Occurrences

Gobhilagṛhyasūtra

Gobhilagṛhyasūtra
GobhGS, 1, 3, 6.0 atha haviṣyasyānnasyāgnau juhuyāt kṛtasya vākṛtasya vā //
GobhGS, 1, 4, 2.0 bhāṣetānnasaṃsiddhim atithibhiḥ kāmaṃ sambhāṣeta //
GobhGS, 1, 4, 3.0 atha haviṣyasyānnasyoddhṛtya haviṣyair vyañjanair upasicyāgnau juhuyāt tūṣṇīṃ pāṇinaiva //
GobhGS, 1, 4, 20.0 sarvasya tv evānnasyaitān balīn haret pitryasya vā svastyayanasya vārthārthasya vā //
GobhGS, 1, 4, 23.0 yady ekasmin kāle punaḥ punar annaṃ pacyeta sakṛd evaitad balitantraṃ kurvīta //
GobhGS, 1, 9, 4.0 atha yad asyānyad annam upasiddhaṃ syāt //
GobhGS, 1, 9, 7.0 kaṃsaṃ camasaṃ vānnasya pūrayitvā kṛtasya vākṛtasya vāpi vā phalānām evaitaṃ pūrṇapātram ity ācakṣate //
GobhGS, 2, 3, 18.0 haviṣyam annaṃ prathamaṃ parijapitaṃ bhuñjīta //
GobhGS, 2, 3, 21.0 uddhṛtya sthālīpākaṃ vyuhyaikadeśaṃ pāṇinābhimṛśed annapāśena maṇineti //
GobhGS, 3, 2, 40.0 agnim ājyam ādityaṃ brahmāṇam anaḍvāham annam apo dadhīti //
GobhGS, 3, 5, 7.0 nāparayā dvārā prapannam annaṃ bhuñjīta //
GobhGS, 4, 9, 4.0 ājyam ādityam abhimukho juhuyād annaṃ vā ekacchandasyaṃ śrīr vā eṣeti ca //
GobhGS, 4, 9, 5.0 annasya ghṛtam eveti grāme tṛtīyām //
GobhGS, 4, 10, 12.0 annasya rāṣṭrir asīty arghyaṃ pratigṛhṇīyāt //