Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 415.1 samāṃśaṃ rasarājasya garbhe dravati niścitam /
ĀK, 1, 22, 25.1 añjane netrayugale nidhiṃ paśyati niścitam /
ĀK, 1, 23, 452.1 jāyate haritaṃ snigdhamahorātreṇa niścitam /
ĀK, 1, 25, 114.2 dvāvetau svedasaṃnyāsau rasarājasya niścitam //
ĀK, 1, 26, 222.1 cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam /
ĀK, 2, 1, 110.2 ḍolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //
ĀK, 2, 1, 190.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
ĀK, 2, 4, 29.2 svāṅgaśītaṃ tataścūrṇaṃ mṛtaṃ bhavati niścitam //
ĀK, 2, 4, 32.2 yāmaikaṃ tāmrapākena bhasmībhavati niścitam //
ĀK, 2, 4, 53.1 viṣaṃ garaṃ ca vegena vāmayatyeva niścitam /
ĀK, 2, 8, 89.2 anena kramayogena mṛto bhavati niścitam //
ĀK, 2, 8, 121.2 dinaṃ vā dhārayetkakṣe mṛdurbhavati niścitam //
ĀK, 2, 8, 182.1 taptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam /
ĀK, 2, 9, 64.2 vyāghrapādīti nirdiṣṭā rasaṃ badhnāti niścitam //