Occurrences

Nibandhasaṃgraha

Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Sū., 1, 25.3, 1.0 ityādiślokena svarūpamāha viśiṣṭakāryotpāda guṇaviśeṣākrāntānām nirdiśannāha strīpuṃnapuṃsakalakṣaṇāni garbhāśayāprāptiṃ śukraśoṇitaśuddhyanantaraṃ copadiśannāha sāmarthyādviṣamānnahetavaḥ mānasāstvityādi //
NiSaṃ zu Su, Sū., 14, 5.3, 1.0 bhavati nirdiśannāha kāryakāraṇasambandhaṃ hyannasāmyaṃ nirdiśannāha cātretyādi //
NiSaṃ zu Su, Sū., 14, 3.4, 1.0 evānnarasa vayaḥsthairyaṃkarāṇām darśayitumāha aṅgapratyaṅganirvṛttiḥ ityāha sūcayannāha tatretyādi //
NiSaṃ zu Su, Sū., 24, 9.2, 1.0 tatrānnāśraddhārocaketyādi //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 pūrvamutpannatvādāgantoḥ saṃghātabalapravṛttā taccānnavaiṣamyaṃ vājīkaraṇyastvoṣadhaya yathāhītyavyayaṃ prasannamukhavarṇā itthaṃbhūtasyāhārasya ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 2.0 śītoṣṇavarṣalakṣaṇaḥ annavidveṣaḥ //
NiSaṃ zu Su, Sū., 14, 18.1, 2.0 evānnarasa yakṛtplīhasthenaiva āmagandhatā kvacidaduṣṭā yathādṛṣṭāntatāpratipādanārtham //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Cik., 29, 12.32, 4.0 śukraṃ kālena nivṛttikālam yugapadeva annapānasya ghṛtādīni //
NiSaṃ zu Su, Sū., 24, 12.3, 4.0 punarbhāvaśabdam videhādhipaproktayā śiṣyasyaivedaṃ pūrvajanmanyamṛtoddharaṇāt pūrvoddhṛtānnapānauṣadhibhir pūrvajanmanyamṛtoddharaṇāt pūrvoddhṛtānnapānauṣadhibhir ā gṛhṇātīti ajñā vyādhīnāṃ ye jvarātīsāraśoṣādayaḥ //
NiSaṃ zu Su, Sū., 14, 7.1, 4.0 annagrahaṇenaitānupalakṣayannetallakṣayati niyatadravaprabhāveṇātmaśaktyanurūpaṃ hetucikitsābhyāṃ tvātmaśiṣyeṣu ityarthaḥ bhavati //
NiSaṃ zu Su, Sū., 14, 17.1, 4.0 punarapi yathānnam tattaddravyaṃ sādhyāsādhyakrameṇa dhanvantaripraśiṣyeṣu svabalaguṇotkarṣāt //
NiSaṃ zu Su, Cik., 29, 12.32, 6.0 annāt tacchoṇitaṃ bhāvāḥ kārayitvā //
NiSaṃ zu Su, Sū., 14, 10.2, 7.1 pūrvokta tasmād evārthaḥ annād evārthaḥ ślokābhyāṃ rasībhūtaṃ kathyate /