Occurrences

Sāmavidhānabrāhmaṇa

Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 10.2 tasmād āhuḥ sāmaivānnam iti /
SVidhB, 1, 4, 10.1 saṃvatsaram aṣṭame kāle bhuñjāno grāmyam annaṃ pra tu draveti daśatam āvartayan naimiśīyaṃ dvādaśasaṃvatsaram avāpnoti //
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 2, 3, 5.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayan bahvanno bhavati //
SVidhB, 2, 3, 6.1 dīrghatamaso 'rko 'rkaśiro 'rkagrīvā iti caitāni prayuñjānaḥ sarvatrānnaṃ labhate //
SVidhB, 2, 3, 11.1 saṃ te payāṃsīti pūrveṇa prathamaṃ grāsaṃ grased uttareṇa nigired viṣam apy asyānnaṃ bhavati /