Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 181.1 dhūpaṃ daśāṅgaṃ dīpaṃ cāpūpānnaṃ ghṛtapāyasam /
ĀK, 1, 2, 251.1 bhavato nindakaiḥ sārdhaṃ bhāṇḍapakvānnamiśraṇam /
ĀK, 1, 3, 117.2 yatra bhuṅkṣe 'nnakavalaṃ tatra trailokyamati hi //
ĀK, 1, 6, 8.1 ājyānnaṃ vā mudgarasaṃ laghvāśī syāddine sudhīḥ /
ĀK, 1, 6, 26.2 evaṃ kṛtvā dehaśuddhiṃ śālyannaṃ kṣīrabhojanam //
ĀK, 1, 6, 86.1 raktaśālyannagodhūmaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /
ĀK, 1, 15, 12.1 prabuddhe saghṛtaṃ dadyāddugdhānnaṃ śarkarānvitam /
ĀK, 1, 15, 25.2 kṣārāmlavarjitāhāraḥ kṣīraśālyannabhojanaḥ //
ĀK, 1, 15, 67.2 ghṛtapakvaṃ samadhuraṃ ṣaṣṭikānnaṃ payo'dhikam //
ĀK, 1, 15, 170.2 annodakena saṃpeṣya kāntapātre lihenniśi //
ĀK, 1, 15, 208.1 tasmiñjīrṇe prakurvīta kṣīrānnaṃ vijitendriyaḥ /
ĀK, 1, 15, 214.2 palaṃ cānudinaṃ lehyaṃ kṣīrānnāśī jitendriyaḥ //
ĀK, 1, 15, 256.1 jīrṇe dugdhānnabhojī syādrūkṣānnaṃ varjayet priye /
ĀK, 1, 15, 256.1 jīrṇe dugdhānnabhojī syādrūkṣānnaṃ varjayet priye /
ĀK, 1, 15, 280.2 ṣaṣṭikānnaṃ sagokṣīraṃ taile jīrṇe ca bhojanam //
ĀK, 1, 15, 283.2 annavajjīryate kṣvelaṃ supto'pyākarṇayeddhvanim //
ĀK, 1, 15, 370.4 nivātamandire sthāyī kṣīrānnāśī jitendriyaḥ //
ĀK, 1, 15, 461.2 kaṭvamlau varjayettāvanmṛdu yūṣānnabhojanam //
ĀK, 1, 15, 465.1 gokṣīraṃ ṣaṣṭikānnaṃ ca loṇāmlakṣārahīnakam /
ĀK, 1, 15, 482.1 mṛṣṭānnāśī śītavāri pibannālāpatatparaḥ /
ĀK, 1, 15, 509.2 sitayā madhunā lihyāt kṣīrānno maṇḍalāvadhi //
ĀK, 1, 15, 515.2 jīrṇe kṣīrānnamaśnīyājjalānnaṃ vā vicakṣaṇaḥ //
ĀK, 1, 15, 515.2 jīrṇe kṣīrānnamaśnīyājjalānnaṃ vā vicakṣaṇaḥ //
ĀK, 1, 15, 561.1 pañcaviṃśattame ghasre ṣaṣṭyannaṃ gopayo'nvitam /
ĀK, 1, 15, 568.1 yūṣaiḥ ṣaṣṭyannam aśnīyāt kṣīraistrimadhusaṃyutaiḥ /
ĀK, 1, 15, 602.2 anupeyaṃ ca gokṣīraṃ jīrṇe kṣīrānnabhojanam //
ĀK, 1, 15, 629.2 palamātraṃ tadrasaṃ ca jīrṇe kṣīrānnabhojanam //
ĀK, 1, 17, 33.2 godhūmaṣaṣṭiśālyannaṃ yavajāṅgalajāmiṣam //
ĀK, 1, 17, 51.1 ajāṅgalaṃ palaṃ matsyaṃ kiṃcitkṣīrānnabhojanam /
ĀK, 1, 17, 51.2 anuktaśākamannaṃ ca phalaṃ kṣīrayutaṃ palam //
ĀK, 1, 19, 64.2 ikṣukṣīravikārāṃśca soṣṇamannaṃ tilodbhavam //
ĀK, 1, 19, 168.1 bubhukṣitastu laghvannaṃ dhātrīṃ śīthuṃ ghṛtaṃ payaḥ /
ĀK, 1, 19, 183.2 annapākakramaṃ vakṣye samāsena surārcite //
ĀK, 1, 19, 184.1 bhuktamannaṃ ca sakalaṃ koṣṭhakaṃ prāṇavāyunā /
ĀK, 1, 19, 186.1 sthālīsthaṃ taṇḍulaṃ toyaṃ pacedannaṃ ca pāvakaḥ /
ĀK, 1, 19, 192.1 pakvaṃ tadannaṃ dvividhaṃ kiṭṭasāraprabhedataḥ /
ĀK, 1, 19, 202.2 bhuktamannaṃ divārātraṃ śuklavṛddhiṃ karoti tat //
ĀK, 1, 19, 205.2 eteṣu jāṭharaḥ śreṣṭho yenānnaṃ paripacyate //
ĀK, 1, 19, 207.1 devi tasmāddhitaiḥ sātmyairannapānākhyadārubhiḥ /
ĀK, 1, 19, 210.1 samyagbhuktaṃ mitaṃ vāpi hitaṃ cānnaṃ cirātpacet /
ĀK, 1, 19, 214.2 kṛcchrādannaṃ samāgnistu caturyāmātpacetsukham //
ĀK, 1, 19, 218.1 pradīpto jāṭharo vahnirādāvannaṃ pacettataḥ /
ĀK, 1, 19, 218.2 annābhāve paceddoṣāndoṣe kṣīṇe pacettataḥ //
ĀK, 1, 20, 81.1 kṣīrāhārī mitānnāśī kaṭvamlalavaṇaṃ tyajet /
ĀK, 1, 22, 34.1 strīṇāṃ haste tu badhnīyādannamadhye vinikṣipet /
ĀK, 1, 22, 34.2 jāyate cānnavṛddhistu nātra kāryā vicāraṇā //
ĀK, 1, 23, 561.1 bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ /
ĀK, 1, 24, 30.2 khādet kṣīrājyaśālyannaṃ bhojyamanyacca varjayet //
ĀK, 2, 1, 293.1 jāraṇaṃ jarayedannaṃ māraṇaṃ mṛtyudāyakam /