Occurrences

Sarvāṅgasundarā

Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 3.0 kena saha ityāha bhakṣyādyannena //
SarvSund zu AHS, Sū., 16, 15.1, 4.0 ādiśabdena bhojyalehyapeyasya trividhasyāpyannasya grahaṇam //
SarvSund zu AHS, Sū., 16, 16.1, 3.0 yā etā bhakṣyādyannena tathā rasabhedena mūrdhakarṇākṣitarpaṇena ca //
SarvSund zu AHS, Sū., 16, 19.1, 1.0 hyastane'nne āhāre jīrṇa eva jīrṇamātra eva na tvannābhilāṣe sati śuddhaye śodhanārthaṃ bahuḥ uttamayā mātrayā sneho'cchaḥ kevalaḥ peyatvena śasyate //
SarvSund zu AHS, Sū., 16, 19.1, 1.0 hyastane'nne āhāre jīrṇa eva jīrṇamātra eva na tvannābhilāṣe sati śuddhaye śodhanārthaṃ bahuḥ uttamayā mātrayā sneho'cchaḥ kevalaḥ peyatvena śasyate //
SarvSund zu AHS, Sū., 16, 19.1, 4.0 tasmādyuktamuktaṃ hyastane jīrṇa evānne iti //
SarvSund zu AHS, Sū., 16, 19.2, 1.0 śamano yo rogasya śamanāyopayujyate snehaḥ sa kṣudvato jātabubhukṣasya śasyate jātāyāṃ bubhukṣāyāṃ na jīrṇamātra evānne śodhana iva //
SarvSund zu AHS, Sū., 16, 19.2, 3.0 yadi punarjīrṇamātra evānne sneho'yamabubhukṣitasyaivopayujyate tadānīṃ srotasāṃ kaphādyupalepānivartanāt tatsaṃpṛktaḥ sa sneho na sarvaṃ śarīraṃ vyāpnute avyāpnuvaṃśca doṣaṃ na śamayet //
SarvSund zu AHS, Sū., 16, 19.2, 9.0 madhyamamātrayā snehapāne tu laghubhojino yāmamātre'nnākāṅkṣā bhavati //
SarvSund zu AHS, Utt., 39, 58.2, 3.0 aparaṃ ca māsaṃ kṣīrānnāśī san jarāṃ jayati //
SarvSund zu AHS, Utt., 39, 64.2, 3.0 pānīyena vā hitānnabhojanaḥ san pibet //
SarvSund zu AHS, Utt., 39, 91.2, 13.0 pakṣaṃ mudgarasānnabhojanaḥ sarvakuṣṭhair vimucyate //
SarvSund zu AHS, Utt., 39, 93.2, 2.0 tena ca tailenābhyaktaśarīro bhojanaṃ pūrvoktaṃ mudgarasānnaṃ vidadhyāt //