Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mahācīnatantra
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Spandakārikānirṇaya
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Carakasaṃhitā
Ca, Nid., 2, 15.1 raktaṃ tu yadadhobhāgaṃ tadyāpyamiti niścitam /
Mahābhārata
MBh, 5, 5, 7.2 sarveṣāṃ niścitaṃ tannaḥ preṣayiṣyati yad bhavān //
MBh, 5, 90, 9.1 niścitaṃ dhārtarāṣṭrāṇāṃ sakarṇānāṃ janārdana /
MBh, 6, 4, 26.1 alpāyāṃ vā mahatyāṃ vā senāyām iti niścitam /
MBh, 6, BhaGī 2, 7.2 yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste 'haṃ śādhi māṃ tvāṃ prapannam //
MBh, 6, BhaGī 5, 1.3 yacchreya etayorekaṃ tanme brūhi suniścitam //
MBh, 12, 289, 57.2 paraṃ yogaṃ tu yat kṛtsnaṃ niścitaṃ tad dvijātiṣu //
MBh, 12, 319, 19.2 suniścitam ihāyāti vimuktam iva niḥspṛham //
MBh, 13, 117, 25.2 na hyātmanaḥ priyataraḥ kaścid astīti niścitam //
Rāmāyaṇa
Rām, Ay, 34, 14.2 uvāca deśakālajño niścitaṃ sarvataḥ śuci //
Rām, Yu, 52, 17.2 niścitaṃ jīvitatyāge vaśam ānetum icchati //
Saundarānanda
SaundĀ, 5, 26.1 tanniścitaṃ bhīklamaśugviyuktaṃ pareṣvanāyattamahāryamanyaiḥ /
Bodhicaryāvatāra
BoCA, 4, 25.2 paścāttāpānalaścittaṃ ciraṃ dhakṣyati niścitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 179.1 tasmād alaṃ mamānena nirbandheneti niścitam /
Kātyāyanasmṛti
KātySmṛ, 1, 300.1 atha viṃśativarṣāṇi ādhir bhuktaḥ suniścitam /
KātySmṛ, 1, 396.1 ṛṇādiṣu vivādeṣu sthiraprāyeṣu niścitam /
Liṅgapurāṇa
LiPur, 1, 64, 35.2 mayā yadi muniśreṣṭhas trātuṃ vai niścitaṃ svakam /
LiPur, 1, 90, 1.2 ata ūrdhvaṃ pravakṣyāmi yatīnāmiha niścitam /
Nāradasmṛti
NāSmṛ, 2, 5, 15.2 ācāryasya vased ante kālaṃ kṛtvā suniścitam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.7 nūnaṃ niścitaṃ kim arātiḥ śatrur asmān kṛṇavat karteti /
Viṣṇusmṛti
ViSmṛ, 93, 14.2 na nṛtyagītaśīlebhyo dharmārtham iti niścitam //
Bhāratamañjarī
BhāMañj, 8, 178.2 kṛṣṇo yatra jayastatretyūcaturniścitaṃ purā //
Garuḍapurāṇa
GarPur, 1, 51, 17.1 sarvapāpavinirmukto naro bhavati niścitam /
GarPur, 1, 83, 42.1 brahmalokamavāpnoti pitṛbhiḥ saha niścitam /
Hitopadeśa
Hitop, 3, 68.3 yadaitan niścitaṃ bhāvi kartavyo vigrahas tadā //
Hitop, 3, 69.8 khaḍgadhārāpariṣvaṅgaṃ labhante te suniścitam //
Kathāsaritsāgara
KSS, 3, 1, 36.2 tadā sasutadārasya kṣayaḥ syāt tava niścitam //
KSS, 3, 1, 56.1 nānyathodyogasiddhiḥ syādanudyoge ca niścitam /
Mahācīnatantra
Mahācīnatantra, 7, 6.1 puraṃdaram purodhāya mantrayitvā suniścitam /
Mātṛkābhedatantra
MBhT, 1, 16.2 satyaṃ satyaṃ hi girije raupyaṃ bhavati niścitam //
MBhT, 2, 14.1 ubhayos tulyaśukreṇa klībaṃ bhavati niścitam //
MBhT, 5, 38.2 tatkṣaṇe parameśāni svarṇaṃ bhavati niścitam //
MBhT, 14, 10.1 naiva muktir bhavet tasya janma cāpnoti niścitam //
Rasamañjarī
RMañj, 3, 93.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
RMañj, 5, 3.1 svarṇādilohaparyantaṃ śuddhirbhavati niścitam /
RMañj, 5, 21.1 puṭena jārayettāraṃ mṛtaṃ bhavati niścitam /
RMañj, 6, 285.2 madahāniṃ karotyeṣa pramadānāṃ suniścitam //
RMañj, 10, 32.2 maraṇaṃ tasya nirdiṣṭaṃ caturthe māsi niścitam //
Rasaprakāśasudhākara
RPSudh, 1, 40.2 bahirmalavināśāya rasarājaṃ tu niścitam //
RPSudh, 1, 148.2 dhūmavedhaḥ sa vijñeyo rasarājasya niścitam //
RPSudh, 2, 31.1 tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam /
RPSudh, 4, 17.2 pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam //
RPSudh, 4, 28.1 peṣaṇājjāyate piṣṭīr dinaikena tu niścitam /
RPSudh, 4, 32.1 viṃśatpuṭena tattāraṃ bhūtībhavati niścitam /
RPSudh, 4, 73.1 anena vidhinā samyag bhasmībhavati niścitam /
RPSudh, 5, 10.1 viṣaṃ hālāhalaṃ pītaṃ mārayatyeva niścitam /
RPSudh, 5, 14.1 pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam /
RPSudh, 7, 57.2 vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //
Rasaratnasamuccaya
RRS, 2, 15.2 anyathā tv aguṇaṃ kṛtvā vikarotyeva niścitam //
RRS, 2, 82.2 mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam //
RRS, 2, 129.2 nānāvidhānayogena sattvaṃ muñcati niścitam //
RRS, 2, 134.1 anayā mudrayā taptaṃ tailamagnau suniścitam /
RRS, 2, 159.2 mardayellohadaṇḍena bhasmībhavati niścitam //
RRS, 3, 41.3 durjayā bahukālīnā pāmā kaṇḍuḥ suniścitam //
RRS, 3, 61.2 palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam //
RRS, 3, 68.0 kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam //
RRS, 4, 35.2 ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //
RRS, 4, 39.3 niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //
RRS, 5, 73.1 aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /
RRS, 5, 147.1 aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /
RRS, 5, 168.2 niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ //
RRS, 5, 197.2 pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam //
RRS, 5, 224.3 dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //
RRS, 8, 99.1 dvāvetau svedasaṃnyāsau rasarājasya niścitam /
RRS, 10, 50.2 cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam //
RRS, 10, 83.2 ayuktyā sevitaścāyaṃ mārayatyeva niścitam //
Rasaratnākara
RRĀ, R.kh., 6, 39.0 evaṃ viṃśatpuṭe prāpte mṛto bhavati niścitam //
RRĀ, R.kh., 7, 37.1 saptavāraṃ prayatnena śuddhimāyāti niścitam /
RRĀ, R.kh., 7, 49.1 puṭe pātālayantreṇa satvaṃ patati niścitam /
RRĀ, R.kh., 8, 60.1 svāṃgaśītaṃ tu taccūrṇaṃ bhasmībhavati niścitam /
RRĀ, R.kh., 8, 63.2 yāmaikaṃ tīvrapākena bhasmībhavati niścitam //
RRĀ, Ras.kh., 8, 185.5 kāryaṃ śrīgirisādhanaṃ japaparair āmnāyapāraṃgatair no cetkleśakaraṃ parākṛtamaho vyarthaṃ bhavenniścitam //
RRĀ, V.kh., 2, 38.1 anena kramayogena mṛtaṃ bhavati niścitam /
RRĀ, V.kh., 3, 53.2 dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam //
RRĀ, V.kh., 3, 65.2 saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam //
RRĀ, V.kh., 3, 87.2 dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //
RRĀ, V.kh., 3, 105.2 svarṇādilohapatrāṇi śuddhimāyānti niścitam //
RRĀ, V.kh., 8, 5.2 catuḥṣaṣṭitamāṃśena stambhamāyāti niścitam //
RRĀ, V.kh., 16, 79.2 ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam //
RRĀ, V.kh., 17, 55.3 vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam //
RRĀ, V.kh., 20, 55.2 samyaggajapuṭe pacyāt mṛto bhavati niścitam //
Rasendracintāmaṇi
RCint, 7, 78.3 puṭetpātālayantreṇa sattvaṃ patati niścitam //
RCint, 7, 117.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
RCint, 8, 25.2 mānahāniṃ karotyeṣa pramadānāṃ suniścitam //
Rasendracūḍāmaṇi
RCūM, 4, 71.3 so'yaṃ śrīsomadevena kathito'tīva niścitam //
RCūM, 4, 115.1 dvāvetau svedasaṃnyāsau rasarājasya niścitam /
RCūM, 5, 147.2 cūrṇatvādiguṇāvāptistathā loheṣu niścitam //
RCūM, 8, 30.2 drāvaṇaḥ sarvalohānāṃ rasādīnāṃ ca niścitam //
RCūM, 8, 34.2 caturbhedamidaṃ proktaṃ niścitaṃ rasabandhane //
RCūM, 9, 12.2 ayuktyā sevitaścāyaṃ mārayatyeva niścitam //
RCūM, 10, 15.2 anyathā tvaguṇaṃ kṛtvā vikarotyeva niścitam //
RCūM, 10, 78.2 nalikādhmānayogena sattvaṃ muñcati niścitam //
RCūM, 10, 83.2 anayā mudrayā taptaṃ tailamagnau suniścitam //
RCūM, 10, 125.1 bharjayellohadaṇḍena bhasmībhavati niścitam /
RCūM, 10, 137.2 mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam //
RCūM, 11, 30.2 durjayā bahukālīnā pāmā kaṇḍūḥ suniścitam //
RCūM, 11, 53.2 kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam //
RCūM, 11, 84.2 palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam //
RCūM, 12, 29.2 ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //
RCūM, 12, 34.2 niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //
RCūM, 13, 16.2 kṣayarogaṃ nihantyeva maṇḍalārdhena niścitam //
RCūM, 14, 63.1 viṣaṃ garaṃ ca vegena vāmayatyeva niścitam /
RCūM, 14, 144.1 niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ /
RCūM, 14, 166.2 pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam //
RCūM, 14, 190.2 dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //
RCūM, 14, 204.2 vadhyate mriyate sūtastailenānena niścitam //
RCūM, 16, 50.2 raso'sau bandhamāyāto modayatyeva niścitam //
Rasendrasārasaṃgraha
RSS, 1, 228.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
RSS, 1, 378.2 dugdhapūrṇeṣu pātreṣu tataḥ śudhyati niścitam //
Rasādhyāya
RAdhy, 1, 312.1 sadvajrāṇi mriyante ca sukhasādhyāni niścitam /
RAdhy, 1, 333.2 tithivarṇaṃ bhaveddhema niścitaṃ naiṣa saṃśayaḥ //
RAdhy, 1, 455.1 triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam /
Rasārṇava
RArṇ, 6, 112.1 yāmadvayena tadvajraṃ jāyate mṛdu niścitam /
RArṇ, 8, 52.2 samāṃśaṃ rasarājasya garbhe dravati niścitam //
RArṇ, 10, 22.2 jāyate niścitaṃ bhadre tadā tasya gatitrayam //
RArṇ, 12, 240.2 jāyate haritaṃ snigdhamahorātreṇa niścitam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 8.2 evametaditi jñeyaṃ nānyatheti suniścitam //
Ānandakanda
ĀK, 1, 4, 415.1 samāṃśaṃ rasarājasya garbhe dravati niścitam /
ĀK, 1, 22, 25.1 añjane netrayugale nidhiṃ paśyati niścitam /
ĀK, 1, 23, 452.1 jāyate haritaṃ snigdhamahorātreṇa niścitam /
ĀK, 1, 25, 114.2 dvāvetau svedasaṃnyāsau rasarājasya niścitam //
ĀK, 1, 26, 222.1 cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam /
ĀK, 2, 1, 110.2 ḍolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //
ĀK, 2, 1, 190.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
ĀK, 2, 4, 29.2 svāṅgaśītaṃ tataścūrṇaṃ mṛtaṃ bhavati niścitam //
ĀK, 2, 4, 32.2 yāmaikaṃ tāmrapākena bhasmībhavati niścitam //
ĀK, 2, 4, 53.1 viṣaṃ garaṃ ca vegena vāmayatyeva niścitam /
ĀK, 2, 8, 89.2 anena kramayogena mṛto bhavati niścitam //
ĀK, 2, 8, 121.2 dinaṃ vā dhārayetkakṣe mṛdurbhavati niścitam //
ĀK, 2, 8, 182.1 taptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam /
ĀK, 2, 9, 64.2 vyāghrapādīti nirdiṣṭā rasaṃ badhnāti niścitam //
Śukasaptati
Śusa, 23, 25.10 mātāpi prāha niścitameṣa veśyāsutaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 27.1 āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam /
ŚdhSaṃh, 2, 11, 72.1 taurī śaṅkhaṃ ca kaṅkuṣṭhaṃ śuddhimāyāti niścitam /
ŚdhSaṃh, 2, 12, 16.1 saptavāraṃ prayatnena śuddhimāyāti niścitam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 9.3 ruddhvā gajapuṭe paktvā śuddhimāyānti niścitam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 17.0 niścitamityanenānyat śodhanamapi nāpekṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 8.3 kartavyaṃ tadguṇādhikyād rasajñair iti niścitam //
Bhāvaprakāśa
BhPr, 7, 3, 66.0 pācyaṃ gajapuṭe kṣiptaṃ mṛtaṃ bhavati niścitam //
BhPr, 7, 3, 167.2 evaṃ kadarthitaḥ sūtaḥ ṣaṇḍho bhavati niścitam //
BhPr, 7, 3, 200.2 saptavārānprayatnena śuddhimāyāti niścitam //
Dhanurveda
DhanV, 1, 179.2 tatprabhāvādgajaḥ puṃsāṃ saṃmukhenaiti niścitam //
Gheraṇḍasaṃhitā
GherS, 3, 48.2 tathāpi sakalā siddhis tasya bhavati niścitam //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 50.1 yady evaṃ niścitaṃ vīra tvayādya vyādhasattama /
Haribhaktivilāsa
HBhVil, 1, 78.2 tathā śiṣyārjitaṃ pāpaṃ guruḥ prāpnoti niścitam //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 19.2 kāyasya kṛśatā kāntis tadā jāyate niścitam //
Mugdhāvabodhinī
MuA zu RHT, 2, 7.2, 4.0 hi niścitam //
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 4, 15.2, 4.0 niyataṃ niścitam //
MuA zu RHT, 5, 16.2, 3.0 gandhakāśmā gandhapāṣāṇaḥ śataguṇasaṃkhyaṃ yathā syāttathā uttame hemni pūrṇavarṇe vyūḍho nirvāhyaḥ tadgandhavyūḍhaṃ hema sūte pārade piṣṭirbhavati hi niścitaṃ garbhe rasāntardravati garbhadrutir bhavatītyatravismayo //
MuA zu RHT, 5, 43.2, 2.0 athavā tāraṃ vaṅgaṃ vaṭakākāraṃ taile tilodbhave pakvaṃ kuryāt nūnaṃ niścitaṃ tadvaṭakaṃ tathā pakvaṃ kuryādyathā nirvaṅgaṃ jāyate vahniyogena iti śeṣaḥ //
MuA zu RHT, 5, 46.2, 5.0 ca punarevaṃvidhaṃ sūtaṃ śṛṅkhalāyāṃ śṛṅkhalīkaraṇayoge nihitānihitaṃ yannihitaṃ tadanihitam ajāritaṃ kāryaṃ nihitānihitasaṃyogāt śṛṅkhaleyaṃ nūnaṃ niścitaṃ yojitanirvyūḍharase pūrvaṃ yojitaṃ paścānnirvāhitaṃ nirvyūḍhaṃ yatra tattasminnevaṃvidharase garbhadrutiḥ pāradasyodare bījāni dravanti //
MuA zu RHT, 6, 12.2, 6.0 yadi cedrasaḥ catuḥṣaṣṭyaṃśān pramāṇato grāsaṃ grasati hi niścitaṃ tadā daṇḍaṃ dhārayet vastrānna kṣaratītyarthaḥ //
MuA zu RHT, 7, 2.2, 5.0 punaḥ kiṃviśiṣṭaiḥ śigro rasaśatabhāvyaiḥ śigroḥ saubhāñjanasya rasena śatavāraṃ bhāvyāḥ ye biḍāstaiḥ evaṃ niṣpannairviḍairniścitaṃ jāraṇā syāditi bhāvaḥ //
MuA zu RHT, 7, 7.2, 14.0 tajjalaṃ kṣārapānīyaṃ śuṣyamāṇaṃ sat niścitaṃ yadā sabāṣpabudbudān vidhatte saha bāṣpeṇa jalātyayadhūmena vartante ye budbudāstān tadā kṣāro niṣpanno jñeyaḥ //
MuA zu RHT, 15, 6.2, 3.0 ayaṃ pratyakṣāntargataḥ hi niścitaṃ rasasya sūtasya saṃpradāyo jñeyaḥ //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 18, 15.2, 3.0 punardaśāṃśena etadauṣadhanicayaṃ tārato daśamavibhāgena kṛtvā hi niścitaṃ tārotkarṣaṃ karoti hīnavarṇata uttamaṃ karotītyabhiprāyaḥ //
MuA zu RHT, 18, 17.2, 4.0 hi niścitam //
MuA zu RHT, 18, 67.2, 12.0 evaṃ jāritasūte jāritakarmakṛte rase khalu niścitaṃ sarvā haṇḍikāḥ sarve dhātvādyāḥ sakalāḥ saprasavāḥ syurityarthaḥ //
MuA zu RHT, 19, 38.2, 6.3 asya prabhāvādvegena vyāptirbhavati niścitam /
MuA zu RHT, 19, 39.2, 2.0 viṣanāgavaṅgabaddho rasaḥ viṣaṃ saktukādikaṃ nāgaḥ sīsakaḥ vaṅgaṃ trapu etairbaddho bandhanamāptaḥ sa bhuktaḥ san hi niścitaṃ kuṣṭhādīn kuṣṭhajvarakṣayādīn //
MuA zu RHT, 19, 56.2, 2.0 āsāṃ auṣadhīnāṃ madhye ekatamā yā uditā kathitā śṛtā kvathitā tāṃ hi niścitaṃ ajīrṇe seveta tena ajīrṇaṃ naśyatīti bhāvaḥ //
Rasakāmadhenu
RKDh, 1, 5, 53.1 samāṃśaṃ rasarājasya garbhe dravati niścitam /
Rasataraṅgiṇī
RTar, 3, 14.1 yāmayugmamapi dhmātā nāsau dravati niścitam /
Rasārṇavakalpa
RAK, 1, 440.2 tadrasāt sindūravarṇo hasto bhavati niścitam //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 180.1 yānabhedaṃ varṇayanti buddhayānaṃ tu niścitam /
SDhPS, 11, 211.2 yacchrutvāmī bodhaye jātacittāḥ sarvajñatve niścitaṃ labdhagādhāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 53.3 yajjñātvā niścitaṃ me syān manaḥśuddhestu kāraṇam //
Sātvatatantra
SātT, 8, 14.2 kṛtvānyadevatāpūjāṃ bhraṣṭo bhavati niścitam //
SātT, 8, 32.1 tatsaṅgenaiva puruṣo viṣṇuṃ prāpnoti niścitam /
Uḍḍāmareśvaratantra
UḍḍT, 9, 26.8 anena mantreṇa mantritaṃ jalaṃ bhṛśaṃ kṛtvā jvaritāṅgaṃ secayet tena jvaravimuktir bhavati niścitam /
UḍḍT, 13, 4.1 bhraṣṭarājyas tathā rājā rājyaṃ prāpnoti niścitam /
Yogaratnākara
YRā, Dh., 155.3 sarvaśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ pariharecchleṣmāmayān niścitam //
YRā, Dh., 298.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
YRā, Dh., 340.2 marīcaṃ nistuṣaṃ kṛtvā śuddhaṃ bhavati niścitam //