Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 12.0 sarvaṃ vā idam agner annam //
KauṣB, 2, 1, 13.0 svena eva tad annenāgnīn prīṇātīti //
KauṣB, 2, 2, 16.0 dvyaṅgule vā idaṃ mukhasyānnaṃ dhīyate //
KauṣB, 2, 4, 31.0 ye vai keca ānandā anne pāne mithune //
KauṣB, 2, 5, 1.0 annād eva te sarve jāyante //
KauṣB, 2, 5, 9.0 tad annam abhavat //
KauṣB, 2, 5, 10.0 annasyordhvaṃ rasam udauhan //
KauṣB, 3, 8, 10.0 yo vā annaṃ vibhajaty antataḥ sa bhajate //
KauṣB, 3, 9, 3.0 atho 'nnaṃ vā iḍā //
KauṣB, 3, 9, 4.0 annam eva tad ātman dhatte //
KauṣB, 4, 9, 18.0 etābhir devatābhiḥ śāntam annam atsyāmīti //
KauṣB, 6, 1, 18.0 na vā idam avihitena nāmnā annam atsyāmīti //
KauṣB, 6, 2, 12.0 na vā idam ekena nāmnā annam atsyāmīti //
KauṣB, 6, 2, 24.0 na vā idaṃ dvābhyāṃ nāmabhyām annam atsyāmīti //
KauṣB, 6, 2, 36.0 na vā idaṃ tribhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 4.0 na vā idaṃ caturbhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 16.0 na vā idaṃ pañcabhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 28.0 na vā idaṃ ṣaḍbhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 30.0 yad īśāno 'nnaṃ tena //
KauṣB, 6, 3, 36.0 tasya vratam annam evecchamānaṃ na pratyācakṣīteti //
KauṣB, 6, 3, 40.0 na vā idaṃ saptabhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 51.0 ā ha vā asyāṣṭamāt puruṣāt prajānnam atti //
KauṣB, 6, 9, 10.0 pṛthivī vā annānāṃ śamayitrī //
KauṣB, 6, 9, 13.0 agnir vā annānāṃ śamayitā //
KauṣB, 6, 9, 28.0 tebhya etad annapānaṃ sasṛje //
KauṣB, 7, 8, 2.0 mahyam ekām annāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 9, 5, 18.0 annaṃ virāḍ annaṃ somaḥ //
KauṣB, 9, 5, 18.0 annaṃ virāḍ annaṃ somaḥ //
KauṣB, 9, 5, 19.0 annena tad annādyaṃ samardhayati //
KauṣB, 11, 8, 15.0 annam ukthāni //
KauṣB, 12, 4, 9.0 annaṃ virāḍ annam āpaḥ //
KauṣB, 12, 4, 9.0 annaṃ virāḍ annam āpaḥ //
KauṣB, 12, 4, 10.0 annena tad annādyaṃ samardhayati //
KauṣB, 12, 10, 8.0 vācā vā idaṃ svaditam annam adyate 'nnādyasyopāptyai //
KauṣB, 12, 10, 12.0 annaṃ vai pūṣānnādyasyopāptyai //
KauṣB, 12, 10, 16.0 viśvarūpaṃ vā idam annam adyate 'nnādyasyopāptyai //
KauṣB, 12, 10, 23.0 savitṛprasūtaṃ vā idam annam adyate 'nnādyasyopāptyai //