Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 2, 2, 298.1 tenaiva krameṇa vartamāne sāntvanatarjanaprāye pratidinamanuyogavyatikare 'nuguṇānnapānalābhāt katipayair evāhobhir viropitavraṇaḥ prakṛtistho 'hamāsam //
DKCar, 2, 3, 190.1 taṃ viṣānnena vyāpādyājīrṇadoṣaṃ khyāpayeyamiti mantribhiḥ sahā dhyavasitam //
DKCar, 2, 3, 203.1 ya eva viṣānnena hantu cintitaḥ patā me sa muktvā svametadrājyaṃ bhūya eva grāhayitavyaḥ //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 6, 134.1 yāṃ kāṃcillakṣaṇavatīṃ savarṇāṃ kanyāṃ dṛṣṭvā sa kila sma bravīti bhadre śaknoṣi kimanena śāliprasthena guṇavad annam asmān abhyavahārayitum iti //
DKCar, 2, 6, 150.1 praślathāvayaveṣu prasphuratsu taṇḍuleṣu mukulāvasthām ativartamāneṣu saṃkṣipyānalamupahitamukhapidhānayā sthālyānnamaṇḍamagālayat //
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
DKCar, 2, 6, 160.1 imaṃ ca dadhnā ca trijātakāvacūrṇitena surabhiśītalābhyāṃ ca kālaśeyakāñjikābhyāṃ śeṣamannamabhojayat //
DKCar, 2, 7, 46.0 tāṃśca nānāścaryakriyātisaṃhitājjanād ākṛṣṭānnacelādityāgān nityahṛṣṭān akārṣam //