Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 26, 16.2 agnau juhoti yaccānnaṃ devayajña iti smṛtaḥ //
LiPur, 1, 26, 18.2 praṇamya tebhyo yaddattamannaṃ mānuṣa ucyate //
LiPur, 1, 27, 47.1 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpamannaṃ krameṇa tu /
LiPur, 1, 52, 22.2 hṛṣṭānāṃ supravṛddhānāṃ sarvānnāmṛtabhojinām //
LiPur, 1, 54, 34.2 bhūrbhuvaḥ svas tathā hyāpo hyannaṃ cāmṛtameva ca //
LiPur, 1, 63, 82.1 annodakaṃ mūlaphalamoṣadhīś ca pravartayan /
LiPur, 1, 70, 309.2 annādān piśitāśāṃś ca ājyapānsomapānapi //
LiPur, 1, 77, 52.1 tyajeddehaṃ vihāyānnaṃ śivaloke mahīyate /
LiPur, 1, 79, 19.1 śuddhānnaṃ caiva mudgānnaṃ ṣaḍvidhaṃ ca nivedayet /
LiPur, 1, 79, 19.1 śuddhānnaṃ caiva mudgānnaṃ ṣaḍvidhaṃ ca nivedayet /
LiPur, 1, 79, 20.1 kevalaṃ cāpi śuddhānnam āḍhakaṃ taṇḍulaṃ pacet /
LiPur, 1, 81, 18.1 mahācarurnivedyaḥ syādāḍhakānnamathāpi vā /
LiPur, 1, 81, 39.1 śuddhānnaṃ vāpi mudgānnamāḍhakaṃ cārdhakaṃ tu vā /
LiPur, 1, 81, 39.1 śuddhānnaṃ vāpi mudgānnamāḍhakaṃ cārdhakaṃ tu vā /
LiPur, 1, 81, 42.1 viṣṇunā jiṣṇunā sākṣādanne sarvaṃ pratiṣṭhitam /
LiPur, 1, 81, 42.2 bhūtānām annadānena prītir bhavati śaṅkare //
LiPur, 1, 81, 43.1 tasmāt sampūjayed devam anne prāṇāḥ pratiṣṭhitāḥ /
LiPur, 1, 83, 24.1 śyāmākānnaghṛtakṣīrairjitakrodho jitendriyaḥ /
LiPur, 1, 85, 139.1 śūdrānnaṃ yātayāmānnaṃ naivedyaṃ śrāddhameva ca /
LiPur, 1, 85, 139.1 śūdrānnaṃ yātayāmānnaṃ naivedyaṃ śrāddhameva ca /
LiPur, 1, 85, 139.2 gaṇānnaṃ samudāyānnaṃ rājānnaṃ ca vivarjayet //
LiPur, 1, 85, 139.2 gaṇānnaṃ samudāyānnaṃ rājānnaṃ ca vivarjayet //
LiPur, 1, 85, 140.1 annaśuddhau sattvaśuddhirna mṛdā na jalena vai /
LiPur, 1, 85, 140.2 sattvaśuddhau bhavetsiddhis tato'nnaṃ pariśodhayet //
LiPur, 1, 85, 144.2 śūdraśeṣaṃ na bhuñjīyātsahānnaṃ śiśukairapi //
LiPur, 1, 85, 145.1 śuddhānnaṃ snigdham aśnīyāt saṃskṛtaṃ cābhimantritam /
LiPur, 1, 85, 194.2 ekādaśena bhuñjīyādannaṃ caivābhimantritam //
LiPur, 1, 85, 197.2 aṣṭāviṃśajjapitvānnam aśnīyād anvahaṃ śuciḥ //
LiPur, 1, 85, 216.2 spṛṣṭamannaṃ na bhuñjīta bhuktvā cāṣṭaśataṃ japet //
LiPur, 1, 86, 35.2 kṣudvyādheḥ parihārārthaṃ na sukhāyānnamucyate //
LiPur, 1, 86, 91.1 asyaivānnamidaṃ sarvaṃ na so'nnaṃ bhavati svayam /
LiPur, 1, 86, 91.1 asyaivānnamidaṃ sarvaṃ na so'nnaṃ bhavati svayam /
LiPur, 1, 86, 91.2 svātmanā rakṣitaṃ cādyādannabhūtaṃ na kutracit //
LiPur, 1, 86, 92.1 sarvatra prāṇināmannaṃ prāṇināṃ granthirasmyaham /
LiPur, 1, 86, 93.1 annamayo'sau bhūtātmā cādyate hyannamucyate /
LiPur, 1, 86, 93.1 annamayo'sau bhūtātmā cādyate hyannamucyate /
LiPur, 1, 88, 90.1 mṛdustvamannamasmabhyametadastu hutaṃ tava /
LiPur, 1, 90, 20.2 ekānnaṃ madhumāṃsaṃ vā aśṛtānnaṃ tathaiva ca //
LiPur, 1, 90, 20.2 ekānnaṃ madhumāṃsaṃ vā aśṛtānnaṃ tathaiva ca //
LiPur, 1, 92, 32.2 vividhataruviśālaṃ mattahṛṣṭānnapuṣṭair upavanam atiramyaṃ darśayāmāsa devyāḥ //
LiPur, 2, 1, 13.2 padmākhya iti vikhyātastasmai cānnaṃ dadau tadā //
LiPur, 2, 1, 14.1 sakuṭumbo mahātejā hyuṣṇamannaṃ hi tatra vai /
LiPur, 2, 4, 14.2 nārāyaṇaparo vidvān yasyānnaṃ prītamānasaḥ //
LiPur, 2, 4, 15.1 aśnāti taddharerāsyaṃ gatamannaṃ na saṃśayaḥ /
LiPur, 2, 6, 62.2 ye 'śnanti kevalaṃ mūḍhāḥ pakvamannaṃ vicetasaḥ //
LiPur, 2, 6, 68.1 śūdrānnabhojino vāpi gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 18, 51.1 annaṃ prāṇe mano jñānaṃ śudhyantāṃ vai śivecchayā /
LiPur, 2, 25, 51.1 annamakṣapramāṇaṃ syācchuktimātreṇa vai tilaḥ /
LiPur, 2, 28, 57.4 śuklānnapāyasaṃ caiva mudgānnaṃ caravaḥ smṛtāḥ //
LiPur, 2, 28, 57.4 śuklānnapāyasaṃ caiva mudgānnaṃ caravaḥ smṛtāḥ //
LiPur, 2, 39, 8.2 toṣayedannadānena brāhmaṇāṃśca viśeṣataḥ //
LiPur, 2, 54, 4.1 mudgānnaṃ madhunā yuktaṃ bhakṣyāṇi surabhīṇi ca /