Occurrences

Taittirīyopaniṣad

Taittirīyopaniṣad
TU, 1, 4, 2.3 annapāne ca sarvadā /
TU, 1, 5, 3.6 maha ityannam /
TU, 1, 5, 3.7 annena vāva sarve prāṇā mahīyante /
TU, 2, 1, 3.7 oṣadhībhyo 'nnam /
TU, 2, 1, 3.8 annātpuruṣaḥ /
TU, 2, 1, 3.9 sa vā eṣa puruṣo 'nnarasamayaḥ /
TU, 2, 2, 1.1 annādvai prajāḥ prajāyante /
TU, 2, 2, 1.3 atho annenaiva jīvanti /
TU, 2, 2, 1.5 annaṃ hi bhūtānāṃ jyeṣṭham /
TU, 2, 2, 1.7 sarvaṃ vai te 'nnamāpnuvanti /
TU, 2, 2, 1.8 ye 'nnaṃ brahmopāsate /
TU, 2, 2, 1.9 annaṃ hi bhūtānāṃ jyeṣṭham /
TU, 2, 2, 1.11 annādbhūtāni jāyante /
TU, 2, 2, 1.12 jātānyannena vardhante /
TU, 2, 2, 1.14 tasmādannaṃ taducyata iti /
TU, 2, 2, 1.15 tasmādvā etasmādannarasamayāt /
TU, 2, 8, 5.2 sa ya evaṃvit asmāllokātpretya etamannamayam ātmānam upasaṃkrāmati /
TU, 3, 1, 2.4 annaṃ prāṇaṃ cakṣuḥ śrotraṃ mano vācamiti /
TU, 3, 2, 1.1 annaṃ brahmeti vyajānāt /
TU, 3, 2, 1.2 annādadhyeva khalvimāni bhūtāni jāyante /
TU, 3, 2, 1.3 annena jātāni jīvanti /
TU, 3, 2, 1.4 annaṃ prayantyabhisaṃviśantīti /
TU, 3, 6, 1.8 annavānannādo bhavati /
TU, 3, 7, 1.1 annaṃ na nindyāt /
TU, 3, 7, 1.3 prāṇo vā annam /
TU, 3, 7, 1.4 śarīramannādam /
TU, 3, 7, 1.7 tad etad annam anne pratiṣṭhitam /
TU, 3, 7, 1.7 tad etad annam anne pratiṣṭhitam /
TU, 3, 7, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 7, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 7, 1.9 annavānannādo bhavati /
TU, 3, 8, 1.1 annaṃ na paricakṣīta /
TU, 3, 8, 1.3 āpo vā annam /
TU, 3, 8, 1.4 jyotirannādam /
TU, 3, 8, 1.7 tadetadannamanne pratiṣṭhitam /
TU, 3, 8, 1.7 tadetadannamanne pratiṣṭhitam /
TU, 3, 8, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 8, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 8, 1.9 annavānannādo bhavati /
TU, 3, 9, 1.1 annaṃ bahu kurvīta /
TU, 3, 9, 1.3 pṛthivī vā annam /
TU, 3, 9, 1.4 ākāśo 'nnādaḥ /
TU, 3, 9, 1.7 tadetadannamanne pratiṣṭhitam /
TU, 3, 9, 1.7 tadetadannamanne pratiṣṭhitam /
TU, 3, 9, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 9, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 9, 1.9 annavānannādo bhavati /
TU, 3, 10, 1.3 tasmādyayā kayā ca vidhayā bahvannaṃ prāpnuyāt /
TU, 3, 10, 1.4 arādhyasmā annam ityācakṣate /
TU, 3, 10, 1.5 etadvai mukhato 'nnaṃ rāddham /
TU, 3, 10, 1.6 mukhato 'smā annaṃ rādhyate /
TU, 3, 10, 1.7 etadvai madhyato 'nnaṃ rāddham /
TU, 3, 10, 1.8 madhyato 'smā annaṃ rādhyate /
TU, 3, 10, 1.9 etadvai antato 'nnaṃ rāddham /
TU, 3, 10, 1.10 antato 'smā annaṃ rādhyate //
TU, 3, 10, 5.2 etam annamayam ātmānamupasaṃkramya /
TU, 3, 10, 6.1 ahamannam ahamannam ahamannam /
TU, 3, 10, 6.1 ahamannam ahamannam ahamannam /
TU, 3, 10, 6.1 ahamannam ahamannam ahamannam /
TU, 3, 10, 6.2 aham annādo3 'ham annādo3 'hamannādaḥ /
TU, 3, 10, 6.2 aham annādo3 'ham annādo3 'hamannādaḥ /
TU, 3, 10, 6.2 aham annādo3 'ham annādo3 'hamannādaḥ /
TU, 3, 10, 6.7 aham annam annam adantam ā3dmi /
TU, 3, 10, 6.7 aham annam annam adantam ā3dmi /