Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 4, 71.3 so'yaṃ śrīsomadevena kathito'tīva niścitam //
RCūM, 4, 115.1 dvāvetau svedasaṃnyāsau rasarājasya niścitam /
RCūM, 5, 147.2 cūrṇatvādiguṇāvāptistathā loheṣu niścitam //
RCūM, 8, 30.2 drāvaṇaḥ sarvalohānāṃ rasādīnāṃ ca niścitam //
RCūM, 8, 34.2 caturbhedamidaṃ proktaṃ niścitaṃ rasabandhane //
RCūM, 9, 12.2 ayuktyā sevitaścāyaṃ mārayatyeva niścitam //
RCūM, 10, 15.2 anyathā tvaguṇaṃ kṛtvā vikarotyeva niścitam //
RCūM, 10, 78.2 nalikādhmānayogena sattvaṃ muñcati niścitam //
RCūM, 10, 83.2 anayā mudrayā taptaṃ tailamagnau suniścitam //
RCūM, 10, 125.1 bharjayellohadaṇḍena bhasmībhavati niścitam /
RCūM, 10, 137.2 mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam //
RCūM, 11, 30.2 durjayā bahukālīnā pāmā kaṇḍūḥ suniścitam //
RCūM, 11, 53.2 kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam //
RCūM, 11, 84.2 palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam //
RCūM, 12, 29.2 ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //
RCūM, 12, 34.2 niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //
RCūM, 13, 16.2 kṣayarogaṃ nihantyeva maṇḍalārdhena niścitam //
RCūM, 14, 63.1 viṣaṃ garaṃ ca vegena vāmayatyeva niścitam /
RCūM, 14, 144.1 niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ /
RCūM, 14, 166.2 pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam //
RCūM, 14, 190.2 dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //
RCūM, 14, 204.2 vadhyate mriyate sūtastailenānena niścitam //
RCūM, 16, 50.2 raso'sau bandhamāyāto modayatyeva niścitam //