhyudaye kṣamā sadasi vākyapaṭutā yudhi vikramaḥ /
ŚTr, 1, 65.1 kare ślāghyas tyāgaḥ śirasi gurupādapraṇayitā mukhe satyā vāṇī vijayi bhujayor vīryam atulam /
ŚTr, 1, 67.1 saṃtaptāyasi saṃsthitasya payaso nāmāpi na jñāyate muktākāratayā tad eva nalinīpatrasthitaṃ rājate /
ŚTr, 1, 83.1 aiśvaryasya vibhūṣaṇaṃ sujanatā śauryasya vāksaṃyamo jñānasyopaśamaḥ śrutasya vinayo vittasya pātre vyayaḥ /
ŚTr, 1, 83.2 akrodhas tapasaḥ kṣamā prabhavitur dharmasya nirvājatā sarveṣām api sarvakāraṇam idaṃ śīlaṃ paraṃ bhūṣaṇam //
ŚTr, 1, 91.2 matimatāṃ ca vilokya daridratāṃ vidhir aho balavān iti me matiḥ //
ŚTr, 1, 92.2 tad api tatkṣaṇabhaṅgi karoti ced ahaha kaṣṭam apaṇḍitatā vidheḥ //
ŚTr, 1, 102.1 bhīmaṃ vanaṃ bhavati tasya puraṃ pradhānaṃ sarvo janaḥ svajanatām upayāti tasya /
ŚTr, 1, 103.1 ko lābho guṇisaṅgamaḥ kim asukhaṃ prājñetaraiḥ saṅgatiḥ kā hāniḥ samayacyutir nipuṇatā kā dharmatattve ratiḥ /
ŚTr, 2, 13.1 mugdhe dhānuṣkatā keyam apūrvā tvayi dṛśyate /
ŚTr, 2, 20.1 praṇayamadhurāḥ premodgārā rasāśrayatāṃ gatāḥ phaṇitimadhurā mugdhaprāyāḥ prakāśitasammadāḥ /
ŚTr, 2, 36.1 etatkāmaphalo loke yad dvayor ekacittatā /
ŚTr, 2, 47.1 no satyena mṛgāṅka eṣa vadanībhūto na cendīvaradvandvaṃ locanatāṃ gataṃ na kanakair apy aṅgayaṣṭiḥ kṛtā /
ŚTr, 2, 78.1 tāvan mahattvaṃ pāṇḍityaṃ kulīnatvaṃ vivekitā /
ŚTr, 2, 97.2 jātāḥ śīkaraśītalāś ca marutor atyantakhedacchido dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṅgame //
ŚTr, 3, 49.2 ālolāyatalocanāḥ priyatamāḥ svapne 'pi nāliṅgitāḥ kālo 'yaṃ parapiṇḍalolupatayā kākair iva preryate //
ŚTr, 3, 50.1 vayaṃ yebhyo jātāś ciraparigatā eva khalu te samaṃ yaiḥ saṃvṛddhāḥ smṛtiviṣayatāṃ te 'pi gamitāḥ /
ŚTr, 3, 77.1 gātraṃ saṃkucitaṃ gatir vigalitā bhraṣṭā ca dantāvalirdṛṣṭir nakṣyati vardhate badhiratā vaktraṃ ca lālāyate /
ŚTr, 3, 83.2 kopopāhitabāṣpabindutaralaṃ ramyaṃ priyāyā mukhaṃ sarvaṃ ramyam anityatām upagate citte na kiṃcit punaḥ //
ŚTr, 3, 87.1 jīrṇā eva manorathāś ca hṛdaye yātaṃ ca tad yauvanaṃ hantāṅgeṣu guṇāḥ vandhyaphalatāṃ yātā guṇajñair vinā /
ŚTr, 3, 106.2 yeṣāṃ niḥsaṅgatāṅgīkaraṇapariṇatasvāntasantoṣiṇas te dhanyāḥ saṃnyastadainyavyatikaranikarāḥ karma nirmūlayanti //
Śikṣāsamuccaya
ŚiSam, 1, 11.1 durlabhāṣṭākṣaṇanirvṛttir durlabho manuṣyapratilambho durlabhā kṣaṇasaṃpadviśuddhir durlabho buddhotpādo durlabhāvikalendriyatā /
ŚiSam, 1, 48.4 kṣetrabhūtaṃ sarvajagacchukladharmavirohaṇatayā /
ŚiSam, 1, 48.5 dharaṇibhūtaṃ sarvalokapratiśaraṇatayā yāvat pitṛbhūtaṃ sarvabodhisatvārakṣaṇatayā //
ŚiSam, 1, 48.5 dharaṇibhūtaṃ sarvalokapratiśaraṇatayā yāvat pitṛbhūtaṃ sarvabodhisatvārakṣaṇatayā //
ŚiSam, 1, 50.1 vaiśravaṇabhūtaṃ sarvadāridryasaṃchedanatayā /
ŚiSam, 1, 50.2 cintāmaṇirājabhūtaṃ sarvārthasaṃsādhanatayā /
ŚiSam, 1, 50.3 bhadraghaṭabhūtaṃ sarvābhiprāyaparipūraṇatayā /
ŚiSam, 1, 50.5 dharmabhūtaṃ yoniśo manaḥkārasaṃchedanatayā /
ŚiSam, 1, 50.6 khaḍgabhūtaṃ kleśaśiraḥprapātanatayā /
ŚiSam, 1, 50.7 kuṭhārabhūtaṃ duḥkhavṛkṣasaṃchedanatayā /
ŚiSam, 1, 50.8 praharaṇabhūtaṃ sarvopadravaparitrāṇatayā /
ŚiSam, 1, 50.9 vaḍisabhūtaṃ saṃsārajalacarābhyuddharaṇatayā /
ŚiSam, 1, 50.10 vātamaṇḍalībhūtaṃ sarvāvaraṇanivaraṇatṛṇavikiraṇatayā /
ŚiSam, 1, 50.11 uddānabhūtaṃ sarvabodhisatvacaryāpraṇidhānasaṃgrahaṇatayā /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 27.1 navajalakaṇasaṅgāc chītatām ādadhānaḥ kusumabharanatānāṃ lāsakaḥ pādapānām /
Abhidhānacintāmaṇi
AbhCint, 1, 62.1 vapratrayaṃ cāru caturmukhāṅgatāś caityadrumo 'dhovadanāśca kaṇṭakāḥ /
AbhCint, 1, 65.1 saṃskāravattvamaudāryamupacāraparītatā /
AbhCint, 1, 65.2 meghanirghoṣagāmbhīryaṃ pratinādavidhāyitā //
AbhCint, 1, 66.1 dakṣiṇatvamupanītarāgatvaṃ ca mahārthatā /
AbhCint, 1, 67.1 nirākṛtānyottaratvaṃ hṛdayaṃgamitāpi ca /
AbhCint, 1, 67.2 mithaḥ sākāṅkṣatā prastāvaucityaṃ tattvaniṣṭhatā //
AbhCint, 1, 67.2 mithaḥ sākāṅkṣatā prastāvaucityaṃ tattvaniṣṭhatā //
AbhCint, 1, 68.1 aprakīrṇaprasṛtatvam asvaślāghānyaninditā /
AbhCint, 1, 68.2 ābhijātyamatisnigdhamadhuratvaṃ praśasyatā //
AbhCint, 1, 69.1 amarmavedhitaudāryaṃ dharmārthapratibaddhatā /
AbhCint, 1, 69.2 kārakādyaviparyāso vibhramādiviyuktatā //
AbhCint, 1, 70.1 citrakṛttvam adbhutatvaṃ tathānativilambitā /
AbhCint, 1, 70.2 anekajātivaicitryam āropitaviśeṣitā //
AbhCint, 1, 71.1 sattvapradhānatā varṇapadavākyaviviktatā /
AbhCint, 1, 71.1 sattvapradhānatā varṇapadavākyaviviktatā /
AbhCint, 1, 79.2 satīrthyāstvekaguravo vivekaḥ pṛthagātmatā //
AbhCint, 1, 81.2 ahiṃsāsūnṛtāsteyabrahmākiṃcanatā yamāḥ //
AbhCint, 2, 140.1 lakṣmīḥ padmā ramā yā mā sā śrīḥ kamalendirā /
AbhCint, 2, 177.2 kathaṃkathikatā cātha devapraśna upaśrutiḥ //
AbhCint, 2, 212.2 krutkopaḥ pratigho roṣo ruṭ cotsāhaḥ pragalbhatā /
AbhCint, 2, 224.1 jāḍyaṃ maurkhyaṃ viṣādo 'vasādaḥ sādo viṣaṇṇatā /
AbhCint, 2, 227.2 ālasyaṃ tandrā kausīdyaṃ harṣaścittaprasannatā //
AbhCint, 2, 230.2 ahaṃ pūrvamahaṃ pūrvamityugratvaṃ tu caṇḍatā //
AbhCint, 2, 231.1 prabodhastu vinidratvaṃ glānistu baladīnatā /
Acintyastava
Acintyastava, 1, 20.1 jaḍatvam apramāṇatvam athāvyākṛtatām api /
Acintyastava, 1, 42.2 ātmanaś ca pareṣāṃ ca samatā tena te matā //
Acintyastava, 1, 47.1 tattvajñānena nocchedo na ca śāśvatatā matā /
Amaraughaśāsana
AmarŚās, 1, 42.1 manasy āśrayatāmeti jñeyaṃ śaktitrayaṃ tu tat //
AmarŚās, 1, 44.1 kāmaḥ sṛṣṭitayā prokto viṣaṃ mṛtyupadaṃ bhavet //
AmarŚās, 1, 46.1 aho mūrkhatā lokasya kecid vadanti śubhāśubhakarmavicchedanaṃ mokṣaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 9.1 mādhuryaśaityapaicchilyasnehagauravamandatāḥ /
Ayurvedarasāyana zu AHS, Sū., 16, 3.1, 3.0 saṃskārasyānuvartanāt yathā śītaiḥ saṃskṛtaṃ śītatām uṣṇaiḥ saṃskṛtam uṣṇatāṃ bhajate ityādi //
Ayurvedarasāyana zu AHS, Sū., 16, 3.1, 3.0 saṃskārasyānuvartanāt yathā śītaiḥ saṃskṛtaṃ śītatām uṣṇaiḥ saṃskṛtam uṣṇatāṃ bhajate ityādi //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 16.2 śuddhabuddhasvarūpas tvaṃ mā gamaḥ kṣudracittatām //
Aṣṭāvakragīta, 4, 1.3 na hi saṃsāravāhīkair mūḍhaiḥ saha samānatā //
Aṣṭāvakragīta, 7, 1.3 bhramati svāntavātena na mamāsty asahiṣṇutā //
Aṣṭāvakragīta, 9, 7.2 nirvedasamatāyuktyā yas tārayati saṃsṛteḥ //
Aṣṭāvakragīta, 16, 7.1 heyopādeyatā tāvat saṃsāraviṭapāṅkuraḥ /
Aṣṭāvakragīta, 17, 7.2 kasyāpy udāracittasya heyopādeyatā na hi //
Aṣṭāvakragīta, 17, 17.1 na hiṃsā naiva kāruṇyaṃ nauddhatyaṃ na ca dīnatā /
Aṣṭāvakragīta, 18, 10.1 na vikṣepo na caikāgryaṃ nātibodho na mūḍhatā /
Aṣṭāvakragīta, 18, 12.1 kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā /
Aṣṭāvakragīta, 18, 14.1 kva mohaḥ kva ca vā viśvaṃ kva tad dhyānaṃ kva muktatā /
Aṣṭāvakragīta, 18, 22.1 asaṃsārasya tu kvāpi na harṣo na viṣāditā /
Aṣṭāvakragīta, 18, 24.2 prākṛtasyeva dhīrasya na māno nāvamānatā //
Aṣṭāvakragīta, 18, 32.1 tattvaṃ yathārtham ākarṇya mandaḥ prāpnoti mūḍhatām /
Aṣṭāvakragīta, 18, 33.1 ekāgratā nirodho vā mūḍhair abhyasyate bhṛśam /
Aṣṭāvakragīta, 18, 57.1 kartavyataiva saṃsāro na tāṃ paśyanti sūrayaḥ /
Aṣṭāvakragīta, 18, 62.2 dehe vigalitāśasya kva rāgaḥ kva virāgatā //
Aṣṭāvakragīta, 18, 72.2 kva bandhaḥ kva ca vā mokṣaḥ kva harṣaḥ kva viṣāditā //
Aṣṭāvakragīta, 18, 76.1 mandaḥ śrutvāpi tadvastu na jahāti vimūḍhatām /
Aṣṭāvakragīta, 18, 79.1 kva dhairyaṃ kva vivekitvaṃ kva nirātaṅkatāpi vā /
Aṣṭāvakragīta, 19, 3.1 kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā /
Aṣṭāvakragīta, 20, 3.2 kva bandhaḥ kva ca vā mokṣaḥ svarūpasya kva rūpitā //
Aṣṭāvakragīta, 20, 9.1 kva vikṣepaḥ kva caikāgryaṃ kva nirbodhaḥ kva mūḍhatā /
Aṣṭāvakragīta, 20, 10.1 kva caiṣa vyavahāro vā kva ca sā paramārthatā /
Bhairavastava
Bhairavastava, 1, 1.2 bhairavanātham anāthaśaraṇyaṃ tvanmayacittatayā hṛdi vande //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 2.3 putreti tanmayatayā taravo 'bhinedus taṃ sarvabhūtahṛdayaṃ munim ānato 'smi //
BhāgPur, 1, 19, 5.1 atho vihāyemam amuṃ ca lokaṃ vimarśitau heyatayā purastāt /
BhāgPur, 1, 19, 24.1 tataśca vaḥ pṛcchyam imaṃ vipṛcche viśrabhya viprā iti kṛtyatāyām /
BhāgPur, 2, 8, 8.2 yāvān ayaṃ vai puruṣa iyattāvayavaiḥ pṛthak /
BhāgPur, 2, 10, 23.1 vastuno mṛdukāṭhinyalaghugurvoṣṇaśītatām /
BhāgPur, 2, 10, 36.1 sa vācyavācakatayā bhagavān brahmarūpadhṛk /
BhāgPur, 3, 20, 23.2 ta enaṃ lolupatayā maithunāyābhipedire //
BhāgPur, 3, 25, 35.1 naikātmatāṃ me spṛhayanti kecin matpādasevābhiratā madīhāḥ /
BhāgPur, 3, 26, 31.2 prāṇasya hi kriyāśaktir buddher vijñānaśaktitā //
BhāgPur, 4, 2, 11.1 eṣa me śiṣyatāṃ prāpto yan me duhitur agrahīt /
BhāgPur, 4, 2, 20.2 dakṣāya śāpaṃ visasarja dāruṇaṃ ye cānvamodaṃs tadavācyatāṃ dvijāḥ //
BhāgPur, 4, 3, 8.3 vayaṃ ca tatrābhisarāma vāma te yady arthitāmī vibudhā vrajanti hi //
BhāgPur, 4, 14, 1.3 goptaryasati vai nṝṇāṃ paśyantaḥ paśusāmyatām //
BhāgPur, 4, 22, 33.2 bhraṃśito jñānavijñānādyenāviśati mukhyatām //
BhāgPur, 4, 22, 35.1 tatrāpi mokṣa evārtha ātyantikatayeṣyate /
BhāgPur, 4, 22, 37.2 yaḥ kṣetravittapatayā hṛdi viśvag āviḥ pratyak cakāsti bhagavāṃstamavehi so 'smi //
BhāgPur, 4, 22, 38.1 yasminidaṃ sadasadātmatayā vibhāti māyā vivekavidhuti sraji vā hi buddhiḥ /
BhāgPur, 4, 22, 60.2 aviṣahyatayā devo bhagavānbhūtarāḍ iva //
BhāgPur, 4, 23, 32.2 vaiśyaḥ paṭhanviṭpatiḥ syācchūdraḥ sattamatāmiyāt //
BhāgPur, 4, 24, 7.2 yajaṃstallokatāmāpa kuśalena samādhinā //
BhāgPur, 4, 24, 29.1 svadharmaniṣṭhaḥ śatajanmabhiḥ pumānviriñcatāmeti tataḥ paraṃ hi mām /
BhāgPur, 8, 8, 24.1 evaṃ vimṛśyāvyabhicārisadguṇair varaṃ nijaikāśrayatayāguṇāśrayam /
BhāgPur, 10, 2, 9.1 athāhamaṃśabhāgena devakyāḥ putratāṃ śubhe /
BhāgPur, 10, 4, 22.2 tāvattadabhimānyajño bādhyabādhakatāmiyāt //
BhāgPur, 11, 5, 16.1 ye kaivalyam asaṃprāptā ye cātītāś ca mūḍhatām /
BhāgPur, 11, 5, 46.2 putratām agamad yad vāṃ bhagavān īśvaro hariḥ //
BhāgPur, 11, 9, 22.2 snehād dveṣād bhayād vāpi yāti tattatsvarūpatām //
BhāgPur, 11, 14, 1.3 teṣāṃ vikalpaprādhānyam utāho ekamukhyatā //
BhāgPur, 11, 15, 8.1 trikālajñatvam advaṃdvaṃ paracittādyabhijñatā /
BhāgPur, 11, 15, 18.2 dhārayañchvetatāṃ yāti ṣaḍūrmirahito naraḥ //
BhāgPur, 11, 18, 26.1 naitadvastutayā paśyeddṛśyamānaṃ vinaśyati /
Bhāratamañjarī
BhāMañj, 1, 88.1 tacchāpādasmi samprāptaś cirāḍḍuṇḍubhatām imām /
BhāMañj, 1, 150.1 viṣṇorvāhanatāṃ prāpya dhvajopari ca saṃsthitim /
BhāMañj, 1, 155.2 lilihurdīrghajihvāgrā yena prāpurdvijihvatām //
BhāMañj, 1, 156.1 tataḥ prabhṛti darbhāṇāṃ pūtatāṃ havyakavyayoḥ /
BhāMañj, 1, 156.2 śakravākyācca bhujagā yayustārkṣyasya bhakṣyatām //
BhāMañj, 1, 177.2 saṃjīvayainaṃ jānāmi tatte 'haṃ viṣamantritām //
BhāMañj, 1, 214.2 vyasya vedānsamastāṃśca vyāptatāmagamadvibhuḥ //
BhāMañj, 1, 221.2 aṇīmāṇḍavyaśāpena dharmo viduratāṃ gataḥ //
BhāMañj, 1, 259.1 dharmābhigamatā nityaṃ rājñām askhalitā tathā /
BhāMañj, 1, 277.1 ityuktvā hīnatāduḥkhātpraruroda manasvinī /
BhāMañj, 1, 316.2 ko yāti yācakādanyo dainyād vibhraṣṭamānitām //
BhāMañj, 1, 395.1 śaṃtanoḥ prātipīyasya yāsyāmo devi putratām /
BhāMañj, 1, 420.2 martyo 'pyamartyatāṃ yāti yatkṣīreṇa savigrahaḥ //
BhāMañj, 1, 424.2 ekasyāpyaparādhena vṛndamāyāti vācyatām //
BhāMañj, 1, 484.1 dharmo māṇḍavyaśāpena sa bālaḥ śūdratāṃ gataḥ /
BhāMañj, 1, 495.1 evaṃ munīndraśāpena dharmo yātaḥ sa śūdratām /
BhāMañj, 1, 504.2 ājuhāva sahasrāṃśuṃ jñātuṃ mantrasya satyatām //
BhāMañj, 1, 518.2 yayau yayātiśaryātinṛganābhāgatulyatām //
BhāMañj, 1, 579.2 bhaviṣyataścitāvahnervijñātuṃ sāratāmiva //
BhāMañj, 1, 602.2 cikṣepāmbhasi mūrkhāṇāṃ doṣāya prabhaviṣṇutā //
BhāMañj, 1, 630.1 sūtaputro 'pi rādheyaḥ prayayau tasya śiṣyatām /
BhāMañj, 1, 651.2 yayau kṛtāstratāṃ draṣṭuṃ kumārāṇāṃ gurorgirā //
BhāMañj, 1, 676.2 lakṣmīnirīkṣitāḥ kṣipraṃ bhajante cakravartitām //
BhāMañj, 1, 691.2 astācalaśiraścumbī ravirātāmratāṃ yayau //
BhāMañj, 1, 708.2 lokasya priyatāṃ yātāste puṇyaiḥ kiṃ tu kevalaiḥ //
BhāMañj, 1, 855.2 lokakaṇṭakatā tyaktvā śocantaḥ svāminaṃ yayuḥ //
BhāMañj, 1, 906.1 aṅgāraparṇatādyaiva nivṛttā me vitejasaḥ /
BhāMañj, 1, 917.2 kathaṃ tāpatyatāsmākaṃ brūhi gandharvabhūpate //
BhāMañj, 1, 925.2 vismayasmarakampānāṃ krīḍāmaṇḍapatāmagāt //
BhāMañj, 1, 926.2 bhaja māṃ subhage nītaṃ kāmena tava dāsatām //
BhāMañj, 1, 927.2 vācālatāṃ narapatiścāṭukāraḥ kimapyagāt //
BhāMañj, 1, 981.1 śatadhā vidrutā cānyā saritprāpa śatadrutām /
BhāMañj, 1, 1065.2 channānāṃ ko hi jānāti tejasaḥ sāraphalgutām //
BhāMañj, 1, 1068.2 tadutthairiva bhṛṅgaughairnṛpā malinatāṃ yayuḥ //
BhāMañj, 1, 1088.2 jitvā nināya bhujayoḥ śaurye keyūratāmiva //
BhāMañj, 1, 1264.2 kṛtvā tapasvino vighnaṃ tacchāpādgrāhatāṃ gatāḥ //
BhāMañj, 1, 1283.2 puṣpāyudhaśarāsāralakṣyatāmarjuno yayau //
BhāMañj, 1, 1286.2 smarasaṃtāpakampānāṃ krīḍākandukatāmiva //
BhāMañj, 1, 1293.2 akrūre krūratāṃ yāte samudyatagade gade //
BhāMañj, 1, 1296.1 pṛthvī rakṣāmaṇeryasya mūlyamalpaṃ narendratā /
BhāMañj, 1, 1355.1 śikhitāṃ kvacidājagmurvibhaṅgāḥ pāvakārciṣām /
BhāMañj, 5, 17.2 yānti bhuktottarāsthāne sundarīnarmasākṣitām //
BhāMañj, 5, 23.2 sā hyanāyāsitodagrakhaḍgānām atibhīrutā //
BhāMañj, 5, 29.2 na viddhāḥ pakṣmalairbāṇaistāvannāyānti raktatām //
BhāMañj, 5, 35.1 ayatnasādhyaṃ śaṃsatsu yānti nirvācyatāṃ budhāḥ /
BhāMañj, 5, 41.2 avibandhena yāvanna sainyamāyāti pūrṇatām //
BhāMañj, 5, 61.1 ādau sa sevitastena pratipannaḥ sahāyatām /
BhāMañj, 5, 82.2 avāpa sarpatāmeva yastvayā mocitaḥ purā //
BhāMañj, 5, 91.2 praviśya pārthasainyābdhiṃ yayurdurlakṣyatāmiva //
BhāMañj, 5, 96.2 nināya pūrṇatāṃ śuklapakṣaścandrakalāmiva //
BhāMañj, 5, 97.2 avismṛtanikārāṇāṃ na hi māmasamarthatā //
BhāMañj, 5, 144.1 mantre matirbhaye dhairyaṃ vyavahāre pragalbhatā /
BhāMañj, 5, 151.1 mūrkhaḥ sarvajñatāmānī vittahīno mahāśayaḥ /
BhāMañj, 5, 160.1 ityukte daityarājena praśaṃsansatyaśīlatām /
BhāMañj, 5, 174.2 bhavitavyatayādiṣṭaṃ satyaṃ na na bhaviṣyati //
BhāMañj, 5, 198.2 gāṇḍīvadhvanir uccaṇḍatāṇḍavācāryatāṃ gataḥ //
BhāMañj, 5, 206.2 yāsyatyevārigahane śikhaṇḍī dhūmaketutām //
BhāMañj, 5, 252.2 mā gamaḥ svakule kṣipraṃ vināśātaṅkaketutām //
BhāMañj, 5, 257.1 vāsudevo hṛdāvāso viṣṇurvaśitayā ca yaḥ /
BhāMañj, 5, 260.2 anuktamapi tadvyaktaṃ prayāti punaruktatām //
BhāMañj, 5, 283.2 saṃdeśaśikṣāgurutāṃ kaste yāti jagadguroḥ //
BhāMañj, 5, 318.1 bhoktuṃ tena nimantritaḥ praṇayitāṃ mithyā dadhānena sa bhuktiḥ prītipuraḥsarā vipadi kā prauḍhoktirityabravīt /
BhāMañj, 5, 339.2 vīkṣya puṇyairiva prāpuściraṃ tridaśatulyatām //
BhāMañj, 5, 344.2 na yāti yāvatsaṃsatsu pratyākhyānavikuṇṭhatām //
BhāMañj, 5, 358.1 sadābhaktaparityāgaḥ svajaneṣu nṛśaṃsatā /
BhāMañj, 5, 373.2 rājan nijayaśaścandrasaṃkṣayāsitapakṣatām //
BhāMañj, 5, 374.2 rājanbharatavaṃśe 'sminyāto 'si kṣayaketutām //
BhāMañj, 5, 400.2 athāha nyūnatāṃ kena yuṣmadabhyarthako gataḥ //
BhāMañj, 5, 580.2 uvāca pāṇḍavabale rathānāṃ sāraphalgutām //
BhāMañj, 5, 628.2 agamaṃ śarasaṅghānāṃ madhye kṣaṇamadṛśyatām //
BhāMañj, 5, 641.3 yasmāttasmānnṛpastasyāḥ khyāpayāmāsa putratām //
BhāMañj, 6, 3.2 vṛddhabālāvaśeṣāsu dikṣu yātāsu śūnyatām //
BhāMañj, 6, 37.2 akāṇḍe dhairyasārasya keyaṃ kātaratā tava //
BhāMañj, 6, 40.2 dehino 'sya tathā dehāḥ sataḥ sattāvivarjitāḥ //
BhāMañj, 6, 76.1 karmaṇaḥ phalasaṃnyāsādyo 'nupaśyatyakarmatām /
BhāMañj, 6, 90.2 antaḥsukhārāmatayā paraṃ jyotiḥ prasīdati //
BhāMañj, 6, 110.1 niḥsaṅgo bhavakṛtkarma naśvareṣvadhibhūtatā /
BhāMañj, 6, 264.1 vrajatsu rājacakreṣu bhīṣmānalapataṅgatām /
BhāMañj, 6, 272.3 parityajya kulācāraṃ yātāḥ kātaratāmimām //
BhāMañj, 6, 280.2 hato jagannivāsena dhanyatāṃ yātvayaṃ janaḥ //
BhāMañj, 6, 431.2 uvāca dhanyatāmānī pulakālaṃkṛtākṛtiḥ //
BhāMañj, 6, 437.2 sainyāmbudhiraparyante mama nīto 'lpaśeṣatām //
BhāMañj, 7, 100.1 tasminviphalatāṃ yāte mahāstre dīptatejasi /
BhāMañj, 7, 111.2 syūtāvapātayatprītyā yāto bhāruṇḍatāmiva //
BhāMañj, 7, 135.2 vīro niṣphalatāṃ yāto dharmajagrahaṇe mama //
BhāMañj, 7, 154.2 lāghave sauṣṭhave citre yātamekamanekatām //
BhāMañj, 7, 179.1 gāndharvāstreṇa sahasā vidadhe kīrtiśeṣatām /
BhāMañj, 7, 194.1 eko viśvakṣayāyeva prayāto viśvarūpatām /
BhāMañj, 7, 251.1 atrāntare putraśokavyathātāpralāpinīm /
BhāMañj, 7, 414.2 bāṇavarṣī kṣaṇātprāpa droṇānalapataṅgatām //
BhāMañj, 7, 431.1 tayā droṇaparityakto rathaḥ śakalatāṃ yayau /
BhāMañj, 7, 436.1 yayau bhārgavakākutstharaṇasmaraṇahetutām /
BhāMañj, 7, 508.2 tayoḥ sthagitasaṃgrāmā vīrāḥ prekṣakatāṃ yayuḥ //
BhāMañj, 7, 520.2 jātā hṛdyārthalobhena kūṭayuddhavidagdhatā //
BhāMañj, 7, 533.1 astādricūḍāmaṇitāṃ gantumicchati bhāskare /
BhāMañj, 7, 592.2 loke satyam avīre 'smin ekastvaṃ vīratāṃ gataḥ //
BhāMañj, 7, 626.2 jayāśā pāṇḍuputrāṇāṃ sakalā tanutāṃ yayau //
BhāMañj, 7, 698.2 sahasrayāmatāṃ yātā triyāmābhūnmahībhujām //
BhāMañj, 7, 746.1 kṛtvādya pārṣatapaśuṃ krodhāgnerupahāratām /
BhāMañj, 7, 749.2 drauṇiryena diśaḥ sarvā yayuḥ śakalatāmiva //
BhāMañj, 7, 793.2 nārāyaṇastoṣayitvā lebhe tattulyatāṃ purā //
BhāMañj, 8, 29.2 kiṃtu kartavyakāleṣu na praśaṃsanti mūkatām //
BhāMañj, 8, 34.1 aho saralatā rājannavamānāya kevalam /
BhāMañj, 8, 76.2 jñāyate tulyapātānme yuṣmākaṃ ca tarasvitā //
BhāMañj, 8, 148.1 asatyaṃ dharmatāṃ yāti satyamāyātyadharmatām /
BhāMañj, 8, 148.1 asatyaṃ dharmatāṃ yāti satyamāyātyadharmatām /
BhāMañj, 9, 45.2 te muhūrtaṃ yuyudhire prayātā bahutāmiva //
BhāMañj, 9, 62.2 kṣaṇādaśeṣatāṃ yāte bhūtavetālamaṇḍale //
BhāMañj, 10, 32.1 tatprabhāsaṃ hasaṃstūrṇaṃ tatrāpi prāpa pūrṇatām /
BhāMañj, 10, 46.2 rājanyavaṃśyo yatrāpa brahmatāṃ kauśiko muniḥ //
BhāMañj, 10, 53.2 dadhīcasyāsthinicaye mahendrāyudhatāṃ gate //
BhāMañj, 10, 68.1 tau pragalbhatayā vīrau citramaṇḍalacāriṇau /
BhāMañj, 10, 111.2 viviśuḥ kalayanto 'ntaḥ śriyaḥ kallolalolatām //
BhāMañj, 11, 75.2 dhvastacchāyaṃ kriyāhīnaṃ kopenākulatāṃ yayuḥ //
BhāMañj, 12, 32.2 dhanyābhimānitevaikā kīrtistvadanuyāyinī //
BhāMañj, 12, 41.1 nanvanaṅgatayānaṅgastvayyabhūnnopamāspadam /
BhāMañj, 12, 46.1 kusumāyudhatulyasya kusumāyudhataiva te /
BhāMañj, 12, 51.2 sa tvamadya hataḥ śeṣe dhikkālasya durantatām //
BhāMañj, 12, 56.2 śalyatāmadhunā yātaḥ paśyāntaḥpurayoṣitām //
BhāMañj, 12, 63.2 vaidhavyadīkṣāgurutāṃ vīra yāsyati ko 'paraḥ //
BhāMañj, 13, 8.2 te hatāḥ svajanāḥ sarve gato niṣphalatāṃ śramaḥ //
BhāMañj, 13, 114.1 dhanamāyuḥ śarīraṃ ca jātistaruṇatā tathā /
BhāMañj, 13, 116.1 hīnavaṃśāḥ kulīnatvaṃ dhaninaśca daridratām /
BhāMañj, 13, 130.2 helayā kila kālena prāpitāḥ smṛtiśeṣatām //
BhāMañj, 13, 137.2 sa dhuryaḥ sarvadātṝṇāṃ prayātaḥ kīrtiśeṣatām //
BhāMañj, 13, 246.2 dhanyatā māninī manye vahati tvāṃ vasuṃdharā //
BhāMañj, 13, 271.2 āruhya rājñā spardhante vismaranti ca bhṛtyatām //
BhāMañj, 13, 273.2 prathayanti ca mithyaiva loke bhūpālavaśyatām //
BhāMañj, 13, 291.1 teneyaṃ vihitā rājñāṃ sthitaye daṇḍadhāratā /
BhāMañj, 13, 319.2 yaśaḥśubhrāḥ prayāntyeva satataṃ hāratāṃ śriyaḥ //
BhāMañj, 13, 359.1 artho 'pyanarthatāṃ yāti bhūbhujāṃ janapīḍanāt /
BhāMañj, 13, 365.2 prajā viraktatāṃ yānti yatkubharturivābalāḥ //
BhāMañj, 13, 409.1 kālena pañcatāṃ yātaḥ sa ca prāptaḥ śṛgālatām /
BhāMañj, 13, 422.2 tatheti vādinastasya vyāghrasyāmātyatāṃ yayau //
BhāMañj, 13, 447.1 so 'pi śvā dvīpitāṃ prāptastrasto vyāghrātpunarmunim /
BhāMañj, 13, 447.2 trāyasvetyabhidhāyaiva vyāghratāṃ tadgirā yayau //
BhāMañj, 13, 448.2 muninā kalpitāṃ prītyā prāpto mattagajendratām //
BhāMañj, 13, 449.2 yātastacchāsanādeva sahasā mṛgarājatām //
BhāMañj, 13, 458.1 athāsya vacasā rudraḥ prayayau daṇḍatāṃ svayam /
BhāMañj, 13, 490.2 āśā viphalatāṃ nītā sā tena mama saṃvṛtā //
BhāMañj, 13, 512.2 nirutsāhatayā bhraṣṭaḥ kiṃ śreyaḥ saṃśrayediti //
BhāMañj, 13, 519.2 maryādā saṃpadāṃ dhāma mūḍhatā vipadāmiva //
BhāMañj, 13, 537.1 amitro mitratāṃ yāti mitram āyātyamitratām /
BhāMañj, 13, 537.1 amitro mitratāṃ yāti mitram āyātyamitratām /
BhāMañj, 13, 537.2 kālena tasmācchetsyāmi pāśaṃ te mitratāṃ gataḥ //
BhāMañj, 13, 546.2 bhṛśamutkaṇṭhitāṃ prāptaḥ sakhe nirgamyatāmitaḥ //
BhāMañj, 13, 563.2 sahasā navatāṃ yāti vairaṃ koṭaravahnivat //
BhāMañj, 13, 564.2 sa vismṛtātmā sahasā yāti kālavidheyatām //
BhāMañj, 13, 581.1 kākavat pariśaṅketa nāśayenmṛgamugdhatām /
BhāMañj, 13, 603.1 kauśiko 'haṃ muniḥ prāṇarakṣāyai cauratāṃ gataḥ /
BhāMañj, 13, 618.1 sā tamūce sukṛtino na prayānti viṣaṇṇatām /
BhāMañj, 13, 629.2 nināya karuṇairvākyaistaṃ rājā karuṇārdratām //
BhāMañj, 13, 639.2 snehena pātajīvasya śiśoḥ kiṃ yāta mūḍhatām //
BhāMañj, 13, 682.2 kṛtaghnatāsamaṃ rājanna hi paśyāmi pātakam //
BhāMañj, 13, 684.2 sa vasañśabarīsaktaḥ paryanteṣu dhanārthitām /
BhāMañj, 13, 717.1 aho nu mohamugdhasya lokasyeyaṃ pramāditā /
BhāMañj, 13, 751.2 paśyan asāratām etānnānuśocāmi nirvyathaḥ //
BhāMañj, 13, 769.2 prāpyendratāmapi janastato 'pyādhikyamīhate //
BhāMañj, 13, 770.2 antrasnāyumayī tantrī kṛṣṭevāyāti dīrghatām //
BhāMañj, 13, 788.2 cetasyacalatāṃ yāte praśāntāśeṣaviplave //
BhāMañj, 13, 829.2 saṃkarṣaṇaḥ sarvaharaḥ pralaye yāti rudratām //
BhāMañj, 13, 881.2 tuṣaiḥ kalpitavṛttiryatprayātaḥ svaratāmaham //
BhāMañj, 13, 933.1 sahasrayugaparyanteṣvavyakto vyaktatāṃ gataḥ /
BhāMañj, 13, 934.1 tadudbhūte punaḥ sarge kālenākāśaśeṣatām /
BhāMañj, 13, 942.1 sarvametadvidhiḥ sṛṣṭvā prajā vipulatāṃ gatāḥ /
BhāMañj, 13, 952.2 viparītavicārāṇāmadharmo yāti dharmatām //
BhāMañj, 13, 955.1 tulādharasya samatām anāsādyaiva kiṃ mune /
BhāMañj, 13, 1054.1 tataḥ sa śukradvāreṇa nirgataḥ śukratāṃ yayau /
BhāMañj, 13, 1081.1 naikāntavāsitā śāntyai na gehaṃ bandhanāya ca /
BhāMañj, 13, 1091.1 vikalpaṃ pṛcchato naiṣā muktatā tava śobhate /
BhāMañj, 13, 1092.1 idaṃ rājyamaparyantaṃ tiṣṭhataste vimuktatā /
BhāMañj, 13, 1092.2 na manye 'haṃ marutaṭe taptasyeva vitṛṣṇatā //
BhāMañj, 13, 1103.1 sa tvaṃ pravṛttivimukho na ca prāpto nivṛttatām /
BhāMañj, 13, 1137.1 sarvāntarātmatāṃ yātaḥ sarvajñapadamāsthitaḥ /
BhāMañj, 13, 1137.2 yukto vimiśratāṃ yāti śaileṣu salileṣu ca //
BhāMañj, 13, 1140.2 śūnyatāṃ cintayetpaścādyayā brahmaṇi līyate //
BhāMañj, 13, 1186.1 hā putreti piturvācaṃ śrutvā sarvāntarātmatām /
BhāMañj, 13, 1219.2 sarvasvajanasaṃhāre nīto daivena hetutām //
BhāMañj, 13, 1221.2 bandhūnāṃ tvatpradhānānāṃ yaḥ kṣaye sākṣitāṃ gataḥ //
BhāMañj, 13, 1234.2 nīto bhavadvidhā yāvadyātāḥ sarpa na hetutām /
BhāMañj, 13, 1293.2 dṛśyante dhanyatāstāstā rājyasvargatibhūtibhiḥ //
BhāMañj, 13, 1293.2 dṛśyante dhanyatāstāstā rājyasvargatibhūtibhiḥ //
BhāMañj, 13, 1295.1 narau janmāntare pūrvaṃ kapijambukatāṃ gatau /
BhāMañj, 13, 1296.2 karmaṇā kena yāto 'si śavamāṃsāśitāmiti //
BhāMañj, 13, 1298.2 brāhmaṇānavamanyāhaṃ prayātaḥ kapitāmiti //
BhāMañj, 13, 1317.2 ājahāra jagāmāsya śatrutāṃ yena vāsavaḥ //
BhāMañj, 13, 1322.2 prayayau kalayannantarvidherutsāhavāmatām //
BhāMañj, 13, 1326.1 tadgirā miśratāṃ yātaṃ tataḥ putraśatadvayam /
BhāMañj, 13, 1466.2 kāntaṃ puruṣamālokya yāntyeva sahasārdratām //
BhāMañj, 13, 1545.1 kiṃtu brahmasvavibhraṃśānmamemāṃ kṛkalāsatām /
BhāMañj, 13, 1546.2 nṛgo jagāma tridivaṃ tyaktvā tāṃ kṛkalāsatām //
BhāMañj, 13, 1593.2 yayurmithaḥ praśaṃsantaḥ puṇyasaṃtoṣaśīlatām //
BhāMañj, 13, 1634.1 śrūyatāṃ kāraṇaṃ yena prāptaścaṇḍālatāmaham /
BhāMañj, 13, 1636.2 tadreṇu tatsthitaṃ cānnaṃ mohānme bhakṣyatāṃ yayau //
BhāMañj, 14, 9.1 aśvamedhena vidhinā yātastadyogyatāmasi /
BhāMañj, 14, 31.2 saṃvartakaṃ yājakaṃ ca saṃtaptastanutāṃ yayau //
BhāMañj, 14, 48.2 nirvighnaḥ pūrṇatāṃ prāpa yajñaḥ kanakavarṣiṇaḥ //
BhāMañj, 14, 81.2 bhāvo 'yaṃ prāṇināṃ śaśvadalpo 'pyāyātyanalpatām //
BhāMañj, 14, 192.2 nūnaṃ bahudraviṇatā mithyaivotsavaḍambaraḥ //
BhāMañj, 14, 205.1 tasmānna saktuprasthasya samatāmarhati kratuḥ /
BhāMañj, 14, 206.1 evaṃ yajñasahasrebhyaḥ śreyasī bhāvaśuddhatā /
BhāMañj, 14, 213.2 aśapansuciraṃ yena krodho nakulatāṃ yayau //
BhāMañj, 15, 36.2 kṛtakṛtyatayā prāptaṃ draṣṭavyā draṣṭumāyayuḥ //
BhāMañj, 15, 45.2 apaśyadvītarāgāṇāṃ tṛṇe rājñi ca tulyatā //
BhāMañj, 15, 68.2 saṃsārāsāratāṃ dhyāyanvivekaśaraṇo 'bhavat //
BhāMañj, 16, 27.1 bhave hyabhāvasadbhāve bhāvānāṃ sthiratā kutaḥ /
BhāMañj, 16, 56.1 na tu pradhānanārīṣu teṣāmāsītpragalbhatā /
BhāMañj, 16, 56.2 anarhasya mahārheṣu nīcasyorjasvitā katham //
BhāMañj, 16, 58.1 aho balavatī devī saṃsāre 'smin anityatā /
BhāMañj, 16, 58.2 aho niḥsāraparyantā bhāvānāṃ prabhaviṣṇutā //
BhāMañj, 16, 60.2 dhāturadbhutanirmāṇavinodaviśarārutām //
BhāMañj, 16, 62.2 jahrurviṣṇukalatrāṇi dhikkālasya durantatām //
BhāMañj, 16, 69.2 sarvathā kālakalayā nīyate smṛtiśeṣatām //
BhāMañj, 18, 25.1 svargaśriyaṃ ca pāñcālīṃ putrāṃścāmaratāṃ gatān /
BhāMañj, 19, 35.2 dogdhṛtvamagamatsālastadā plakṣaśca vatsatām //
BhāMañj, 19, 300.2 yasya daityavadhe kopaḥ prāpa kalpāgniketutām //
BhāMañj, 19, 301.1 trailokyakramaṇe yasya vijayadhvajatāṃ yayau /
BhāMañj, 19, 303.1 yasya kuṇḍalatāṃ karṇe ravirnābhau sarojatām /
BhāMañj, 19, 303.1 yasya kuṇḍalatāṃ karṇe ravirnābhau sarojatām /
BhāMañj, 19, 303.2 prāpa pravardhamānasya gulphe kaṭakaratnatām //
Devīkālottarāgama
DevīĀgama, 1, 60.2 yo bhāvatastiṣṭhati niṣprakampaḥ sa brahmabhūto 'mṛtatāmupaiti //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 108.2 arśoghnī śvayathūtthānaparipanthitayā smṛtā //
DhanvNigh, Candanādivarga, 135.2 mandānalatvaṃ balahānimugrāṃ viṣṭambhatāṃ netrarujaṃ ca kuṣṭham /
DhanvNigh, Candanādivarga, 145.2 akṣirogacayaṃ hanyādviṣaṃ nirviṣatāṃ nayet //
Garuḍapurāṇa
GarPur, 1, 49, 23.2 ahiṃsā priyavāditvam apaiśunyam arūkṣatā //
GarPur, 1, 64, 5.1 rekhābhirbahubhiḥ kleśaṃ svalpābhir dhanahīnatā /
GarPur, 1, 64, 5.2 raktābhiḥ sukhamāpnoti kṛṣṇābhiḥ preṣyatāṃ vrajet //
GarPur, 1, 68, 2.1 varavyājena paśutāṃ yācitaḥ sa surairmakhe /
GarPur, 1, 68, 2.2 balo dadau sa paśutām atisattvasurair hataḥ //
GarPur, 1, 68, 7.2 tattadākaratāṃ yātaṃ sthānamādheyagauravāt //
GarPur, 1, 68, 47.2 gurutā sarvaratnānāṃ gauravādhārakāraṇam //
GarPur, 1, 69, 3.2 prāyo vimuktāni bhavanti bhāsā śastāni māṅgalyatayā tathāpi //
GarPur, 1, 69, 22.3 tasminpayastoyadharāvakīrṇaṃ śuktau sthitaṃ mauktikatāmavāpa //
GarPur, 1, 70, 17.1 varṇādhikyaṃ gurutvaṃ ca snigdhatā samatācchatā /
GarPur, 1, 70, 17.1 varṇādhikyaṃ gurutvaṃ ca snigdhatā samatācchatā /
GarPur, 1, 70, 17.1 varṇādhikyaṃ gurutvaṃ ca snigdhatā samatācchatā /
GarPur, 1, 70, 17.2 arciṣmattā mahattā ca maṇīnāṃ guṇasaṃgrahaḥ //
GarPur, 1, 70, 17.2 arciṣmattā mahattā ca maṇīnāṃ guṇasaṃgrahaḥ //
GarPur, 1, 72, 16.1 indranīlo yathā kaścid bibhartyātāmravarṇatām /
GarPur, 1, 72, 18.2 nīlatāṃ tannayetsarvaṃ mahānīlaḥ sa ucyate //
GarPur, 1, 73, 13.2 snehaprabhedo laghutā mṛdutvaṃ vijātiliṅgaṃ khalu sārvajanyam //
GarPur, 1, 76, 1.3 samprāptam uttamānām ākaratāṃ bhīṣmaratnānām //
GarPur, 1, 83, 74.2 agniṣṭomaphalaṃ śrāddhī snātvātra kṛtakṛtyatā //
GarPur, 1, 91, 4.2 caitanyarūpatārūpaṃ sarvādhyakṣaṃ nirañjanam //
GarPur, 1, 99, 41.1 putraśraiṣṭhyaṃ sa saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham /
GarPur, 1, 99, 41.2 pravṛttacakratāṃ caiva vāṇijyaprabhṛtīṃstathā //
GarPur, 1, 99, 42.1 arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim /
GarPur, 1, 105, 12.1 govadho vrātyatāsteyamṛṇānāṃ ca parikriyā /
GarPur, 1, 105, 12.2 anāhitāgnitāpaṇyavikrayaḥ parivedanam //
GarPur, 1, 105, 14.1 sachūdraviṭkṣatrabandhor ninditārthopajīvitā /
GarPur, 1, 105, 58.1 brahmacaryaṃ dayā kṣāntirdhyānaṃ satyamakalkatā /
GarPur, 1, 108, 26.2 kuru puṇyamahorātraṃ smara nityamanityatām //
GarPur, 1, 109, 29.1 vidyāghāto hyanabhyāsaḥ strīṇāṃ ghātaḥ kucailatā /
GarPur, 1, 109, 29.2 vyādhīnāṃ bhojanaṃ jīrṇaṃ śatrorghātaḥ prapañcatā //
GarPur, 1, 110, 14.2 na ca virauti na cāpi sa śobhate bhavati yojayiturvacanīyatā //
GarPur, 1, 110, 27.1 lokayātrā bhayaṃ lajjā dākṣiṇyaṃ dānaśīlatā /
GarPur, 1, 114, 36.1 nityaṃ chedas tṛṇānāṃ dharaṇivilekhanaṃ pādayoścāpamārṣṭiḥ dantānāmapyaśaucaṃ malinavasanatā rūkṣatā mūrdhajānām /
GarPur, 1, 114, 36.1 nityaṃ chedas tṛṇānāṃ dharaṇivilekhanaṃ pādayoścāpamārṣṭiḥ dantānāmapyaśaucaṃ malinavasanatā rūkṣatā mūrdhajānām /
GarPur, 1, 114, 68.2 kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca //
GarPur, 1, 115, 15.2 nityamūrjitasattvasya svayameva mṛgendratā //
GarPur, 1, 115, 20.1 vaśyaśca putre 'rthakarī ca vidyā arogitā sajjanasaṃgatiśca /
GarPur, 1, 115, 37.1 svādhīnavṛtteḥ sāphalyaṃ na parādhīnavartitā /
GarPur, 1, 115, 72.1 ye padasthasya mitrāṇi te tasya riputāṃ gatāḥ /
GarPur, 1, 115, 79.1 jagatpatirhi yācitvā viṣṇurvāmanatāṃ yataḥ /
GarPur, 1, 129, 20.2 japañjuhvatsmaranvidyā svargaṃ nirvāṇatāṃ vrajet //
GarPur, 1, 138, 6.1 diṣṭaputrastu nābhāgo vaiśyātāmagamatsa ca /
GarPur, 1, 146, 6.1 tadeva vyaktatāṃ yātaṃ rūpamityabhidhīyate /
GarPur, 1, 147, 5.2 nidānokto 'nupaśayo viparītopaśāyitā //
GarPur, 1, 147, 7.2 svaccham uṣṇagurutvaṃ ca gātrāṇāṃ bahumūtratā /
GarPur, 1, 147, 8.1 kṣutkṣāmatā laghutvaṃ ca gātrāṇāṃ jvaramārdavam /
GarPur, 1, 147, 9.3 unnidratā saṃbhramaromaharṣā jṛmbhātivāktvaṃ pavanātsapittāt //
GarPur, 1, 147, 11.2 mohas tandrā liptatiktāsyatā ca jñeyaṃ rūpaṃ śleṣmapittajvarasya //
GarPur, 1, 147, 15.2 paridagdhā kharā jihvā gurustrastāṅgasandhitā //
GarPur, 1, 147, 17.2 snigdhāsyatā balabhraṃśaḥ svarasādaḥ pralāpitaḥ //
GarPur, 1, 147, 28.1 viṣānmūrchātisāraśca śyāvatā dāhakṛdbhramaḥ /
GarPur, 1, 147, 40.2 jvaropadravatīkṣṇatvaṃ mandāgnir bahumūtratā //
GarPur, 1, 147, 42.2 jīrṇatām aviparyāsāt saptarātraṃ ca laṅghanam //
GarPur, 1, 147, 73.2 svedo 'titṛṣṇā vamanaṃ daurgandhyaṃ vā sahiṣṇutā //
GarPur, 1, 147, 75.2 tamaso darśanaṃ marmacchedanaṃ stabdhameḍhratā //
GarPur, 1, 148, 6.2 raktahāridraharitavarṇatā nayanādiṣu //
GarPur, 1, 149, 6.2 soṃgaharṣo kaphaṃ śuṣkaṃ kṛcchrānmuktvālpatāṃ vrajet //
GarPur, 1, 149, 18.1 snigdhaprasannavakratvaṃ śrīmaddarśananetratā /
GarPur, 1, 150, 5.1 prāgrūpaṃ tasya hṛtpārśvaśūlaṃ prāṇavilomatā /
GarPur, 1, 151, 7.2 pralāpacchardyatīsāranetraviplutajṛmbhitā //
GarPur, 1, 152, 10.1 pāṇyoruvakṣaḥpādāsyakukṣyakṣṇor atiśuklatā /
GarPur, 1, 152, 11.1 strīmadyamāṃsapriyatā ghṛṇitā mūrdhaguṇṭhanam /
GarPur, 1, 152, 11.1 strīmadyamāṃsapriyatā ghṛṇitā mūrdhaguṇṭhanam /
GarPur, 1, 152, 16.2 jṛmbhāṅgamardaniṣṭhīvavahnimāndyāsyapūtitā //
GarPur, 1, 152, 19.1 prasekaḥ pīnasaḥ śvāsaḥ svarabhedo 'lpavahnitā /
GarPur, 1, 154, 2.1 vātena śūnyatātyarthaṃ bhujyate rorudīti ca /
GarPur, 1, 154, 2.2 bhidyate śuṣyate stabdhaṃ hṛdayaṃ śūnyatā bhramaḥ //
GarPur, 1, 154, 3.1 akasmāddīnatā śoko bhayaṃ śabde 'sahiṣṇutā /
GarPur, 1, 154, 3.1 akasmāddīnatā śoko bhayaṃ śabde 'sahiṣṇutā /
GarPur, 1, 154, 6.1 hṛdroge hi tribhir doṣaiḥ kṛmibhiḥ śyāvanetratā /
GarPur, 1, 154, 12.2 mārutāt kṣāmatā dainyaṃ śaṅkhabhedaḥ śirobhramaḥ //
GarPur, 1, 154, 13.2 śītāmlaphenavṛddhiśca pittānmūrchāsyatiktatā //
GarPur, 1, 154, 15.2 śūkairivācitaḥ kaṇṭho nidrā madhuravaktratā //
GarPur, 1, 154, 17.1 āmodbhavācca raktasya saṃrodhādvātapittatā /
GarPur, 1, 155, 16.1 dhvaṃsakaśleṣmaniṣṭhīvāḥ kaṇṭhaśoṣo 'tinidratā /
GarPur, 1, 155, 23.1 pittaliṅgatvamādyena vikṛtehā svarājñatā /
GarPur, 1, 155, 35.1 balakāsadeśapātraṃ prakṛtisahatāmathavā vayāṃsi /
GarPur, 1, 156, 6.2 tatra hetuḥ sahotthānāṃ bālye bījopataptatā //
GarPur, 1, 156, 16.1 jāyante 'rśāṃsi tu tatpūrvaṃ lakṣaṇaṃ vahnimandatā /
GarPur, 1, 156, 18.2 antrakūjanamāṭopaḥ kṣāritodgārabhūritā //
GarPur, 1, 156, 58.2 vātena todaḥ pāruṣyaṃ pittādasitavaktratā //
GarPur, 1, 156, 59.1 śleṣmaṇaḥ snigdhatā tasya grathitatvaṃ savarṇatā /
GarPur, 1, 156, 59.1 śleṣmaṇaḥ snigdhatā tasya grathitatvaṃ savarṇatā /
GarPur, 1, 157, 4.2 vyāpāryānnaśakṛtkoṣṭhapurīṣadravatādayaḥ //
GarPur, 1, 157, 19.1 ābaddhodaratā chardiḥ karṇake 'pyanukūjakam /
GarPur, 1, 159, 7.2 kṣaṇātkṣīṇaḥ kṣaṇātpūrṇo bhajate kṛcchrasādhyatām //
GarPur, 1, 159, 8.1 kālenopekṣitaḥ sarvo hyāyāti madhumehatām /
GarPur, 1, 159, 11.2 vātajānāmudāvartaḥ kampahṛdgrahalolatāḥ //
GarPur, 1, 159, 12.1 śūlam unnidratā śoṣaḥ śvāsaḥ kāsaṃ ca jāyate /
GarPur, 1, 159, 19.1 sāmānyalakṣaṇaṃ teṣāṃ prabhūtāvilamūtratā /
GarPur, 1, 159, 36.3 hṛnnetrajihvāśravaṇopadāhā ghanogratā keśanakhābhivṛddhiḥ //
GarPur, 1, 160, 46.2 pīnasālasyahṛllāsau śuklakṛṣṇatvagāditā //
GarPur, 1, 160, 51.2 hṛllāsadauhṛdastanyadarśanaṃ kāmacāritā //
GarPur, 1, 160, 57.2 vaivarṇyamatha vā kāso bahirunnatatādhikam //
GarPur, 1, 161, 9.1 svatantratandrālasatā malasargo 'lpavahnitā /
GarPur, 1, 161, 9.1 svatantratandrālasatā malasargo 'lpavahnitā /
GarPur, 1, 161, 14.1 śuṣkakāsāṅgamardādhogurutāmalasaṃgrahaḥ /
GarPur, 1, 161, 16.2 pittodare jvaro mūrchā dāhitvaṃ kaṭukāsyatā //
GarPur, 1, 161, 19.1 nidrā kleśo 'ruciḥ śvāsaḥ kāśaḥ śuklatvagāditā /
GarPur, 1, 161, 35.2 vardhate tadadho nābherāśu caiti jalātmatām //
GarPur, 1, 162, 8.2 prāgrūpamasya hṛdayaspandanaṃ rūkṣatā tvaci //
GarPur, 1, 162, 9.1 aruciḥ pītamūtratvaṃ svedābhāvo 'lpamūtratā /
GarPur, 1, 162, 9.2 medaḥsamānilāt tatra gāḍharukkledagātratā //
GarPur, 1, 162, 10.1 kṛṣṇekṣaṇaṃ kṛṣṇaśirānakhaviṇmūtranetratā /
GarPur, 1, 162, 11.2 tṛṭśoṣamūrchādaurgandhyaṃ śītecchā kaṭuvaktratā //
GarPur, 1, 162, 12.1 viḍbhedaścāmlako dāhaḥ kaphācca hṛdayārdratā /
GarPur, 1, 162, 31.1 śaṅkhabastyantraśophārtimedobhedāḥ prasuptitā /
GarPur, 1, 164, 11.1 atiślakṣṇakharasparśasvedāsvedavivarṇatāḥ /
GarPur, 1, 164, 32.2 tatra tvaci sthite kuṣṭhe kāye vaivarṇyarūkṣatā //
GarPur, 1, 166, 10.1 śrotrādīndriyabādhāṃ ca tvaci sphoṭanarūkṣatām /
GarPur, 1, 166, 10.2 cakre tīvrarujāśvāsagarāmayavivarṇatāḥ //
GarPur, 1, 166, 11.1 antrasyāntaṃ ca viṣṭambhamaruciṃ kṛśatāṃ bhramam /
GarPur, 1, 166, 14.1 tattadgarbhasthaśukrasthaḥ śirasyādhmānariktatā /
GarPur, 1, 166, 14.2 tatra sthānasthitaḥ kuryāt kruddhaḥ śvayathukṛcchratām //
GarPur, 1, 166, 28.2 karoti vivṛtāsyatvamathavā saṃvṛtāsyatām //
GarPur, 1, 166, 30.1 jihvāstambhaḥ sa tenānnapānavākyeṣvanīśatā /
GarPur, 1, 166, 32.2 tato 'sya kurute mṛdvīṃ vākśaktiṃ stabdhanetratām //
GarPur, 1, 166, 38.1 ekāṅgarogatāṃ kecidanye kakṣarujāṃ viduḥ /
GarPur, 1, 167, 7.1 kaṇḍūsphuraṇanistodabhedagauravasuptatāḥ /
GarPur, 1, 167, 12.2 śothasya raukṣyaṃ kṛṣṇatvaṃ śyāvatā vṛddhihānayaḥ //
GarPur, 1, 167, 15.2 sparśāsahatvaṃ rugrāvaḥ śoṣaḥ pāko bhṛśoṣmatā //
GarPur, 1, 167, 16.1 kaphe staimityagurutā suptisnigdhatvaśītatā /
GarPur, 1, 167, 16.1 kaphe staimityagurutā suptisnigdhatvaśītatā /
GarPur, 1, 167, 23.2 sarvākārādinistodaromaharṣaṃ suṣuptatām //
GarPur, 1, 167, 31.1 kaṭukoṣṇāmlalavaṇair vidāhaśītakāmatā /
GarPur, 1, 167, 32.1 laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte /
GarPur, 1, 167, 32.2 kaphāvṛte 'ṅgamardaḥ syāddhṛllāso gurutāruciḥ //
GarPur, 1, 167, 42.2 dāhaśca syādapāne tu male hāridravarṇatā //
GarPur, 1, 167, 45.2 gurutāṅgeṣu sarveṣu sthūlatvaṃ cāgataṃ bhṛśam //
GarPur, 1, 167, 46.1 samāne 'tikriyājñatvam asvedo mandavahnitā /
Gītagovinda
GītGov, 1, 31.2 amandam kandarpajvarajanitacintākulatayā valadbādhām rādhām sarasam idam ūce sahacarī //
GītGov, 3, 3.2 sāparādhatayā mām api na vāritātibhayena //
GītGov, 3, 4.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 6.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 8.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 10.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 12.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 14.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 16.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 18.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 21.2 moham tāvat ayam ca tanvi tanutām bimbādharaḥ rāgavān sadvṛttastanamaṇḍalaḥ tava katham prāṇaiḥ mama krīḍati //
GītGov, 5, 30.1 tvadvāmyena samam samagram adhunā tigmāṃśuḥ astam gataḥ govindasya manorathena ca samam prāptam tamaḥ sāndratām /
GītGov, 5, 32.2 kathamapi rahaḥ prāptām aṅgaiḥ anaṅgataraṃgibhiḥ sumukhi subhagaḥ paśyan saḥ tvām upaitu kṛtārthatām //
GītGov, 7, 71.1 manobhavānandana candanānila prasīda re dakṣiṇa muñca vāmatām /
GītGov, 9, 18.1 snigdhe yat paruṣā asi yat praṇamati stabdhā asi yat rāgiṇi dveṣasthā asi yat unmukhe vimukhatām yātā asi tasmin priye /
GītGov, 10, 18.2 viśati vitanoḥ anyaḥ dhanyaḥ na kaḥ api mamāntaram stanabharaparīrambhārambhe vidhehi vidheyatām //
GītGov, 11, 20.2 etat tamāladalanīlatamam tamisram tatpremahemanikaṣopalatām tanoti //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 7.0 tathā patyā saha patnyā ekaśarīrārambhakatayā //
GṛRĀ, Āsuralakṣaṇa, 9.0 parair anyair dambhachadmabhyāṃ dāmbhikatayā chādmikatayā ca tarkitāya pratipadya jñātāya yad dānaṃ ayamāsuro vivāhaḥ //
GṛRĀ, Āsuralakṣaṇa, 9.0 parair anyair dambhachadmabhyāṃ dāmbhikatayā chādmikatayā ca tarkitāya pratipadya jñātāya yad dānaṃ ayamāsuro vivāhaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 10.1 vācālānām iva jaḍadhiyāṃ satkavau dūrayāte kailāsāya tvayi gatavati kṣībatām āśritānām /
Hitopadeśa
Hitop, 0, 6.1 vidyā dadāti vinayaṃ vinayād yāti pātratām /
Hitop, 0, 11.1 yauvanaṃ dhanasampattiḥ prabhutvam avivekitā /
Hitop, 0, 20.2 arthāgamo nityam arogitā ca priyā ca bhāryā priyavādinī ca /
Hitop, 1, 32.4 vipadi dhairyam athābhyudaye kṣamā sadasi vākyapaṭutā yudhi vikramaḥ /
Hitop, 1, 34.3 nidrā tandrā bhayaṃ krodha ālasyaṃ dīrghasūtratā //
Hitop, 1, 51.3 matimatāṃ ca vilokya daridratāṃ vidhir aho balavān iti me matiḥ //
Hitop, 1, 99.2 rahasyabhedo yācñā ca naiṣṭhuryaṃ calacittatā /
Hitop, 1, 110.2 lokayātrā bhayaṃ lajjā dākṣiṇyaṃ tyāgaśīlatā /
Hitop, 1, 121.3 mūrkhasya ca diśaḥ śūnyāḥ sarvaśūnyā daridratā //
Hitop, 1, 125.3 api nirvāṇam āyāti nānalo yāti śītatām //
Hitop, 1, 129.4 nirbuddhiḥ kṣayam ety aho nidhanatā sarvāpadām āspadam //
Hitop, 1, 174.2 dharmārdhaṃ yasya vittehā varaṃ tasya nirīhatā /
Hitop, 2, 5.2 ālasyaṃ strīsevā sarogatā janmabhūmivātsalyam /
Hitop, 2, 19.5 vikramārjitarājyasya svayam eva mṛgendratā //
Hitop, 2, 46.3 damanako brūte kiyatā kālenāmātyāḥ pradhānatām apradhānatāṃ vā labhante /
Hitop, 2, 46.3 damanako brūte kiyatā kālenāmātyāḥ pradhānatām apradhānatāṃ vā labhante /
Hitop, 2, 111.23 tathā citratayāpy ahaṃ caraṇapadmena tāḍita āgatya svarāṣṭre patitaḥ /
Hitop, 2, 158.2 ayaṃ tv apūrvapratimāviśeṣo yaḥ sevyamāno riputām upaiti //
Hitop, 2, 160.5 vijñaiḥ snigdhair upakṛtam api dveṣyatām eti kaiścit sākṣād anyair apakṛtam api prītim evopayāti /
Hitop, 3, 12.2 mahān apy alpatāṃ yāti nirguṇe guṇavistaraḥ /
Hitop, 3, 46.2 dūre bhīrutvam āsanne śūratā mahato guṇaḥ /
Hitop, 3, 55.1 vistīrṇatātivaiṣamyaṃ rasadhānyedhmasaṅgrahaḥ /
Hitop, 3, 67.1 dūradarśī nāma gṛdhro mantrī brūte deva vyasanitayā vigraho na vidhiḥ /
Hitop, 3, 79.1 yatra rājā tatra kośo vinā kośaṃ na rājatā /
Hitop, 3, 115.2 dakṣaḥ śriyam adhigacchati pathyāśī kalyatāṃ sukham arogī /
Hitop, 3, 120.2 mudaṃ viṣādaḥ śaradaṃ himāgamas tamo vivasvān sukṛtaṃ kṛtaghnatā /
Hitop, 3, 125.4 yato vijigīṣor adīrghasūtratā vijayasiddher avaśyambhāvi lakṣaṇam /
Hitop, 3, 131.3 etais tyakto mahīpālaḥ prāpnoti khalu vācyatām //
Hitop, 4, 15.4 mūṣiko vyāghratāṃ prāpya muniṃ hantuṃ gato yathā //
Hitop, 4, 16.13 atha taṃ muniṃ vyāghraṃ ca dṛṣṭvā sarve vadantyanena muninā mūṣiko vyāghratāṃ nītaḥ /
Hitop, 4, 22.15 gacchanty unmārgayātasya netāraḥ khalu vācyatām //
Hitop, 4, 27.6 atha bhagavatā kruddhena varadānasyāvaśyakatayā vicāramūḍhayoḥ pārvatī pradattā /
Hitop, 4, 58.10 viśvāsapratipannānāṃ vañcane kā vidagdhatā /
Hitop, 4, 66.13 meghavarṇa uvāca deva svāmikāryārthitayā svaprayojanavaśād vā kiṃ kiṃ na kriyate paśya /
Hitop, 4, 68.4 so 'tijīrṇatayā svāhāram apy anveṣṭum akṣamaḥ sarastīre patitvā sthitaḥ /
Hitop, 4, 69.3 kroḍīkaroti prathamaṃ yadā jātam anityatā /
Hitop, 4, 74.1 āsannataratām eti mṛtyur jantor dine dine /
Hitop, 4, 104.4 smṛtis tatparatārtheṣu vitarko jñānaniścayaḥ /
Hitop, 4, 104.5 dṛḍhatā mantraguptiś ca mantriṇaḥ paramo guṇaḥ //
Kathāsaritsāgara
KSS, 1, 1, 16.1 mandaro mathite 'pyabdhau na sudhāsitatāṃ gataḥ /
KSS, 1, 1, 59.1 vindhyāṭavyāṃ kuberasya śāpātprāptaḥ piśācatām /
KSS, 1, 2, 2.1 pāraṃ samprāpya vidyānāṃ kṛtvā nandasya mantritām /
KSS, 1, 2, 14.2 ataḥ kapālapāṇitvaṃ śmaśānapriyatā ca me //
KSS, 1, 2, 21.2 uktvā mālyavate tāṃ ca śāpātprāptāya martyatām //
KSS, 1, 3, 3.1 idam evaṃvidhaṃ kasmān nagaraṃ kṣetratāṃ gatam /
KSS, 1, 3, 77.1 tatra sa rājā bhūtvā mahāprabhāve ca satyatāṃ prāpte /
KSS, 1, 4, 31.1 tatkṣaṇātte gatāḥ sarve smarasāyakalakṣyatām /
KSS, 1, 4, 41.2 na tu rūpāramallokalocanāpātapātratā //
KSS, 1, 4, 118.2 tadaivānīya dattā me yoganandena mantritā //
KSS, 1, 5, 7.2 akarodrājakāryāṇi punaḥ samprāpya mantritām //
KSS, 1, 5, 54.2 evam āpatsahāyo me rākṣaso mittratāṃ gataḥ //
KSS, 1, 5, 102.1 kṣaṇācca gatavānasmi pralāpānāṃ rasajñatām /
KSS, 1, 5, 103.1 ā saṃsāraṃ jagatyasminn ekā nityā hyanityatā /
KSS, 1, 5, 124.2 cāṇakyaṃ sthāpayitvā taṃ sa mantrī kṛtakṛtyatām //
KSS, 1, 6, 21.2 kālena pañcatāṃ prāptā gataścāhamadhīratām //
KSS, 1, 6, 82.1 iti devīvaraṃ labdhvā samprāptā divyatā mayā /
KSS, 1, 7, 16.2 yayāv akasmāt puṣpeṣuśaraghātarasajñatām //
KSS, 1, 7, 81.2 strīveṣaḥ sa dvijastasyā visrambhāspadatāṃ yayau //
KSS, 1, 7, 112.1 atha martyavapurvimucya puṇyāṃ sahasā tadgaṇatāmahaṃ prapannaḥ /
KSS, 1, 8, 3.1 maitāṃ vidyādharā hārṣuriti tāmātmaśoṇitaiḥ /
KSS, 2, 2, 101.2 yathā kiṃkāryatāmūḍhā vayasyas tasya jajñire //
KSS, 2, 2, 174.2 ihaiva daivādvigatabhayaḥ prāpto 'dya mantritām //
KSS, 2, 2, 201.2 tāṃ nināya niśāṃ mārge sahasrānīkabhūpatiḥ //
KSS, 2, 3, 23.1 bhuvi vyasanitākhyātiḥ prarūḍhā te lateva yā /
KSS, 2, 3, 27.1 saṃdideśa ca yadyasti vāñchā macchiṣyatāṃ prati /
KSS, 2, 3, 51.2 hṛdayāddhīratāṃ cāpi samaṃ kanyā mumoca sā //
KSS, 2, 5, 10.2 madyena kṣībatāṃ neyo naitaccetayate yathā //
KSS, 2, 5, 45.2 yathā vindhyāṭavī prāpa sā saṃbādharasajñatām //
KSS, 2, 5, 61.2 duḥkhaikakāraṇaṃ rājā sa ninindaikaputratām //
KSS, 2, 6, 31.2 pūrṇakoṣo dadhau satyāṃ vatseśo rājarājatām //
KSS, 3, 1, 10.1 evaṃ kṛte hi bhaktiśca mantritā ca kṛtā bhavet /
KSS, 3, 1, 57.1 labdhāpi mantritākhyātirasmākaṃ cānyathā bhavet /
KSS, 3, 1, 94.2 ato 'sya rājño devyāśca rakṣyānyonyaviyogitā //
KSS, 3, 2, 79.2 tad evārambhatāṃ prāpa tasya pṛthvyāḥ karagrahe //
KSS, 3, 3, 51.2 anurāgāndhamanasāṃ vicārasahatā kutaḥ //
KSS, 3, 3, 57.2 iti śokānmayā labdhaṃ kanyājanakatāphalam //
KSS, 3, 4, 70.2 pratāpanilayasyaikacakravartitayā rathaḥ //
KSS, 3, 4, 84.2 kanyā tejasvatīdevyāṃ buddhau ca vijigīṣutā //
KSS, 3, 4, 85.2 harṣaṃ tasyākarotkanyā pratāpaṃ ca jigīṣutā //
KSS, 3, 4, 225.2 buddhvā rājāpi tatraitya paramākulatāmagāt //
KSS, 3, 4, 272.2 yadyevamamba tarhi tvaṃ mā sma viklavatāṃ kṛthāḥ //
KSS, 3, 5, 75.2 śiśriye gurutām ekaḥ śeṣāstacchiṣyatāṃ yayuḥ //
KSS, 3, 5, 75.2 śiśriye gurutām ekaḥ śeṣāstacchiṣyatāṃ yayuḥ //
KSS, 3, 5, 99.2 mālavastrīkaṭākṣāṇāṃ yayau cātraiva lakṣyatām //
KSS, 3, 5, 113.2 naman vicchāyatāṃ bheje yat tadā na tad adbhutam //
KSS, 3, 6, 126.2 tyājayāmāsa rathyāyāṃ nirapekṣatayā niśi //
KSS, 3, 6, 132.2 umāyai darśayiṣyantam ṛṣīṇām apyaśāntatām //
KSS, 3, 6, 197.2 aṅgīcakāra dhig aho kaṣṭāṃ strīṣvanurodhitām //
KSS, 4, 1, 98.2 yāḥ suvṛttācchahṛdayā yānti bhūṣaṇatāṃ bhuvi //
KSS, 4, 1, 103.1 brāhmaṇī kulavatyeṣā dhruvam asyā hyudāratām /
KSS, 4, 1, 145.1 iti vacanam udīrya candramaulau sapadi tirohitatāṃ gate prabudhya /
KSS, 4, 2, 184.2 dāsīcakāra kaṣṭā hi strīṇām anyāsahiṣṇutā //
KSS, 4, 2, 200.1 tena pāṭitajihvāste vṛthā prāpur dvijihvatām /
KSS, 4, 2, 209.2 mātuś ca śocyatāṃ prāpto nāgarājanideśataḥ //
KSS, 4, 2, 211.2 yat svahastena nīyante ripor āmiṣatāṃ prajāḥ //
KSS, 4, 2, 212.2 klībenābhyarthitā keyaṃ svakulakṣayasākṣitā //
KSS, 4, 2, 216.2 na cāpyahaṃ gamiṣyāmi kathāṃ kulakalaṅkitām //
KSS, 4, 3, 81.2 koṣād ṛte na tatratyo dadhau kaścana riktatām //
KSS, 5, 1, 86.2 mālavastrīvilāsānāṃ yāsyāmo 'tra rasajñatām //
KSS, 5, 1, 170.2 prakāśam eva cakre ca śivena saha mitratām //
KSS, 5, 1, 198.2 kāsāṃ hi nāpadāṃ heturatilobhāndhabuddhitā //
KSS, 5, 1, 207.2 tapaḥprakarṣāllokasya gauravāspadatāṃ yayau //
KSS, 5, 2, 12.2 kurvāṇam iva sarveṣāṃ sarasām adhirājatām //
KSS, 5, 2, 32.1 jānāmyahaṃ ca niyataṃ davīyasi tayā kvacit /
KSS, 5, 2, 54.1 kastvaṃ kathaṃ kutaścaiṣā śapharodaraśāyitā /
KSS, 5, 2, 113.2 tatropetya jano 'pyanyo yayau tatsamaduḥkhatām //
KSS, 5, 2, 226.1 evaṃ vadaṃstatastena jāmātrā kṛtakṛtyatām /
KSS, 5, 2, 248.2 satatonmukhatāpītasaṃkrāntārkaprabhairiva //
KSS, 5, 2, 294.2 taddattairaparaiḥ suvarṇakamalair abhyarcitatryambakastatsaṃbandhamahattayā pramudito mene kṛtārthaṃ kulam //
KSS, 5, 2, 296.2 prāyaḥ kriyāsu mahatām api duṣkarāsu sotsāhatā kathayati prakṛter viśeṣam //
KSS, 5, 3, 8.2 satyavrataṃ taṃ papraccha karṇadhāratayā sthitam //
KSS, 5, 3, 90.2 yadi vā ko 'tra jānāti kīdṛśī bhavitavyatā //
KSS, 5, 3, 194.2 nṛśaṃsatā ca nāstyatra kācit tanmā ghṛṇāṃ kṛthāḥ //
KSS, 5, 3, 235.2 yadi vātyantam ṛjutā na kasya paribhūtaye //
KSS, 5, 3, 251.2 divo 'vatīrya śarvāṇī devī pratyakṣatāṃ yayau //
KSS, 5, 3, 288.1 itthaṃ mayeha manujena satāpi labdhā vidyādharādhipatitā purajitprasādāt /
KSS, 6, 1, 21.1 tacchrutvā sa vaṇik prāha na dharmasyaikarūpatā /
KSS, 6, 2, 4.2 rakṣāpradīpāstatkrāntijitā vicchāyatāṃ yayuḥ //
KSS, 6, 2, 24.2 yad ahaṃ hetutāṃ prāptā locanotpāṭane tava //
KSS, 6, 2, 32.1 aiśvaryam īrṣyā nairghṛṇyaṃ kṣībatvaṃ nirvivekitā /
Kālikāpurāṇa
KālPur, 52, 17.2 ācāntaḥ śucitāṃ prāptaḥ kṛtāsanaparigrahaḥ //
KālPur, 55, 21.1 hīnaṃ syāddhīnatāmūlaṃ niṣphalaṃ syād viparyayāt /
KālPur, 56, 53.2 sa sarvāṃllabhate kāmān paratra śivarūpatām //
Kṛṣiparāśara
KṛṣiPar, 1, 57.2 citrāsvātīviśākhāsu jyaiṣṭhe māsi nirabhratā /
KṛṣiPar, 1, 165.2 vidhānyaṃ guḍakonmiśraṃ tadbījaṃ vandhyatāṃ vrajet //
KṛṣiPar, 1, 166.2 sarve te vandhyatāṃ yānti bīje vandhyatvam āgate //
KṛṣiPar, 1, 211.2 pade pade viphalatā tasya dhānyaṃ kuto gṛhe //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 46.1 sā hānis tan mahat chidraṃ sā cāndhajaḍamūkatā /
KAM, 1, 205.1 nityotsavo nityatā ca nityaśrīr nityaśo jayaḥ /
Madanapālanighaṇṭu
MPālNigh, 4, 43.2 chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ /
Mātṛkābhedatantra
MBhT, 5, 39.3 mantrasiddhir bhavet tasya jāyate cirajīvitā //
MBhT, 7, 25.3 yasya śravaṇamātreṇa vāgīśasamatāṃ vrajet //
MBhT, 8, 11.3 tava vākyaṃ vinā deva kva muktiḥ kva ca sādhutā //
MBhT, 8, 12.3 tāḍanād vittanāśaḥ syāt tāḍanāt sutahīnatā /
MBhT, 12, 28.1 rudropari kṣiped yat tu tad eva bhasmatāṃ gataḥ //
MBhT, 14, 7.1 svargabhogī bhavaty eva maraṇe nādhikāritā /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 18.1 sad anyad asad anyac ca tad evaṃ siddhasādhyatā /
MṛgT, Vidyāpāda, 10, 15.1 sasādhanasya bhogasya karmatantratayā jaguḥ /
MṛgT, Vidyāpāda, 11, 3.1 aśaktiḥ kārakāpāye sadarthāprabhaviṣṇutā /
MṛgT, Vidyāpāda, 11, 26.2 vāgindriyasahāyena kriyate yena varṇatā //
MṛgT, Vidyāpāda, 12, 11.1 jñānaṃ tadakṣayogāttat kramayogitayā kramāt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 19.0 tat ity anantaraṃ tantrāvatārakaṃ bharadvājam ṛṣim iti ṛ gatāv iti dhātvarthataḥ sarveṣāṃ ca gatyarthānāṃ jñānārthatvād avagataparamārthatayā ṛṣiḥ taṃ namaskṛtya śṛṇuteti śrotṝṇāṃ namaskāropadeśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 25.0 atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 5.0 tac ca mukhyatayā śrautaṃ dharmarūpaṃ tanmūlatvāc ca smārtam api //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 9.0 tasya ca trividhasyāpi sarvajñatā sarvakartṛtvaṃ ca vidyate muktātmanāṃ tu saty api sarvārthadṛkkriyatve pāśajālāpohanasāmarthyam asti na tv apohanakartṛtvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 3.1 pramāṇaṃ hi prameyaṃ paricchindat pramāṇatām āsādayati itarathā pramāṇataivāsya na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 3.1 pramāṇaṃ hi prameyaṃ paricchindat pramāṇatām āsādayati itarathā pramāṇataivāsya na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 28.0 tatra vācyatayāvācyatayāpi ca virodhahānis tu ghaṭanīyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 28.0 tatra vācyatayāvācyatayāpi ca virodhahānis tu ghaṭanīyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 15.0 naivaṃ tatra kāryatāyā evānanvayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 27.3 neśvarādhiṣṭhitatvaṃ syād asti cet sādhyahīnatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 28.1 tathā siddhe ca dṛṣṭānte bhaveddhetor viruddhatā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 2.2 kasyaciddhetumātrasya yadyadhiṣṭhātṛteṣyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 17.1 svatantrānyāprayojyatvaṃ karaṇādiprayoktṛtā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 3.0 na ca tad ātmano 'nādikālīnatayājñānakriyāśaktivan nityam eṣṭavyam aniṣṭaprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 1.0 tasminn ātmanaḥ pāratantrye nitye'bhyupagamyamāne kadācidapi tadanucchedān muktisādhanakalāpaḥ parair apīṣṭo jñānayogādir anarthakaḥ svātantryābhivyaktyabhāvāt sadaivātmano baddhatayāvasthiter ity alam anayā dhiyā nivāryatām īdṛśī saṃsārānucchittiheturmatiriti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 3.2 yataśca kṣaṇikatvam anityatā dehādeḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 1.0 itthaṃpratipāditasvarūpam etat karma māyādikālāgnyantādhvavartidehendriyārthapravartakam ityatraivāsya prabhaviṣṇutā māyordhvaṃ praśamanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 5.0 tataś ca sṛṣṭisaṃhārau jagato na sambhavata iti bruvāṇaḥ sarvajñatām eva jahyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 8.2 bādhiryam āndhyam aghratvaṃ mūkatā jaḍatā ca yā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 3.0 yo hi kārye 'śaktyākhye duḥkharūpo 'prabhaviṣṇutārūpo vā guṇo'sti so 'vaśyaṃ kāraṇāśrayaḥ rajastamolakṣaṇakāraṇajanita ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 25.2, 1.0 annapānasya sarvatra sāmyena niyamanātsamānasya samānatvaṃ dehasya vinamanādvyānasya vyānatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 2.0 tacca kramayogitayā kramikaṃ yathā rūpānubhavakāle na sparśānubhavaḥ rasādyanubhavo vā //
Narmamālā
KṣNarm, 1, 4.2 durniyogiṣu [... au5 letterausjhjh] nīteṣu smṛtiśeṣatām //
KṣNarm, 1, 27.2 dharmaḥ prayāto dravatāṃ maṣīrūpeṇa tiṣṭhati //
KṣNarm, 1, 29.1 kaliḥ prayāto dravatāṃ maṣīrūpeṇa tiṣṭhati /
KṣNarm, 1, 84.2 śiraḥśāṭakavinyāsaśvitritārdhalalāṭabhūḥ //
KṣNarm, 2, 22.2 nirguṭāḥ prāpitā yena gopālapaśupālatām //
KṣNarm, 2, 55.2 dhūrtāḥ svādhīnatāṃ prāptāṃ svairiṇīṃ tāṃ siṣevire //
KṣNarm, 2, 72.2 bhūyasā yāti māṃsena yaḥ kṣipramanukūlatām //
KṣNarm, 2, 100.1 vācayannityasau lekhaṃ tasya karmaṇyatāṃ tataḥ /
KṣNarm, 2, 119.2 jaracchagalaśṛṅgābhāṃ na ca tyajati vakratām //
KṣNarm, 2, 139.1 ante narakapālairye vṛtā vetālatāṃ gatāḥ /
KṣNarm, 2, 142.2 so 'tha gāruḍakalpajñaḥ prayātaḥ sasyapālatām //
KṣNarm, 2, 143.1 so 'pi grāmagaṇeśasya prāptaḥ prāsādapālatām /
KṣNarm, 3, 11.1 athātmārāmatādambhamīlitāghūrṇitekṣaṇaḥ /
KṣNarm, 3, 61.2 nītānyaṇḍāni durlepaiḥ sthūlasthālīpramāṇatām //
KṣNarm, 3, 79.2 niśceṣṭastiṣṭhati ciraṃ samprāptaḥ śavatāmiva //
KṣNarm, 3, 93.1 aho nu kāladaurātmyādghoratā kiyatī kaleḥ /
KṣNarm, 3, 111.1 iti daurgatyatapasā prayātaḥ so 'sthiśeṣatāṃ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 3.1, 1.0 stanyadarśanādilakṣaṇena eva śukrārtavayoḥ rasādhīnatvād darśayannāha garbhasya upadiśannāha cikitsārthamāha saptavidhavyādhīnāṃ vyādhibhedaṃ pratipādayannāha yogavāhitāṃ sarvendriyādhiṣṭhānatvena khalvityādi //
NiSaṃ zu Su, Sū., 14, 9.2, 1.0 tatraiṣām rasādraktam śarīradhāraṇād visratetyādi //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā vayaḥsthāpanaṃ abhighātanimittā taccānnavaiṣamyaṃ yogairiti atheti anyatreti teṣāmiti khaluśabdo yadyapi śarīrasthena rajaḥsaṃjñam visratā vājīkaraṇyastvoṣadhaya yathāhītyavyayaṃ mūlamiti khavaiguṇyāt annāśraddhā dṛṣṭamārtavaṃ prasannamukhavarṇā itthaṃbhūtasyāhārasya tatreti anyatheti māturgarbhiṇyā ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 14, 18.1, 2.0 parābhidrohalakṣaṇaḥ svasthavṛttavaiṣamyamupalakṣayati katamatsūtramidaṃ āmagandhatā evānnarasa yakṛtplīhasthenaiva yathādṛṣṭāntatāpratipādanārtham //
NiSaṃ zu Su, Sū., 14, 28.2, 2.0 uttamāṅgasthān tattu 'mlabhojananimitto bhūmiguṇaḥ saṃjñāntarametat karotītyarthaḥ saṃtānaśabdaḥ jīvatulyaṃ ṣaṣṭeścārvāg śukraśoṇitaṃ ārdratām nityagakāladoṣaḥ //
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Sū., 14, 7.1, 2.0 raktatā adhikṛtatvāt cāgneyam //
NiSaṃ zu Su, Sū., 14, 9.2, 2.0 laghutā asiddhibhayādvividheṣu karmasu agurutvam naimittikaṃ abhipretāḥ tu agurutvam sādo'pravṛttiḥ ākāśaguṇaḥ //
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
NiSaṃ zu Su, Sū., 14, 22.1, 4.0 avyāpannartukṛtānāṃ tasya videhe garbhādhānaṃ ghṛtavadutpanna vivarṇatāṃ avyāpannartukṛtānāṃ ghṛtavadutpanna avyāpannartukṛtānāṃ ityarthaḥ yātītyavivarṇam //
NiSaṃ zu Su, Śār., 3, 18.1, 15.0 praśnakartṛtayā śabdasparśarūparasagandhāḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 21.0 sṛmaro kair ṣaṇḍhatetyarthaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 8.0 dṛṣṭānte'pi vyañjanādimadhye kasyacidvāsanātmakatā sthāyivat //
NŚVi zu NāṭŚ, 6, 32.2, 9.0 anyasyodbhūtatā vyabhicārivat //
NŚVi zu NāṭŚ, 6, 32.2, 16.1 ratiḥ śṛṅgāratāṃ gatā /
NŚVi zu NāṭŚ, 6, 32.2, 17.1 adhiruhya parāṃ koṭiṃ kopo raudrātmatāṃ gataḥ /
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 20.0 tasmāddhetubhir vibhāvākhyaiḥ kāryaiścānubhāvātmabhiḥ sahacārirūpaiśca vyabhicāribhiḥ prayatnārjitatayā kṛtrimairapi tathānabhimanyamānair anukartṛsthatvena liṅgabalataḥ pratīyamānaḥ sthāyī bhāvo mukhyarāmādigatasthāyyanukaraṇarūpaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 27.0 na tu vācikābhinayarūpatayāvagamayanti //
NŚVi zu NāṭŚ, 6, 32.2, 58.0 iha ca naṭagataṃ kiṃ tadupalabdhaṃ sadanukaraṇatayā bhātīti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 59.0 taccharīraṃ tanniṣṭhaṃ pratiśīrṣakādi romāñcakagadgadikādibhujākṣepavalanaprabhṛti bhrūkṣepakaṭākṣādikaṃ ca na rateścittavṛttirūpatayānukāratvena kasyacitpratibhāti //
NŚVi zu NāṭŚ, 6, 32.2, 65.1 nanu pramadādibhiḥ kāraṇaiḥ kaṭākṣādibhiḥ kāryaiḥ dhṛtyādibhiśca sahacāribhirliṅgabhūtairyā laukikī kāryarūpā kāraṇarūpā sahacārirūpā ca cittavṛttiḥ pratītiyogyā tadātmakatvena sā naṭacittavṛttiḥ pratibhāti hanta tarhi ratyākāreṇaiva sā pratipanneti dūre ratyanukaraṇatāvācoyuktiḥ /
NŚVi zu NāṭŚ, 6, 32.2, 97.0 yattu vāgvācikam ityādinā bhedābhidhānasaṃrambhagarbhamahīyān abhinayarūpatāvivekaḥ kṛtaḥ sa uttaratra svāvasare carcayiṣyate //
NŚVi zu NāṭŚ, 6, 32.2, 102.0 atha paścātkaraṇamanukaraṇaṃ talloke 'py anukaraṇātmatātiprasaktā //
NŚVi zu NāṭŚ, 6, 32.2, 108.0 yasya kasyaciditi cetso'pi viśiṣṭatāṃ vinā kathaṃ buddhāvāropayituṃ śakyaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 127.0 naivaṃ vibhāvādisamūho ratisadṛśatāpratipattigrāhyaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 146.0 na ca śabdānumānādibhyaḥ tatpratītau lokasya sarasatā prayuktā pratyakṣādiva //
NŚVi zu NāṭŚ, 6, 32.2, 147.0 nāyakayugalakāvabhāse hi pratyuta lajjā jugupsāspṛhādisvocitacittavṛttyantarodayavyagratayākāśarasatvam athāpi syāt //
NŚVi zu NāṭŚ, 6, 32.2, 165.2 abhidhādhāmatāṃ yāte śabdārthālaṃkṛtī tataḥ //
NŚVi zu NāṭŚ, 6, 32.2, 167.0 yat kāvyena bhāvyante rasāḥ ityucyate tatra vibhāvādijanitacarvaṇātmakāsvādarūpapratyayagocaratāpādanam eva yadi bhāvanaṃ tadabhyupagamyata eva //
NŚVi zu NāṭŚ, 6, 32.2, 170.0 tatra vyajyamānatayā vyaṅgyo lakṣyate //
NŚVi zu NāṭŚ, 6, 66.2, 3.0 anyāyakāritā prādhānyena krodhasya viṣayaḥ //
NŚVi zu NāṭŚ, 6, 72.2, 27.0 sādo gātrāṇāṃ srastatā //
NŚVi zu NāṭŚ, 6, 72.2, 31.0 tā etā hyāryā ekapraghaṭṭakatayā pūrvācāryair lakṣaṇatvena paṭhitāḥ //
NŚVi zu NāṭŚ, 6, 72.2, 49.0 mṛduceṣṭitatayā cādhamaprakṛtimenaṃ gaṇayati //
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 1.1 praṇaumi parayā bhaktyā prakṛṣṭavibhutāṃ vibhum /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 11.0 tathaivāśramāntareṣu karmatvaṃ gārhasthyasya coktācāratvam ityubhayarūpatā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 13.0 kalau gṛhasthasya yājanādīnāṃ durlabhatvājjīvanahetutayā kṛṣyādividhānād ācāratvam upapannam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 24.0 ataḥ sampradāyāgatatvāt kṛṣyāder ācāratāyāṃ na vivādaḥ kartavya ityāśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 4.0 kalau jīvanaparyāptatayā yājanādīnāṃ durlabhatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 2.0 yadyapi vaiśyasya kṛṣiḥ pūrvādhyāye vihitā tathāpyatra itikartavyatāvidhānāya punarupanyāsaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 3.0 tathā kuryāt ityatideśena brāhmaṇasya kṛṣau vihitetikartavyatā sarvāpyatra vihitā bhavati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.5 brāhmeṇa saṃskṛta ṛṣīṇāṃ samānatāṃ sāyujyaṃ gacchati /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.6 daivenottareṇa saṃskṛto devānāṃ samānatāṃ sāyujyaṃ gacchati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 214.1 varṇānupūrvyeṇopanayanasyetikartavyatām āha manuḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 296.0 daṇḍagrahaṇāntetikartavyatāyuktam upanayanaṃ prāpya gāyatrīmahāvākyārthabhūtaṃ bhāskaramupasthāya so'hamityevaṃ jñātvā agniṃ paricarya bhaikṣyaṃ caredityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 302.2 nāṅguṣṭhādadhikā kāryā samit sthūlatayā kvacit /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 425.0 atra kecit naiṣṭhikabrahmacaryaṃ kubjādiviṣayaṃ manvānā gārhasthyasya taditaraviṣayatāmāhuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 505.0 sapiṇḍatā ca saptamapuruṣaparyavasāyinī //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 531.0 patnyā saha ekaśarīrārambhakatayā patyuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 546.0 sapiṇḍatā tu puruṣe saptame vinivartate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 556.2 kriyāparā api hi te sarvataḥ śūdratāṃ gatāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 607.0 nanu aviśeṣeṇa pravṛttānāmeṣāṃ vacanānāṃ kathaṃ viśeṣaviṣayatā viśeṣavacanabalāditi brūmaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 646.0 tatrādhodhāraṇavidhistāvakatvena tadekavākyatālābhād arthavāda iti pūrvaḥ pakṣaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 652.0 smṛtayastu brāhmādiṣu sāpiṇḍyanirākaraṇena mātulasutāvivāhaprāpakatayā darśitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 678.1 tatra vayonyūnatāyā iyattāmāha manuḥ /
Rasahṛdayatantra
RHT, 1, 9.1 bhūtalavidheyatāyāḥ phalamarthāste ca vividhabhogaphalāḥ /
RHT, 2, 14.2 khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti //
RHT, 4, 6.2 vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti //
RHT, 5, 20.2 ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti //
RHT, 5, 21.1 vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam /
RHT, 6, 7.1 yadi parigalitaḥ sakalo vastrād grāsena caikatāṃ yātaḥ /
RHT, 11, 2.1 jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti /
RHT, 12, 1.2 yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu /
RHT, 14, 1.1 samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā /
RHT, 16, 1.2 vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //
RHT, 16, 18.1 niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam /
RHT, 18, 16.1 nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ /
RHT, 18, 16.1 nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ /
RHT, 18, 16.2 tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca //
RHT, 18, 36.1 tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti /
RHT, 19, 20.2 bhuktvāmaratāṃ gacchetkṣetrīkaraṇaṃ pradhānamidam //
Rasamañjarī
RMañj, 1, 2.2 vandārutā kalayatāṃ sukirīṭakoṭiḥ śrī śāradā bhavatu sā bhavapāradāya //
RMañj, 1, 7.2 ajarāmaratāṃ vitarati kalpataruṃ ca raseśvaraṃ vande //
RMañj, 1, 8.2 vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet //
RMañj, 4, 25.1 phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /
RMañj, 4, 25.2 jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //
RMañj, 4, 31.3 dṛṣṭvā nirviṣatāṃ yāti api māraśatāni ca //
RMañj, 5, 39.2 sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt //
RMañj, 5, 48.2 śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet //
RMañj, 6, 172.2 andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet //
RMañj, 6, 208.2 aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt //
RMañj, 9, 89.1 rodanaṃ kampanaṃ chardirjvaro durbalatākṣiruk /
RMañj, 10, 28.2 dhīro dhīratayārthadharmanipuṇaḥ śāntopakārī pumān ityevaṃ prakṛte tu śāntacalanaṃ māsyaṣṭame mṛtyudam //
RMañj, 10, 51.2 pādau gulphaṃ ca jaṭharaṃ vināśakṛśatā bhavet //
Rasaprakāśasudhākara
RPSudh, 1, 53.2 svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam //
RPSudh, 1, 69.1 tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā /
RPSudh, 4, 20.1 etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā /
RPSudh, 4, 29.2 pācitāṃ tu prayatnena svāṃgaśītalatāṃ gatām //
RPSudh, 5, 26.2 valipalitanāśāya dṛḍhatāyai śarīriṇām //
RPSudh, 7, 52.1 gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /
RPSudh, 7, 64.1 tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak /
Rasaratnasamuccaya
RRS, 1, 38.1 bhūtalavidheyatāyāḥ phalamarthāste ca vividhabhogaphalāḥ /
RRS, 3, 7.1 rajasaścātibāhulyādvāsaste raktatāṃ yayau /
RRS, 4, 70.2 amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet //
RRS, 4, 72.3 saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet //
RRS, 5, 5.2 tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat //
RRS, 5, 24.1 śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam /
RRS, 5, 95.1 pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /
RRS, 5, 134.2 ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet //
RRS, 8, 8.2 peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ //
RRS, 8, 52.1 pataṅgīkalkato jātā lohe tāre ca hematā /
RRS, 8, 59.2 drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //
RRS, 8, 83.1 nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā /
RRS, 9, 30.2 ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //
RRS, 10, 48.1 lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā /
RRS, 10, 48.2 anapsu majjanaṃ rekhāpūrṇatā puṭato bhavet //
RRS, 11, 45.1 khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti /
RRS, 11, 67.1 puṭito yo raso yāti yogaṃ muktvā svabhāvatām /
RRS, 11, 71.1 bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet /
RRS, 11, 118.3 ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet //
RRS, 12, 11.1 kāsaśvāsau mukhe jāḍyaṃ mādhuryaṃ bahunidratā /
RRS, 12, 55.1 ślakṣṇatāṃ yāti tadyāvattāvattanmardayecchanaiḥ /
RRS, 12, 59.2 ślakṣṇatāṃ yāti tadyāvat tāvat saṃmardayecchanaiḥ //
RRS, 13, 80.2 snigdhayā lohadarvyā ca parpaṭākāratāṃ nayet //
RRS, 15, 32.2 tattailabhāvitairgandhaiḥ puṭitvā bhasmatāṃ vrajet //
RRS, 15, 45.1 hanyātsarvagudāmayānkṣayagadaṃ kuṣṭhaṃ ca mandāgnitāṃ śūlādhmānagadaṃ kaphaṃ śvasanatām unmādakāpasmṛtī /
RRS, 15, 45.1 hanyātsarvagudāmayānkṣayagadaṃ kuṣṭhaṃ ca mandāgnitāṃ śūlādhmānagadaṃ kaphaṃ śvasanatām unmādakāpasmṛtī /
RRS, 15, 74.2 lohalaṃ mandabuddhitvaṃ śūlitvamapi vandhyatām //
RRS, 16, 67.1 sāmāṃ ca grahaṇīṃ sadāṅgatudanaṃ śoṣotkaṭaṃ pāṇḍutām ārtiṃ vātakaphatridoṣajanitāṃ śūlaṃ ca gulmāmayam /
Rasaratnākara
RRĀ, R.kh., 2, 24.1 bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet /
RRĀ, R.kh., 2, 28.2 puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet //
RRĀ, R.kh., 2, 35.1 ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet /
RRĀ, R.kh., 3, 5.2 svāṅgaśītalatāṃ jñātvā jīrṇe taile ca gandhakam //
RRĀ, R.kh., 3, 32.2 na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet //
RRĀ, R.kh., 4, 42.1 mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet /
RRĀ, R.kh., 5, 48.1 kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet /
RRĀ, R.kh., 6, 32.0 evaṃ niścandratāṃ yāti sarvarogeṣu yojayet //
RRĀ, R.kh., 9, 2.2 hiṅgur gandhaṃ prasarati nijaṃ tiktatāṃ nimbukaśca /
RRĀ, R.kh., 9, 2.3 pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau /
RRĀ, R.kh., 9, 48.2 ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet //
RRĀ, R.kh., 10, 72.1 draveṇa yāvatā dravyamekībhūyārdratāṃ vrajet /
RRĀ, Ras.kh., 5, 65.1 bhāvayettena lepena śuklatāṃ yānti mūrdhajāḥ /
RRĀ, V.kh., 3, 22.2 gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //
RRĀ, V.kh., 3, 48.2 jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 55.3 taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 58.2 veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet //
RRĀ, V.kh., 4, 1.3 satyaṃ sajjanarakṣaṇāturatayā saṃtanyate tattvataḥ //
RRĀ, V.kh., 7, 21.2 chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām //
RRĀ, V.kh., 8, 104.3 tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet //
RRĀ, V.kh., 8, 136.2 ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 8, 137.2 taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 17, 35.2 yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ /
RRĀ, V.kh., 17, 55.3 vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam //
RRĀ, V.kh., 17, 66.2 jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet //
RRĀ, V.kh., 17, 70.1 saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet /
RRĀ, V.kh., 18, 125.1 jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate /
RRĀ, V.kh., 19, 67.0 tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet //
RRĀ, V.kh., 19, 74.2 drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet //
RRĀ, V.kh., 19, 98.1 cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet /
RRĀ, V.kh., 19, 99.1 mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam /
RRĀ, V.kh., 20, 114.1 trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet /
Rasendracintāmaṇi
RCint, 1, 3.0 laghīyaḥ parimāṇatayā nikhilarasajñānadāyitvāccintāmaṇiriva cintāmaṇiḥ //
RCint, 1, 9.1 iha khalu puruṣeṇa duḥkhasya nirupādhidveṣaviṣayatvāt tadabhāvaścikīrṣitavyo bhavati sukhamapi nirupādhipremāspadatayā gaveṣaṇīyam tadetatpuruṣārthadvayam /
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
RCint, 1, 12.1 nanu kathameṣāṃ tulyatetyapekṣāyāṃ brūmaḥ mokṣopāye bṛhadvāsiṣṭhādau bhuśuṇḍopākhyāne vasiṣṭhavākyam /
RCint, 1, 14.0 kiṃca asya bhagavanniryāsatayā sevakānāṃ svasambhūtasakaladhātutvāpādakasya bhagavato rasarājasya guṇasindhoḥ kiyantaḥ pṛṣatāḥ prasaṅgāllikhyante //
RCint, 2, 5.2 na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ //
RCint, 3, 19.3 etatsaṃmardayettāvadyāvadāyāti piṇḍatām //
RCint, 3, 35.2 dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet //
RCint, 3, 149.3 pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate //
RCint, 6, 24.2 lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet /
RCint, 6, 61.1 yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ /
RCint, 7, 2.0 viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati //
RCint, 7, 39.1 phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /
RCint, 7, 39.2 jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //
RCint, 7, 100.1 viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā /
RCint, 8, 7.0 sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ //
RCint, 8, 41.1 śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam /
RCint, 8, 57.2 hemno 'ntaryojito hyeṣo hematāṃ pratipadyate //
RCint, 8, 215.1 na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām /
Rasendracūḍāmaṇi
RCūM, 4, 9.2 peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ //
RCūM, 4, 74.2 pataṃgikalkato jātā lohe tāratvahematā //
RCūM, 4, 80.2 drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //
RCūM, 4, 85.1 svarūpasya vināśena piṣṭatāpādanaṃ hi yat /
RCūM, 4, 100.1 nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā /
RCūM, 5, 145.2 anapsumajjanaṃ rekhāpūrṇatā puṭato bhavet //
RCūM, 14, 4.2 tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat //
RCūM, 14, 29.1 śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam /
RCūM, 14, 93.1 pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RCūM, 15, 18.2 rasāsvādana ityasya dhātorarthatayā khalu //
RCūM, 15, 25.1 kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām /
RCūM, 15, 58.1 bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā /
RCūM, 15, 58.1 bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā /
RCūM, 16, 8.2 etayor melanān nṝṇāṃ kva mṛtyuḥ kva daridratā //
RCūM, 16, 47.1 baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ /
RCūM, 16, 78.1 kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet /
RCūM, 16, 90.1 krāmaṇaṃ jāraṇaṃ vedho rañjanaṃ vegakāritā /
Rasendrasārasaṃgraha
RSS, 1, 6.2 baddhaḥ khecaratāṃ dhatte ko'nyaḥ sūtātkṛpākaraḥ //
RSS, 1, 11.2 maraṇaṃ jaḍatāṃ sphoṭaṃ kurvantyete kramānnṛṇām //
RSS, 1, 32.2 yāvacca śuṣkatāṃ yāti saptavāraṃ vicakṣaṇaḥ //
RSS, 1, 38.2 jambīradravayogena yāvad āyāti piṇḍatām //
RSS, 1, 138.1 kṣiptvā ruddhvā pacedevaṃ yāvattadbhasmatāṃ vrajet /
RSS, 1, 230.2 hiṃgulaḥ śuddhatāṃ yāti nirdoṣo jāyate khalu //
RSS, 1, 285.2 saśilo bhasmatāmeti tadrajaḥ sarvamehajit //
RSS, 1, 288.2 śuṣkāśvatthabhavair valkaiḥ saptadhā bhasmatāṃ nayet //
RSS, 1, 308.1 svarasasyāpi lauhena sthālīpāke samānatā /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 16.1 ataḥ svarādibhiḥ ṣaḍbhiraṅgaiḥ saṃyojya tathyatām /
Rasādhyāya
RAdhy, 1, 22.2 darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet //
RAdhy, 1, 153.1 ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet /
RAdhy, 1, 153.2 raktatāpādanārthaṃ ca himarājiṃ ca jārayet //
RAdhy, 1, 156.1 jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam /
RAdhy, 1, 179.2 tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param //
RAdhy, 1, 201.2 na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ //
RAdhy, 1, 337.2 kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet //
RAdhy, 1, 441.2 khalve saṃpeṣayet tāvad yāvad ekātmatāṃ bhajet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 13.2, 2.0 teṣāṃ doṣāṇām apagamopāyaiḥ śuddhiṃ nirmalatāṃ tato'ṣṭādaśa pāṭasāraṇādīn saṃskārān pūrvaṃ vadāmi //
RAdhyṬ zu RAdhy, 153.2, 7.0 tataḥ sūtasya raktatānimittaṃ vakṣyamāṇarītyā hemarājiṃ jārayet //
Rasārṇava
RArṇ, 4, 19.2 ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //
RArṇ, 4, 32.2 ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //
RArṇ, 4, 33.2 peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam //
RArṇ, 4, 54.1 vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate /
RArṇ, 6, 21.2 sthitaṃ taddravatāṃ yāti nirleparasasannibham //
RArṇ, 6, 66.2 śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ //
RArṇ, 6, 76.1 dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet /
RArṇ, 6, 83.2 taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam //
RArṇ, 6, 117.2 jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet //
RArṇ, 7, 61.1 rajasaścātibāhulyāt vāsaste raktatāṃ yayau /
RArṇ, 7, 123.2 ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet //
RArṇ, 8, 40.2 anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā //
RArṇ, 8, 59.3 nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ //
RArṇ, 8, 68.1 nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām /
RArṇ, 8, 68.1 nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām /
RArṇ, 8, 68.2 vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam //
RArṇ, 11, 85.2 vahnisūtakayor vairaṃ tayormitreṇa mitratā //
RArṇ, 11, 151.1 jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet /
RArṇ, 11, 163.1 ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet /
RArṇ, 12, 11.1 hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet /
RArṇ, 12, 101.2 gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet //
RArṇ, 12, 162.4 bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet //
RArṇ, 12, 218.1 anena vidhinā devi nāgaḥ sindūratāṃ vrajet /
RArṇ, 12, 269.2 tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet //
RArṇ, 12, 273.2 uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet //
RArṇ, 12, 337.3 krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet //
RArṇ, 12, 370.3 śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ //
RArṇ, 12, 380.3 ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet //
RArṇ, 14, 3.2 dvipadī rajasāmardya yāvattat kalkatāṃ gatam //
RArṇ, 14, 30.2 ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet //
RArṇ, 14, 125.1 vāpayecca prayatnena yāvat kaṭhinatāṃ vrajet /
RArṇ, 15, 11.3 tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet //
RArṇ, 15, 28.1 vedhayet sarvalohāni sparśamātreṇa hematā /
RArṇ, 15, 43.2 nikṣipya vajramūṣāyāṃ dhamitvā khoṭatāṃ nayet //
RArṇ, 15, 44.0 baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet //
RArṇ, 15, 68.2 śodhayet tat prayatnena yāvannirmalatāṃ vrajet //
RArṇ, 15, 109.3 mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //
RArṇ, 15, 111.2 mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //
RArṇ, 15, 112.3 mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //
RArṇ, 15, 113.3 mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //
RArṇ, 15, 115.3 mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //
RArṇ, 15, 138.3 ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet //
RArṇ, 15, 171.1 evaṃ mūṣā maheśāni rasasya khoṭatāṃ nayet /
RArṇ, 15, 171.2 sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet //
RArṇ, 15, 173.2 dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet //
RArṇ, 15, 188.2 ahorātraṃ trirātraṃ vā pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 190.2 piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 192.2 piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 194.2 piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 197.1 ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet /
RArṇ, 16, 11.2 ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet //
RArṇ, 17, 26.0 puṭanācchuṣkapuṭanāt dvidhā tārasya kṛṣṇatā //
RArṇ, 17, 88.2 bhujago hematāṃ yāti nātra kāryā vicāraṇā //
RArṇ, 17, 112.2 kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet //
RArṇ, 17, 137.1 sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet /
RArṇ, 17, 138.0 śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet //
RArṇ, 17, 140.2 taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet //
RArṇ, 17, 142.1 tāvatpacet paceddhīmān yāvannirmalatāṃ vrajet /
RArṇ, 17, 161.1 punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet /
RArṇ, 18, 13.1 athavā bhasmatāṃ prāptaṃ ṣaḍvāraṃ kalkayogataḥ /
Ratnadīpikā
Ratnadīpikā, 1, 19.1 laghutā vāritaraṇe dṛḍhāghātasahiṣṇutā /
Ratnadīpikā, 1, 19.1 laghutā vāritaraṇe dṛḍhāghātasahiṣṇutā /
Ratnadīpikā, 1, 38.1 kṣīyate cātisaṃgharṣāt taccūrṇaṃ yāti cūrṇatām /
Ratnadīpikā, 3, 17.1 daśottaraśatatvaṃ ca padmarāgasya mūlyatā /
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 7.0 sarvatra prabhaviṣṇutā vaśitvaṃ sarvāṇy eva bhūtāṇi anurāgitvāt taduktaṃ nātikrāmanti //
Rājanighaṇṭu
RājNigh, Gr., 10.1 atrauṣadhīnivahanāmaguṇābhidhānaprastāvatas tadupayuktatayetarāṇi /
RājNigh, 2, 31.2 snigdhadīrghatanutāmanoramās tāḥ striyaḥ khalu matā vipaścitām //
RājNigh, 2, 38.2 prāpnoty āśu bhiṣak prayogaviṣayaprāvīṇyapārīṇatāhaṃkurvāṇasuparvasaṃsadagadaṅkārakriyākauśalam //
RājNigh, Śat., 203.1 yena svena nṛṇāṃ kṣaṇena mahatā vīryeṇa sūryopamā vyatyasyāṅgavikāram uddhatatayā dūraṃ kṣipanty āmayān /
RājNigh, Śālm., 158.1 dvijānāṃ yo rājā jayati racayann oṣadhigaṇaṃ pratīto 'yaṃ nṝṇām amṛtakaratāṃ dhārayati ca /
RājNigh, Kar., 99.1 sarvāsāṃ yūthikānāṃ tu rasavīryādisāmyatā /
RājNigh, Kar., 205.1 itthaṃ nānāprathitasumanaḥpattrapadmābhidhānasaṃsthānoktipraguṇitatayā tadguṇākhyāpravīṇam /
RājNigh, Āmr, 38.1 bālaṃ phalaṃ madhuram alpatayā kaṣāyaṃ pittāpahaṃ śiśirarucyam athāpi nālam /
RājNigh, 12, 55.1 yā snigdhā dhūmagandhā vahati vinihitā pītatāṃ pāthaso 'ntar niḥśeṣaṃ yā niviṣṭā bhavati hutavahe bhasmasād eva sadyaḥ /
RājNigh, 12, 55.2 yā ca nyastā tulāyāṃ kalayati gurutāṃ marditā rūkṣatāṃ ca jñeyā kastūrikeyaṃ khalu kṛtamatibhiḥ kṛtrimā naiva sevyā //
RājNigh, 13, 155.1 yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte /
RājNigh, 13, 172.2 tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ //
RājNigh, 13, 176.1 śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /
RājNigh, 13, 188.1 pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām /
RājNigh, 13, 197.2 lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ //
RājNigh, 13, 202.2 pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //
RājNigh, 13, 208.1 vajrākāratayaiva prasahya haraṇāya sarvarogāṇām /
RājNigh, 13, 211.1 snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām /
RājNigh, 13, 221.2 tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ //
RājNigh, Kṣīrādivarga, 5.1 mrakṣaṇaṃ snehanaṃ snehaḥ snigdhatā mrakṣa eva ca /
RājNigh, Rogādivarga, 21.2 ālasyaṃ mandatā māndyaṃ kāryapradveṣa ityapi //
RājNigh, Rogādivarga, 87.1 amlābhidhaḥ prītikaro rucipradaḥ prapācano 'gneḥ paṭutāṃ ca yacchati /
RājNigh, Rogādivarga, 92.1 saṃdhatte madhuro 'mlatāṃ ca lavaṇo dhatte yathāvat sthitiṃ tiktākhyaḥ kaṭutāṃ tathā madhuratāṃ dhatte kaṣāyāhvayaḥ /
RājNigh, Rogādivarga, 92.1 saṃdhatte madhuro 'mlatāṃ ca lavaṇo dhatte yathāvat sthitiṃ tiktākhyaḥ kaṭutāṃ tathā madhuratāṃ dhatte kaṣāyāhvayaḥ /
RājNigh, Rogādivarga, 92.1 saṃdhatte madhuro 'mlatāṃ ca lavaṇo dhatte yathāvat sthitiṃ tiktākhyaḥ kaṭutāṃ tathā madhuratāṃ dhatte kaṣāyāhvayaḥ /
RājNigh, Rogādivarga, 92.2 amlastiktaruciṃ dadāti kaṭuko yāty antatas tiktatām ityeṣāṃ svavipākato 'pi kathitā ṣaṇṇāṃ rasānāṃ sthitiḥ //
RājNigh, Sattvādivarga, 5.1 tamastimiram āndhyaṃ ca cittonmādaśca mūḍhatā /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 4.0 prakārāntareṇāpi jīvanmuktiyuktau neyaṃ vācoyuktiryuktimatīti cen na ṣaṭsvapi darśaneṣu dehapātānantaraṃ mukter uktatayā tatra viśvāsānupapattyā nirvicikitsapravṛtteranupapatteḥ //
SDS, Rāseśvaradarśana, 7.0 nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 13.1, 1.0 tvarāyāṃ satyāṃ vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām śīte hemantaśiśirākhye kāle tailaṃ saṃśodhanāt pūrvaṃ snehanārthaṃ śastam nānyaḥ snehaḥ //
SarvSund zu AHS, Sū., 16, 19.1, 2.0 saṃjātabubhukṣeṇa tu pīto jāṭharānalasya dīptatvācchodhanakāryam akurvāṇas tadyogyatāṃ cānutpādayannāśveva jarāmupaiti //
Skandapurāṇa
SkPur, 4, 7.1 sa ca te putratāṃ yātvā madīyo gaṇanāyakaḥ /
SkPur, 4, 8.2 balasyādhipatitvaṃ ca astrāṇāṃ ca prayoktṛtā //
SkPur, 21, 16.1 brahmatvamatha viṣṇutvam indratvam atha vāyutām /
SkPur, 22, 14.2 yatra tatra mṛtā martyā yāsyanti tava lokatām //
SkPur, 23, 62.3 paṭheta satataṃ martyaḥ sa gacchenmama lokatām //
Spandakārikā
SpandaKār, 1, 7.2 yataḥ svatantratā tasya sarvatreyam akṛtrimā //
SpandaKār, 1, 14.2 kāryatā kṣayiṇī tatra kartṛtvaṃ punarakṣayam //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.1 anenādhiṣṭhite dehe yathā sarvajñatādayaḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.1 śabdarāśisamutthasya śaktivargasya bhogyatām /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2 tenāsvatantratāmeti sa ca tanmātragocaraḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 20.0 iti pūrvoktayuktyā ca tatraitad abhedena sphuratsthitaṃ tato 'yaṃ cidātmā bhagavān nijarasāśyānatārūpaṃ jagad unmajjayatīti yujyate //
SpandaKārNir zu SpandaKār, 1, 5.2, 18.2 yadādau ca yadante ca yanmadhye tasya satyatā /
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 7.2, 2.1 yata iyamiti sarvasya svasaṃviditā tasya śaṃkarātmanaḥ svasvabhāvasyākṛtrimā sahajā spandatattvarūpā svatantratā sarvatra jaḍājaḍaviṣaye sphurantī sthiteti śeṣaḥ /
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 1.3 nirvikalpatayā madhye tayā bhairavarūpadhṛk //
SpandaKārNir zu SpandaKār, 1, 13.2, 14.0 atha kuto jñātaṃ tatra mūḍhatāstītyatrānenottaram āha yata iti //
SpandaKārNir zu SpandaKār, 1, 13.2, 16.0 nanu dṛṣṭaṃ niścitaṃ nīlādi smaryate na ca śūnyabhūtasya nyagbhūtabuddhivṛtter niścayo 'sti tat kathamuktaṃ tad āsīd ityauttarakālikān niścayān mūḍhatā seti //
SpandaKārNir zu SpandaKār, 1, 13.2, 18.2 iti taduktayaiva nītyā abhūtabhāvanayaivotthāpitaṃ parameśvareṇaiva jñānagopanāyai mūḍhānām upeyatayā tathā bhāsitamityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 27.1 tathā ceha heyatayaiva tan nirṇīyāpi punarapi nirṇeṣyate /
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, 1, 22.2, 10.0 evam etāsv avasthāsūktayuktyā prathamaṃ spandaśaktiṃ pariśīlya tadanu tām evānusaṃdadhat sarvāsvavasthāsu taddārḍhyānupraveśamayīṃ jīvanmuktatām āharet satatodyukta ityupadiśati //
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 1.0 vāśabdaḥ prathamaniḥṣyandoktanimīlanasamādhiprakāraṃ vikalpayan asyāḥ samāpatter durlabhatāṃ dhvanayati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 13.1 ayamevātmano graho jñānaṃ yaducyate ātmā jñātavya iti tatredam eva sarvajñasarvakartṛsvatantraśivasvarūpatayā pratyabhijñānam ātmano jñānaṃ na tu /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 5.2 tvaṃ kañcuke śīryamāṇe nije'smin dehe heye mūḍhatāṃ mā vrajethāḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.3 ityupapāditadṛśā vimṛśya ekatra sraṣṭari śaṃkarātmani svabhāve sarvam āropayet nimīlanonmīlanadaśayos tadabhedena jānīyāt pūrvāparakoṭyavaṣṭambhadārḍhyān madhyabhūmim api cidrasāśyānatārūpatayaiva paśyed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.3 ityupapāditadṛśā vimṛśya ekatra sraṣṭari śaṃkarātmani svabhāve sarvam āropayet nimīlanonmīlanadaśayos tadabhedena jānīyāt pūrvāparakoṭyavaṣṭambhadārḍhyān madhyabhūmim api cidrasāśyānatārūpatayaiva paśyed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 3.0 svātantryaśaktir evāsya sanātanī pūrṇāhaṃtārūpā parā matsyodarī mahāsattā sphurattormiḥ sāraṃ hṛdayaṃ bhairavī devī śikhā ityādibhir asaṃkhyaiḥ prakārais tatra tatra nirucyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 10.2 evameṣā dvirūpāpi punarbhedair anantatām //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 23.0 evaṃ śabdarāśeḥ samutthito varganavakarūpo yo brāhmyādidevatāvargaḥ śivasahitastasya bhogyatāṃ pāśyatāṃ gataḥ sansa eva śaṃkarātmā svabhāvaḥ paśuḥ smṛtaḥ āgameṣu tathoktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 27.0 bhavatvevaṃ bhogyatāṃ tu kathamasau śaktivargasya gataḥ ityatraitad evottaram //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 3.0 tena ca pratyayodbhavenāyam asvatantratām eti tadvaśaḥ sampadyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 13.0 nanu yadi pratyayodbhavo 'pyasya parāmṛtarasāpāyaḥ tatkatham uktaṃ śaktivargasya bhogyatāṃ gata ityāśaṅkāṃ pariharati //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 3.0 atha ca sarvāvasthāsu sphuradrūpatvād abhivadantīm udyantṛtāprayatnenābhivādaye svarūpavimarśaniṣṭhāṃ tāṃ samāveṣṭuṃ saṃmukhīkaromi //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 14.0 te sāndrībhūya ghanatāṃ prāpyāmbaraṃ vāso'malaṃ vimalamutpādayanti evaṃ marīcayo'pi sāndrībhūya sadyastatkṣaṇamambaramākāśaṃ śaśvatsarvadā vimalam utpādayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 18.0 ghrāṇādiluptatāyāṃ kaṇṭhauṣṭhādivraṇitāyāṃ ca kāraṇamupavarṇayannāha aghaughaiḥ pāpasamūhair dīrghāghrātāṃścirataragrastān //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 18.0 ghrāṇādiluptatāyāṃ kaṇṭhauṣṭhādivraṇitāyāṃ ca kāraṇamupavarṇayannāha aghaughaiḥ pāpasamūhair dīrghāghrātāṃścirataragrastān //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 15.0 bandhadhvaṃsaikahetutāpi mukulāvasthāvighātaikakāraṇatā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 15.0 bandhadhvaṃsaikahetutāpi mukulāvasthāvighātaikakāraṇatā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 25.0 pṛthivyādirūpatayā pañcadhā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 31.0 pūrvāhṇe navatvamiti śabdasāmyānnavatvaṃ navasaṃkhyāyogitā pradarśiteti //
Tantrasāra
TantraS, 1, 7.0 tatra adhyavasāyātmakaṃ buddhiniṣṭham eva jñānaṃ pradhānam tad eva ca abhyasyamānaṃ pauruṣam api ajñānaṃ nihanti vikalpasaṃvidabhyāsasya avikalpāntatāparyavasānāt //
TantraS, 1, 17.0 ajñānaṃ kila bandhahetur uditaḥ śāstre malaṃ tat smṛtaṃ pūrṇajñānakalodaye tad akhilaṃ nirmūlatāṃ gacchati //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 21.0 punar api ca svātmānaṃ svatantratayā prakāśayati yena anavacchinnaprakāśaśivarūpatayaiva prakāśate //
TantraS, 1, 21.0 punar api ca svātmānaṃ svatantratayā prakāśayati yena anavacchinnaprakāśaśivarūpatayaiva prakāśate //
TantraS, 3, 9.0 svarūpānāmarśane hi vastuto jaḍataiva syāt āmarśaś ca ayaṃ na sāketikaḥ api tu citsvabhāvatāmātranāntarīyakaḥ paranādagarbha uktaḥ sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati //
TantraS, 3, 9.0 svarūpānāmarśane hi vastuto jaḍataiva syāt āmarśaś ca ayaṃ na sāketikaḥ api tu citsvabhāvatāmātranāntarīyakaḥ paranādagarbha uktaḥ sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati //
TantraS, 3, 17.0 tataḥ punaḥ kriyāśaktyante sarvaṃ kāryabhūtaṃ yāvat anuttare pravekṣyati tāvad eva pūrvaṃ saṃvedanasāratayā prakāśamātratvena bindutayā āste am iti //
TantraS, 3, 17.0 tataḥ punaḥ kriyāśaktyante sarvaṃ kāryabhūtaṃ yāvat anuttare pravekṣyati tāvad eva pūrvaṃ saṃvedanasāratayā prakāśamātratvena bindutayā āste am iti //
TantraS, 3, 24.0 tasya ca ekaiva kaulikī visargaśaktiḥ yayā ānandarūpāt prabhṛti iyatā bahiḥsṛṣṭiparyantena praspandataḥ vargādiparāmarśā eva bahis tattvarūpatāṃ prāptāḥ //
TantraS, 3, 27.0 ity evam iyato yadā nirvibhāgatayā eva parāmarśaḥ tadā eka eva bhagavān bījayonitayā bhāgaśaḥ parāmarśe śaktimān śaktiś ca //
TantraS, 3, 27.0 ity evam iyato yadā nirvibhāgatayā eva parāmarśaḥ tadā eka eva bhagavān bījayonitayā bhāgaśaḥ parāmarśe śaktimān śaktiś ca //
TantraS, 3, 28.0 pṛthak aṣṭakaparāmarśe cakreśvarasāhityena navavargaḥ ekaikaparāmarśaprādhānye pañcāśadātmakatā //
TantraS, 3, 32.0 ete ca śaktirūpā eva śuddhāḥ parāmarśāḥ śuddhavidyāyāṃ parāpararūpatvena māyonmeṣamātrasaṃkocāt vidyāvidyeśvararūpatāṃ bhajante //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 4, 5.0 vaiṣṇavādyā hi tāvanmātra eva āgame rāgatattvena niyamitā iti na ūrdhvadarśane 'pi tadunmukhatāṃ bhajante tataḥ sattarkasadāgamasadgurūpadeśadveṣiṇa eva //
TantraS, 4, 8.0 nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt paraṃ tattvaṃ tu sarvatra sarvarūpatayā svaprakāśam eva iti na tatra vikalpaḥ kasyaicit upakriyāyai khaṇḍanāyai vā //
TantraS, 4, 9.0 tatra atidṛḍhaśaktipātāviddhasya svayam eva sāṃsiddhikatayā sattarka udeti yo 'sau devībhiḥ dīkṣita iti ucyate //
TantraS, 4, 17.0 laukike 'pi vā abhyāse cidātmatvena sarvarūpasya tasya tasya dehādeḥ abhimatarūpatāprakaṭīkaraṇaṃ taditararūpanyagbhāvanaṃ ca iti eṣa eva abhyāsārthaḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 26.0 itthaṃ vicitraiḥ śuddhavidyāṃśarūpaiḥ vikalpaiḥ yat anapekṣitavikalpaṃ svābhāvikaṃ paramārthatattvaṃ prakāśate tasyaiva sanātanatathāvidhaprakāśamātratārūḍhaye tatsvarūpānusaṃdhānātmā vikalpaviśeṣo yogaḥ //
TantraS, 4, 27.0 tatra parameśvaraḥ pūrṇasaṃvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṃ sāmarthyam ūrmiḥ hṛdayaṃ sāraṃ spandaḥ vibhūtiḥ trīśikā kālī karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṃ hṛdi āstām iti //
TantraS, 4, 28.0 sā ca samagraśaktitādarśanena pūrṇatāsaṃvit prakāśate //
TantraS, 4, 28.0 sā ca samagraśaktitādarśanena pūrṇatāsaṃvit prakāśate //
TantraS, 4, 31.0 tisṛṣu tāvat viśvaṃ samāpyate yayā idaṃ śivādidharaṇyantam avikalpyasaṃvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca parameśvaraḥ sā asya śrīparaśaktiḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 39.0 yad āhuḥ śrībhūtirājaguravaḥ kṣepāj jñānāc ca kālī kalanavaśatayātha iti //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 5, 1.0 tatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati //
TantraS, 5, 1.0 tatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati //
TantraS, 5, 1.0 tatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 14.0 tatra prāṇam uccicārayiṣuḥ pūrvaṃ hṛdaya eva śūnye viśrāmyati tato bāhye prāṇodayāt tato 'pi bāhyaṃ prati apānacandrāpūraṇena sarvātmatāṃ paśyati tataḥ anyanirākāṅkṣo bhavati tataḥ samānodayāt saṃghaṭṭaviśrāntim anubhavati tata udānavahnyudaye mātṛmeyādikalanāṃ grasate //
TantraS, 5, 19.0 tatra prāg ānandaḥ pūrṇatāṃśasparśāt tata udbhavaḥ kṣaṇaṃ niḥśarīratāyāṃ rūḍheḥ tataḥ kampaḥ svabalākrāntau dehatādātmyaśaithilyāt tato nidrā bahirmukhatvavilayāt //
TantraS, 5, 19.0 tatra prāg ānandaḥ pūrṇatāṃśasparśāt tata udbhavaḥ kṣaṇaṃ niḥśarīratāyāṃ rūḍheḥ tataḥ kampaḥ svabalākrāntau dehatādātmyaśaithilyāt tato nidrā bahirmukhatvavilayāt //
TantraS, 5, 25.0 tatra mukhyā spandanarūpatā saṃkocavikāsātmatayā yāmalarūpatodayena visargakalāviśrāntilābhāt ity alam //
TantraS, 5, 25.0 tatra mukhyā spandanarūpatā saṃkocavikāsātmatayā yāmalarūpatodayena visargakalāviśrāntilābhāt ity alam //
TantraS, 5, 25.0 tatra mukhyā spandanarūpatā saṃkocavikāsātmatayā yāmalarūpatodayena visargakalāviśrāntilābhāt ity alam //
TantraS, 6, 2.1 saṃvid eva hi prameyebhyo vibhaktaṃ rūpaṃ gṛhṇāti ata eva ca avacchedayogāt vedyatāṃ yāntī nabhaḥ tataḥ svātantryāt meye svīkārautsukyena nipatantī kriyāśaktipradhānā prāṇanārūpā jīvasvabhāvā pañcabhī rūpaiḥ dehaṃ yataḥ pūrayati tato 'sau cetana iva bhāti //
TantraS, 6, 14.0 tatra vedyamayatāprakāśo dinaṃ vedyasya vicārayitari layo rātriḥ te ca prakāśaviśrāntī cirāciravaicitryāt anantabhede tatsāmye tu viṣuvat //
TantraS, 6, 18.0 tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṃ cāndram amṛtaṃ pibati iti //
TantraS, 6, 23.0 tatra pratyaṅgulaṃ pañca tithayaḥ tatrāpi dinarātrivibhāgaḥ evaṃ praveśe dakṣiṇāyanaṃ garbhatvam udbhavecchā udbubhūṣutā udbhaviṣyatvam udbhavārambhaḥ udbhavattā janmādivikāraṣaṭkaṃ ca iti kramāt makarādiṣu iti //
TantraS, 6, 23.0 tatra pratyaṅgulaṃ pañca tithayaḥ tatrāpi dinarātrivibhāgaḥ evaṃ praveśe dakṣiṇāyanaṃ garbhatvam udbhavecchā udbubhūṣutā udbhaviṣyatvam udbhavārambhaḥ udbhavattā janmādivikāraṣaṭkaṃ ca iti kramāt makarādiṣu iti //
TantraS, 6, 54.0 asmāt sāmanasyāt akalyāt kālāt nimeṣonmeṣamātratayā proktāśeṣakālaprasarapravilayacakrabhramodayaḥ //
TantraS, 6, 74.0 vyāne tu vyāpakatvāt akrame 'pi sūkṣmocchalattāyogena kālodayaḥ //
TantraS, 7, 23.0 evam etāni uttarottaram āvaraṇatayā vartamānāni tattvāny uttaraṃ vyāpakaṃ pūrvaṃ vyāpyam iti sthityā vartante //
TantraS, 8, 11.0 tasmāt sāmagrīvādo 'pi viśvaśarīrasya saṃvedanasyaiva kartṛtāyām upodbalakaḥ //
TantraS, 8, 15.0 tatra parameśvaraḥ pañcabhiḥ śaktibhiḥ nirbhara ity uktam sa svātantryāt śaktiṃ tāṃ tāṃ mukhyatayā prakaṭayan pañcadhā tiṣṭhati //
TantraS, 8, 19.0 tatra loliko 'pūrṇaṃmanyatārūpaḥ parispandaḥ akarmakam abhilāṣamātram eva bhaviṣyadavacchedayogyateti na malaḥ puṃsas tattvāntaram //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 34.0 tatkāryasya kartṛtvopodbalanādeḥ pratyātmabhedena upalambhāt sa tu vargaḥ kadācit ekībhavet api īśvarecchayā sāmājikātmanām iva tatra sarvo 'yaṃ kalādivargaḥ śuddhaḥ yaḥ parameśvaraviṣayatayā tatsvarūpalābhānuguṇanijakāryakārī saṃsārapratidvaṃdvitvāt //
TantraS, 8, 37.0 tatra māyātaḥ kalā jātā yā suptasthānīyam aṇuṃ kiṃcitkartṛtvena yunakti sā ca ucchūnateva saṃsārabījasya māyāṇvor ubhayoḥ saṃyogāt utpannāpi māyāṃ vikaroti na avikāryam aṇum iti māyākāryatvam asyāḥ //
TantraS, 8, 42.0 puruṣapūrṇatādṛṣṭau tu śivatvam eveti //
TantraS, 8, 69.0 ata eva kāra ity anena kṛtakatvam asya uktaṃ sāṃkhyasya tu tat na yujyate sa hi na ātmano 'haṃvimarśamayatām icchati vayaṃ tu kartṛtvam api tasya icchāmaḥ //
TantraS, 8, 74.0 śrotre tu śabdajananasāmarthyaviśiṣṭa iti yāvat ghrāṇe gandhajananayogyatāyukta iti bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena ca avaśyaṃ kartraṃśasparśitvam anyathā karaṇāntarayojanāyām anavasthādyāpātāt //
TantraS, 9, 4.0 tatra svaṃ rūpaṃ prameyatāyogyaṃ svātmaniṣṭham aparābhaṭṭārikānugrahāt pramātṛṣu udriktaśaktiṣu yat viśrāntibhājanaṃ tat tasyaiva śāktaṃ rūpaṃ śrīmatparāparānugrahāt tac ca saptavidhaṃ śaktīnāṃ tāvattvāt //
TantraS, 9, 10.0 saiva icchāśaktirūpatāṃ svātantryasvabhāvāṃ jighṛkṣantī mantramaheśvarasya //
TantraS, 9, 14.0 nanu bhāvasya cet vedyatā svaṃ vapuḥ tat sarvān prati vedyatvaṃ vedyatvam api vedyam ity anavasthā tayā ca jagato 'ndhasuptatvaṃ suprakāśam eva tayā ca vedyatvāvedyatve viruddhadharmayoga iti doṣaḥ atra ucyate //
TantraS, 9, 20.0 sakalasya tatra pramātṛtāyogena tacchaktiśaktimadātmano bhedadvayasya pratyastamayāt tathā ca sakalasya svarūpatvam eva kevalaṃ pralayākalasya svarūpatve pañcānāṃ pramātṛtve ekādaśa bhedāḥ //
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
TantraS, 9, 34.0 atrāpi śaktyudrekanyagbhāvābhyāṃ caturdaśatvam iti pramātṛtāpannasya dharātattvasya bhedāḥ svarūpaṃ tu śuddhaṃ prameyam iti evam aparatrāpi //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 36.0 svakāryakartṛtā tu grāhakarūpatā iti uktaṃ na sā bhūyo gaṇyate ity evaṃ vivekadhanā gurūpaveśānuśīlinaḥ sarvatra pāñcadaśyaṃ pravibhāgena viviñcate //
TantraS, 9, 36.0 svakāryakartṛtā tu grāhakarūpatā iti uktaṃ na sā bhūyo gaṇyate ity evaṃ vivekadhanā gurūpaveśānuśīlinaḥ sarvatra pāñcadaśyaṃ pravibhāgena viviñcate //
TantraS, 9, 37.0 vikalpanyūnatve tu tuṭinyūnatā sukhādisaṃvittāv iva yāvat avikalpataiva //
TantraS, 9, 37.0 vikalpanyūnatve tu tuṭinyūnatā sukhādisaṃvittāv iva yāvat avikalpataiva //
TantraS, 9, 38.0 lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante duḥkhāvasthāṃ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata eva iti iyam asau sambandhe grāhyagrāhakayoḥ sāvadhānatā iti abhinavaguptaguravaḥ //
TantraS, 9, 39.0 evaṃ ca pāñcadaśye sthite yāvat sphuṭedaṃtātmano bhedasya nyūnatā tāvat dvayaṃ dvayaṃ hrasati yāvat dvituṭikaḥ śivāveśaḥ tatra ādyā tuṭiḥ sarvataḥ pūrṇā dvitīyā sarvajñānakaraṇāviṣṭābhyasyamānā sarvajñatvasarvakartṛtvāya kalpate na tu ādyā //
TantraS, 9, 43.0 tatra yadādhiṣṭheyatayā bahīrūpatayā bhānaṃ tadā jāgradavasthā meye mātari māne ca //
TantraS, 9, 43.0 tatra yadādhiṣṭheyatayā bahīrūpatayā bhānaṃ tadā jāgradavasthā meye mātari māne ca //
TantraS, 9, 44.0 yadā tu tatraiva adhiṣṭhānarūpatayā bhānaṃ saṃkalpaḥ tadā svapnāvasthā //
TantraS, 9, 45.0 yadā tu tatraiva adhiṣṭhātṛrūpatayā bījātmatayaiva bhānaṃ tadā suṣuptāvasthā //
TantraS, 9, 45.0 yadā tu tatraiva adhiṣṭhātṛrūpatayā bījātmatayaiva bhānaṃ tadā suṣuptāvasthā //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 10, 4.0 jalādipradhānānte varge pratiṣṭhā kāraṇatayāpyāyanapūraṇakāritvāt //
TantraS, 10, 13.0 karaṇatvaṃ dvidhā śuddhaṃ kartṛtāsparśi ca iti daśa //
TantraS, 10, 14.0 karaṇatopasarjanakartṛbhāvasphuṭatvāt pañca śuddhakartṛbhāvāt pañca vigalitavibhāgatayā vikāsonmukhatve pañca sarvāvacchedaśūnyaṃ śivatattvaṃ ṣaṭtriṃśam //
TantraS, 10, 14.0 karaṇatopasarjanakartṛbhāvasphuṭatvāt pañca śuddhakartṛbhāvāt pañca vigalitavibhāgatayā vikāsonmukhatve pañca sarvāvacchedaśūnyaṃ śivatattvaṃ ṣaṭtriṃśam //
TantraS, 10, 15.0 tad yadā upadiśyate bhāvyate vā yat tatpratiṣṭhāpadam tat saptatriṃśam tasminn api bhāvyamāne aṣṭātriṃśam na ca anavasthā tasya bhāvyamānasya anavacchinnasvātantryayogino vedyīkaraṇe saptatriṃśa eva paryavasānāt ṣaṭtriṃśaṃ tu sarvatattvottīrṇatayā saṃbhāvyāvacchedam iti pañcakalāvidhiḥ //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 9.0 sadgurus tu samastaitacchāstratattvajñānapūrṇaḥ sākṣāt bhagavadbhairavabhaṭṭāraka eva yogino 'pi svabhyastajñānatayaiva mocakatve tatra yogyatvasya saubhāgyalāvaṇyādimattvasyevānupayogāt //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, 11, 17.0 vaiṣṇavādīnāṃ tu rājānugrahavat na mokṣāntatā iti na iha vivecanam //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 20.0 yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt //
TantraS, 12, 2.0 snānaṃ ca śuddhatā ucyate śuddhatā ca parameśvarasvarūpasamāveśaḥ //
TantraS, 12, 2.0 snānaṃ ca śuddhatā ucyate śuddhatā ca parameśvarasvarūpasamāveśaḥ //
TantraS, 12, 5.0 tatrāpi ca ekadvitryādibhedena samastavyastatayā kvacit kasyacit kadācit ca tathā āśvāsopalabdheḥ vicitro bhedaḥ //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 8.0 punar api bāhyābhyantaratayā dvitvam bahir upāsyamantratādātmyena tanmayīkṛte tatra tatra nimajjanam ity uktam //
TantraS, Trayodaśam āhnikam, 8.0 ata eva hi bhraṣṭavidhir api mantra etannyāsāt pūrṇo bhavati sāñjano 'pi gāruḍavaiṣṇavādir nirañjanatām etya mokṣaprado bhavati //
TantraS, Trayodaśam āhnikam, 22.1 yathā yathā ca svacchāyā laṅghayitum iṣṭā satī puraḥ puro bhavati tathā parameśvaramadhyatām eti sarvādhiṣṭhātṛtaiva mādhyasthyam ity uktam //
TantraS, Trayodaśam āhnikam, 22.1 yathā yathā ca svacchāyā laṅghayitum iṣṭā satī puraḥ puro bhavati tathā parameśvaramadhyatām eti sarvādhiṣṭhātṛtaiva mādhyasthyam ity uktam //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 36.0 devīcakrāgragaṃ tyaktakramaḥ khecaratāṃ vrajet //
TantraS, Trayodaśam āhnikam, 39.0 evam antaryāgamātrād eva vastutaḥ kṛtakṛtyatā //
TantraS, Trayodaśam āhnikam, 40.0 satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt //
TantraS, Trayodaśam āhnikam, 43.0 tatra adhivāsanaṃ śiṣyasya saṃskṛtayogyatādhānam amblīkaraṇam iva dantānāṃ devasya kartavyonmukhatvagrāhaṇam guros tadgrahaṇam //
TantraS, Trayodaśam āhnikam, 44.0 upakaraṇadravyāṇāṃ yāgagṛhāntarvartitayā parameśatejobṛṃhaṇena pūjopakaraṇayogyatārpaṇam iti //
TantraS, Trayodaśam āhnikam, 44.0 upakaraṇadravyāṇāṃ yāgagṛhāntarvartitayā parameśatejobṛṃhaṇena pūjopakaraṇayogyatārpaṇam iti //
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 5.0 bhedavāde 'pi samastāgamānām ekeśvarakāryatve 'pi prāmāṇyaṃ tāvat avasthitam prāmāṇyanibandhanasya ekadeśasaṃvādasya avigītatāyā anidaṃtāpravṛtteś ca tulyatvāt parasparabādho viṣayabhedāt akiṃcitkaraḥ //
TantraS, 21, 8.0 saṃvitprakāśaparamārthatayā yathaiva bhāty āmṛśaty api tatheti vivecayantaḥ //
Tantrāloka
TĀ, 1, 5.1 svātantryaśaktiḥ kramasaṃsisṛkṣā kramātmatā ceti vibhorvibhūtiḥ /
TĀ, 1, 33.1 rāgādyakaluṣo 'smyantaḥśūnyo 'haṃ kartṛtojjhitaḥ /
TĀ, 1, 37.2 svapūrṇacitkriyārūpaśivatāvaraṇātmakam //
TĀ, 1, 45.2 tena tatrāpi bauddhasya jñānasyāsti pradhānatā //
TĀ, 1, 52.2 nahyaprakāśarūpasya prākāśyaṃ vastutāpi vā //
TĀ, 1, 53.1 avastutāpi bhāvānāṃ camatkāraikagocarā /
TĀ, 1, 57.2 yattatra ke pramāṇānāmupapattyupayogite //
TĀ, 1, 64.1 yo yadātmakatāniṣṭhastadbhāvaṃ sa prapadyate /
TĀ, 1, 65.2 anavacchinnatārūḍhāvavacchedalaye 'sya ca //
TĀ, 1, 67.1 na cāsya vibhutādyo 'yaṃ dharmo 'nyonyaṃ vibhidyate /
TĀ, 1, 68.2 bahuśaktitvam apyasya tacchaktyaivāviyuktatā //
TĀ, 1, 96.2 savimarśatayā ravarūpataśca saṃsārabhīruhitakṛcca //
TĀ, 1, 101.1 heyopādeyakathāvirahe svānandaghanatayocchalanam /
TĀ, 1, 114.2 ṣaṭcakreśvaratā nāthasyoktā citranijākṛteḥ //
TĀ, 1, 124.2 ye bodhādvyatiriktaṃ hi kiṃcidyājyatayā viduḥ //
TĀ, 1, 125.2 tenāvicchinnatāmarśarūpāhantāprathātmanaḥ //
TĀ, 1, 128.2 ahaṃbodhastu na tathā te tu saṃvedyarūpatām //
TĀ, 1, 130.1 calanaṃ tu vyavacchinnarūpatāpattireva yā /
TĀ, 1, 131.1 nimajjya vedyatāṃ ye tu tatra saṃvinmayīṃ sthitim /
TĀ, 1, 135.2 jaḍājaḍasyāpyetasya dvairūpyasyāsti citratā //
TĀ, 1, 139.2 samāpya paratāṃ sthaulyaprasaṃge carcayiṣyate //
TĀ, 1, 147.2 bhāti bhāvaḥ sphuṭastadvatkeṣāmapi śivātmatā //
TĀ, 1, 150.2 rūḍheryogāntatāṃ prāptamiti śrīgamaśāsane //
TĀ, 1, 157.2 asaṃvidrūpatāyogād dharmiṇaś cānirūpaṇāt //
TĀ, 1, 162.1 yato jñānena mokṣasya yā hetuphalatoditā /
TĀ, 1, 163.2 yato vahati tenāsyāṃ citratā dṛśyatāṃ kila //
TĀ, 1, 171.1 akiṃciccintakasyeti vikalpānupayogitā /
TĀ, 1, 174.1 paratadrūpatā śambhorādyācchaktyavibhāginaḥ /
TĀ, 1, 180.1 santu tādātmyamāpannā na tu teṣāmupāyatā /
TĀ, 1, 182.2 avikalpātmasaṃvittau yā sphurattaiva vastunaḥ //
TĀ, 1, 186.2 pañcāśadvidhatā cāsya samāveśasya varṇitā //
TĀ, 1, 205.2 tanmukhā sphuṭatā dharmiṇyāśu tanmayatāsthitiḥ //
TĀ, 1, 205.2 tanmukhā sphuṭatā dharmiṇyāśu tanmayatāsthitiḥ //
TĀ, 1, 207.2 ākṣiped dhavatāsattvanyāyād dūrāntikatvataḥ //
TĀ, 1, 208.1 tena pūrṇasvabhāvatvaṃ prakāśatvaṃ cidātmatā /
TĀ, 1, 212.2 prakāśe tanmukhenaiva saṃvit paraśivātmatā //
TĀ, 1, 214.2 savikalpatayā māyāmayamicchādi vastutaḥ //
TĀ, 1, 220.2 śaktyupāye na santyete bhedābhedau hi śaktitā //
TĀ, 1, 222.2 nādhovartitayā tena kathitaṃ kathamīdṛśam //
TĀ, 1, 228.2 tadvikalpakramopāttanirvikalpapramāṇatā //
TĀ, 1, 232.1 kriyā hi nāma vijñānānnānyadvastu kramātmatām /
TĀ, 1, 237.1 tenātra ye codayanti nanu jñānādvimuktatā /
TĀ, 1, 253.2 prasarantī svasaṃvittiḥ praṣṭrī śiṣyātmatāṃ gatā //
TĀ, 1, 261.1 nirṇītatāvaddharmāṃśapṛṣṭhapātitayā punaḥ /
TĀ, 1, 268.1 tadaiva saṃviccinute yāvataḥ srakṣyamāṇatā /
TĀ, 1, 275.2 saṃbandhaḥ paratā cāsya pūrṇaikātmyaprathāmayī //
TĀ, 1, 286.1 kiṃ citramaṇavo 'pyasya dṛśā bhairavatāmiyuḥ /
TĀ, 1, 287.2 dvitīyasmin prakaraṇe gatopāyatvabheditā //
TĀ, 1, 291.1 buddhidhyānaṃ prāṇatattvasamuccāraścidātmatā /
TĀ, 1, 293.1 saṃhāracitratā varṇodayaḥ kālādhvakalpane /
TĀ, 1, 298.2 saṃkhyādhikyaṃ malādīnāṃ tattvaṃ śaktivicitratā //
TĀ, 1, 299.1 anapekṣitvasiddhiśca tirobhāvavicitratā /
TĀ, 1, 300.1 tirobhāvavyapagamo jñānena paripūrṇatā /
TĀ, 1, 308.2 adhvanyāsavidhiḥ śodhyaśodhakādivicitratā //
TĀ, 1, 326.2 guṇapradhānatābhedāḥ svarūpaṃ vīryacarcanam //
TĀ, 1, 332.2 yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye 'muṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt //
TĀ, 2, 6.2 upāyasyāpi no vāryā tadanyatvādvicitratā //
TĀ, 2, 13.2 bhairavīye kathaṃkāraṃ bhavetsākṣādupāyatā //
TĀ, 2, 15.2 tatprakāśātmatāmātraṃ śivasyaiva nijaṃ vapuḥ //
TĀ, 2, 21.1 aprakāśe 'tha tasminvā vastutā kathamucyate /
TĀ, 2, 30.1 asattvaṃ cāprakāśatvaṃ na kutrāpyupayogitā /
TĀ, 2, 40.2 te 'pi tadrūpiṇas tāvaty evāsyānugrahātmatā //
TĀ, 3, 1.3 tatra svatantratāmātramadhikaṃ pravivicyate //
TĀ, 3, 8.1 svasmin abhedādbhinnasya darśanakṣamataiva yā /
TĀ, 3, 17.1 nyagbhāvo grāhyatābhāvāttadabhāvo 'pramāṇataḥ /
TĀ, 3, 23.1 na deśo no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā /
TĀ, 3, 44.2 nāthasya vadate 'muṣya vimalāṃ viśvarūpatām //
TĀ, 3, 47.2 pratibimbaṃ tathā bodhe sarvataḥ svacchatājuṣi //
TĀ, 3, 48.1 atyantasvacchatā sā yat svākṛtyanavabhāsanam /
TĀ, 3, 54.1 svarūpānapahānena pararūpasadṛkṣatām /
TĀ, 3, 54.2 pratibimbātmatāmāhuḥ khaḍgādarśatalādivat //
TĀ, 3, 66.1 ananyāpekṣitā yāsya viśvātmatvaṃ prati prabhoḥ /
TĀ, 3, 74.1 jñātavyaviśvonmeṣātmā jñānaśaktitayā sthitaḥ /
TĀ, 3, 76.1 ūnatābhāsanaṃ saṃvinmātratve jāyate tadā /
TĀ, 3, 82.1 prakṣobhakatvaṃ bījatvaṃ kṣobhādhāraśca yonitā /
TĀ, 3, 83.2 antaḥsthaviśvābhinnaikabījāṃśavisisṛkṣutā //
TĀ, 3, 86.1 yajjñeyamātraṃ tadbījaṃ yadyogādbījatā svare /
TĀ, 3, 94.1 tāvicchonmeṣasaṃghaṭṭādgacchato 'tivicitratām /
TĀ, 3, 96.2 ta evonmeṣayoge 'pi punastanmayatāṃ gate //
TĀ, 3, 98.2 nanvanuttaratānandau svātmanā bhedavarjitau //
TĀ, 3, 103.1 āśrayantyūrmaya iva svātmasaṃghaṭṭacitratām /
TĀ, 3, 109.2 brāhmyādirūpasaṃbhedād yātyaṣṭāṣṭakatāṃ sphuṭam //
TĀ, 3, 117.2 prakāśo yāti taikṣṇyādimavāntaravicitratām //
TĀ, 3, 118.2 netrānandatvamabhyeti paśyopādheḥ prabhāvitām //
TĀ, 3, 122.1 bhoktṛbhogyobhayātmaitadanyonyonmukhatāṃ gatam /
TĀ, 3, 127.1 na tu sā jñātṛtā yasyāṃ śuddhajñeyādyapekṣate /
TĀ, 3, 127.2 tasyāṃ daśāyāṃ jñātṛtvamucyate yogyatāvaśāt //
TĀ, 3, 128.1 mānataiva tu sā prācyapramātṛparikalpitā /
TĀ, 3, 130.2 itthaṃ prakāśatattvasya somasūryāgnitā sthitā //
TĀ, 3, 134.1 uktaṃ bindutayā śāstre śivabindurasau mataḥ /
TĀ, 3, 137.1 saiva kṣobhavaśādeti visargātmakatāṃ dhruvam /
TĀ, 3, 144.1 visargatā ca saivāsyā yadānandodayakramāt /
TĀ, 3, 149.1 tadvatsānuttarādīnāṃ kādisāntatayā sthitiḥ /
TĀ, 3, 151.1 cavargaḥ pañcaśaktyātmā kramaprasphuṭatātmakaḥ /
TĀ, 3, 154.2 sā vijātīyaśaktyaṃśapronmukhī yāti yātmatām //
TĀ, 3, 162.1 na paryāptaṃ tadā kṣobhaṃ vinaivānuttarātmatā /
TĀ, 3, 170.1 kāmasya pūrṇatā tattvaṃ saṃghaṭṭe pravibhāvyate /
TĀ, 3, 175.1 nanvatra ṣaṇṭhavarṇebhyo janmoktaṃ tena ṣaṇṭhatā /
TĀ, 3, 175.2 kathaṃ syāditi cedbrūmo nātra ṣaṇṭhasya sotṛtā //
TĀ, 3, 178.2 ṣaṇṭhaṃ kṣobhakatākṣobhadhāmatvābhāvayogataḥ //
TĀ, 3, 180.1 kādihāntam idaṃ prāhuḥ kṣobhādhāratayā budhāḥ /
TĀ, 3, 181.1 tannidarśanayogena pañcāśattamavarṇatā /
TĀ, 3, 189.1 saṃghaṭṭarūpatāṃ prāptaṃ bhogyamicchādikaṃ tathā /
TĀ, 3, 189.2 anuttarānandabhuvāmicchādye bhogyatāṃ gate //
TĀ, 3, 191.1 icchādikaṃ bhogyameva tata evāsya śaktitā /
TĀ, 3, 199.2 prāgvannavatayāmarśāt pṛthagvargasvarūpiṇī //
TĀ, 3, 201.2 visarga eva śākto 'yaṃ śivabindutayā punaḥ //
TĀ, 3, 202.1 garbhīkṛtānantaviśvaḥ śrayate 'nuttarātmatām /
TĀ, 3, 207.2 tadetattritayaṃ dvandvayogātsaṃghātatāṃ gatam //
TĀ, 3, 210.1 mādhyasthyavigame yāsau hṛdaye spandamānatā /
TĀ, 3, 213.2 rūḍheḥ pūrṇatayāveśānmitacittalayācchive //
TĀ, 3, 214.1 prāgvadbhaviṣyadaunmukhyasaṃbhāvyamitatālayāt /
TĀ, 3, 230.1 tadbalaṃ ca tadojaśca te prāṇāḥ sā ca kāntatā /
TĀ, 3, 231.2 vīrye tacca prajāsvevaṃ visarge viśvarūpatā //
TĀ, 3, 232.2 kṣobhyakṣobhakatāveśānmālinīṃ tāṃ pracakṣate //
TĀ, 3, 239.1 sthānavāyvādigharṣotthā sphuṭataiva ca pāruṣī /
TĀ, 3, 242.2 madhyāyāś cāvibhāgāṃśasadbhāva iti raktatā //
TĀ, 3, 249.1 anuttarā parecchā ca parāparatayā sthitā /
TĀ, 3, 250.2 āsāmeva samāveśātkriyāśaktitayoditāt //
TĀ, 3, 253.1 iyattākalanājjñānāttāḥ proktāḥ kālikāḥ kvacit /
TĀ, 3, 268.2 pratibimbatayā bhāti yasya viśveśvaro hi saḥ //
TĀ, 3, 274.2 pañcāśadbhedatāṃ pūrvasūtritāṃ yojayedbudhaḥ //
TĀ, 3, 275.2 paśyanbhairavatāṃ yāti jalādiṣvapyayaṃ vidhiḥ //
TĀ, 3, 283.2 sraṣṭā viśvātmaka iti prathayā bhairavātmatā //
TĀ, 3, 284.2 sthitikartāhamasmīti sphuṭeyaṃ viśvarūpatā //
TĀ, 3, 285.1 sadoditamahābodhajvālājaṭilatātmani /
TĀ, 4, 4.2 asphuṭaḥ sphuṭatābhāvī prasphuṭan sphuṭitātmakaḥ //
TĀ, 4, 6.2 saṃvidabhyeti vimalāmavikalpasvarūpatām //
TĀ, 4, 7.2 bhūyo bhūyo vimṛśatāṃ jāyate tatsphuṭātmatā //
TĀ, 4, 29.2 paraprakṛtisāyujyaṃ yad vāpy ānandarūpatā //
TĀ, 4, 30.2 sa savedyāpavedyātmapralayākalatāmayaḥ //
TĀ, 4, 44.1 tatsaṃnidhāne nānyeṣu kalpiteṣvadhikāritā /
TĀ, 4, 55.1 tasya svecchāpravṛttatvāt kāraṇānantateṣyate /
TĀ, 4, 63.1 uktaṃ mukhyatayācāryo bhavedyadi na sasphuraḥ /
TĀ, 4, 66.2 ukto yastena taddoṣābhāve 'sau na niṣiddhatā //
TĀ, 4, 76.2 yastvakalpitarūpo 'pi saṃvādadṛḍhatākṛte //
TĀ, 4, 85.2 na vyarthatā nānavasthā nānyonyāśrayatāpi ca //
TĀ, 4, 85.2 na vyarthatā nānavasthā nānyonyāśrayatāpi ca //
TĀ, 4, 94.2 grāhyagrahaṇatādvaitaśūnyateyaṃ samāhitiḥ //
TĀ, 4, 96.1 yogāṅgatā yamādestu samādhyantasya varṇyate /
TĀ, 4, 105.2 tattarkasādhanāyāstu yamāderapyupāyatā //
TĀ, 4, 145.2 ekaikatra yatastena dvādaśātmakatoditā //
TĀ, 4, 150.1 sthitireṣaiva bhāvasya tāmantarmukhatārasāt /
TĀ, 4, 156.1 śubhāśubhatayā so 'yaṃ soṣyate phalasaṃpadam /
TĀ, 4, 175.2 nādaḥ svātmaparāmarśaśeṣatā tadvilopanāt //
TĀ, 4, 185.1 nistaraṅgataraṅgādivṛttireva hi sindhutā /
TĀ, 4, 188.2 evaṃ sadrūpataivaiṣāṃ satāṃ śaktitrayātmatām //
TĀ, 4, 188.2 evaṃ sadrūpataivaiṣāṃ satāṃ śaktitrayātmatām //
TĀ, 4, 191.1 vedanātmakatāmetya saṃhārātmani līyate /
TĀ, 4, 192.2 ahamityāhureṣaiva prakāśasya prakāśatā //
TĀ, 4, 202.2 udrecayanto gacchanti homakarmanimittatām //
TĀ, 4, 214.2 na cāpi tatparityāgo niṣparigrahatāpi vā //
TĀ, 4, 215.1 saparigrahatā vāpi jaṭābhasmādisaṃgrahaḥ /
TĀ, 4, 222.1 prakāśatātirikte kiṃ śuddhyaśuddhī hi vastunaḥ /
TĀ, 4, 224.1 anyonyāśrayatā seyamaśuddhatve 'pyayaṃ kramaḥ /
TĀ, 4, 224.2 aśuddhājjalataḥ śudhyeddhareti vyarthatā bhavet //
TĀ, 4, 225.2 bahurūpādikā mantrāḥ pāvanātteṣu śuddhatā //
TĀ, 4, 226.2 śivātmatā teṣu śuddhiryadi tatrāpi sā na kim //
TĀ, 4, 227.2 te tena śuddhā iti cettajjñaptistarhi śuddhatā //
TĀ, 4, 228.1 yoginaṃ prati sā cāsti bhāveṣviti viśuddhatā /
TĀ, 4, 233.2 vyomādirūpe nigame śaṅkā mithyārthatāṃ prati //
TĀ, 4, 251.1 tasmānmukhyatayā skanda lokadharmānna cācaret /
TĀ, 4, 256.1 siddhānte liṅgapūjoktā viśvādhvamayatāvide /
TĀ, 4, 256.2 kulādiṣu niṣiddhāsau dehe viśvātmatāvide //
TĀ, 4, 262.1 bhedaprāṇatayā tattattyāgāttattvaviśuddhaye /
TĀ, 4, 274.2 samatā sarvadevānām ovallīmantravarṇayoḥ //
TĀ, 5, 10.2 tasya cidrūpatāṃ satyāṃ svātantryollāsakalpanāt //
TĀ, 5, 11.1 paśyañjaḍātmatābhāgaṃ tirodhāyādvayo bhavet /
TĀ, 5, 23.1 hṛdayākhye mahākuṇḍe jājvalan sphītatāṃ vrajet /
TĀ, 5, 33.1 svātmocchalattayā bhrāmyaccakraṃ saṃcintayenmahat /
TĀ, 5, 36.2 visṛjaṃśca tato bhūyaḥ śaśvadbhairavatāṃ vrajet //
TĀ, 5, 43.2 tadupāyatayā brūmo 'nuttarapravikāsanam //
TĀ, 5, 44.2 śūnyatāmātraviśrānternirānandaṃ vibhāvayet //
TĀ, 5, 55.2 triśūlabhūmiṃ krāntvāto nāḍitritayasaṅgatām //
TĀ, 5, 101.1 vivikṣoḥ pūrṇatāsparśātprāgānandaḥ prajāyate /
TĀ, 5, 107.1 ātmanyanātmatānāśe mahāvyāptiḥ pravartate /
TĀ, 5, 133.1 tadabhyāsavaśādyāti kramādyogī cidātmatām /
TĀ, 5, 140.2 saṃvidaṃ spandayantyete neyuḥ saṃvidupāyatām //
TĀ, 5, 141.2 prāṇollāsanirodhābhyāṃ bījapiṇḍeṣu pūrṇatā //
TĀ, 5, 151.2 śivena hematāṃ yadvattāmraṃ sūtena vedhitam //
TĀ, 5, 155.1 gurubhirbhāṣitaṃ tasmādupāyeṣu vicitratā /
TĀ, 5, 159.1 ityāṇave 'nuttaratābhyupāyaḥ prokto nayaḥ spaṣṭapathena bāhyaḥ //
TĀ, 6, 1.1 sthānaprakalpākhyatayā sphuṭastu bāhyo 'bhyupāyaḥ pravivicyate 'tha //
TĀ, 6, 6.1 adhvanaḥ kalanaṃ yattatkramākramatayā sthitam /
TĀ, 6, 12.2 antaḥkaraṇatattvasya vāyurāśrayatāṃ gataḥ //
TĀ, 6, 13.2 spandaḥ sphurattā viśrāntirjīvo hṛtpratibhā matā //
TĀ, 6, 20.1 atadrūḍhānyajanatākartavyaparilopanāt /
TĀ, 6, 44.1 īśvaraḥ prāṇamātā ca vidyā dehapramātṛtā /
TĀ, 6, 44.2 anāśrayo hi śūnyatvaṃ jñānameva hi buddhitā //
TĀ, 6, 45.1 viśvātmatā ca prāṇatvaṃ dehe vedyaikatānatā /
TĀ, 6, 45.1 viśvātmatā ca prāṇatvaṃ dehe vedyaikatānatā /
TĀ, 6, 50.2 svacchandaśāstre nāḍīnāṃ vāyvādhāratayā sphuṭam //
TĀ, 6, 51.1 tatrāpi tu prayatno 'sau na saṃvedyatayā sthitaḥ /
TĀ, 6, 55.2 viparyayo 'pi prāṇātmaśaktīnāṃ mukhyatāṃ prati //
TĀ, 6, 71.2 aṣṭāvaṣṭau ye ya itthaṃ vyāpyavyāpakatājuṣaḥ //
TĀ, 6, 73.1 krūratā saumyatā vābhisandherapi nirūpitā /
TĀ, 6, 73.1 krūratā saumyatā vābhisandherapi nirūpitā /
TĀ, 6, 82.1 sarvathā tanmayībhūtirdinaṃ vettṛsthatā niśā /
TĀ, 6, 83.2 jāgradveditṛtā svapno vettṛbhāvaḥ purātanaḥ //
TĀ, 6, 85.1 vedyavedakasāmyaṃ tat sā rātridinatulyatā /
TĀ, 6, 108.1 grāsyagrāsakatākṣobhaprakṣaye kṣaṇamāviśan /
TĀ, 6, 112.1 antyāyāṃ pūrṇamastuṭyāṃ pūrvavatpakṣasandhitā /
TĀ, 6, 117.1 garbhatā prodbubhūṣiṣyadbhāvaś cāthodbubhūṣutā /
TĀ, 6, 117.1 garbhatā prodbubhūṣiṣyadbhāvaś cāthodbubhūṣutā /
TĀ, 6, 126.2 sapañcāṃśāṅgule 'bdaḥ syātprāṇe ṣaṣṭyabdatā punaḥ //
TĀ, 6, 206.1 sa śarvaryudayo madhyamudakto viṣutedṛśī /
TĀ, 6, 223.2 binduḥ prakāśo hārṇaśca pūraṇātmatayā sthitaḥ //
TĀ, 6, 247.2 yāmalasthitiyoge tu rudraśaktyavibhāgitā //
TĀ, 7, 2.2 bījapiṇḍātmakaṃ sarvaṃ saṃvidaḥ spandanātmatām //
TĀ, 7, 27.2 arthe vātmapradeśe vā na saṃyogavibhāgitā //
TĀ, 7, 38.1 vikalpaḥ śivatādāyī pūrvameva nirūpitaḥ /
TĀ, 7, 66.2 citspandaprāṇavṛttīnāmantyā yā sthūlatā suṣiḥ //
TĀ, 7, 67.1 sā nāḍīrūpatāmetya dehaṃ saṃtānayedimam /
TĀ, 8, 5.2 anusaṃdadhadeva drāg yogī bhairavatāṃ vrajet //
TĀ, 8, 15.2 saṃvidekātmatānītabhūtabhāvapurādikaḥ //
TĀ, 8, 30.1 yānti na te narakayujaḥ kṛṣṇaṃ teṣāṃ sukhālpatādāyi /
TĀ, 8, 91.1 nānāvarṇāśramācārasukhaduḥkhavicitratā /
TĀ, 8, 143.1 triguṇaṃ jñānaśaktiḥ sā tapatyarkatayā prabhoḥ /
TĀ, 8, 172.1 tathāpi śivamagnānāṃ śaktīnāmaṇḍatā bhavet /
TĀ, 8, 173.1 tanvakṣādau mā prasāṅkṣīdaṇḍateti padāntaram /
TĀ, 8, 212.1 tatpadaṃ te samāsādya kramādyānti śivātmatām /
TĀ, 8, 232.1 sādhanabhedātkevalamaṣṭakapañcakatayoktāni /
TĀ, 8, 248.1 tāratamyācca yogasya bhedātphalavicitratā /
TĀ, 8, 259.2 naitatkāraṇatārūpaparāmarśāvarodhi yat //
TĀ, 8, 276.1 akṛtādhiṣṭhānatayā kṛtyāśaktāni mūḍhāni /
TĀ, 8, 284.2 akartaryapi vā puṃsi sahakāritayā sthite //
TĀ, 8, 285.1 śeṣakāryātmataiṣṭavyānyathā satkāryahānitaḥ /
TĀ, 8, 286.1 tāvanti rūpāṇyādāya pūrṇatāmadhigacchati /
TĀ, 8, 287.2 sādhanamiti vigrahatāyugaṣṭakaṃ bhavati puṃstattve //
TĀ, 8, 289.1 śuśrūṣāśaucasantoṣā ṛjuteti daśoditāḥ /
TĀ, 8, 321.1 śrīsāraśāsane punareṣā ṣaṭpuṭatayā vinirdiṣṭā /
TĀ, 8, 331.2 suptabuddhaṃ manyamānāḥ svatantrammanyatājaḍāḥ //
TĀ, 8, 353.2 atrāpi yato dṛṣṭānugrāhyāṇāṃ niyojyatā śaivī //
TĀ, 8, 354.2 patyur apasarpati yataḥ kāraṇatā kāryatā ca siddhebhyaḥ //
TĀ, 8, 354.2 patyur apasarpati yataḥ kāraṇatā kāryatā ca siddhebhyaḥ //
TĀ, 8, 381.1 nivṛttyādeḥ susūkṣmatvād dharādyārabdhadehatā /
TĀ, 8, 428.2 kālāgnirnarakāḥ khābdhiyutaṃ mukhyatayā śatam //
TĀ, 9, 3.2 dhṛtikāṭhinyagarimādyavabhāsāddharātmatā //
TĀ, 9, 9.1 svatantratā ca cinmātravapuṣaḥ parameśituḥ /
TĀ, 9, 11.2 nirapekṣeṣu bhāveṣu svātmaniṣṭhatayā katham //
TĀ, 9, 13.2 ghaṭaḥ paṭaśceti bhavet kāryakāraṇatā na kim //
TĀ, 9, 14.1 bījamaṅkurapatrāditayā pariṇameta cet /
TĀ, 9, 23.2 tathā ghaṭānantaratā kiṃ tu sā niyamojjhitā //
TĀ, 9, 27.1 svapne ghaṭapaṭādīnāṃ hetutadvatsvabhāvatā /
TĀ, 9, 28.2 bhāti tāvati tādrūpyāddṛḍhahetuphalātmatā //
TĀ, 9, 29.2 vastutaścinmayasyaiva hetutā taddhi sarvagam //
TĀ, 9, 31.2 yadyasyānuvidhatte tāmanvayavyatirekitām //
TĀ, 9, 31.2 yadyasyānuvidhatte tāmanvayavyatirekitām //
TĀ, 9, 34.2 yathā ca cakraṃ niyate deśe kāle ca hetutām //
TĀ, 9, 36.1 niyate śiva evaikaḥ svatantraḥ kartṛtāmiyāt /
TĀ, 9, 37.1 śiva eva hi sā yasmāt saṃvidaḥ kā viśiṣṭatā /
TĀ, 9, 39.2 ata eva tathābhānaparamārthatayā sthiteḥ //
TĀ, 9, 40.1 kāryakāraṇabhāvasya loke śāstre ca citratā /
TĀ, 11, 7.1 kṛtaśca devadevena samayo 'paramārthatām /
TĀ, 11, 11.2 bodhyatāmānayandevaḥ sphuṭameva vibhāvyate //
TĀ, 11, 17.1 kartṛtollāsataḥ kartṛbhāve sphuṭatayoditam /
TĀ, 11, 17.1 kartṛtollāsataḥ kartṛbhāve sphuṭatayoditam /
TĀ, 11, 28.1 avibhāgasvatantratvacinmayatvādidharmatā /
TĀ, 11, 37.2 śivaśca navatattve 'pi vidhau tattvādhvarūpatā //
TĀ, 11, 57.1 cyutā mānamayādrūpāt saṃvinmantrādhvatāṃ gatā /
TĀ, 11, 57.2 pramāṇarūpatāmetya prayātyadhvā padātmatām //
TĀ, 11, 57.2 pramāṇarūpatāmetya prayātyadhvā padātmatām //
TĀ, 11, 59.2 ataḥ pramāṇatārūpaṃ padamasmadgururjagau //
TĀ, 11, 60.1 pramāṇarūpatāveśam aparityajya meyatām //
TĀ, 11, 60.1 pramāṇarūpatāveśam aparityajya meyatām //
TĀ, 11, 61.2 śuddhe prameyatāyoge sūkṣmasthūlatvabhāgini //
TĀ, 11, 67.1 bhinnabhinnāmupāśritya yānti citrāṃ pramātṛtām /
TĀ, 11, 67.2 asyāṃ cākṛtrimānantavarṇasaṃvidi rūḍhatām //
TĀ, 11, 68.1 saṃketā yānti cette 'pi yāntyasaṃketavṛttitām /
TĀ, 11, 69.1 aviśrāntatayā kuryuranavasthāṃ duruttarām /
TĀ, 11, 74.1 pramā yasya jaḍo 'sau no tatrārthe 'bhyeti mātṛtām /
TĀ, 11, 75.1 svātantryalābhataḥ svavākyapramālābhe tu boddhṛtā /
TĀ, 11, 79.1 dhruvaṃ kavitvavaktṛtvaśālitāṃ yānti sarvataḥ /
TĀ, 11, 80.2 ata eva hi vāksiddhau varṇānāṃ samupāsyatā //
TĀ, 11, 83.2 ekena vapuṣā śuddhau tatraivānyaprakāratām //
TĀ, 11, 85.2 śodhanaṃ bahudhā tattadbhogaprāptyekatānatā //
TĀ, 11, 86.2 tallīnatā tannirāsaḥ sarvaṃ caitatkramākramāt //
TĀ, 11, 88.2 te sarve sarvadāḥ kintu kasyacit kvāpi mukhyatā //
TĀ, 11, 92.1 yaccaitadadhvanaḥ proktaṃ śodhyatvaṃ śoddhṛtā ca yā /
TĀ, 11, 93.2 pratibimbasvarūpeṇa na tu bāhyatayā yataḥ //
TĀ, 11, 103.1 evaṃ jāto mṛto 'smīti janmamṛtyuvicitratāḥ /
TĀ, 11, 106.1 bhūtatanmātravargāder ādhārādheyatākrame /
TĀ, 11, 109.1 asyā ghanāham ityādirūḍhireva dharāditā /
TĀ, 11, 109.2 yāvadante cidasmīti nirvṛttā bhairavātmatā //
TĀ, 11, 116.2 na tu bhinnasya kasyāpi dharāderupapannatā //
TĀ, 12, 8.2 yadvā kiṃcitkvacitpaśyettatra tanmayatāṃ vrajet //
TĀ, 12, 12.2 niṣkampatā vrataṃ śuddhaṃ sāmyaṃ nandiśikhoditam //
TĀ, 12, 14.2 dravyaughe na vidhiḥ ko 'pi na kāpi pratiṣiddhatā //
TĀ, 16, 25.2 itthamaikyasphurattātmā vyāptisaṃvitprakāśate //
TĀ, 16, 27.2 yā śivādvayatādṛṣṭiḥ sā śuddhiḥ paramīkṛtiḥ //
TĀ, 16, 29.2 nirvāpito vīrapaśuḥ so 'ṣṭadhottaratottamaḥ //
TĀ, 16, 48.1 tadeva tarpaṇaṃ mukhyaṃ bhogyabhoktrātmataiva sā /
TĀ, 16, 54.2 rājyaṃ lābho 'tha tatsthairyaṃ śive bhaktistadātmatā //
TĀ, 16, 55.1 śivajñānaṃ mantralokaprāptistatparivāratā /
TĀ, 16, 66.2 tato manuṣyatāmetya punarevaṃ karotyapi //
TĀ, 16, 81.2 śuddhā hi draṣṭṛtā śambhormaṇḍale kalpitā mayā //
TĀ, 16, 82.2 yadātmateddhā mantrāḥ syuḥ pāśaploṣavidhāvalam //
TĀ, 16, 84.2 sāmānyarūpatā yena viśeṣāpyāyakāriṇī //
TĀ, 16, 90.1 tato 'pi cintayā bhūyo 'nusaṃdadhyācchivātmatām /
TĀ, 16, 93.2 tāpanirgharṣasekādipāramparyeṇa vahnitām //
TĀ, 16, 94.1 yathāyogolako yāti gururevaṃ śivātmatām /
TĀ, 16, 96.1 yenādhvanā mukhyatayā dīkṣāmicchati daiśikaḥ /
TĀ, 16, 106.2 dvādaśāṅgulatādhikyādvidhireṣa parāparaḥ //
TĀ, 16, 119.2 śūrapañcāntapurayorniyatau caikayugmatā //
TĀ, 16, 121.2 athavānyonyasaṃjñābhyāṃ tattvayorvyapadeśyatā //
TĀ, 16, 133.2 tattvādimukhyatāyogāddīkṣāyāṃ tu padāvalī //
TĀ, 16, 152.2 ekavīratayā yadvā ṣaṭkaṃ yāmalayogataḥ //
TĀ, 16, 156.2 ekavīratayā so 'yaṃ caturdaśatayā sthitaḥ //
TĀ, 16, 156.2 ekavīratayā so 'yaṃ caturdaśatayā sthitaḥ //
TĀ, 16, 175.2 vaicitryamasti bhedasya vaicitryaprāṇatā yataḥ //
TĀ, 16, 177.1 śubhānāṃ karmaṇāṃ cātra sadbhāve bhogacitratā /
TĀ, 16, 177.2 tādṛgeva bhavetkarmaśuddhau tvanyaiva citratā //
TĀ, 16, 189.2 mokṣastredhā dviguṇā saptatiritikāryatābhedāḥ //
TĀ, 16, 198.2 kramikatathāvidhaśivatānugrahasubhagaṃ ca daiśikaṃ paśyan //
TĀ, 16, 211.1 tasmāttasyaiva varṇasya yuktā śodhakaśodhyatā /
TĀ, 16, 239.2 jananādbhogataḥ karmakṣaye syādapavṛktatā //
TĀ, 16, 251.2 tadyogāddaiśikasyāpi vikalpaḥ śivatāṃ vrajet //
TĀ, 16, 257.2 nanu svatantrasaṃjalpayogādastu vimarśitā //
TĀ, 16, 279.1 yadi vā viṣanāśe 'pi hetubhedādvicitratā /
TĀ, 16, 284.1 viśeṣatas tvamāyīyaśivatābhedaśālinaḥ /
TĀ, 16, 285.1 vikalpe 'pi guroḥ samyagabhinnaśivatājuṣaḥ /
TĀ, 16, 291.1 na cādhikāritā dīkṣāṃ vinā yoge 'sti śāṅkare /
TĀ, 16, 295.1 tatrādhikāritālabdhyai dīkṣāṃ gṛhṇīta daiśikāt /
TĀ, 17, 3.2 tasyātadrūpatābhānaṃ malo granthiḥ sa kīrtyate //
TĀ, 17, 5.2 naraśaktiśivākhyasya trayasya bahubhedatām //
TĀ, 17, 14.2 bhāvasyāhaṃmayasvātmatādātmyāveśyamānatā //
TĀ, 17, 15.1 śāktī bhūmiśca saivoktā yasyāṃ mukhyāsti pūjyatā /
TĀ, 17, 17.1 namaskārāntatāyogātpūrṇāṃ sattāṃ prakalpayet /
TĀ, 17, 21.1 tasyaiva tatsvatantratvaṃ yātidurghaṭakāritā /
TĀ, 17, 22.1 prakāśanāyāṃ na syātprakāśasya prakāśatā /
TĀ, 17, 22.2 saṃbodhanavibhaktyaiva vinā karmādiśaktitām //
TĀ, 17, 24.1 prāgyuktyā pūrṇatādāyi namaḥsvāhādikaṃ bhavet /
TĀ, 17, 24.2 nutiḥ pūrṇatvam agnīndusaṃghaṭṭāpyāyatā param //
TĀ, 17, 28.1 tatkarmābhyūhanaṃ kuryātpratyuta vyavadhātṛtām /
TĀ, 17, 28.2 bahistathātmatābhāve kāryaṃ karmapadohanam //
TĀ, 17, 37.2 tato 'sya teṣu bhogeṣu kuryāttanmayatāṃ layam //
TĀ, 17, 91.2 na bhūyaḥ paśutāmeti dagdhamāyānibandhanaḥ //
TĀ, 17, 94.2 dīkṣā sā syāt sabījatvanirbījātmatayā dvidhā //
TĀ, 17, 104.1 jalamāpyāyayatyenāṃ tejo bhāsvaratāṃ nayet /
TĀ, 17, 105.1 evaṃ tanmātravargo 'pi śivatāmaya iṣyate /
TĀ, 17, 107.1 tadākarṇanamityevamindriyāṇāṃ viśuddhatā /
TĀ, 17, 108.1 śivātmatvena yatseyaṃ śuddhatā mānasādike /
TĀ, 17, 109.1 vedanaṃ heyavastvaṃśaviṣaye suptakalpatā /
TĀ, 17, 110.2 vidyeśādiṣu tattveṣu naiva kācidaśuddhatā //
TĀ, 18, 1.1 atha saṃkṣiptadīkṣeyaṃ śivatāpattidocyate /
TĀ, 18, 8.1 yathā yathā ca svabhyastajñānastanmayatātmakaḥ /
TĀ, 19, 42.2 mantrāḥ śabdamayāḥ śuddhavimarśātmatayā svayam //
TĀ, 20, 4.2 bījaṃ nirbījatāmeti svasūtikaraṇākṣamam //
TĀ, 21, 3.1 sāṃmukhyaṃ cāsya śiṣyasya tatkṛpāspadatātmakam /
TĀ, 21, 30.1 sthāvarādidaśāś citrās tatsalokasamīpatāḥ /
TĀ, 26, 10.2 kramāttanmayatopāyagurvarcanaratau tu tau //
TĀ, 26, 15.2 tadyogyatāṃ samālokya vitatāvitatātmanām //
TĀ, 26, 16.1 mukhyetarādimantrāṇāṃ vīryavyāptyādiyogyatām /
TĀ, 26, 17.2 na mukhye yogya ityanyasevātaḥ syāttu yogyatā //
TĀ, 26, 19.2 jñātvāsmai yogyatāṃ sāraṃ saṃkṣiptaṃ vidhimācaret //
TĀ, 26, 40.2 pūjayecchivatāviṣṭaḥ svadehārcāpuraḥsaram //
TĀ, 26, 42.1 pratibimbatayā paśyedbimbatvena ca bodhataḥ /
TĀ, 26, 68.2 taccoktaṃ kartṛtātattvanirūpaṇavidhau purā //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 5.2 śabdapratyakṣatāṃ kṛtvā varṇamālāṃ vicintayet //
Vetālapañcaviṃśatikā
VetPV, Intro, 61.2 rahitā satkavitvena kīdṛśī vāgvidagdhatā //
Vātūlanāthasūtras
VNSūtra, 1, 13.1 akathanakathābalena mahāvismayamudrāprāptyā khasvaratā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
VNSūtraV zu VNSūtra, 2.1, 2.0 ity anayā uktibhaṅgyā sarvavṛttīnāṃ samanantaram eva sarvottīrṇamahāśūnyatādhāmni dhāmarūpe tanmayatayā parasparavibhedavigalanena udayapadavyām eva satatam avasthitiḥ sthitety arthaḥ //
VNSūtraV zu VNSūtra, 3.1, 4.0 tatra praveśaḥ tatsamāveśatayā sāmarasyāvasthitiḥ sa eva prāptamahopadeśanāmāvirbhavatīty arthaḥ //
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
VNSūtraV zu VNSūtra, 4.1, 1.0 pṛthivyādimahābhūtapañcakasya ekaikasmin grāhyagrāhakatayā yugmavṛttyudayasaṃvyavasthitiḥ //
VNSūtraV zu VNSūtra, 4.1, 2.0 tatra gandhaprādhānyād dharātattvasya pāyuprāṇarūpeṇa dviprakāratā //
VNSūtraV zu VNSūtra, 4.1, 3.0 aptattvasya ca rasapradhānatayopastharasanārūpeṇa dvaividhyam //
VNSūtraV zu VNSūtra, 4.1, 4.0 tejastattvasya rūpaprādhānyāt pādanetrabhedena dvayarūpatā //
VNSūtraV zu VNSūtra, 4.1, 6.0 ākāśatattvasya śabdaprādhānyāt vākchrotrabhedena dviprakāratayaiva bahudhātvam //
VNSūtraV zu VNSūtra, 4.1, 9.0 ākāśaṃ caitad yugmāntarasthaṃ sat suṣiratayā sarvapranāḍikāntaroditaṃ ca bahudhā vibhaktam //
VNSūtraV zu VNSūtra, 4.1, 13.0 athavā pratyekaṃ vyaktāvyaktatayā bahirantaratayā śāntodriktatayā vā vibhāti //
VNSūtraV zu VNSūtra, 4.1, 13.0 athavā pratyekaṃ vyaktāvyaktatayā bahirantaratayā śāntodriktatayā vā vibhāti //
VNSūtraV zu VNSūtra, 4.1, 13.0 athavā pratyekaṃ vyaktāvyaktatayā bahirantaratayā śāntodriktatayā vā vibhāti //
VNSūtraV zu VNSūtra, 4.1, 14.0 etat pañcakasthānasaṃsthitayugmasya grāsāt saṃharaṇāt niravakāśasaṃvinniṣṭhā niravakāśā yeyaṃ saṃvit tasyā niṣṭhā samyag aviparyastatayā saṃsthitiḥ //
VNSūtraV zu VNSūtra, 5.1, 3.0 tenāliṅganena sadaivamahāmelāpodayaḥ mahāmelāpasyāhaṃtedaṃtātmakadvayavigalanāt niruttaracidvyomni satataṃ mahāsāmarasyātmakasya sarvatra pratyakṣatayā udayaḥ samullāso bhavati ity arthaḥ //
VNSūtraV zu VNSūtra, 7.1, 1.0 ādau tāvat vākcatuṣṭayaṃ nirṇīyate nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasi ucchalatkiṃciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ mayūrāṇḍarasanyāyena advayamahāsāmarasyatayā antardhārayantī pareti prathitā //
VNSūtraV zu VNSūtra, 7.1, 2.0 saiva ca anāhatanādasvarūpatām avāptā nirvibhāgadharmiṇī samastavarṇodayaṃ vaṭadhānikāvad antardhārayantī draṣṭṛsvabhāvā paśyantīti vyapadeśyā //
VNSūtraV zu VNSūtra, 7.1, 4.0 saiva hṛtkaṇṭhatālvādisthānakaraṇakrameṇāhatā satī varṇavibhavamayaślokādivat bhedarūpaṃ prakaṭayantī rūpādisamastaviśvaprathāṃ ca vyaktatām āpādayantī vaikharīty uktā //
VNSūtraV zu VNSūtra, 7.1, 5.0 itthaṃ niravakāśāt saṃvitpadāt vākcatuṣṭayam aviratam anirodhatayā prathate //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 8.1, 2.0 mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati anicchocchalitaṃ niṣkāmatayā prollasitaṃ vigatabandhaṃ virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ paraṃ brahmaiva satatam anastamitasthityā vijṛmbhata ity arthaḥ //
VNSūtraV zu VNSūtra, 8.1, 7.0 etat trayodbhūtaṃ rasarūpaṃ tattadanubhavacamatkārasāmarasyam āsvādya svātmani akṛtakakhamudrānupraveśāt vimṛśya turyasvabhāvo mahāsaṃhārākhyo 'navarataṃ paramādvayatayā vibhātīti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 10.1, 3.0 tena mahāmarīcīnāṃ nirāvaraṇakrameṇa pratyekasmin pravāhe udyogāvabhāsacarvaṇālaṃgrāsaviśrāntirūpāṇāṃ mahāsaṃvidraśmīnāṃ vikāsaḥ niyatāniyatacidacitprathāvigalanena nityavikasvarasvabhāvo mahāprabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadaiva sthita iti mahāvākyārthaḥ //
VNSūtraV zu VNSūtra, 11.1, 6.0 avadhūtā ca aniyatatayā sarvatraviharaṇadṛkśaktimārgeṇa svasaṃhāryasvīkaraṇāya unmiṣitā //
VNSūtraV zu VNSūtra, 11.1, 7.0 unmattā ca vicittavatsvatantratayā grāhyāgrāhyasambandhāvivakṣayā svaviṣayagrahaṇāya prathitā //
VNSūtraV zu VNSūtra, 13.1, 2.0 asya akārasya hatānāhatānāhatahatānāhatahatottīrṇatayā caturdhoditarūpasya kathanaṃ vaktrāmnāyacarcāsaṃniveśanam ity akathanam //
VNSūtraV zu VNSūtra, 13.1, 6.0 anāhatahatottīrṇaś ca mahānirāvaraṇadhāmasamullasito 'vikalpa īṣac calattātmakamahāspandaprathamakoṭirūpaḥ svaraḥ saṃkocavikāsavirahāt paramavikāsarūpaḥ asparśadharmānuccāryamahāmantraprathātmakaḥ //
VNSūtraV zu VNSūtra, 13.1, 12.0 tasya balaṃ hatādirūpatrayollasitānāhatahatottīrṇarāvasphurattārūpaṃ vīryaṃ tena akathanakathābalena //
VNSūtraV zu VNSūtra, 13.1, 15.0 prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati iti nāsty atra saṃdehaḥ //
VNSūtraV zu VNSūtra, 13.1, 20.0 saiva sarvamudrāṇāṃ kroḍīkaraṇāt mudrā tasyā maunapadasamāveśamayatā //
VNSūtraV zu VNSūtra, 13.1, 21.0 tayā hetubhūtayā khasvaratā trayodaśakathākathanasāmarasyātmakaḥ khasvaras tasya bhāvaḥ sāmarasyaprathanaṃ bhavatīty arthaḥ //
VNSūtraV zu VNSūtra, 13.1, 23.0 ṣaḍdarśanacāturāmnāyikasarvamelāpakathātrayodaśakathāsākṣātkāropadeśabhaṅgyānuttarapadādvayatayā kasyacid avadhūtasya pīṭheśvarībhir mahāmelāpasamaye sūtropanibaddho vaktrāmnāyaḥ prakāśitaḥ //
Ānandakanda
ĀK, 1, 2, 241.1 tvatto dehādi lohāni vajratvaṃ yānti hematām /
ĀK, 1, 3, 109.2 evaṃ niṣkalarūpaṃ taṃ dhyātvā tanmayatāṃ vrajet //
ĀK, 1, 4, 169.2 mukhitāgnisahatvaṃ ca vyāpitvaṃ gatihīnatā //
ĀK, 1, 4, 293.2 nāgo nirjīvatāṃ yāti yogaiḥ punaḥ punaḥ //
ĀK, 1, 5, 59.1 jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet /
ĀK, 1, 5, 66.1 gandhakādimapāṣāṇe ṣaḍguṇe jīrṇatāṃ gate /
ĀK, 1, 5, 85.2 vāsanād yogasāṃgatyaṃ cāraṇādbalacāritā //
ĀK, 1, 6, 51.1 ayutāyuṣkaraḥ sūto viṣṇutāṃ pradadāti ca /
ĀK, 1, 6, 53.1 indratvaṃ vimalājīrṇastvabhrajīrṇo'rkatāṃ dadet /
ĀK, 1, 6, 53.2 brahmatāṃ śulbajīrṇaśca viṣṇutāṃ tārajāritaḥ //
ĀK, 1, 6, 53.2 brahmatāṃ śulbajīrṇaśca viṣṇutāṃ tārajāritaḥ //
ĀK, 1, 6, 54.1 rudratā hemajīrṇe syādīśatvaṃ vajrajārite /
ĀK, 1, 6, 56.2 jalena jalarūpī syātsthalena sthalatāṃ vrajet //
ĀK, 1, 6, 60.2 śulbāraṃ vaṅgaghoṣaṃ ca tatsvedāt tāratā bhavet //
ĀK, 1, 6, 61.2 mūtreṇa tasya spṛṣṭaṃ tu vaṅgaṃ vrajati tāratām //
ĀK, 1, 6, 90.2 mṛtyuñjayajapo harṣo mandahāsaśca śuddhatā //
ĀK, 1, 6, 94.2 akāle bhojanaṃ strīṇāmatisaṅgo'pyasaṅgitā //
ĀK, 1, 6, 122.2 dhūmāvalokī vaktrastho māsātkhecaratāṃ nayet //
ĀK, 1, 7, 71.2 tathā pañcapalenaiva divyātmajñānitā bhavet //
ĀK, 1, 7, 106.2 na kadācid bhuvi patecchivā muñcati tiktatām //
ĀK, 1, 7, 181.1 navābde siddhatāmeti tato vidyādharo bhavet /
ĀK, 1, 7, 181.2 ekādaśābde tvindratvaṃ dvādaśe brahmatā bhavet //
ĀK, 1, 7, 189.1 cetasatvaṃ mṛdu hareddrutistāṃśca daridratām //
ĀK, 1, 9, 78.1 mahābalo mahātejā vāksiddhaḥ siddhatāṃ vrajet /
ĀK, 1, 10, 18.1 yāvatkaṭhinatāṃ yāti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 10, 28.1 yāvatkaṭhinatāṃ yāti tāvatkuryātkrameṇa ca /
ĀK, 1, 10, 35.2 yadā kaṭhinatāṃ yāti dvidhā kuryātkrameṇa tu //
ĀK, 1, 10, 43.2 yāvat kaṭhinatāṃ yāti tāvatkuryācca pūrvavat //
ĀK, 1, 10, 49.1 tathā bhūdharapākaśca yāvatkaṭhinatāṃ vrajet /
ĀK, 1, 10, 53.2 yāvat kaṭhinatāṃ yāti tāvat kāryaṃ muhurmuhuḥ //
ĀK, 1, 10, 58.2 yāvatkaṭhinatāṃ yāti tāvatkāryam atandritaiḥ //
ĀK, 1, 10, 70.1 kurvīta pūrvavat sarvaṃ yāvat kaṭhinatāṃ vrajet /
ĀK, 1, 10, 74.2 yāvat kaṭhinatāṃ yati tāvad evaṃ muhurmuhuḥ //
ĀK, 1, 10, 79.1 yāvat kaṭhinatāṃ yāti tāvadevaṃ muhurmuhuḥ /
ĀK, 1, 10, 83.1 yāvat kaṭhinatāṃ yāti tāvat kuryānmuhurmuhuḥ /
ĀK, 1, 10, 87.2 yāvat kaṭhinatāṃ yāti tāvat kuryānmuhurmuhuḥ //
ĀK, 1, 10, 92.1 yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 10, 96.2 yāvat kaṭhinatām eti tāvatkāryaṃ muhurmuhuḥ //
ĀK, 1, 10, 101.1 yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 11, 22.2 tato 'ptattvākhyarasakaṃ nikṣiped raktatāṃ nayet //
ĀK, 1, 11, 23.1 tejastattvarasaṃ paścātkṣipettanmāṃsatāṃ vrajet /
ĀK, 1, 12, 31.2 gṛhītvā bandhayedvastre tadvastraṃ raktatāṃ vrajet //
ĀK, 1, 12, 37.1 dugdhāntaḥ prakṣipettāṃśca tatkṣīraṃ kṛṣṇatāṃ vrajet /
ĀK, 1, 12, 78.2 saṃmiśrya nikṣipedvaṅge drute tattāratāṃ vrajet //
ĀK, 1, 13, 7.2 sugandhinā tadrajasā tvadvastraṃ raktatāṃ yayau //
ĀK, 1, 13, 34.1 tanmūtramalayogena tāmraṃ kāñcanatāṃ vrajet /
ĀK, 1, 13, 38.2 tasya dehalayo nāsti hyadṛśyaḥ śivatāṃ vrajet //
ĀK, 1, 15, 363.2 yāvatsupākatāṃ yāti tajjñastāvadvipācayet //
ĀK, 1, 15, 435.2 jihvāpūtimalān hanyād yathārthā syādrasajñatā //
ĀK, 1, 15, 480.2 jihvārdratā manaḥsaukhyaṃ tṛptiḥ saṃkalpasiddhatā //
ĀK, 1, 15, 480.2 jihvārdratā manaḥsaukhyaṃ tṛptiḥ saṃkalpasiddhatā //
ĀK, 1, 15, 483.2 kavitākhyānavijñānopanyāsaikaparāyaṇaḥ //
ĀK, 1, 15, 558.1 tatastu navame tvakca sthiratāṃ pratiyāti ca /
ĀK, 1, 16, 30.2 vācāṃ siddhikaraḥ prakṛṣṭakavitāsaṃdarbhasaṃpādanaḥ saukhyārogyaviśeṣayauvanakalāsāmagryasaṃdhāyakaḥ //
ĀK, 1, 16, 47.1 pūgīphalaṃ saptaparṇaṃ tathā tāmalakaṃ priye /
ĀK, 1, 16, 104.1 drutaṃ pātragataṃ nāgaṃ cālayed bhasmatāṃ vrajet /
ĀK, 1, 19, 187.2 phenastu kaphatattvaṃ yātyamlatāṃ ca vidāhataḥ //
ĀK, 1, 19, 207.2 pālayettaṃ prayatnena tadāyattā hyarogatā //
ĀK, 1, 19, 210.2 vaktraśoṣādhmānatāśca gauravaṃ cāntrakūjanam //
ĀK, 1, 20, 48.1 yathāgnitvaṃ vrajet kāṣṭhaḥ kīṭo bhramaratāṃ yathā /
ĀK, 1, 20, 196.1 tanmūtramalasaṃsparśāllohā yānti suvarṇatām /
ĀK, 1, 22, 56.1 dhānyamadhye vinikṣiptaṃ dhānyamakṣayatāṃ nayet /
ĀK, 1, 23, 57.1 punaḥ kaṭhinatāṃ prāpte dhametpūrvoktavanmuhuḥ /
ĀK, 1, 23, 62.2 pārado bhasmatāṃ yāti sarvarogaharaḥ paraḥ //
ĀK, 1, 23, 70.1 pacellaghupuṭairevaṃ caturbhirbhasmatāṃ vrajet /
ĀK, 1, 23, 78.1 pācayedbhasmatāṃ yāti śubhraḥ syātsarvarogahā /
ĀK, 1, 23, 128.1 akṣayitvaṃ nirutthatvaṃ nirlepatvaṃ subhasmatā /
ĀK, 1, 23, 178.1 pacennirdhūmatā yāvattāvaddhūme gate punaḥ /
ĀK, 1, 23, 178.2 kākamācīdravaiḥ pūryā taddrave jīrṇatāṃ gate //
ĀK, 1, 23, 330.2 gajendrākhyaṃ puṭaṃ dadyātsaptadhā bandhatāṃ nayet //
ĀK, 1, 23, 383.1 bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet /
ĀK, 1, 23, 427.1 trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet /
ĀK, 1, 23, 433.1 anena vidhinā devi nāgaḥ sindūratāṃ vrajet /
ĀK, 1, 23, 471.2 tāraṃ ca tena mārgeṇa niṣiktaṃ hematāṃ vrajet //
ĀK, 1, 23, 475.2 uṣṇodakena saṃmardya dhamanātkhoṭatāṃ nayet //
ĀK, 1, 23, 537.1 krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet /
ĀK, 1, 23, 570.1 śailatāṃ gatamathāhitaṃ mukhe vajrakāyakarakalpavāsaraiḥ /
ĀK, 1, 23, 581.1 ṣaṇmāsopaprayogeṇa hyajarāmaratāṃ vrajet /
ĀK, 1, 23, 601.1 dvipadīrajasā mardyaṃ yāvattatkalkatāṃ gatam /
ĀK, 1, 23, 624.2 ṣaṇmāsasaṃsthitā vaktre sākṣādvai rudratāṃ nayet //
ĀK, 1, 23, 705.1 vāpayecca prayatnena yāvatkaṭhinatāṃ vrajet /
ĀK, 1, 24, 11.1 taddhmātaṃ khoṭatāṃ yātaṃ dehalohakaraṃ bhavet /
ĀK, 1, 24, 24.1 vedhayetsarvalohāni sparśamātreṇa hematām /
ĀK, 1, 24, 60.2 śodhayettaṃ prayatnena yāvannirmalatāṃ vrajet //
ĀK, 1, 24, 66.1 hemārdhamilitaṃ taṃ tu mātṛkāsamatāṃ vrajet /
ĀK, 1, 24, 99.2 mārayetpātanāyantre dhamanātkhoṭatāṃ nayet //
ĀK, 1, 24, 102.1 mārayetpātanāyantre dhamanāt khoṭatāṃ nayet /
ĀK, 1, 24, 103.2 mārayetpātanāyantre dhamanāt khoṭatāṃ nayet //
ĀK, 1, 24, 105.1 mārayetpātanāyantre dhamanāt khoṭatāṃ nayet /
ĀK, 1, 24, 108.1 mārayetpātanāyantre dhamanāt khoṭatāṃ nayet /
ĀK, 1, 24, 130.1 ebhistu marditaḥ sūtaḥ pūrvavatkhoṭatāṃ nayet /
ĀK, 1, 24, 161.1 sudhmātaṃ khadirāṅgārai rasendraṃ khoṭatāṃ nayet /
ĀK, 1, 24, 163.1 dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet /
ĀK, 1, 24, 176.2 ahorātraṃ trirātraṃ vā pūrvavatkhoṭatāṃ nayet //
ĀK, 1, 24, 178.2 piṣṭīmāveṣṭya kalkena pūrvavatkhoṭatāṃ nayet //
ĀK, 1, 25, 7.1 peṣaṇātpiṣṭitāṃ yāti sā piṣṭīti matā paraiḥ /
ĀK, 1, 25, 72.2 pataṅgīkalkato jātā lohe tāratvahematā //
ĀK, 1, 25, 80.1 dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate /
ĀK, 1, 25, 99.2 nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā //
ĀK, 1, 26, 106.1 ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet /
ĀK, 1, 26, 176.2 mañjūṣākāramūṣā yā nimnatāyāmavistarā //
ĀK, 1, 26, 187.2 gajāśvānāṃ malaṃ dagdhvā yāvatkṛṣṇatvatāṃ gatam //
ĀK, 1, 26, 188.2 peṣayedvajratoyena yāvacchuklatvatāṃ gatam //
ĀK, 1, 26, 219.2 lohāderapunarbhāvo guṇādhikyaṃ tathogratā //
ĀK, 1, 26, 220.1 anapsu majjanaṃ rekhāpūrṇatā puṭato bhavet /
ĀK, 2, 1, 77.2 aśmarīṃ mūtrakṛcchraṃ ca mandāgniṃ malabaddhatām //
ĀK, 2, 1, 105.1 kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe /
ĀK, 2, 1, 135.1 śāṇottejitanistriṃśaliptaṃ tattāmratām iyāt /
ĀK, 2, 1, 294.2 grahaṇīmatisāraṃ ca nāśayetṣaṇḍatāmapi //
ĀK, 2, 1, 325.2 dolāyantre pacettāvadyāvannirmalatā bhavet //
ĀK, 2, 2, 31.1 amlapiṣṭena puṭayeddhema nirjīvatāṃ vrajet /
ĀK, 2, 2, 31.2 athavā tāpyapuṭitaṃ svarṇaṃ gacchati bhasmatām //
ĀK, 2, 2, 33.1 bhasmatāṃ yātyuparasai rasaiścaiva mahārasaiḥ /
ĀK, 2, 2, 33.2 amlapiṣṭair viliptaṃ ca puṭitaṃ yāti bhasmatām //
ĀK, 2, 3, 5.2 śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam //
ĀK, 2, 3, 16.2 tārapatrāṇi saṃlipya puṭitvā bhasmatāṃ nayet //
ĀK, 2, 3, 22.1 svāṅgaśītalatāṃ piṣṭiṃ sāmlatālena marditam /
ĀK, 2, 5, 46.1 ācchādyairaṇḍapatraiśca yāmārdhe 'tyuṣṇatāṃ gatam /
ĀK, 2, 5, 66.2 pātre yasminpraviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijāṃ tiktatāṃ nimbakalkaḥ /
ĀK, 2, 5, 66.3 pāke dugdhaṃ bhavati śikharākāratā naiva bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
ĀK, 2, 8, 13.1 snigdhacchāyā gurutvaṃ ca nairmalyam atiraktatā /
ĀK, 2, 8, 116.2 jānumadhye sthitaṃ yāmaṃ tad vajraṃ mṛdutāṃ vrajet //
ĀK, 2, 8, 124.1 taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet /
ĀK, 2, 8, 126.2 veṣṭitaṃ jānumadhyasthaṃ dinānte mṛdutāṃ vrajet //
ĀK, 2, 8, 135.1 amlabhāṇḍagataṃ secyaṃ saptāhād dravatāṃ vrajet /
ĀK, 2, 8, 173.1 snigdhaṃ śvetaṃ pītam atrāsamantād dhatte cittaṃ svasthatāṃ yanmunīnām /
ĀK, 2, 8, 184.1 kṣiptvā ruddhvā puṭedevaṃ saptadhā bhasmatāṃ vrajet /
ĀK, 2, 8, 193.1 saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet /
ĀK, 2, 9, 93.2 śvetapatratayā vallī śvetapuṣpaphalā tathā //
Āryāsaptaśatī
Āsapt, 2, 42.1 atiśīlaśītalatayā lokeṣu sakhī mṛdupratāpā naḥ /
Āsapt, 2, 51.2 svalpo rasanācchedaḥ purato janahāsyatā mahatī //
Āsapt, 2, 68.1 apy ekavaṃśajanuṣoḥ paśyata pūrṇatvatucchatābhājoḥ /
Āsapt, 2, 121.1 uṣasi parivartayantyā muktādāmopavītatāṃ nītam /
Āsapt, 2, 160.2 laghur iva vittavināśakleśo janahāsyatā mahatī //
Āsapt, 2, 168.1 kiṃcitkarkaśatām anu rasaṃ pradāsyan nisargamadhuraṃ me /
Āsapt, 2, 203.1 gṛhiṇīguṇeṣu gaṇitā vinayaḥ sevā vidheyateti guṇāḥ /
Āsapt, 2, 203.2 mānaḥ prabhutā vāmyaṃ vibhūṣaṇaṃ vāmanayanānām //
Āsapt, 2, 215.1 granthilatayā kim ikṣoḥ kim apabhraṃśena bhavati gītasya /
Āsapt, 2, 265.1 tvām abhilaṣato mānini mama garimaguṇo 'pi doṣatāṃ yātaḥ /
Āsapt, 2, 290.1 dīpadaśā kulayuvatir vaidagdhyenaiva malinatām eti /
Āsapt, 2, 299.2 kākānām abhiṣeke'kāraṇatāṃ vṛṣṭir anubhavati //
Āsapt, 2, 315.2 kastūrī na mṛgodaravāsavaśād visratām eti //
Āsapt, 2, 348.2 prācīrāgraniveśitacibukatayā na patitā sutanuḥ //
Āsapt, 2, 371.2 govardhanagirigurutāṃ mugdhavadhūr nibhṛtam upahasati //
Āsapt, 2, 376.1 pūrvair eva caritair jarato 'pi pūjyatā bhavataḥ /
Āsapt, 2, 412.1 bhūṣaṇatāṃ bhajataḥ sakhi kaṣaṇaviśuddhasya jātarūpasya /
Āsapt, 2, 458.2 laghutā guṇajñatā kiṃ navo yuvā sakhi na te dṛṣṭaḥ //
Āsapt, 2, 458.2 laghutā guṇajñatā kiṃ navo yuvā sakhi na te dṛṣṭaḥ //
Āsapt, 2, 484.2 ṛjutām anīyatāyaṃ sadyaḥ svedena vaṃśa iva //
Āsapt, 2, 503.2 añcalam iva cañcalatāṃ mama sakhyāḥ prāpitaṃ cetaḥ //
Āsapt, 2, 632.2 bāḍavaśikheva sindhor na manāg apy ārdratāṃ bhajasi //
Āsapt, 2, 647.2 na vidūradarśanatayā kaiścid upādīyate gṛdhraḥ //
Āsapt, 2, 668.2 aruṇas tapanaśilām iva punar na māṃ bhasmatāṃ nayati //
Āsapt, 2, 673.1 kṣudrodbhavasya kaṭutāṃ prakaṭayato yacchataśca madam uccaiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 31.2, 6.0 so 'śvinau tau sahasrākṣaṃ so 'triputrādikān munīn vā ityanenātreyasyendraśiṣyatvaṃ tadāyurvedasamutthānīyarasāyanapāde ādiśabdena vakṣyamāṇendraśiṣyatāyogāt samarthanīyam //
ĀVDīp zu Ca, Sū., 20, 6, 2.0 na saṃdehamāpadyanta iti na saṃdehaviṣayatāmāpadyante miśrībhūtā api pratisvaṃ bhinnairlakṣaṇairbhedena jñāyanta ityarthaḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 5.0 suptiḥ pādayorniṣkriyatvaṃ sparśājñatā vā //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 11, 8.0 sauṣiryaṃ randhrabahulatā //
ĀVDīp zu Ca, Sū., 26, 13, 9.0 karma kāryaṃ sādhanam uddeśyaṃ phalaṃ sādhyaṃ yathā yāganiṣpādyo dharmaḥ kāryatayā karma tajjanyastu svargādir uddeśyaḥ phalam evaṃ vamanādiṣvapi karmādhikaraṇādyunneyam //
ĀVDīp zu Ca, Sū., 26, 43.2, 2.0 madhura ādāv ucyate praśastāyuṣyādiguṇatayā prāyaḥ prāṇipriyatayā ca //
ĀVDīp zu Ca, Sū., 26, 45.2, 4.0 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 12.0 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti //
ĀVDīp zu Ca, Sū., 26, 63.2, 15.0 yattu suśrute'mlapākanirāsārthaṃ dūṣaṇam ucyate pittaṃ hi vidagdham amlatām upaiti ityādinā tadanabhyupagamādeva nirastam //
ĀVDīp zu Ca, Sū., 26, 63.2, 18.0 yato'styeva sṛṣṭaviṇmūtratādinā tatra lavaṇe madhuravipākitvaṃ lakṣaṇīyam //
ĀVDīp zu Ca, Sū., 26, 67.2, 2.0 sāmānyamiti tulyatā //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 84.19, 2.0 kalamūkateti kalamūkatā avyaktavacanatā //
ĀVDīp zu Ca, Sū., 26, 84.19, 2.0 kalamūkateti kalamūkatā avyaktavacanatā //
ĀVDīp zu Ca, Sū., 27, 4.2, 8.0 iha jalalavaṇādīnāṃ yat karmocyate tatteṣāmitarakarmabhyaḥ pradhānaṃ jñeyam agryādhikāre tu tatkarmakartṛdravyāntarapraśastatā jñeyā //
ĀVDīp zu Ca, Sū., 27, 7.2, 2.0 rasavīryetyādau prabhāvo 'lpaviṣayatayā pṛthakpaṭhitaḥ //
ĀVDīp zu Ca, Sū., 27, 165.2, 15.0 evaṃ rasanirdeśenaiva vīrye labdhe'pi punarvīryākhyānamamlasyāmalakasya śītatādarśanād boddhavyam //
ĀVDīp zu Ca, Sū., 27, 177.2, 8.0 pūtigandhaheti śarīrasya tathā vyañjanārthaṃ māṃsasya ca pūtigandhatāṃ hanti //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
ĀVDīp zu Ca, Sū., 28, 11.1, 3.0 arasajñatā rasāpratipattiḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Vim., 1, 6.2, 4.0 tatra hy uṣṇavīryatā paripanthinī vidyate tena na te vātaṃ janayantītyādy anusaraṇīyam //
ĀVDīp zu Ca, Vim., 8, 7.2, 1.0 tatreti śāstradṛḍhatādau //
ĀVDīp zu Ca, Śār., 1, 2.1, 2.0 atrāpi cātyantaduḥkhoparamamokṣakāraṇacikitsopayuktapuruṣabhedādipratipādakatayā pradhānatvena katidhāpuruṣīyo 'dhyāyo 'bhidhīyate //
ĀVDīp zu Ca, Śār., 1, 23.2, 4.0 doṣata iti heyatayā //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 55.2, 7.0 tena mlāne darpaṇe jale vā darśanaṃ bhavadapyayathārthagrāhitayā na tattvarūpaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 59.2, 6.0 etena prāgabhāvasyākāraṇavato 'pyabhāvarūpatayānityatvaṃ na vyabhicārakam //
ĀVDīp zu Ca, Śār., 1, 62.2, 8.0 vyaktam anyatheti prakṛteranyatamakāryaṃ mahadādikamanityam ākāśamapi vikārarūpatayānityameva udāsīnapuruṣastu nitya evāvyaktaśabdenaiva lakṣita ityuktameva //
ĀVDīp zu Ca, Śār., 1, 69.2, 9.0 avyaktāditi prakṛteḥ vyaktatāmiti mahadādimahābhūtaparyantaprapañcarūpatāṃ yāti //
ĀVDīp zu Ca, Śār., 1, 69.2, 9.0 avyaktāditi prakṛteḥ vyaktatāmiti mahadādimahābhūtaparyantaprapañcarūpatāṃ yāti //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 2.0 ayaṃ cārthaḥ prakaraṇāgatatvāducyamāno na punaruktatāmāvahati //
ĀVDīp zu Ca, Śār., 1, 116.2, 1.0 saṃprati karmasaṃprāptikṛtamapi gadaṃ kālaviśeṣavyajyamānatayā darśayannāha nirdiṣṭamityādi //
ĀVDīp zu Ca, Śār., 1, 116.2, 2.0 kāleneti pacyamānatālakṣitena kālena yuktaṃ sat karma kāraṇaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 127.2, 3.0 ātmatām avikṛtarūpatāṃ na yāti etena yad upayuktaṃ prākṛtarūpopaghātakaṃ bhavati tadasātmyam iti //
ĀVDīp zu Ca, Śār., 1, 127.2, 3.0 ātmatām avikṛtarūpatāṃ na yāti etena yad upayuktaṃ prākṛtarūpopaghātakaṃ bhavati tadasātmyam iti //
ĀVDīp zu Ca, Śār., 1, 131.2, 1.0 saṃprati samyagyogasyopādeyatām ayogādīnāṃ ca heyatāṃ darśayituṃ yogameva caturvidhaṃ kāraṇatvena darśayannāha nendriyāṇītyādi //
ĀVDīp zu Ca, Śār., 1, 131.2, 1.0 saṃprati samyagyogasyopādeyatām ayogādīnāṃ ca heyatāṃ darśayituṃ yogameva caturvidhaṃ kāraṇatvena darśayannāha nendriyāṇītyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 3.0 iyaṃ cotpannā tṛṣṇā īpsite'rthe pravartayantī dviṣṭe ca nivartayantī pravṛttinivṛttiviṣayasya sukhaduḥkhahetutāmapekṣya sukhaduḥkhe janayatīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
ĀVDīp zu Ca, Śār., 1, 155.3, 6.0 etasyaiva mokṣasyetarapuruṣājñeyatāṃ darśayati jñānamityādi //
ĀVDīp zu Ca, Indr., 1, 7.6, 10.0 cihnaṃ kurvanti yaddoṣās tadariṣṭaṃ pracakṣate iti taddūtādigatariṣṭāvyāpakatayā puruṣāśrayiriṣṭamātrābhiprāyeṇa jñeyam //
ĀVDīp zu Ca, Indr., 1, 7.6, 19.0 puruṣasaṃśrayāṇīti viśeṣaṇena puruṣānāśritadūtādiriṣṭe nāvaśyam animittatāstīti darśayati //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
ĀVDīp zu Ca, Cik., 1, 2, 4.0 tayorapi ca rasāyanameva varṣasahasrāyuṣṭvādikāraṇatayā mahāphalam iti tad abhidhīyate tatrāpi cābhayāmalakīyaś cikitsāsthānārthasūtrābhidhāyakatayāgre 'bhidhīyate //
ĀVDīp zu Ca, Cik., 1, 37.2, 6.0 pravartakatve 'pyatīsāragrahaṇīharatvaṃ vibaddhadoṣapravartakatayā jñeyaṃ yaduktaṃ stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryete //
ĀVDīp zu Ca, Cik., 22, 8.2, 10.0 uktaṃ ca hārīte'pi tṛṣṇāsvalakṣaṇaṃ svalakṣaṇaṃ tu tṛṣṇānāṃ sarvadāmbupipāsitā iti //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Si., 12, 41.1, 2.0 yasmācchāstre prathamamativistāratayā kvacilleśoktyā ca pratipāditeṣu na samyagarthāvagamaḥ tena tadativistaraleśoktadoṣanirāsārthaṃ saṃskartā yujyate ataḥ tantrottamam idaṃ carakeṇa saṃskṛtam //
ĀVDīp zu Ca, Si., 12, 41.1, 6.0 carakasaṃskārāpūrṇatāṃ darśayan dṛḍhabala āha tattvityādi //
ĀVDīp zu Ca, Si., 12, 41.1, 8.0 tribhāgāsaṃpūrṇatā ceyam adūrāntaratayoktā tena dṛḍhabalapratipāditaikacatvāriṃśadadhyāyānāṃ na saviṃśādhyāyaśatatribhāgatā yujyate iti nodbhāvanīyam //
ĀVDīp zu Ca, Si., 12, 41.1, 8.0 tribhāgāsaṃpūrṇatā ceyam adūrāntaratayoktā tena dṛḍhabalapratipāditaikacatvāriṃśadadhyāyānāṃ na saviṃśādhyāyaśatatribhāgatā yujyate iti nodbhāvanīyam //
ĀVDīp zu Ca, Si., 12, 41.1, 8.0 tribhāgāsaṃpūrṇatā ceyam adūrāntaratayoktā tena dṛḍhabalapratipāditaikacatvāriṃśadadhyāyānāṃ na saviṃśādhyāyaśatatribhāgatā yujyate iti nodbhāvanīyam //
ĀVDīp zu Ca, Si., 12, 41.1, 13.0 tatra bhūmipatitānām aṇūnāṃ dhānyādibījānāṃ śodhanyā saṃharaṇam uñchaḥ praviralasya tu kaṇiśādirūpatayā patitasya cayanaṃ śilaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 5.0 prakṣepyacūrṇapramāṇam āha yaiḥ sa sāndrībhaved rasa iti yāvanmānena cūrṇena rasasya sāndratā bhavati tāvanmātraṃ cūrṇaṃ grāhyam //
ĀVDīp zu Ca, Cik., 2, 2, 17.2, 5.0 ayaṃ tulyadravyatayā vividhabhakṣyarūpo 'pyeka eva yogaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 2.1, 2.0 ātmany anātmatājñānaṃ jñānaṃ punar anātmani //
ŚSūtraV zu ŚSūtra, 1, 3.1, 8.0 svātantryahānir bodhasya svātantryasyāpy abodhatā //
ŚSūtraV zu ŚSūtra, 1, 9.1, 6.0 śūnye buddhyādyabhāvātmany ahaṃtākartṛtāpade //
ŚSūtraV zu ŚSūtra, 1, 9.1, 7.0 asphuṭārūpasaṃskāramātriṇi jñeyaśūnyatā //
ŚSūtraV zu ŚSūtra, 1, 9.1, 14.0 sarvākṣagocaratvena yā tu bāhyatayā sthirā //
ŚSūtraV zu ŚSūtra, 1, 12.1, 1.0 parabhairavatāṃ yuktyā samāpannasya śāśvatīm //
ŚSūtraV zu ŚSūtra, 1, 13.1, 7.0 dṛśyaṃ śarīratām eti śarīraṃ cāpi dṛśyatām //
ŚSūtraV zu ŚSūtra, 1, 13.1, 7.0 dṛśyaṃ śarīratām eti śarīraṃ cāpi dṛśyatām //
ŚSūtraV zu ŚSūtra, 1, 13.1, 13.0 tadaikātmyaparāmarśajāgarūkasvabhāvatā //
ŚSūtraV zu ŚSūtra, 1, 13.1, 18.0 svāṅgakalpatayā tasya yathāvatprathanaṃ bhavet //
ŚSūtraV zu ŚSūtra, 1, 16.1, 2.0 tattadrūpatayā tasmiṃlloke sphurati yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 16.1, 4.0 yogināṃ tu viśeṣo 'yaṃ sambandhe sāvadhānatā //
ŚSūtraV zu ŚSūtra, 1, 18.1, 8.0 viśvātmatāprathārūpāṃ parāṃ siddhiṃ tadāsya tu //
ŚSūtraV zu ŚSūtra, 2, 1.1, 2.0 iti cittaṃ sphurattātmaprāsādādivimarśanam //
ŚSūtraV zu ŚSūtra, 2, 1.1, 5.0 pūrṇāhaṃtānusaṃdhyātmasphūrjanmananadharmatā //
ŚSūtraV zu ŚSūtra, 2, 1.1, 6.0 saṃsārakṣayakṛttrāṇadharmatā ca nirucyate //
ŚSūtraV zu ŚSūtra, 2, 2.1, 1.0 uktamantrānusaṃdhānāvaṣṭambhodyantṛtātmakaḥ //
ŚSūtraV zu ŚSūtra, 2, 3.1, 4.0 sphurattā saiva mantrāṇāṃ mananatrāṇadharmiṇām //
ŚSūtraV zu ŚSūtra, 2, 3.1, 5.0 guptārthatāyā jananaṃ rahasyam iti kathyate //
ŚSūtraV zu ŚSūtra, 2, 3.1, 10.0 icchayaiva maheśasya hṛdayaṃgamatāṃ dṛḍham //
ŚSūtraV zu ŚSūtra, 2, 4.1, 2.0 vikāso nāma cittasya tāvanmātre kṛtārthatā //
ŚSūtraV zu ŚSūtra, 2, 5.1, 5.0 sphurattā saiva sampūrṇasvānandocchalanātmikām //
ŚSūtraV zu ŚSūtra, 2, 6.1, 6.0 avakāśapradānena saiva yāyād upāyatām //
ŚSūtraV zu ŚSūtra, 2, 7.1, 40.0 ato 'kārahakārābhyām aham ity apṛthaktayā //
ŚSūtraV zu ŚSūtra, 2, 9.1, 2.0 anātmany ātmatājñaptir annaṃ grasyata ity ataḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 11.0 saṃkocād aṇutāyogāc cittam ātmeti lakṣitam //
ŚSūtraV zu ŚSūtra, 3, 2.1, 8.0 ātmavat tat kathaṃ tasya bandhakatvaprasaṅgitā //
ŚSūtraV zu ŚSūtra, 3, 5.1, 11.0 pṛthaktvaṃ tadanāliptasvacchasvātmaikarūpatā //
ŚSūtraV zu ŚSūtra, 3, 12.1, 3.0 sphurattārūpiṇaḥ siddhir abhivyaktiḥ sphuṭaṃ bhavet //
ŚSūtraV zu ŚSūtra, 3, 12.1, 4.0 evaṃ nijasphurattātmasattvāsādanavaibhavāt //
ŚSūtraV zu ŚSūtra, 3, 14.1, 1.0 yatra svābhāvike dehe sphuṭībhūtā svatantratā //
ŚSūtraV zu ŚSūtra, 3, 15.1, 1.0 sphurattātmā parā śaktir bījaṃ viśvasya kāraṇam //
ŚSūtraV zu ŚSūtra, 3, 17.1, 2.0 āśyānatā mitātmāṃśo grāhyagrāhakalakṣaṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 1.0 kavargādiṣu tiṣṭhantyas tadadhiṣṭhātṛtāṃ gatāḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 7.0 jāgrad ityādisūtreṇa pūrvam udyamavattayā //
ŚSūtraV zu ŚSūtra, 3, 20.1, 14.0 dalakalpatayāsthāyi jāgradādipadatrayam //
ŚSūtraV zu ŚSūtra, 3, 21.1, 4.0 magnas turyarasenātra svadehādipramātṛtām //
ŚSūtraV zu ŚSūtra, 3, 28.1, 5.0 rakṣyate pratyabhijñātaḥ śivātmā svasvabhāvatā //
ŚSūtraV zu ŚSūtra, 3, 32.1, 4.0 kāryatā kṣayiṇī tatra kartṛtvaṃ punar akṣayam //
ŚSūtraV zu ŚSūtra, 3, 35.1, 2.0 tadekaghanatāṃ prāptas tato duḥkhādyupāśrayaḥ //
ŚSūtraV zu ŚSūtra, 3, 37.1, 3.0 śaktis tatkartṛtonmeṣaḥ svasaṃvittyaiva sidhyati //
ŚSūtraV zu ŚSūtra, 3, 40.1, 5.0 viṣayonmukhataivāsya nāntas tattvānusaṃhitiḥ //
ŚSūtraV zu ŚSūtra, 3, 40.1, 9.0 api tūktacarasvātmārāmataiveti kathyate //
ŚSūtraV zu ŚSūtra, 3, 42.1, 7.0 tata eva paraḥ pūrṇaḥ samyak tanmayatāṃ gataḥ //
ŚSūtraV zu ŚSūtra, 3, 42.1, 8.0 bhūtakañcukitāpy asya tadaiva na nivartate //
ŚSūtraV zu ŚSūtra, 3, 43.1, 19.0 saṃvidaṃ vimṛśann āste sa lokottaratāṃ vrajet //
Śukasaptati
Śusa, 3, 2.9 vimalo 'yaṃ dhanādyanityatāṃ śrutvā dātā babhūveti parijano 'navarataṃ cintayati /
Śusa, 4, 5.6 uktaṃ ca prītiḥ syāddarśanādyaiḥ prathamamatha manaḥsaṅgasaṅkalpabhāvo nidrāchedastanutvaṃ vapuṣi kaluṣatā cendriyāṇāṃ nivṛttiḥ /
Śusa, 5, 3.3 na sauhṛdaṃ na viśvāso na sneho na ca bandhutā /
Śusa, 7, 9.17 viśvāsapratipannānāṃ vañcane kā vidagdhatā /
Śusa, 9, 1.17 dharmāccharaṇyatāṃ yāti rājā sarvabhayāpahaḥ //
Śusa, 17, 4.7 mano'nukūlatāṃ kurvanna sa nindyaḥ sadā satām //
Śusa, 21, 2.18 mādhuryaṃ pramadājane sulalitaṃ dākṣiṇyamārye jane śauryaṃ śatruṣu mārdavaṃ gurujane dharmiṣṭhatā sādhuṣu /
Śusa, 23, 14.4 pratikūlatāmupagate hi vidhau viphalatvameti bahu sādhanatā /
Śusa, 23, 14.4 pratikūlatāmupagate hi vidhau viphalatvameti bahu sādhanatā /
Śusa, 23, 22.2 yācanaṃ vinayopetaṃ snehabhāvo nirīhatā //
Śyainikaśāstra
Śyainikaśāstra, 2, 10.1 prakīrṇatā cāgrahaṇamapātre pratipādanam /
Śyainikaśāstra, 2, 21.1 yatpānāt mattatāmeti tadvastu madirocyate /
Śyainikaśāstra, 3, 20.1 kṣuttṛṭśītātapālasyajāgarādeḥ sahiṣṇutā /
Śyainikaśāstra, 3, 79.1 etasyā viśadatayā kilāṣṭa bhedā nirdiṣṭāḥ punarapare hyavāntarā ye /
Śyainikaśāstra, 4, 62.1 ityādyanekarasabhāvanayā gabhīram āpāmarādisukhasevyatayā subodham /
Śyainikaśāstra, 5, 79.2 rogavimuktatayā paripuṣṭān vīkṣya tato vinayenmṛgayāyai //
Śyainikaśāstra, 6, 41.2 pralapaṃllakṣyatāmeṣyan svairaṃ hāsarasāyate //
Śyainikaśāstra, 6, 58.1 śīghratā pratisandhānaṃ śikārāṇāṃ dviśastriśaḥ /
Śyainikaśāstra, 7, 29.1 dhanurvedābhyāsaḥ samavidhiranūnaśca laghutā gatergātrotsāhaḥ turagavihṛtau cātipaṭutā /
Śyainikaśāstra, 7, 29.1 dhanurvedābhyāsaḥ samavidhiranūnaśca laghutā gatergātrotsāhaḥ turagavihṛtau cātipaṭutā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 27.1 āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam /
ŚdhSaṃh, 2, 11, 37.1 dvātriṃśadbhiḥ puṭairnāgo niruttho yāti bhasmatām /
ŚdhSaṃh, 2, 11, 88.1 vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet /
ŚdhSaṃh, 2, 11, 93.2 ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet //
ŚdhSaṃh, 2, 12, 40.2 pacenmṛdupuṭenaiva sūtako yāti bhasmatām //
ŚdhSaṃh, 2, 12, 41.2 mṛṇmūṣāsaṃpuṭe paktvā sūto yātyeva bhasmatām //
ŚdhSaṃh, 2, 12, 96.2 mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām //
ŚdhSaṃh, 2, 12, 155.1 ācchādyairaṇḍapatreṇa yāmārdhe'tyuṣṇatā bhavet /
ŚdhSaṃh, 2, 12, 286.1 mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 6.0 dṛḍhagrahaṇena mṛtkarpaṭakaṃ sūcyate tena mṛtkarpaṭake nātra dṛḍhatā kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 8.0 nirutthatātrātyarthamūrchanā kathyate na tu svarṇasya mṛtirbhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 20.0 dviguṇatā rasaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.1 pātre yasmin praviśati jale tailabindurniṣikto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 5.0 ṣaḍbhāgatātra abhrakaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 11.0 evaṃ saptadhā kṛtvā bhasmatāṃ yāti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 13.5 kṣiptvā ruddhvā paceccaivaṃ saptadhā bhasmatāṃ nayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 24.0 tacchuddhaṃ śuddhatāṃ vrajediti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 25.0 nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 16.0 śreṣṭhatāsyāñjanasādṛśyāt bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 19.2 atyauṣṇyam atipaicchilyam atitīkṣṇavisarpitā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 25.2 yataḥ baddhaḥ khecaratāṃ padaṃ nayeddharate vyādhisamūhaṃ mūrchitaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 46.0 tasya śreṣṭhatā paigāmīśabdavācyā prasiddhā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 66.1 yathā na śuṣkatāṃ yāti tathā yantraṃ samācaret /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 73.1 mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 9.0 ṣoḍaśāṃśatātra ekasyaivetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 7.0 pippalī dviruktatayā dviguṇā grāhyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 4.3 baddhaṃ khecaratāṃ dadyāt ko'nyaḥ sūtāt kṛpākaraḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 14.1 atra kvacidviparītatā dṛśyate tathāhi /
Abhinavacintāmaṇi
ACint, 1, 1.1 ambhodhiḥ sthalatāṃ sthalaṃ jaladhitāṃ dhūler lavaṃ śailatām /
ACint, 1, 1.1 ambhodhiḥ sthalatāṃ sthalaṃ jaladhitāṃ dhūler lavaṃ śailatām /
ACint, 1, 1.1 ambhodhiḥ sthalatāṃ sthalaṃ jaladhitāṃ dhūler lavaṃ śailatām /
ACint, 1, 1.2 śailo mṛtkaṇatāṃ tṛṇaṃ dahanatāṃ vajraṃ tṛṇakṣīṇatām /
ACint, 1, 1.2 śailo mṛtkaṇatāṃ tṛṇaṃ dahanatāṃ vajraṃ tṛṇakṣīṇatām /
ACint, 1, 1.2 śailo mṛtkaṇatāṃ tṛṇaṃ dahanatāṃ vajraṃ tṛṇakṣīṇatām /
ACint, 1, 1.3 vahniḥ śītalatāṃ himaṃ dahanatām āyāti yasyecchayā /
ACint, 1, 1.3 vahniḥ śītalatāṃ himaṃ dahanatām āyāti yasyecchayā /
ACint, 1, 6.1 śabdārthāvagame bhajanti sakalā devā sadā mūkatāṃ manye kiṃtu viśanti pāram paraṃ duṣpāraśāstrāmbudheḥ /
ACint, 1, 6.2 kartuṃ yady api śakyate laghutayā sāraś cikitsārṇavo doṣo jātu bhaviṣyatīti manasā nyūnādhiko na kṛtaḥ //
ACint, 1, 26.2 māṣaḥ śāṇapicuḥ palaṃ ca kuḍavaḥ prasthas tathā cāḍhako droṇo goṇyapitāś caturguṇatayā nirdhāritāḥ syuḥ kramāt //
ACint, 1, 53.1 draveṇa yāvad vā dravyam ekībhūyārdratāṃ vrajet /
Bhāvaprakāśa
BhPr, 6, 8, 4.2 patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt //
BhPr, 6, 8, 40.1 gurutā dṛḍhatotkledaḥ jammalaṃ dāhakāritā /
BhPr, 6, 8, 40.1 gurutā dṛḍhatotkledaḥ jammalaṃ dāhakāritā /
BhPr, 6, 8, 40.1 gurutā dṛḍhatotkledaḥ jammalaṃ dāhakāritā /
BhPr, 6, 8, 42.1 kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ /
BhPr, 6, 8, 48.1 yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ /
BhPr, 6, 8, 61.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 6, 8, 63.1 anukalpatayā tasya tato hīnaguṇāḥ smṛtāḥ /
BhPr, 6, 8, 65.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 6, 8, 81.2 mūtrakṛcchraṃ kṣayaṃ śvāsaṃ vātārśāṃsi ca pāṇḍutām //
BhPr, 6, 8, 131.1 harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /
BhPr, 6, 8, 177.2 pāṇḍutāṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet //
BhPr, 7, 3, 21.1 lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā /
BhPr, 7, 3, 103.1 kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ /
BhPr, 7, 3, 107.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 7, 3, 136.1 tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ /
BhPr, 7, 3, 145.1 mūtrakṛcchraṃ kṣayaṃ śvāsaṃ śotham arśāṃsi pāṇḍutām /
BhPr, 7, 3, 180.3 pacedgajapuṭenaiva sūtakaṃ yāti bhasmatām //
BhPr, 7, 3, 181.2 mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām //
BhPr, 7, 3, 256.2 māsadvayāttathā cūrṇaṃ labhate hīnavīryatām //
Caurapañcaśikā
CauP, 1, 4.1 adyāpi tāṃ nidhuvanaklamaniḥsahāṅgīm āpāṇḍugaṇḍapatitālakakuntalālim /
CauP, 1, 24.1 adyāpi tāṃ kṣititale varakāminīnāṃ sarvāṅgasundaratayā prathamaikarekhām /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 3.1, 2.0 pāśinaḥ ātmajayā saha atiprītyupacayena tādātmyabhāvaṃ gamite sati nimittakāraṇasyātyupakārakatayā taddvārā svakīyānandasyānirvacanīyāhlāde prayojakībhūtaṃ bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 3.1, 3.0 anena vākyenātyāvaśyakatayā tādṛgvyāpārasya purastāt tādṛṅnirveśanaṃ sampādya tatpurastāt saptatantoḥ karmādhikāre 'dhikāritā itarathā nimittakāraṇe utsāhaśaktibhraṃśāt sākalyena narmavyāpāradhvaṃso bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 3.1, 3.0 anena vākyenātyāvaśyakatayā tādṛgvyāpārasya purastāt tādṛṅnirveśanaṃ sampādya tatpurastāt saptatantoḥ karmādhikāre 'dhikāritā itarathā nimittakāraṇe utsāhaśaktibhraṃśāt sākalyena narmavyāpāradhvaṃso bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 8.1, 3.0 tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ //
KādSvīSComm zu KādSvīS, 13.1, 2.0 uttararūpeṇa kriyamāṇe narmavyāpāre nidhuvanavyāpāre udañjer dhārṣṭyasya yaṣṭikāṇḍam iva atikaṭhinatāṃ samprāptasya meḍhrasya phalegrahir avandhyasāmarthyaṃ paridṛśyate //
KādSvīSComm zu KādSvīS, 18.1, 2.0 ekatra paugaṇḍavayasaḥ puruṣakalpasya uttarasmin kāle upaśyāmayā samīkṛte anehasi andhasaḥ rasasya retasaḥ paripakvatāyāḥ abhāvāt tādṛkkarmādhikāre nādhikāritā //
KādSvīSComm zu KādSvīS, 18.1, 2.0 ekatra paugaṇḍavayasaḥ puruṣakalpasya uttarasmin kāle upaśyāmayā samīkṛte anehasi andhasaḥ rasasya retasaḥ paripakvatāyāḥ abhāvāt tādṛkkarmādhikāre nādhikāritā //
KādSvīSComm zu KādSvīS, 19.1, 3.0 bālasya tathā jarāvataḥ puruṣasya ubhayoḥ narmakarmādhikāre nādhikāriteti sūtradvayasya tātparyārthaḥ //
Dhanurveda
DhanV, 1, 130.0 nityābhyāsavaśāt tasya śīghrasādhanatā bhavet //
DhanV, 1, 132.4 atyantasauṣṭhavaṃ bāhvor jāyate dṛḍhabheditā //
DhanV, 1, 161.2 karmendriyamanoyogāllakṣyaṃ niścayatāṃ nayet //
DhanV, 1, 216.1 durnivāratayā caiva samagrāṃ mahatīṃ camūm /
DhanV, 1, 221.2 kadācicchūratāṃ yāti śaraṇe kṛtavismṛtaḥ //
Gheraṇḍasaṃhitā
GherS, 1, 10.1 śodhanaṃ dṛḍhatā caiva sthairyaṃ dhairyaṃ ca lāghavam /
GherS, 1, 11.2 mudrayā sthiratā caiva pratyāhāreṇa dhairyatā //
GherS, 1, 11.2 mudrayā sthiratā caiva pratyāhāreṇa dhairyatā //
GherS, 1, 33.2 evaṃ kṛte tu nitye ca lambikā dīrghatāṃ gatā //
GherS, 1, 36.1 nāḍī nirmalatāṃ yāti divyadṛṣṭiḥ prajāyate /
GherS, 1, 43.1 apānakrūratā tāvad yāvan mūlaṃ na śodhayet /
GherS, 2, 14.1 gulphau ca vṛṣaṇasyādho vyutkrameṇordhvatāṃ gatau /
GherS, 3, 26.1 evaṃ nityaṃ samabhyāsāllambikā dīrghatāṃ vrajet /
GherS, 4, 9.1 vaśyatā paramā tena jāyate 'ticalātmanām /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 37.2 ghore kaliyuge prāpte mṛdutām upayāsyati //
GokPurS, 2, 58.2 koṭitīrthaṃ ca sarveṣāṃ tīrthānāṃ mukhyatāṃ gatam //
GokPurS, 7, 7.2 tīrthaṃ kṛtvā suvimalaṃ brahmā pratyakṣatāṃ gataḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 8.2 patitaṃ yaddharāpṛṣṭhe retaḥ sauvarṇatām agāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 5.0 śilā manaḥśilā tāmbūlarasasampiṣṭanāgapatralepaḥ triṃśadbhiḥ puṭairbhogī nirutthaṃ bhasmatāṃ yāti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.3 saśilo bhasmatāmeti tadrajaḥ sarvarogahṛt /
Haribhaktivilāsa
HBhVil, 1, 6.2 dīkṣā nityaṃ brāhmakāle śubhotthānaṃ pavitratā /
HBhVil, 1, 75.3 gurutā śiṣyatā ceti nānyathaiveti niścayaḥ //
HBhVil, 1, 75.3 gurutā śiṣyatā ceti nānyathaiveti niścayaḥ //
HBhVil, 1, 110.2 arir mitraṃ viṣṃ pathyam adharmo dharmatāṃ vrajet /
HBhVil, 1, 160.1 tatrāpi bhagavattāṃ svāṃ tanvato gopalīlayā /
HBhVil, 1, 185.1 yasya vijñānamātreṇa naraḥ sarvajñatām iyāt /
HBhVil, 2, 12.2 yathā kāñcanatāṃ yāti kāṃsyaṃ rasavidhānataḥ /
HBhVil, 2, 60.5 nanu bhakārādīnāṃ dvādaśavarṇānāṃ ḍakārāntatā kathaṃ syāt krameṇa kṣakārāntatāprāptes tatrāhavilomagaiḥ vyutkramaprāptaiḥ /
HBhVil, 2, 60.5 nanu bhakārādīnāṃ dvādaśavarṇānāṃ ḍakārāntatā kathaṃ syāt krameṇa kṣakārāntatāprāptes tatrāhavilomagaiḥ vyutkramaprāptaiḥ /
HBhVil, 3, 10.2 smaraṇādyātmakasyāpi sadācārasya nityatā //
HBhVil, 3, 63.2 nyūnātiriktatā siddhā kalau vedoktakarmaṇām /
HBhVil, 3, 135.3 na tasya duḥkhaṃ na daridratā ca nākālamṛtyur na ca rogamātram //
HBhVil, 3, 136.1 aruṇodayavelāyāṃ nirmālyaṃ śalyatāṃ vrajet /
HBhVil, 3, 140.2 prahare pūrṇatāṃ yāte prāyaścittaṃ tato na hi //
HBhVil, 3, 143.2 prahare pūrṇatāṃ yāte puraścaraṇam ucyate /
HBhVil, 3, 245.3 sparśaś ca gandhaś ca viśuddhatā ca śrīḥ saukumāryaṃ pravarāś ca nāryaḥ //
HBhVil, 3, 254.2 manaḥprasannatāhetuḥ prātaḥsnānaṃ praśasyate //
HBhVil, 4, 95.3 anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt //
HBhVil, 5, 67.1 ātmānam evaṃ saṃśodhya nītvā kṛṣṇārcanārhatām /
HBhVil, 5, 247.2 jñeyaṃ tadadhikaṃ cātrāntaryāgāṅgatayā tayoḥ //
HBhVil, 5, 373.1 narakaṃ garbhavāsaṃ ca tiryaktvaṃ kṛmiyonitām /
HBhVil, 5, 399.2 śālagrāmaśilālagnaṃ sarvaṃ yāti pavitratām //
HBhVil, 5, 426.3 kṛṣṇaḥ samuddharet tasya pitṝn etān svalokatām //
HBhVil, 5, 455.2 brāhmaṇīgamanāc caiva śūdraś caṇḍālatām iyāt //
Haṃsadūta
Haṃsadūta, 1, 9.2 ato'haṃ duḥkhārtā śaraṇam avalā tvāṃ gatavatī na bhikṣā satpakṣe vrajati hi kadācid viphalatām //
Haṃsadūta, 1, 20.2 taveyaṃ na vyarthā bhavatu śucitā kaḥ sa hi sakhe guṇo yaśvāṇūradviṣi matiniveśāya na bhavet //
Haṃsadūta, 1, 24.2 tvamāsīnastasyāṃ na yadi parito nandasi tato babhūva vyarthā te ghanarasaniveśavyasanitā //
Haṃsadūta, 1, 45.2 tadālokād dhīra sphurati tava cenmānasarucir jitaṃ tarhi svairaṃ janasahanivāsapriyatayā //
Haṃsadūta, 1, 65.1 purā tiṣṭhan goṣṭhe nikhilaramaṇībhyaḥ priyatayā bhavān yasyāṃ gopīramaṇa vidadhe gauravabharam /
Haṃsadūta, 1, 99.1 garīyān me premā tvayi paramiti snehalaghutā na jīviṣyāmīti praṇayagarimakhyāpanavidhiḥ /
Haṃsadūta, 1, 100.2 idānīṃ paśyaite yugapadapatāpaṃ vidadhate prabho muktopekṣe bhajati na hi ko vā vimukhatām //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 32.1 udayaṃ jaṭharānalasya kuryād udare kārśyam arogatāṃ ca puṃsām /
HYP, Dvitīya upadeśaḥ, 13.2 dṛḍhatā laghutā caiva tena gātrasya jāyate //
HYP, Dvitīya upadeśaḥ, 13.2 dṛḍhatā laghutā caiva tena gātrasya jāyate //
HYP, Dvitīya upadeśaḥ, 19.2 kāyasya kṛśatā kāntis tadā jāyate niścitam //
HYP, Dvitīya upadeśaḥ, 78.1 vapuḥkṛśatvaṃ vadane prasannatā nādasphuṭatvaṃ nayane sunirmale /
HYP, Dvitīya upadeśaḥ, 78.2 arogatā bindujayo'gnidīpanaṃ nāḍīviśuddhir haṭhasiddhilakṣaṇam //
Janmamaraṇavicāra
JanMVic, 1, 4.0 tasya prakāśarūpatā cicchaktiḥ svātantryam ānandaśaktiḥ taccamatkāraḥ icchāśaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ iti //
JanMVic, 1, 4.0 tasya prakāśarūpatā cicchaktiḥ svātantryam ānandaśaktiḥ taccamatkāraḥ icchāśaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ iti //
JanMVic, 1, 13.2 āśrayanty ūrmaya iva svātmasaṃghaṭṭacitratām /
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 49.0 tatra upabhuktasya annapānasya pākavaśāt rasarūpatayā sthitasya raktamāṃsamedo'sthimajjātmanā śukradhātau viśrāntir bhavati tatra imāḥ prajāḥ prajāyante //
JanMVic, 1, 58.1 ekarātroṣitaṃ retaḥ siktaṃ kalilatāṃ vrajet /
JanMVic, 1, 59.2 caturthe vyaṅgatāṅgānāṃ cetanā pañcame bhavet //
JanMVic, 1, 70.0 sāmyāt klības tu vātena bhedāt syād bahvapatyatā //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 128.1 tathā ca jāgradavasthāyāṃ dṛḍhakaraṇasya pramātur indriyāṇi śrotrādīni śabdādayaś ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ tām eva yiyāsutām adhikṛtya pravaramuniḥ pārāśaryaḥ samādhitavān /
JanMVic, 1, 128.1 tathā ca jāgradavasthāyāṃ dṛḍhakaraṇasya pramātur indriyāṇi śrotrādīni śabdādayaś ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ tām eva yiyāsutām adhikṛtya pravaramuniḥ pārāśaryaḥ samādhitavān /
JanMVic, 1, 130.0 mṛtibhogaḥ yiyāsutā ca dve caramāvasthe tatra mṛtibhogaḥ vicitrā śarīrapīḍā yiyāsutā ātivāhikaśarīrasambaddhā tām eva ca yiyāsutām uddiśya yaṃ yaṃ vāpi smaran bhāvam //
JanMVic, 1, 130.0 mṛtibhogaḥ yiyāsutā ca dve caramāvasthe tatra mṛtibhogaḥ vicitrā śarīrapīḍā yiyāsutā ātivāhikaśarīrasambaddhā tām eva ca yiyāsutām uddiśya yaṃ yaṃ vāpi smaran bhāvam //
JanMVic, 1, 130.0 mṛtibhogaḥ yiyāsutā ca dve caramāvasthe tatra mṛtibhogaḥ vicitrā śarīrapīḍā yiyāsutā ātivāhikaśarīrasambaddhā tām eva ca yiyāsutām uddiśya yaṃ yaṃ vāpi smaran bhāvam //
JanMVic, 1, 131.3 tatrendriyāṇāṃ sammohaḥ śvāsāyāsaparītatā //
JanMVic, 1, 137.2 sambhavo janma sattā ca mṛtiś cātha yiyāsutā /
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //
JanMVic, 1, 147.2 phalaṃ sāyujyatāpūrvaṃ vijñeyaṃ tu kramāt tataḥ //
JanMVic, 1, 165.0 na ca saṃsthitasya uttamatayā adhikāriṇo lokayātrāprasiddhāsruvimocanādiparidevitaṃ kāryam yathoktaṃ śrīpūrvaśāsane niṣiddhaṃ sarvaśāstrāṇāṃ rodanaṃ kāyaśāsanam //
JanMVic, 1, 184.1 evaṃ samanantarodīritayā nītyā janmamaraṇaprabandhasambandham avadhārya akṛtrimasvarūpaparāmarśanena jīvanmuktim āsādya kṛtakṛtyatām ālambante santaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 12.2 nihanti kāsakuṣṭhārśaḥśvāsaśvayathupāṇḍutāḥ //
KaiNigh, 2, 21.1 rūkṣaṃ dṛśyaṃ kaphaśvāsapāṇḍutākaphavātajit /
KaiNigh, 2, 25.2 kaphapittaṃ garaṃ śūlaṃ śophārśaḥkuṣṭhapāṇḍutāḥ //
KaiNigh, 2, 38.1 śophārśomehavastyatilohitodarapāṇḍutāḥ /
KaiNigh, 2, 65.2 chedi yogavahaṃ hanti kaphakuṣṭhāśmapāṇḍutāḥ //
Kokilasaṃdeśa
KokSam, 1, 17.2 sabhrūcāpaṃ nayanajaladaṃ prāpya yasyāḥ kṛpāpaṃ tuṇḍīrakṣmā sulabhakavitāsasyavṛddhiḥ samindhe //
KokSam, 1, 28.1 kāmaḥ svāmī kila śalabhatāmāpa netrasphuliṅge mā mā bhaiṣīriti bhavabhido darśanāccandramauleḥ /
KokSam, 2, 8.1 cillīvalyā dhanuṣi ghaṭite kṣipta evekṣukāṇḍo netropānte vahati śaratāṃ nyastamevāravindam /
KokSam, 2, 12.1 māhābhāgyaṃ ratipatibhujāḍambaraḥ paunaruktyāt kalyāṇaughaḥ sphurati rasikānantatāpyatra hīti /
KokSam, 2, 23.1 sā kāntiśceddravati kanakaṃ tanmukhaṃ cet ka induḥ sā ced bimbādharamadhuratā tiktatāmeti mādhvī /
KokSam, 2, 23.1 sā kāntiśceddravati kanakaṃ tanmukhaṃ cet ka induḥ sā ced bimbādharamadhuratā tiktatāmeti mādhvī /
KokSam, 2, 66.1 ityetasmānmama kuśalitāṃ viddhyabhijñānadānād bhūyaścaikaṃ śṛṇu sahacarīṃ dhūtanaikānunītim /
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 7.0 bandhanaṃ ca mukhyatayā dvividham avāntaravyāpāreṇa ca caturvidham //
MuA zu RHT, 1, 3.2, 15.3 dhmāto druto bhavetkhoṭas tv āhataścūrṇatāṃ vrajet //
MuA zu RHT, 1, 9.2, 9.0 bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 9.2, 9.0 bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 13.2, 12.0 sattvā līnā eva tiṣṭhantītyātmānaḥ taṭasthasvarūpataitallakṣaṇadvayam uktam //
MuA zu RHT, 1, 20.2, 5.0 prakāśahetunā ānandatā bhavet jaḍahetunā tadviparyayaḥ //
MuA zu RHT, 1, 26.2, 2.1 ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā /
MuA zu RHT, 3, 1.2, 7.0 śāstrasamudrayor guṇaratnaiḥ sāmyaṃ varāṭikādalādirdravyayoḥ sāmyaṃ tucchatayā yata ubhāv api nikṛṣṭāv eva //
MuA zu RHT, 3, 4.2, 2.0 balarahite atikṣudbodhe ṣaṇḍhatā bhavet //
MuA zu RHT, 3, 4.2, 4.2 ityetā vikriyā jñeyā aṣṭabhiḥ ṣaṇḍhatāṃ vrajet //
MuA zu RHT, 3, 24.1, 2.0 ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ //
MuA zu RHT, 4, 5.2, 4.0 punaḥ kiṃviśiṣṭaḥ abhrajīrṇaḥ abhrakaṃ jīrṇaṃ niḥśeṣatām āptaṃ yasmin rasa iti samāsaḥ //
MuA zu RHT, 4, 6.2, 5.0 apare pinākanāgabhekāhvayāḥ dhmātāḥ santaḥ kācatāṃ yānti kācākāratvam āpnuvanti na ca sattvanirgama iti //
MuA zu RHT, 4, 8.2, 5.0 kiṃ tattrividham ekaṃ kācaṃ vahnau dhamanātkācākāratāṃ nītaṃ dvitīyaṃ kiṭṭaṃ yaddhamanātkiṭṭasvarūpaṃ prāptaṃ tṛtīyaṃ pattrarajaḥ patrāṇāṃ samāhitaṃ yadrajas tadevaṃ trividham abhakṣyaṃ sadoṣatvāt //
MuA zu RHT, 4, 16.2, 5.2 pātre yasmin praviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
MuA zu RHT, 4, 16.2, 5.3 pāke dugdhaṃ bhavati śikharākāratāṃ naiva bhūmau kāntaṃ lohaṃ viduriti ca tallakṣaṇoktaṃ na cānyat /
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 18.2, 2.0 atha lohakathanānantaraṃ vaṅgaṃ khurasaṃjñakaṃ abhrakaṃ ca etaddvayaṃ tālakaṣaḍbhāgasāritaṃ tālakasya ṣaḍaṃśena ekaśarīratāṃ nītaṃ tatsvarūpaṃ rasaścarati //
MuA zu RHT, 5, 2.2, 2.0 cīrṇo 'pi grāsaḥ cāraṇatāṃ prāpto 'pi kavalaḥ yadi garbhadrutyā rahito bhavet rasasyodare rasarūpakaraṇavarjito bhavet tadā ekatāṃ na yāti rasarūpo na bhavati //
MuA zu RHT, 5, 4.2, 4.0 punastaddrāvitaṃ hema jarati jīrṇatām āpnoti //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 21.2, 6.0 etadauṣadhasyāṃśabhāgena saha puṭanādvaṅgaṃ nirjīvatāṃ yāti pañcatvamāpnoti etadapi bījaṃ siddhaṃ garbhadrāvaṇe jāraṇārthe ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 33.2, 2.0 ityuktavidhānena gaditāṃ kathitāṃ garbhadrutiṃ jñātvā tapte khalvatale lohamaye karīṣāgninā uṣṇatāṃ nīte mṛditāṃ kuryāt //
MuA zu RHT, 5, 40.2, 3.0 tatra tasyāṃ mūṣāyāṃ sakalaṃ samastaṃ nāgaṃ subhakṣitaṃ jīrṇatāṃ gataṃ jñātvā sūtaṃ ākṛṣya uddhārya nirnāgakaraṇavidhānam etat //
MuA zu RHT, 5, 58.2, 3.0 atra kimavadhistatkartavyo yāvat ślakṣṇā spaṣṭā piṣṭī ekaśarīratā bhavet rasabījayoriti śeṣaḥ //
MuA zu RHT, 5, 58.2, 16.0 punarapi piṣṭīrdolātapte auṣadhapiṇḍe dolayottapte uṣṇatāṃ nīte krāmaṇauṣadhānāṃ piṇḍe kṣepya madhye sthāpya kasyopari kharpare mṛnmayapātropari //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 7, 3.2, 2.0 sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ //
MuA zu RHT, 8, 2.2, 1.1 dyotate divi candro 'sau jīrṇe'bhre kāntimattayā /
MuA zu RHT, 10, 1.3, 4.0 vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakaṃ sasyakaścapalaḥ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikam ityādayo gandhakādayaścoparasaṃjñakā na milanti ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 11, 2.1, 6.0 tasmin satve śulbe milati sati kiṭṭatāṃ yāti lohamalasadṛśaṃ syāt //
MuA zu RHT, 12, 1.3, 4.0 lohāni hemādīni nāgāṅgatayā bhujaṅgaśarīratayā na milanti sugamatvena ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 12, 1.3, 4.0 lohāni hemādīni nāgāṅgatayā bhujaṅgaśarīratayā na milanti sugamatvena ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 12, 1.3, 4.0 lohāni hemādīni nāgāṅgatayā bhujaṅgaśarīratayā na milanti sugamatvena ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 13, 1.2, 1.2 vararavo'pi satāṃ ca samāgamaṃ śabalatā kimupaiti na cārutām //
MuA zu RHT, 13, 1.2, 1.2 vararavo'pi satāṃ ca samāgamaṃ śabalatā kimupaiti na cārutām //
MuA zu RHT, 14, 1.2, 3.0 samaṃ sūtatulyaṃ adhiśabdād aparimitaṃ samādadhikaṃ yajjīrṇaṃ jāraṇamāptaṃ bījaṃ niṣpannabījaṃ tenaiva jīrṇena bījena saha āvartatā kāryā āvarta iti āvartaḥ //
MuA zu RHT, 15, 6.2, 2.0 ihāsmin śāstre sattve gaganasāre jāte sāṅgatayā gaganadrutiḥ bhavatītyadhyāhāryam //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 17, 8.2, 4.0 dalasiddhe vidhau saṃskāraiḥ pūrṇatāṃ nīte sati asau vidhiḥ saphalaḥ //
MuA zu RHT, 18, 16.2, 2.0 nāgaḥ sīsakas tāre nirvyūḍho mṛdutāṃ komalatvaṃ karoti //
MuA zu RHT, 18, 16.2, 3.0 punaḥ ravistāmraṃ nirvyūḍhaṃ sat tāṃ mṛdutāṃ ca punaḥ raktatāṃ lohitanibhāṃ karoti //
MuA zu RHT, 18, 16.2, 3.0 punaḥ ravistāmraṃ nirvyūḍhaṃ sat tāṃ mṛdutāṃ ca punaḥ raktatāṃ lohitanibhāṃ karoti //
MuA zu RHT, 18, 16.2, 4.0 ca punastīkṣṇaṃ tāranirvyūḍhaṃ tāṃ raktatāṃ pītatāṃ ca karoti //
MuA zu RHT, 18, 16.2, 4.0 ca punastīkṣṇaṃ tāranirvyūḍhaṃ tāṃ raktatāṃ pītatāṃ ca karoti //
MuA zu RHT, 19, 20.2, 1.0 ityuktavidhānena kalkīkṛtaṃ sūtaṃ bhuktvā amaratāṃ devatvaṃ gacchet //
MuA zu RHT, 19, 34.2, 5.2 baddho yaḥ khoṭatāṃ yāto dhmāto dhmātaḥ kṣayaṃ vrajet /
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //
MuA zu RHT, 19, 51.2, 3.0 nidrā atiśayena nidrā ālasyaṃ aṅgāṅgaśaithilyaṃ jvaraḥ prasiddhaḥ tamo mūrchā dāha ūṣmā punarnābhitale bastau alpamalpaṃ śūlaṃ jaḍatāsyasya aruciḥ nirabhilāpitā bhaṅgo'ṅgasya aṅgamardanaṃ bhokturetāni lakṣaṇāni rasājīrṇe syur ityarthaḥ //
MuA zu RHT, 19, 66.2, 12.0 hemnā vā rajatena vāpi sahito dhmāto vrajatyekatāmakṣīṇo niviḍo guḍaśca guṭikāḥ karoti dīrghojjvalāḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 8.1 mantrāṇām acintyaśaktitā //
Paraśurāmakalpasūtra, 1, 18.1 satataṃ śivatāsamāveśaḥ //
Paraśurāmakalpasūtra, 1, 21.1 sarvatra niṣparigrahatā //
Paraśurāmakalpasūtra, 1, 25.1 nirbhayatā sarvatra //
Paraśurāmakalpasūtra, 1, 43.1 śiṣyo 'pi pūrṇatāṃ bhāvayitvā kṛtārthas taṃ guruṃ yathāśakti vittair upacarya viditaveditavyo 'śeṣamantrādhikārī bhaved iti śivam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 67.2 vedākṣaravicāreṇa śūdraś cāṇḍālatāṃ vrajet //
ParDhSmṛti, 7, 30.2 śoṣayitvātapenaiva prokṣaṇācchuddhitām iyuḥ //
ParDhSmṛti, 12, 57.1 yas tu kruddhaḥ pumān brūyāj jāyāyās tu agamyatām /
Rasakāmadhenu
RKDh, 1, 1, 51.2 yāvad ghaṭasthito dravyasāro yātīha bāṣpatām //
RKDh, 1, 1, 154.2 sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ //
RKDh, 1, 1, 163.2 saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām //
RKDh, 1, 1, 174.1 mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet /
RKDh, 1, 1, 174.3 mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet //
RKDh, 1, 1, 179.1 yāvadākṛṣṇatāṃ yāti tāvaddāhyaṃ tuṣādikam /
RKDh, 1, 1, 181.2 gajāśvānāṃ malaṃ dagdhaṃ yāvad ākṛṣṇatāṃ gatam //
RKDh, 1, 1, 194.1 mañjūṣākāramūṣā yā nimnatākāravistarā /
RKDh, 1, 1, 201.2 ajāśvānāṃ malaṃ dagdhaṃ dagdhā mṛtkṛṣṇatāṃ gatā //
RKDh, 1, 1, 202.2 peṣayedvajritoyena yāvattacchlakṣṇatāṃ gatam //
RKDh, 1, 1, 227.1 yathā na śuṣkatāmeti tathā yatnaṃ samācaret /
RKDh, 1, 2, 19.2 vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate //
RKDh, 1, 2, 26.3 bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā /
RKDh, 1, 2, 27.1 lohāderapunarbhāvo guṇādhikyaṃ tathogratā /
RKDh, 1, 2, 27.2 anapsumajjatā rekhāpūrṇatā puṭato bhavet //
RKDh, 1, 5, 60.2 nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ //
RKDh, 1, 5, 69.2 nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām //
RKDh, 1, 5, 69.2 nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām //
RKDh, 1, 5, 70.1 vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam /
RKDh, 1, 5, 94.2 punaḥ pracārayogena bījānāmapyanantatā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 52.2, 2.0 pataṅgīkalkataḥ pataṅgīkalkāntar ityarthaḥ katiciddināni sthitvā lauhaṃ tāraṃ ceti śeṣaḥ tatra lauhe viśeṣataḥ tāre ca yā hematā svarṇasādṛśyaṃ jātā asau hematā cullakā yāti cullakā iti saṃjñāṃ labhate ityarthaḥ iti matā //
RRSBoṬ zu RRS, 8, 52.2, 2.0 pataṅgīkalkataḥ pataṅgīkalkāntar ityarthaḥ katiciddināni sthitvā lauhaṃ tāraṃ ceti śeṣaḥ tatra lauhe viśeṣataḥ tāre ca yā hematā svarṇasādṛśyaṃ jātā asau hematā cullakā yāti cullakā iti saṃjñāṃ labhate ityarthaḥ iti matā //
RRSBoṬ zu RRS, 8, 52.2, 4.0 yadvā lakṣaṇadvayamidaṃ tena pataṅgītyārabhya hematā ityantena ślokārdhena hematālakṣaṇam dinānītyādiślokārdhena ca cullakālavaṇaṃ jñeyam //
RRSBoṬ zu RRS, 8, 52.2, 4.0 yadvā lakṣaṇadvayamidaṃ tena pataṅgītyārabhya hematā ityantena ślokārdhena hematālakṣaṇam dinānītyādiślokārdhena ca cullakālavaṇaṃ jñeyam //
RRSBoṬ zu RRS, 8, 52.2, 5.0 asmin pakṣe vakṣyamāṇapataṅgīrāgākhyarañjakadravyaviśeṣasya kalkalepanena sarvalauhe viśeṣataḥ raupye hematā iti saṃjñā jāyate //
RRSBoṬ zu RRS, 8, 52.2, 6.0 hemno bhāvaḥ iti hematā svarṇasādṛśyam //
RRSBoṬ zu RRS, 8, 52.2, 7.0 tathā asau lauhatārayor hematā katiciddināni sthitvā pataṅgīkalke ityāśayaḥ cullakā yāti cullaketyākhyayā khyātiṃ yātītyarthaḥ //
RRSBoṬ zu RRS, 8, 69.2, 3.3 dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet //
RRSBoṬ zu RRS, 8, 75, 4.0 bhāgataḥ yathābhāgaṃ tattaddravyajāraṇāyāṃ nirdiṣṭabhāgam anatikramya vakṣyamāṇacatuḥṣaṣṭibhāgāt nyūnatayā adhikatayā vā ityarthaḥ bījādānena śuddhasvarṇaraupyātmakabījagrahaṇam //
RRSBoṬ zu RRS, 8, 75, 4.0 bhāgataḥ yathābhāgaṃ tattaddravyajāraṇāyāṃ nirdiṣṭabhāgam anatikramya vakṣyamāṇacatuḥṣaṣṭibhāgāt nyūnatayā adhikatayā vā ityarthaḥ bījādānena śuddhasvarṇaraupyātmakabījagrahaṇam //
RRSBoṬ zu RRS, 9, 46.3, 7.0 rase ṣāḍguṇyakārakaṃ ṣāḍguṇyaṃ vidyā vitarko vijñānaṃ smṛtistatparatā kriyā ityuktaṣaḍguṇapradaśaktijanakam evaṃvidharasopayoktā uktaṣāḍguṇyasiddhiṃ labhate ityarthaḥ //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 10, 16.3, 5.0 varṇotkarṣe praśastavarṇatāpādane raktavarṇajanane ityāśayaḥ //
RRSBoṬ zu RRS, 10, 30.3, 3.0 ṣaḍaṅgulapramāṇena nimnatāyāmavistarā ṣaḍaṅgulapramāṇagabhīratādairghyavistārayuktā //
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 71.2, 2.1 khoṭatāṃ vahnistho'pi anuḍḍayanasvabhāvatāṃ yaduktam /
RRSBoṬ zu RRS, 11, 71.2, 2.1 khoṭatāṃ vahnistho'pi anuḍḍayanasvabhāvatāṃ yaduktam /
RRSBoṬ zu RRS, 11, 71.2, 3.0 dhmāto dhmātaḥ bhastrayā punaḥ punar ādhmāpita ityarthaḥ kṣayaṃ vrajet dravyāntareṇa saha ekībhāvāt adarśanatāṃ gacchedityarthaḥ //
RRSBoṬ zu RRS, 11, 80.2, 2.0 bāhyadrutibhiḥ rasasya dravatvasampādakakriyāviśeṣaiḥ yuktaḥ api bandhaṃ gataḥ bandhanatāṃ prāptaḥ vā athavā bhasitasvarūpaḥ bhasmībhūtaḥ sūtaḥ drutibaddhanāmā jñeyaḥ //
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 12.0 yattu dhāturasoparasasaṃyogakriyāviśeṣajanitasvarṇarajatotpādanayogyatāsaṃpannaṃ pītaṃ svarṇarītyādi śvetaṃ vaṅgādi tatkṛtrimam ityācakṣate //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 64.2, 10.0 doṣāṇāṃ nānātvena vividhadṛḍhaśithilasaṃsargatāratamyena tannāśārthaṃ vividhopāyapradarśanam ucitam eveti na mardanasaṃskāreṇa mūrchanasya gatārthateti śaṅkyamiti bhāvaḥ //
RRSṬīkā zu RRS, 10, 32.2, 5.3 ajāśvānāṃ malaṃ dagdhaṃ yāvat tat kṛṣṇatāṃ gatam //
RRSṬīkā zu RRS, 10, 50.2, 12.0 tena cāgratā śreṣṭhatādhikamūlyatā //
RRSṬīkā zu RRS, 10, 50.2, 12.0 tena cāgratā śreṣṭhatādhikamūlyatā //
RRSṬīkā zu RRS, 10, 50.2, 12.0 tena cāgratā śreṣṭhatādhikamūlyatā //
RRSṬīkā zu RRS, 11, 71.2, 2.4 tābhir viliptamūṣāyāṃ dhamanāt khoṭatāṃ vrajet //
RRSṬīkā zu RRS, 11, 71.2, 13.2 dhmāto druto bhavet khoṭa āhataścūrṇatāṃ vrajet /
Rasasaṃketakalikā
RSK, 1, 35.2 kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet //
RSK, 1, 41.1 pārado bhasmatām itthaṃ puṭenaikena gacchati /
RSK, 2, 8.2 triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet //
RSK, 2, 36.1 pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RSK, 2, 36.2 pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //
RSK, 2, 57.2 pakvo gajapuṭo divyaṃ sarvo yāti nirutthatām //
RSK, 2, 62.1 mṛtaṃ niścandratāṃ yātamaruṇaṃ cāmṛtopamam /
RSK, 4, 103.2 grahaṇīṃ hantyatīsāraṃ gotakrād bahumūtratām //
Rasataraṅgiṇī
RTar, 2, 27.1 nirdravairdhātubhiścātha gandhādibhiḥ peṣitaḥ pāradaḥ ślakṣṇatāṃ prāpitaḥ /
RTar, 2, 30.2 peṣaṇātpiṣṭatāṃ nītā matā piṣṭī ca piṣṭikā //
RTar, 2, 48.1 vahnerbahiḥ samānīya yad dravyaṃ yāti śītatām /
RTar, 2, 50.1 draveṇa yāvatā dravyaṃ cūrṇitaṃ tvārdratāṃ vrajet /
RTar, 3, 16.1 sampuṭākāratāṃ nītā malladvitayayojanāt /
RTar, 4, 25.2 sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ //
RTar, 4, 36.2 saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām //
RTar, 4, 41.1 sthālikopari vinyasya sthālīṃ nyubjatayāparām /
RTar, 4, 45.2 yāvad ghaṭasthitadravyasāro yātīha bāṣpatām //
RTar, 4, 62.1 yantrāṇyetāni proktāni digdarśanatayā mayā /
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 1.0 kiṃ nu śayitā utasviduparataiva athavāntaḥkaraṇe'bhedaṃ prāptā āhosvid dravatāṃ yayau ityamunā saṃdehenānirvacanīyāvasthā //
Rasārṇavakalpa
RAK, 1, 81.1 hemārddhamilite hemamātrikā samatāṃ vrajet /
RAK, 1, 156.2 gajendrākhyaṃ puṭaṃ kṛtvā saptadhā baddhatāṃ nayet //
RAK, 1, 321.1 ṣaṇmāsasya prayogena ajarāmaratāṃ vrajet /
RAK, 1, 391.2 tālakaṃ pācayettāvad yāvannirgandhatāṃ vrajet //
RAK, 1, 400.1 tata uddhṛte mukhe kṣipraṃ sadyaḥ khecaratāṃ nayet /
RAK, 1, 402.2 tālakaṃ pācayettāvadyāvannirgandhatāṃ vrajet //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 100.1 sarvatraiṣā śāriputra dharmatā daśadigloke //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 3, 157.1 kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni yaduta mahāyānāni //
SDhPS, 4, 60.2 jānāti sa gṛhapatistasya daridrapuruṣasya hīnādhimuktikatām ātmanaś codārasthāmatām //
SDhPS, 4, 60.2 jānāti sa gṛhapatistasya daridrapuruṣasya hīnādhimuktikatām ātmanaś codārasthāmatām //
SDhPS, 4, 93.1 na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhyaṃ vā vakratā vā kauṭilyaṃ vā māno vā mrakṣo vā kṛtapūrvaḥ karoṣi vā //
SDhPS, 4, 125.1 vayaṃ ca bhagavaṃstisṛbhirduḥkhatābhiḥ saṃpīḍitā abhūma //
SDhPS, 4, 126.2 yaduta duḥkhaduḥkhatayā saṃskāraduḥkhatayā vipariṇāmaduḥkhatayā ca //
SDhPS, 4, 126.2 yaduta duḥkhaduḥkhatayā saṃskāraduḥkhatayā vipariṇāmaduḥkhatayā ca //
SDhPS, 4, 126.2 yaduta duḥkhaduḥkhatayā saṃskāraduḥkhatayā vipariṇāmaduḥkhatayā ca //
SDhPS, 4, 133.1 prajānāti ca tathāgato 'smākaṃ hīnādhimuktikatāṃ tataśca bhagavānasmānupekṣate na sambhinatti nācaṣṭe /
SDhPS, 4, 145.2 sahasaivāsmābhir niḥspṛhair ākāṅkṣitam amārgitam aparyeṣitam acintitam aprārthitaṃ sarvajñatāratnaṃ pratilabdhaṃ yathāpīdaṃ tathāgatasya putraiḥ //
SDhPS, 5, 16.1 te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante tathā ca puṣpaphalāni prasavanti //
SDhPS, 5, 26.1 atha tathāgato 'pi teṣāṃ sattvānām indriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati tāṃ tāṃ dharmakathāṃ kathayati bahvīṃ vicitrāṃ harṣaṇīyāṃ paritoṣaṇīyāṃ prāmodyakaraṇīyāṃ hitasukhasaṃvartanakaraṇīyām //
SDhPS, 5, 31.1 yathābalaṃ yathāviṣayaṃ yathāsthāmaṃ ca te tṛṇagulmauṣadhivanaspatayo vāryāpibanti svakasvakāṃ ca jātipramāṇatāṃ gacchanti //
SDhPS, 5, 89.1 na ca tathāgatasya jñānaprabhāyā ūnatā vā atiriktatā vā yathāpuṇyajñānasamudāgamāya sambhavati //
SDhPS, 5, 89.1 na ca tathāgatasya jñānaprabhāyā ūnatā vā atiriktatā vā yathāpuṇyajñānasamudāgamāya sambhavati //
SDhPS, 5, 175.2 guṇavatsvatha pāpeṣu prabhāyā nonapūrṇatā //
SDhPS, 7, 54.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakās taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyābhir gāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai /
SDhPS, 7, 73.1 adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 102.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 130.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 159.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo 'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 243.1 katame ca te bhikṣavaḥ sattvā ye mayā bodhisattvena tasya bhagavataḥ śāsane aprameyāṇyasaṃkhyeyāni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi sarvajñatādharmamanuśrāvitāni /
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 8, 108.1 evameva bhagavan asmākamapi tathāgatena pūrvameva bodhisattvacaryāṃ caratā sarvajñatācittānyutpāditānyabhūvan //
SDhPS, 10, 19.1 lokasya hitānukampakaḥ praṇidhānavaśenopapanno 'smin jambudvīpe manuṣyeṣu asya dharmaparyāyasya saṃprakāśanatāyai //
SDhPS, 11, 76.1 gatvā ca punastasmiṃstaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ vanditvā asmadvacanād alpābādhatāṃ mandaglānatāṃ ca balaṃ ca sparśavihāratāṃ ca paripṛcchadhvaṃ sārdhaṃ bodhisattvagaṇena śrāvakagaṇena //
SDhPS, 11, 76.1 gatvā ca punastasmiṃstaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ vanditvā asmadvacanād alpābādhatāṃ mandaglānatāṃ ca balaṃ ca sparśavihāratāṃ ca paripṛcchadhvaṃ sārdhaṃ bodhisattvagaṇena śrāvakagaṇena //
SDhPS, 11, 76.1 gatvā ca punastasmiṃstaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ vanditvā asmadvacanād alpābādhatāṃ mandaglānatāṃ ca balaṃ ca sparśavihāratāṃ ca paripṛcchadhvaṃ sārdhaṃ bodhisattvagaṇena śrāvakagaṇena //
SDhPS, 11, 172.1 dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni suvarṇavarṇacchavitā daśa balāni catvāri vaiśāradyāni catvāri saṃgrahavastūni aṣṭādaśāveṇikabuddhadharmā maharddhibalatā daśadiksattvanistāraṇatā sarvam etad devadattam āgamya //
SDhPS, 11, 172.1 dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni suvarṇavarṇacchavitā daśa balāni catvāri vaiśāradyāni catvāri saṃgrahavastūni aṣṭādaśāveṇikabuddhadharmā maharddhibalatā daśadiksattvanistāraṇatā sarvam etad devadattam āgamya //
SDhPS, 11, 172.1 dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni suvarṇavarṇacchavitā daśa balāni catvāri vaiśāradyāni catvāri saṃgrahavastūni aṣṭādaśāveṇikabuddhadharmā maharddhibalatā daśadiksattvanistāraṇatā sarvam etad devadattam āgamya //
SDhPS, 11, 217.1 smitamukhī paramayā śubhavarṇapuṣkalatayā samanvāgatā maitracittā karuṇāṃ ca vācaṃ bhāṣate //
SDhPS, 12, 26.2 asmākaṃ bhagavān adhyeṣati asya dharmaparyāyasya saṃprakāśanatāyai //
SDhPS, 12, 27.2 kathaṃ vayaṃ kulaputrāḥ kariṣyāmo yad bhagavānadhyeṣati asya dharmaparyāyasyānāgate 'dhvani saṃprakāśanatāyai /
SDhPS, 13, 126.1 sarveṣāṃ sarvajñatāhārakaṃ mahācūḍāmaṇiprakhyaṃ tathāgataḥ śrāvakebhyo 'nuprayacchati sma //
SDhPS, 14, 22.3 kaccid bhagavato 'lpābādhatā mandaglānatā sukhasaṃsparśavihāratā ca /
SDhPS, 14, 22.3 kaccid bhagavato 'lpābādhatā mandaglānatā sukhasaṃsparśavihāratā ca /
SDhPS, 14, 22.3 kaccid bhagavato 'lpābādhatā mandaglānatā sukhasaṃsparśavihāratā ca /
SDhPS, 15, 23.1 api tu khalu punaḥ kulaputrās tathāgata āgatāgatānāṃ sattvānām indriyavīryavaimātratāṃ vyavalokya tasmiṃstasminnātmano nāma vyāharati //
SDhPS, 15, 84.1 teṣāṃ ca tayābhīkṣṇaṃ śokārtatayā sā viparītasaṃjñā aviparītasaṃjñā bhavet //
SDhPS, 16, 4.1 anyeṣāṃ ca sāhasrikalokadhātuparamāṇurajaḥsamānāṃ bodhisattvānāṃ mahāsattvānāmimaṃ dharmaparyāyaṃ śrutvā asaṅgapratibhānatāpratilambho 'bhūt //
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 21.2 yathoditena sūryeṇa tamo yāti vināśatām //
SkPur (Rkh), Revākhaṇḍa, 21, 19.1 paraṃ kṛtayuge tāni yānti pratyakṣatāṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 21, 20.2 tathātathālpatāṃ yānti hīnasattvā yato narāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 10.1 kiṃ vo hyāgamanaṃ devāḥ sarveṣāṃ ca vivarṇatā /
SkPur (Rkh), Revākhaṇḍa, 47, 6.1 kimatrāgamanaṃ devāḥ sarveṣāṃ vai vivarṇatā /
SkPur (Rkh), Revākhaṇḍa, 50, 12.2 teṣāṃ yaddīyate dānaṃ sarvamakṣayatāṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 55, 18.3 sakṛtpiṇḍodakenaiva naro nirmalatāṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 60, 79.1 śatruśca mitratāṃ yāti viṣaṃ caivāmṛtaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 62, 16.1 tataḥ kālāccyutastasmādiha mānuṣatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 7.3 śaithilyatā vā jarayānvitasya tvatsauhṛdaṃ naśyati naiva tāta /
SkPur (Rkh), Revākhaṇḍa, 78, 31.2 nāradeśvaramāhātmyād dhruvo niścalatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 82, 3.2 agnipraveśaṃ kurute sa gacchedagnisāmyatām //
SkPur (Rkh), Revākhaṇḍa, 84, 24.3 niṣpāpatāṃ tadā vīrau jagmatū rāmalakṣmaṇau //
SkPur (Rkh), Revākhaṇḍa, 84, 28.2 caturviṃśatime varṣe rāmo niṣpāpatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 17.2 citranyastā iva gatāḥ prakāmālokanīyatām //
SkPur (Rkh), Revākhaṇḍa, 99, 12.3 prasādāttava deveśa bhūyānniṣpāpatā mama /
SkPur (Rkh), Revākhaṇḍa, 103, 65.1 tathā brahmā ca viṣṇuśca rudraścaikātmatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 78.2 pūjyā yatputratāṃ yānti na kadācicchrutaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 103, 128.2 mūrkhasya hṛdayaṃ śūnyaṃ sarvaśūnyaṃ daridratā //
SkPur (Rkh), Revākhaṇḍa, 103, 134.2 putrotpattau ca hṛṣyanti vipattau yānti duḥkhitām //
SkPur (Rkh), Revākhaṇḍa, 119, 11.1 tato 'vakīrṇakālena tviha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 20.1 akṛṣṇaḥ kṛṣṇatām amba kathaṃ gaccheddhayottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 30.1 ājagāma tataḥ śīghram anaṅgo hyaṅgatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 49.1 pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 9.1 tataḥ pratyakṣatāmāgāddevadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 51.2 kathayāmāsatuḥ pārtha dānavau kākatāṃ gatau //
SkPur (Rkh), Revākhaṇḍa, 155, 83.1 iha mānuṣyatāṃ prāpya paṅgvandhabadhirā narāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 86.2 tatra varṣaśatasyānta iha mānuṣyatāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 88.2 tatra varṣaśatasyānte iha mānuṣyatāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 97.1 bhuvi mānuṣatāṃ prāpya kṛpaṇo jāyate punaḥ /
SkPur (Rkh), Revākhaṇḍa, 157, 11.2 sa yāti lokaṃ garuḍadhvajasya vidhūtapāpaḥ surasaṅghapūjyatām //
SkPur (Rkh), Revākhaṇḍa, 159, 14.1 grāmaśūkaratāṃ yāti hyayājyayājako nṛpa /
SkPur (Rkh), Revākhaṇḍa, 159, 16.2 annaṃ paryuṣitaṃ vipre dadānaḥ klībatāṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 159, 18.1 mṛto vānaratāṃ yāti tanmukto 'tha galāḍavān /
SkPur (Rkh), Revākhaṇḍa, 159, 99.1 pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 160, 7.2 sarvamakṣayatāṃ yāti mokṣasādhanamuttamam //
SkPur (Rkh), Revākhaṇḍa, 162, 4.2 iha mānuṣyatāṃ prāpya rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 2.1 tatra ye paṅgutāṃ prāptāḥ śīrṇaghrāṇanakhā narāḥ /
SkPur (Rkh), Revākhaṇḍa, 174, 3.2 iha mānuṣyatāṃ prāpya rājā bhavati vīryavān //
SkPur (Rkh), Revākhaṇḍa, 183, 6.1 tataḥ pratyakṣatāmāgāl liṅgībhūto maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 10.1 punaḥ pavitratāṃ yāti yathedaṃ kṣetramuttamam /
SkPur (Rkh), Revākhaṇḍa, 193, 34.2 māyābhiśaṅkipraṇatārtihantar mano hi no vihvalatāmupaiti //
SkPur (Rkh), Revākhaṇḍa, 195, 3.1 samāgatānyekatāṃ vai tatra tīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 196, 1.3 yatra haṃsastapastaptvā brahmavāhanatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 50.2 trailokyaṃ dahatas tubhyaṃ saubhāgyamekatāṃ gatam //
SkPur (Rkh), Revākhaṇḍa, 200, 26.1 pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 105.2 sa gataḥ kṛmitāṃ pāpo viṣṭhāsu ca pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 218, 43.2 tathetyuktvā tu te sarve pitaro 'dṛśyatāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 18.2 loṭaṇeśvaram āsādya sarvaṃ vilayatāṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 226, 16.3 kālenālpena rājarṣe brahmāpyamalatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 27.1 ekāśanaṃ brahmacaryaṃ bhūśayyāṃ satyavāditām /
Sātvatatantra
SātT, 1, 37.2 samaṣṭiśabdatāvācyo dvisaptabhuvanāśrayaḥ //
SātT, 2, 2.1 lokān nivṛttiparatāṃ pracikīrṣur ādau bhūtvā catuḥsanatayā bhagavān vimuktyai /
SātT, 2, 2.1 lokān nivṛttiparatāṃ pracikīrṣur ādau bhūtvā catuḥsanatayā bhagavān vimuktyai /
SātT, 2, 2.2 provāca yogam amalaṃ viśadāśayebhyo bhogān viraktiparatāṃ svayam ācacāra //
SātT, 2, 20.2 yad brahmacaryāniyamān ṛṣayo 'py aśikṣan sākṣāj jagadgurutayāvacacāra śuddhān //
SātT, 2, 21.1 dharmād abhūt sutatayā bhagavāṃs tṛtīye manvantare trijagataḥ sthitaye kṛpāluḥ /
SātT, 2, 46.2 jātaḥ parāśarasakāśata ādidevo vedān samāhitatayā vibhajiṣyati sma //
SātT, 2, 62.2 tatrāpy ajo 'nujanitāpyaniruddhanāmānāmnāṃ pravartakatayā manasīśvaro 'pi //
SātT, 2, 73.3 sampūrṇatāṃśakalayā paribhāvanīyā jñānakriyābalasamādibhir abhivyaktāḥ //
SātT, 3, 19.2 dātṛtvaṃ satyasaṃdhatvaṃ vikrāntatvaṃ niyamyatā //
SātT, 3, 20.1 durjayatvaṃ duḥsaratvaṃ niṣevyatvaṃ sahiṣṇutā /
SātT, 3, 21.1 śauryam audāryam āstikyaṃ sthairyaṃ dhairyaṃ prasannatā /
SātT, 5, 27.2 uttamān mānayed bhaktyā samān mitratayā dvija //
SātT, 5, 49.1 tapādisādhyaṃ tad bhūyaḥ kalāv ubhayatāṃ gatam /
SātT, 7, 34.1 bhojanaṃ bhagavadvāre abhuktvā ca viṣādatā /
SātT, 7, 36.1 devāgre vāhanāroho naivedye dravyabuddhitā /
SātT, 7, 37.1 harikīrter asaṃślāghā vaiṣṇave narasāmyatā /
SātT, 7, 38.2 satāṃ nāmnā śive viṣṇau bhidācāryāvamānatā //
SātT, 9, 22.2 netrair nirjharavāripūram iva me gātre ca harṣas tato vāṇyāṃ gadgadatāṃ vilokya bhagavān mām āha bhaktapriyaḥ //
SātT, 9, 43.2 sāpi kāmukalokānāṃ kāmitāphalasiddhaye /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 39.3 vyāptiviśiṣṭapakṣadharmatājñānaṃ parāmarśaḥ /
Tarkasaṃgraha, 1, 39.7 vyāpyasya parvatādivṛttitvaṃ pakṣadharmatā //
Tarkasaṃgraha, 1, 51.14 yatra dhūmas tatrārdrendhanasaṃyoga iti sādhyavyāpakatā /
Tarkasaṃgraha, 1, 51.15 yatra vahnis tatrārdrendhanasaṃyogābhāvād iti sādhanāvyāpakatā /
Tarkasaṃgraha, 1, 55.1 ākāṅkṣā yogyatā saṃnidhiś ca vākyārthajñānahetuḥ /
Tarkasaṃgraha, 1, 55.3 arthābādho yogyatā /
Tarkasaṃgraha, 1, 56.3 agninā siñced iti na pramāṇaṃ yogyatāvirahāt /
Tarkasaṃgraha, 1, 61.1 sarveṣām anukūlatayā vedanīyaṃ sukham //
Tarkasaṃgraha, 1, 62.1 sarveṣāṃ pratikūlatayā vedanīyaṃ duḥkham //
Uḍḍāmareśvaratantra
UḍḍT, 3, 2.3 yenaiva jñātamātreṇa śatravo yānti vaśyatām //
UḍḍT, 7, 1.3 yasyāḥ prayogamātreṇa devatā yānti vaśyatām //
UḍḍT, 9, 5.1 tatkṣaṇād eva nayati vaśyatāṃ bhuvanatrayam /
UḍḍT, 9, 8.2 etat samaṃ svapañcāṅgamale nītvaikatāṃ sudhīḥ //
UḍḍT, 11, 3.2 ṛtukāle 'thavā kuryāt tadā tattulyatā bhavet //
UḍḍT, 15, 8.1 nimbatālake samatāmrabhājane yāmamātramarditena vidhir astu samabhāgatā yathā āmalakīharītakīvibhītakanimbakhādirāṇām nīrākhyārājakaravīrarasaiḥ samastarasakajjalamuktamardanaprakāreṇa yāmamātreṇa pratyekaṃ yena prakāreṇa masidravyaṃ jāyate /
Yogaratnākara
YRā, Dh., 6.2 puṭaiśca dvādaśaiḥ paraṃ vrajanti bhasmatāṃ sadā //
YRā, Dh., 13.1 trivāraṃ vai gajapuṭe suvarṇaṃ bhasmatāṃ vrajet /
YRā, Dh., 26.2 dvitrivāramatha bhasmatāṃ vrajet pātakaugha iva śaṅkarasmṛteḥ //
YRā, Dh., 53.1 yatpātrasthe prasarati jale tailabindurna datto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
YRā, Dh., 74.3 ūrṇayā tathā dhmātatāṃ gatāḥ saptadhātavo yānti jīvatām //
YRā, Dh., 74.3 ūrṇayā tathā dhmātatāṃ gatāḥ saptadhātavo yānti jīvatām //
YRā, Dh., 98.2 śuklatāṃ yāti tadbhasma tīvrakharparavahninā //
YRā, Dh., 160.1 gharṣitaṃ lohapātre ca yāti pātraṃ ca raktatām /
YRā, Dh., 168.1 mandānalatvaṃ balahānim ugrāṃ viṣṭambhatāmanyagadāṃśca duṣṭān /
YRā, Dh., 207.2 tadā viśuddhatāṃ yāti sarvayogārhito bhavet //
YRā, Dh., 220.1 sūto'śuddhatayā guṇaṃ na kurute kuṣṭhāgnimāndyakrimīñchardyarocakajāḍyadāhamaraṇaṃ dhatte nṛṇāṃ sevanāt /
YRā, Dh., 224.2 nityodyamastatparatā ca vahnirebhirguṇaiḥ sidhyati sūtakendraḥ //
YRā, Dh., 312.3 vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet //
YRā, Dh., 332.1 aśuddhaṃ dāhamūrchāyabhramapittāsraśoṣatāḥ /
YRā, Dh., 386.2 pācayedyāmamātraṃ tu jaipālaḥ śuddhatāṃ vrajet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 29.0 vacanād upāṃśutā //
ŚāṅkhŚS, 1, 1, 30.0 saṃsvāranyāyatā ca śabdānām //
ŚāṅkhŚS, 1, 16, 21.0 kāmyāsūpāṃśuhaviṣṭā //
ŚāṅkhŚS, 2, 9, 7.0 agan prāṇaḥ svargam lokaṃ jite jayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā iti yajamānaḥ pūrvām āhutim anuprāṇiti //
ŚāṅkhŚS, 2, 9, 7.0 agan prāṇaḥ svargam lokaṃ jite jayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā iti yajamānaḥ pūrvām āhutim anuprāṇiti //
ŚāṅkhŚS, 2, 9, 7.0 agan prāṇaḥ svargam lokaṃ jite jayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā iti yajamānaḥ pūrvām āhutim anuprāṇiti //
ŚāṅkhŚS, 2, 9, 8.0 āgann apāna ātmānaṃ vijite vijayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā ity uttarām anvavāniti //
ŚāṅkhŚS, 2, 9, 8.0 āgann apāna ātmānaṃ vijite vijayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā ity uttarām anvavāniti //
ŚāṅkhŚS, 2, 9, 8.0 āgann apāna ātmānaṃ vijite vijayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā ity uttarām anvavāniti //
ŚāṅkhŚS, 4, 6, 8.0 prāgagratā vikāraḥ //
ŚāṅkhŚS, 4, 15, 6.0 adhaḥśayyā haviṣyabhakṣatā pratyūhanaṃ ca karmaṇāṃ vaitānavarjam ekarātraṃ trirātraṃ navarātraṃ vāvā saṃcayanād vratāni //