Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 15.0 athānnaṃ vai preṅkhaḥ śrīr āsandy annaṃ caiva tacchriyaṃ cānvadhirohataḥ //
AĀ, 1, 3, 3, 1.0 tad iti pratipadyate tat tad iti vā annam annam eva tad abhipratipadyate //
AĀ, 1, 3, 6, 1.0 tad iti pratipadyate tat tad iti vā annam annam eva tad abhipratipadyate //
AĀ, 2, 3, 1, 4.0 tasmin yo 'nnaṃ cānnādaṃ ca vedāhāsminn annādo jāyate bhavaty asyānnam //
AĀ, 2, 3, 1, 5.0 āpaś ca pṛthivī cānnam etanmayāni hy annāni bhavanti jyotiś ca vāyuś cānnādam etābhyāṃ hīdaṃ sarvam annam atty āvapanam ākāśa ākāśe hīdaṃ sarvaṃ samopyate //
AĀ, 2, 3, 1, 7.0 tasmin yo 'nnaṃ cānnādaṃ ca vedāhāsminn annādo jāyate bhavaty asyānnam //
AĀ, 5, 1, 5, 11.0 etasminn ahani prabhūtam annaṃ dadyāt //
Aitareyabrāhmaṇa
AB, 2, 4, 7.0 iᄆo yajaty annaṃ vā iᄆo 'nnam eva tat prīṇāty annaṃ yajamāne dadhāti //
AB, 2, 4, 7.0 iᄆo yajaty annaṃ vā iᄆo 'nnam eva tat prīṇāty annaṃ yajamāne dadhāti //
AB, 4, 11, 19.0 brahmavarcasī brahmayaśasī bhavati brahmādyam annam atti yatraivaṃ vidvān gāyatryā ca virājā ca vaṣaṭkaroti //
AB, 5, 3, 5.0 annaṃ vai nyūṅkho yadelavā abhigeṣṇāś caranty athānnādyam prajāyate tad yaccaturtham ahar nyūṅkhayanty annam eva tat prajanayanty annādyasya prajātyai tasmāccaturtham ahar jātavad bhavati //
AB, 5, 3, 10.0 mukhataḥ prātaranuvāke nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 3, 12.0 mukhato madhyaṃdine nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 27, 6.0 yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayecchāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 7, 3, 3.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayec chāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 7, 6.0 bhūr iti ya icched imam eva praty annam adyād ity atha ya icched dvipuruṣam bhūr bhuva ity atha ya icchet tripuruṣaṃ vāpratimaṃ vā bhūr bhuvaḥ svar iti //
AB, 8, 24, 2.0 na ha vā apurohitasya rājño devā annam adanti tasmād rājā yakṣyamāṇo brāhmaṇam purodadhīta devā me 'nnam adann iti //
AB, 8, 24, 2.0 na ha vā apurohitasya rājño devā annam adanti tasmād rājā yakṣyamāṇo brāhmaṇam purodadhīta devā me 'nnam adann iti //
Aitareyopaniṣad
AU, 1, 2, 1.4 yasmin pratiṣṭhitā annam adāmeti //
AU, 1, 3, 1.2 annam ebhyaḥ sṛjā iti //
AU, 1, 3, 3.4 sa yaddhainad vācāgrahaiṣyad abhivyāhṛtya haivānnam atrapsyat //
AU, 1, 3, 4.3 sa yaddhainat prāṇenāgrahaiṣyad abhiprāṇya haivānnam atrapsyat //
AU, 1, 3, 5.3 sa yaddhainac cakṣuṣāgrahaiṣyad dṛṣṭvā haivānnam atrapsyat //
AU, 1, 3, 6.3 sa yaddhainacchrotreṇāgrahaiṣyacchrutvā haivānnam atrapsyat //
AU, 1, 3, 7.3 sa yaddhainat tvacāgrahaiṣyat spṛṣṭvā haivānnam atrapsyat //
AU, 1, 3, 8.3 sa yaddhainan manasāgrahaiṣyad dhyātvā haivānnam atrapsyat //
AU, 1, 3, 9.3 sa yaddhainacchiśnenāgrahaiṣyad visṛjya haivānnam atrapsyat //
Atharvaprāyaścittāni
AVPr, 4, 1, 26.0 puroḍāśe duḥśrite sarpiṣy annaṃ catuḥśarāvam odanaṃ brāhmaṇebhyo dadyāt //
AVPr, 4, 4, 11.0 yasyānnaṃ nādyāt tasmai brāhmaṇāya dadyāt adhastāt samidham āharet //
Atharvaveda (Paippalāda)
AVP, 5, 28, 2.2 anāṣṭraṃ naḥ pitaras tat kṛṇotu yūpe baddhaṃ pramumucimā yad annam //
AVP, 5, 28, 4.2 jamadagniḥ kaśyapaḥ svādv etad bharadvājo madhv annaṃ kṛṇotu /
AVP, 10, 11, 8.1 yo me annaṃ yo me rasaṃ vācaṃ śreṣṭhāṃ jighāṃsati /
Atharvaveda (Śaunaka)
AVŚ, 4, 30, 4.1 mayā so 'nnam atti yo vipaśyati yaḥ prāṇati ya īm śṛṇoty uktam /
AVŚ, 5, 18, 4.2 yo brāhmaṇaṃ manyate annam eva sa viṣasya pibati taimātasya //
AVŚ, 5, 18, 7.2 annaṃ yo brahmaṇām malvaḥ svādv admīti manyate //
AVŚ, 6, 63, 1.2 tat te vi ṣyāmy āyuṣe varcase balāyādomadam annam addhi prasūtaḥ //
AVŚ, 6, 71, 1.1 yad annam admi bahudhā virūpaṃ hiraṇyam aśvam uta gām ajām avim /
AVŚ, 6, 71, 3.1 yad annam admy anṛtena devā dāsyann adāsyann uta saṃgṛṇāmi /
AVŚ, 7, 101, 1.1 yat svapne annam aśnāmi na prātar adhigamyate /
AVŚ, 8, 2, 19.2 yad ādyaṃ yad anādyaṃ sarvaṃ te annam aviṣaṃ kṛṇomi //
AVŚ, 8, 7, 12.2 madhumat parṇaṃ madhumat puṣpam āsāṃ madhoḥ saṃbhaktā amṛtasya bhakṣo ghṛtam annaṃ duhratāṃ gopurogavam //
AVŚ, 9, 3, 16.2 viśvānnaṃ bibhratī śāle mā hiṃsīḥ pratigṛhṇataḥ //
AVŚ, 9, 6, 24.1 sa ya evaṃ vidvān na dviṣann aśnīyān na dviṣato 'nnam aśnīyān na mīmāṃsitasya na mīmāṃsamānasya //
AVŚ, 9, 6, 25.1 sarvo vā eṣa jagdhapāpmā yasyānnam aśnanti //
AVŚ, 9, 6, 26.1 sarvo vā eṣo 'jagdhapāpmā yasyānnam nāśnanti //
AVŚ, 10, 6, 5.1 tasmai ghṛtaṃ surāṃ madhv annamannam kṣadāmahe /
AVŚ, 10, 6, 5.1 tasmai ghṛtaṃ surāṃ madhv annamannam kṣadāmahe /
AVŚ, 10, 8, 22.1 bhogyo bhavad atho annam adad bahu /
AVŚ, 10, 10, 8.2 tṛtīyaṃ rāṣṭraṃ dhukṣe 'nnaṃ kṣīraṃ vaśe tvam //
AVŚ, 11, 5, 25.1 cakṣuḥ śrotraṃ yaśo asmāsu dhehy annaṃ reto lohitam udaram //
AVŚ, 15, 8, 2.0 sa viśaḥ sabandhūn annam annādyam abhyudatiṣṭhat //
AVŚ, 15, 14, 1.2 manasānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 14, 2.2 balenānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 14, 3.2 adbhir annādībhir annam atti ya evaṃ veda //
AVŚ, 15, 14, 4.2 āhutyānnādyānnam atti ya evaṃ veda //
AVŚ, 15, 14, 5.2 virājānnādyānnam atti ya evaṃ veda //
AVŚ, 15, 14, 6.2 oṣadhībhir annādībhir annam atti ya evaṃ veda //
AVŚ, 15, 14, 7.2 svadhākāreṇānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 14, 8.2 svāhākāreṇānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 14, 9.2 vaṣaṭkāreṇānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 14, 10.2 manyunānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 14, 11.2 prāṇenānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 14, 12.2 brahmaṇānnādenānnam atti ya evaṃ veda //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 5.2 mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan //
BaudhDhS, 1, 14, 15.1 mahatāṃ śvavāyasaprabhṛtyupahatānāṃ taṃ deśaṃ puruṣānnam uddhṛtya /
BaudhDhS, 2, 5, 8.1 bahupratigrāhyasyāpratigrāhyasya vā pratigṛhyāyājyaṃ vā yājayitvānāśyānnasya vānnam aśitvā taratsamandīyaṃ japed iti //
BaudhDhS, 2, 5, 22.1 suprakṣālitapādapāṇir ācāntaḥ śucau saṃvṛte deśe 'nnam upahṛtam upasaṃgṛhya kāmakrodhadrohalobhamohān apahatya sarvābhir aṅgulībhiḥ śabdam akurvan prāśnīyāt //
BaudhDhS, 2, 6, 5.1 notsaṅge 'nnaṃ bhakṣayet //
BaudhDhS, 2, 6, 41.1 anne śritāni bhūtāni annaṃ prāṇam iti śrutiḥ /
BaudhDhS, 2, 11, 5.1 aharahar brāhmaṇebhyo 'nnaṃ dadyād ā mūlaphalaśākebhyaḥ /
BaudhDhS, 2, 12, 3.1 nyastam annaṃ mahāvyāhṛtibhiḥ pradakṣiṇam udakaṃ pariṣicya savyena pāṇināvimuñcan /
BaudhDhS, 2, 12, 7.2 āsīnaḥ prāṅmukho 'śnīyād vāgyato 'nnam akutsayan /
BaudhDhS, 2, 13, 2.2 mogham annaṃ vindate apracetā iti //
BaudhDhS, 2, 14, 8.1 taccheṣeṇānnam abhighāryānnasyaitā eva tisro juhuyāt //
BaudhDhS, 2, 15, 2.1 agnau karaṇaśeṣeṇa tad annam abhighārayet /
BaudhDhS, 2, 15, 3.1 ubhayoḥ śākhayor muktaṃ pitṛbhyo 'nnaṃ niveditam /
BaudhDhS, 3, 2, 16.2 vṛttibhiḥ śrānto vṛddhatvād dhātukṣayād vā sajjanebhyaḥ siddham annam icchatīti siddhecchā //
BaudhDhS, 3, 6, 5.13 gaṇānnaṃ gaṇikānnaṃ ca śūdrānnaṃ śrāddhasūtakam /
BaudhDhS, 3, 6, 5.13 gaṇānnaṃ gaṇikānnaṃ ca śūdrānnaṃ śrāddhasūtakam /
BaudhDhS, 3, 6, 5.13 gaṇānnaṃ gaṇikānnaṃ ca śūdrānnaṃ śrāddhasūtakam /
BaudhDhS, 3, 6, 5.14 corasyānnaṃ navaśrāddhaṃ sarvaṃ punīta me yavā iti //
BaudhDhS, 3, 9, 3.1 haviṣyam annam icched apaḥ phalāni vā //
BaudhDhS, 3, 10, 2.1 atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā caraty ayājyaṃ vā yājayaty apratigrāhyasya vā pratigṛhṇāty anāśyānnasya vānnam aśnāty acaraṇīyena vā carati //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 10.1 atha yat gṛhyābhyo devatābhyo 'nnaṃ saṃprakiranti tat baliharaṇam //
BaudhGS, 1, 2, 53.1 aśaktau piṣṭānnaṃ saṃsidhyet //
BaudhGS, 1, 2, 58.1 teṣu bhuktavatsvannamasmā upaharati //
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 1, 8, 6.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā jānudaghnamudakamavatīrya prācīnadaśenāhatena vāsasā matsyān gṛhṇato brahmacāriṇaṃ pṛcchato brahmacārin kiṃ paśyasi iti //
BaudhGS, 1, 11, 11.0 atha guḍapāyasaṃ ghṛtamiśramannaṃ nivedayati amuṣmai svāhā namo 'muṣmai svāhā namaḥ iti dvādaśabhiryathāliṅgam //
BaudhGS, 2, 9, 6.1 yad adhīte sa brahmayajño yaj juhoti sa devayajño yat pitṛbhyaḥ svadhākaroti sa pitṛyajño yad bhūtebhyo baliṃ harati sa bhūtayajño yad brāhmaṇebhyo 'nnaṃ dadāti sa manuṣyayajña iti //
BaudhGS, 2, 11, 22.1 tristilodakam eke samāmananti puro'nnaṃ dvis tilodakam dadyāt bhuktavatsu ca tṛtīyamiti //
BaudhGS, 3, 5, 20.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ vāstu śivaṃ vāstv iti //
BaudhGS, 3, 6, 7.0 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ śivam iti prokṣati //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 3, 26.1 athaitā yajamāna eva svayaṃ juhoti agnir annādo 'nnapatir annasyeśe sa me 'nnaṃ dadātu svāhā /
BaudhŚS, 18, 12, 25.0 eṣa ha vā udareṇa pāpaṃ karoti yo 'nāśyānnasyānnam aśnāti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 9.1 athainaṃ ṣaṣṭhe māsy annaṃ prāśayati //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 11, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya prācīnāvītaṃ kṛtvāgnim upasamādhāya dakṣiṇāprāgagrair darbhair agniṃ paristīrya dakṣiṇapūrvam avāntaradeśam abhimukhaḥ pitṝn āvāhayati /
BhārGS, 2, 14, 1.1 athānnam abhimṛśati pṛthivī /
BhārGS, 2, 17, 1.1 upasthite 'nne odanasya māṃsānām iti samavadāya sarpirmiśrasya juhoty ekāṣṭakāṃ paśyata dohamānāmannaṃ māṃsavad ghṛtavat svadhāvat /
BhārGS, 2, 17, 1.5 vahānnaṃ jātavedaḥ pitṛbhyo yatrainānvettha nihitān parāke /
BhārGS, 2, 25, 1.1 athāsmā annaṃ saṃskṛtya bhūtam iti vedayate //
BhārGS, 2, 25, 3.1 teṣu bhuktavatsv annam āharanti //
BhārGS, 2, 26, 1.1 athāsmā annaṃ sanimitvābhimantrayate /
BhārGS, 3, 15, 7.1 yad atithibhyo 'nnaṃ dadāti sa manuṣyayajña iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 5.1 sa aikṣata yadi vā imam abhimaṃsye kanīyo 'nnaṃ kariṣya iti /
BĀU, 1, 3, 18.7 tasmād yad anenānnam atti tenaitās tṛpyanti /
BĀU, 1, 5, 1.6 yo vai tām akṣitiṃ veda so 'nnam atti pratīkena /
BĀU, 1, 5, 2.24 sa hīdam annaṃ punaḥ punar janayate /
BĀU, 1, 5, 2.27 sa hīdam annaṃ dhiyā dhiyā janayate karmabhiḥ /
BĀU, 1, 5, 2.29 so 'nnam atti pratīkeneti /
BĀU, 6, 1, 14.9 na ha vā asyānannaṃ jagdhaṃ bhavati nānannaṃ pratigṛhītaṃ ya evam etad anasyānnaṃ veda /
BĀU, 6, 2, 12.7 tasminn etasminn agnau devā annaṃ juhvati /
Chāndogyopaniṣad
ChU, 1, 11, 9.2 sarvāṇi ha vā imāni bhūtāny annam eva pratiharamāṇāni jīvanti /
ChU, 1, 12, 2.3 annaṃ no bhagavān āgāyatu /
ChU, 2, 22, 2.2 svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta //
ChU, 4, 1, 1.2 sa ha sarvata āvasathān māpayāṃcakre sarvata eva me 'nnam atsyantīti //
ChU, 5, 7, 2.1 tasminn etasminn agnau devā annaṃ juhvati /
ChU, 5, 10, 6.4 yo yo hy annam atti yo retaḥ siñcati tad bhūya eva bhavati //
ChU, 5, 12, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 12, 2.2 atty annaṃ paśyati priyam bhavaty asya brahmavarcasaṃ kule ye etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 13, 2.2 atsy annaṃ paśyasi priyam /
ChU, 5, 13, 2.3 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 14, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 14, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 15, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 15, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 16, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 16, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 17, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 17, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 18, 1.2 ete vai khalu yūyaṃ pṛthag ivemam ātmānaṃ vaiśvānaraṃ vidvāṃso 'nnam attha /
ChU, 5, 18, 1.4 sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasv annam atti //
ChU, 7, 7, 1.3 dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokam amuṃ ca vijñānenaiva vijānāti /
ChU, 7, 9, 1.6 annam upāssveti //
ChU, 7, 9, 2.1 sa yo 'nnaṃ brahmety upāste /
ChU, 7, 9, 2.3 yāvad annasya gataṃ tatrāsya yathākāmacāro bhavati yo 'nnaṃ brahmety upāste /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 1, 14.1 yajamānaṃ brūyāt prabhūtam annaṃ kāraya suhitā alaṃkṛtā bhavatety amātyān brūhi /
Gautamadharmasūtra
GautDhS, 1, 9, 59.1 sāyaṃ prātas tvannam abhipūjitam anindan bhuñjīta //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 23.0 yady ekasmin kāle punaḥ punar annaṃ pacyeta sakṛd evaitad balitantraṃ kurvīta //
GobhGS, 2, 3, 18.0 haviṣyam annaṃ prathamaṃ parijapitaṃ bhuñjīta //
GobhGS, 3, 2, 40.0 agnim ājyam ādityaṃ brahmāṇam anaḍvāham annam apo dadhīti //
GobhGS, 3, 5, 7.0 nāparayā dvārā prapannam annaṃ bhuñjīta //
Gopathabrāhmaṇa
GB, 1, 1, 32, 28.0 bhargo devasya kavayo 'nnam āhuḥ karmāṇi dhiyaḥ //
GB, 1, 2, 4, 22.0 ā samiddhārāt svar eṣyanto 'nnam adyāt //
GB, 1, 2, 10, 4.0 ta evaitad annam avocaṃs ta ima eṣu kurupañcāleṣv aṅgamagadheṣu kāśikauśaleṣu śālvamatsyeṣu savaśośīnareṣūdīcyeṣv annam adantīti //
GB, 1, 2, 10, 4.0 ta evaitad annam avocaṃs ta ima eṣu kurupañcāleṣv aṅgamagadheṣu kāśikauśaleṣu śālvamatsyeṣu savaśośīnareṣūdīcyeṣv annam adantīti //
GB, 1, 3, 19, 18.0 annastho nāmastho bhavatīty āhus tasya ye 'nnam adanti te 'sya pāpmānam adanti //
GB, 2, 3, 19, 6.0 yat kṛtānnaṃ dadāti māṃsaṃ tena niṣkrīṇīte //
GB, 2, 5, 9, 25.0 tad yathā śreṣṭhini saṃvaśeyur api vidviṣāṇā evam evaitacchreṣṭhino vaśeyānnam annasyānucaryāya kṣamante //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 14.1 utsarge 'nyena māṃsenānnaṃ saṃskṛtyāthāsmai /
HirGS, 1, 13, 16.1 teṣvasmai bhuktavatsvanusaṃvṛjinam annam āhārayati //
HirGS, 2, 5, 3.1 athainamannaṃ prāśayati /
HirGS, 2, 10, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya dakṣiṇāgrāndarbhānāsanāni kalpayitvā brāhmaṇāñchucīnmantravataḥ samaṅgānayuja āmantrayate yonigotramantrāsaṃbandhān //
HirGS, 2, 11, 2.2 vahānnam /
HirGS, 2, 11, 4.1 athānnamabhimṛśati /
HirGS, 2, 14, 9.1 tebhyo yathāśraddhamannaṃ dhanaṃ ca dadāti //
HirGS, 2, 15, 9.2 ekāṣṭakāṃ paśyata dohamānām annaṃ māṃsavadghṛtavatsvadhāvat /
HirGS, 2, 15, 13.1 śvobhūte māṃsaśeṣeṇa pitṛbhyo 'nnaṃ saṃskṛtya /
Jaiminigṛhyasūtra
JaimGS, 1, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre śvaḥ kariṣyāmīti śvo bhūte vānnaṃ saṃskṛtya śucīn śrotriyān brāhmaṇān anumantrayate /
JaimGS, 1, 6, 5.0 haviṣyam annaṃ brāhmaṇebhyaḥ pradāya dadhnā //
JaimGS, 1, 10, 2.1 pūrvapakṣe puṇye nakṣatre brāhmaṇān bhojayitvā haviṣyam annaṃ prāśayed annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
JaimGS, 1, 19, 52.0 nāparayā dvārā prapannam annam aśnīyāt //
JaimGS, 2, 1, 1.0 śrāddhaṃ kariṣyantaḥ snātāḥ śucivāsasas tilair vāstvavakīrya savyam ācaranto 'nnam upasādhayeran haviṣyair upasicyaiva //
JaimGS, 2, 1, 10.0 annam avattvā ghṛtenābhighārya darbhān paristaraṇīyān iti tad ādāyāgnau kariṣyāmīti brāhmaṇān anujñāpya prāgdakṣiṇāmukho 'gniṃ praṇayitvā trir dhūnvan pradakṣiṇam agniṃ paristṛṇāti prācīnāvītī triḥ prasavyam //
JaimGS, 2, 1, 13.0 pavitraṃ saṃskṛtyānnam utpūyāgnau pavitraṃ prāsya mekṣaṇena juhoty agnaye kavyavāhanāya svadhā namaḥ svāhā somāya pitṛmate svadhā namaḥ svāheti //
JaimGS, 2, 1, 16.0 savyañjanam annaṃ pātreṣu vardhayitvāmāsu pakvam iti kṣīraṃ ghṛtaṃ vāsiñcati //
JaimGS, 2, 2, 15.1 mā me kṣeṣṭety abhimantrya mā me kṣeṣṭa bahu me pūrtam astu brahmāṇo me juṣantām annam annam /
JaimGS, 2, 2, 15.1 mā me kṣeṣṭety abhimantrya mā me kṣeṣṭa bahu me pūrtam astu brahmāṇo me juṣantām annam annam /
JaimGS, 2, 8, 3.0 haviṣyam annam aśanam icched apaḥ phalāni vā //
JaimGS, 2, 9, 7.0 etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 15, 4.2 tasmāt prasāma tasmād u prasāmy annam atti //
JUB, 1, 27, 1.1 sa haiṣo 'mṛtena parivṛḍho mṛtyum adhyāste 'nnaṃ kṛtvā //
JUB, 3, 20, 10.3 attir asy annam adyāsam /
JUB, 4, 11, 5.3 ahaṃ devānām annaṃ vikaromyaham manuṣyāṇām //
JUB, 4, 12, 9.1 athānnam abruvan katham u tvaṃ śreṣṭham asīti //
Jaiminīyabrāhmaṇa
JB, 1, 2, 1.0 tad yad āhuḥ kena juhoti kasmin hūyata iti prāṇenaiva juhoti prāṇe hūyate tad etad annaṃ prāṇe juhoti //
JB, 1, 12, 7.0 tām annam akuruta tāṃ pratyudadīpyata //
JB, 1, 12, 12.0 tām annam akuruta tāṃ pratyudadīpyata //
JB, 1, 45, 15.0 tasminn etasminn agnau vaiśvānare 'harahar devā annaṃ juhvati //
JB, 1, 61, 18.0 saṃvidānau vā imau prāṇāpānāv annam atta iti vadantaḥ //
JB, 1, 71, 9.0 yas tvā annam abhīva kāmayate tam evaitad bhūyiṣṭhaṃ dveṣṭi //
JB, 1, 113, 7.0 atty annaṃ ya evaṃ veda //
JB, 1, 117, 20.0 tā enam annaṃ vividānā nāpācāyan //
JB, 1, 204, 19.0 vajreṇaivānnādyaṃ spṛṇoty atty annam annādo bhavati //
JB, 1, 223, 3.0 tān avidvāṃso 'girann annam eva manyamānāḥ //
JB, 1, 223, 11.0 sa yo garagīr manyetāpratigṛhyasya pratigṛhyānāśyānnasyānnam aśitvā sa etena stuvīta //
JB, 1, 233, 4.0 annam eva tat kṛtvā devebhyaḥ somaṃ rājānaṃ prayacchati //
JB, 1, 233, 6.0 tam etad abhiṣutyānnaṃ kṛtvā devebhyaḥ prayacchati //
JB, 1, 238, 2.0 sa evam etā apo vyūhya vinudyāsmin loke 'nnam atti //
JB, 1, 238, 4.0 evam eva dviṣantaṃ bhrātṛvyaṃ vyūhya vinudyāsmin loke 'nnam atti taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate ya evaṃ veda //
JB, 1, 238, 5.0 tam etam annaṃ jigīvāṃsaṃ sarve devā abhisamagacchanta //
JB, 1, 246, 29.0 bahupuruṣam asmin loke 'nnam atti //
JB, 1, 254, 46.0 tasmād dvayaṃ vācā karoty annaṃ cainayātti vadati ca //
JB, 1, 273, 12.0 sa ha vā enā annam ādadhāti ya enā etaiḥ samardhayati //
JB, 1, 306, 21.0 etaddha vai tad garbhā annam anaśnanta upajīvanti //
Kauśikasūtra
KauśS, 2, 2, 6.0 brahmacāribhyo 'nnaṃ dhānās tilamiśrāḥ prayacchati //
KauśS, 2, 2, 9.0 grāmīṇebhyo 'nnam //
KauśS, 3, 3, 19.0 vittiṃ bhūtiṃ puṣṭiṃ prajāṃ paśūn annam annādyam iti //
KauśS, 7, 10, 22.0 annaṃ dadāti prathamam //
KauśS, 9, 5, 9.1 parimṛṣṭe parilipte ca parvaṇi vrātapataṃ hāvayed annam agnau /
KauśS, 9, 6, 12.2 mā brāhmaṇāgrataḥ kṛtam aśnīyād viṣavad annam annakāmyā /
KauśS, 13, 44, 4.1 atha ced odanasyānnam asy annaṃ me dehy annaṃ mā mā hiṃsīr iti triḥ prāśya //
Kauṣītakibrāhmaṇa
KauṣB, 3, 8, 10.0 yo vā annaṃ vibhajaty antataḥ sa bhajate //
KauṣB, 3, 9, 4.0 annam eva tad ātman dhatte //
KauṣB, 4, 9, 18.0 etābhir devatābhiḥ śāntam annam atsyāmīti //
KauṣB, 6, 1, 18.0 na vā idam avihitena nāmnā annam atsyāmīti //
KauṣB, 6, 2, 12.0 na vā idam ekena nāmnā annam atsyāmīti //
KauṣB, 6, 2, 24.0 na vā idaṃ dvābhyāṃ nāmabhyām annam atsyāmīti //
KauṣB, 6, 2, 36.0 na vā idaṃ tribhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 4.0 na vā idaṃ caturbhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 16.0 na vā idaṃ pañcabhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 28.0 na vā idaṃ ṣaḍbhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 36.0 tasya vratam annam evecchamānaṃ na pratyācakṣīteti //
KauṣB, 6, 3, 40.0 na vā idaṃ saptabhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 51.0 ā ha vā asyāṣṭamāt puruṣāt prajānnam atti //
Khādiragṛhyasūtra
KhādGS, 1, 4, 10.1 haviṣyam annaṃ parijapyānnapāśenety asāv iti vadhvā nāma brūyāt //
Kātyāyanaśrautasūtra
KātyŚS, 21, 2, 7.0 annamannaṃ juhoti vapānte //
KātyŚS, 21, 2, 7.0 annamannaṃ juhoti vapānte //
KātyŚS, 21, 3, 12.0 annam asmā upaharanty eke //
Kāṭhakagṛhyasūtra
KāṭhGS, 36, 14.0 samāpte saṃvatsare 'jāvibhyāṃ vāgnidhānvantarī iṣṭvā sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 37, 6.0 sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 39, 2.2 āyurdā deva ghṛtapratīka iti hutvānnapate annasyety etayaiva kumāram annaṃ prāśayet //
KāṭhGS, 40, 19.1 sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 50, 2.0 yathācaritam annaṃ sādhayitvā sāvitreṇa devatāyai baliṃ haret //
KāṭhGS, 59, 6.0 tasya dakṣiṇe karṇe pitā vatsānām iti japitvotsṛjya prācīm udīcīṃ vā diśaṃ prakālayitvā saha vatsatarībhiḥ sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 62, 6.0 sviṣṭakṛddharmeṇa vahānnaṃ vaha māṃsaṃ jātavedaḥ pitṛbhya iti juhuyāt //
KāṭhGS, 63, 10.0 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti tisṛbhiḥ kalpitānnam abhimṛśati //
KāṭhGS, 63, 17.0 mā me kṣeṣṭheti satṛṇam annam abhyukṣya //
KāṭhGS, 63, 18.0 viṣadam annam ānīya kaccit sampannaṃ bho iti uktvā tṛpyantu bhavanta ity uktvā //
Kāṭhakasaṃhitā
KS, 7, 6, 29.0 ā jīvitor annam atti //
KS, 7, 11, 17.0 annaṃ me purīṣya pāhi //
KS, 7, 11, 36.0 annaṃ me purīṣyājugupaḥ //
KS, 7, 11, 38.0 annam eva guptaṃ punar ātman dhatte //
KS, 8, 2, 31.0 varāho vā asyām annaṃ paśyati //
KS, 8, 2, 34.0 tad evānnam avarunddhe //
KS, 8, 2, 50.0 na vā ṛta ūrjo 'nnaṃ dhinoti //
KS, 8, 4, 85.0 agninā vai devā annam adanti //
KS, 8, 6, 12.0 atty annaṃ ya evaṃ vidvān agnim ādhatte //
KS, 8, 6, 17.0 atty annaṃ ya evaṃ vidvān agnim ādhatte //
KS, 8, 6, 26.0 atty annaṃ ya evaṃ vidvān agnim ādhatte //
KS, 8, 7, 20.0 tebhyo devā annaṃ pratyuhya gārhapatyam abhyudakrāman //
KS, 8, 8, 40.0 annam evāsmai tena prayacchati //
KS, 8, 11, 24.0 adanty asyānnam //
KS, 9, 1, 30.0 yat prayājān antariyād annam antariyāt //
KS, 9, 15, 17.0 annam evāptvānnam avarunddhe //
KS, 9, 15, 17.0 annam evāptvānnam avarunddhe //
KS, 10, 5, 19.0 adanty asyānnam //
KS, 10, 6, 14.0 tāsāṃ devasūr me rājānnaṃ prāsuṣod iti //
KS, 12, 5, 63.0 devatā vā etasyānnaṃ nādanti yam ajaghnivāṃsam abhiśaṃsanti //
KS, 12, 5, 64.0 tasya devaiḥ parivṛjyamānasya manuṣyā annaṃ nādanti //
KS, 12, 5, 65.0 tasmād api yam anṛtam abhiśaṃseyus tasyānnaṃ nādyāt //
KS, 12, 5, 68.0 devatā evāsyānnam ādayati //
KS, 12, 5, 69.0 tasya pūtasya svaditasya manuṣyā annam adanti //
KS, 12, 7, 47.0 annam evāvarunddhe //
KS, 12, 7, 50.0 adanty asyānnam //
KS, 12, 10, 3.0 annam ekenāvayat //
KS, 13, 12, 44.0 agninaivānnam atti //
KS, 14, 5, 27.0 ya evaṃ vidvān annam atti vājayaty evam //
KS, 19, 3, 29.0 vyaciṣṭham annaṃ rabhasaṃ vidānam ity annam evāsmai svadayati //
KS, 19, 3, 29.0 vyaciṣṭham annaṃ rabhasaṃ vidānam ity annam evāsmai svadayati //
KS, 19, 10, 35.0 sayony evānnam avarunddhe //
KS, 19, 12, 31.0 annapate annasya no dehīty annam evāsmai svadayati //
KS, 20, 3, 5.0 tasmāt sapta puruṣān abhy agnicid annam atti trīn parastāt trīn avastād ātmā saptamaḥ //
KS, 20, 3, 32.0 rūpeṇaivānnam avarunddhe //
KS, 20, 3, 34.0 sarvam evānnam avarunddhe //
KS, 20, 3, 49.0 saṃvatsareṇaivāsmā annaṃ pacati //
KS, 20, 6, 42.0 prajāyate 'tty annaṃ ya evaṃ vidvān ete upadhatte //
KS, 20, 7, 44.0 anupadasvad annam atti //
KS, 20, 9, 16.0 adad it sa brahmaṇānnaṃ yasyaitā upadhīyanta iti //
KS, 20, 9, 17.0 atti brahmaṇānnaṃ ya evaṃ vidvān etā upadhatte //
KS, 20, 12, 8.0 tasmād dakṣiṇena hastena puruṣo 'nnam atti //
KS, 20, 12, 20.0 yat saptadaśavatīm ubhayata upadadhāty annam evobhayato dadhāti //
KS, 20, 12, 21.0 tasmād ubhābhyāṃ hastābhyāṃ parigṛhya puruṣo 'nnam atti //
KS, 20, 12, 33.0 atty annaṃ yasyaiṣaivaṃ viduṣo vidhīyate //
KS, 20, 13, 13.0 annam eva dakṣiṇato 'varunddhe //
KS, 20, 13, 24.0 annam eva dakṣiṇato 'varunddhe //
KS, 20, 13, 35.0 annam eva dakṣiṇato 'varunddhe //
KS, 21, 1, 10.0 prajābhya eva prajātābhyo 'nnam apidadhāti //
KS, 21, 1, 11.0 tasmāj jāto 'nnam abhyāyacchati //
KS, 21, 1, 31.0 annam eva dakṣiṇato 'varunddhe //
KS, 21, 1, 49.0 annam eva dakṣiṇato 'varunddhe //
KS, 21, 1, 58.0 atty annaṃ yasyaiṣaivaṃ viduṣo vidhīyate //
KS, 21, 3, 57.0 annam evāvarunddhe //
KS, 21, 4, 65.0 tenaiva mukhenānnam atti //
KS, 21, 7, 33.0 tābhyo 'nnaṃ prāyacchat //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 15.0 annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamād iti dakṣiṇāgnim upatiṣṭhate //
MS, 1, 5, 14, 16.0 dakṣiṇāgnaya evānnaṃ paridāya praiti //
MS, 1, 5, 14, 27.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhyājugupas tan me punar dehi /
MS, 1, 5, 14, 28.1 dakṣiṇāgninaivānnaṃ guptam ātman dhatte //
MS, 1, 6, 5, 1.0 yo vā asyāyaṃ manuṣyo 'gnir etam upāsīno 'nnam atti //
MS, 1, 6, 5, 19.0 evam iva vayam etasmā agnyādheye 'nnam avārudhma yathaiṣo 'nnam atti //
MS, 1, 6, 5, 19.0 evam iva vayam etasmā agnyādheye 'nnam avārudhma yathaiṣo 'nnam atti //
MS, 1, 6, 8, 6.0 yat pāvakāyānnaṃ vai pāvakam annam evāvarunddhe //
MS, 1, 6, 11, 28.0 annaṃ vāvaitad āpat //
MS, 1, 6, 11, 43.0 tat sabhyam annam avarunddhe //
MS, 1, 7, 3, 25.0 yat prayājān antariyād annam antariyāt //
MS, 1, 8, 8, 1.0 yāgnihotrāyopasṛṣṭā niṣīded yasyānnaṃ nādyāt tasmai tāṃ dadyāt //
MS, 1, 10, 11, 14.2 śūrpeṇānnaṃ bibhrati //
MS, 1, 11, 5, 24.0 tad ya evaṃ vidvān annam atti vājayati ha vā enam annam adyamānam //
MS, 2, 1, 3, 13.0 tathā tvā yājayiṣyāvo yathā te 'nnam atsyanti //
MS, 2, 1, 11, 27.0 tān gāyatrī sarvam annaṃ parigṛhyāntarātiṣṭhat //
MS, 2, 3, 7, 22.0 yasya vai devā annam adanty adanti tasya manuṣyā annam //
MS, 2, 3, 7, 22.0 yasya vai devā annam adanty adanti tasya manuṣyā annam //
MS, 2, 3, 7, 24.0 sarvā vāvāsyaitad devatā annam ajīghasat //
MS, 2, 3, 7, 25.0 adanti hāsya manuṣyā annam //
MS, 2, 4, 1, 4.0 annam ekenāvayat //
MS, 2, 4, 1, 16.0 yenānnam āvayat sa tittiriḥ //
MS, 2, 7, 2, 14.2 pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭham annaṃ rabhasaṃ dṛśānam //
MS, 2, 13, 1, 2.2 hiraṇyayāt pari yoner niṣadya hiraṇyadā dadaty annam asmai //
MS, 3, 2, 10, 6.0 annaṃ vā etad dakṣiṇato dadhāti //
MS, 3, 6, 9, 23.0 tato 'nnaṃ manuṣyān upāvartanta //
MS, 3, 11, 7, 5.2 śukreṇa deva devatāḥ pipṛgdhi rasenānnaṃ yajamānāya dhehi //
MS, 3, 11, 10, 16.1 agniḥ prajāṃ bahulāṃ me kṛṇotv annaṃ payo reto asmāsu dhehi //
Mānavagṛhyasūtra
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 2, 9, 10.0 anuguptamannaṃ brāhmaṇān bhojayen nāvedavid bhuñjīteti śrutiḥ //
MānGS, 2, 13, 2.1 śuklapakṣasya pañcamyāṃ pratyaṅmukho haviṣyam annam aśnīta //
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 6.0 annaṃ kariṣyāmy annaṃ praviṣyāmy annaṃ janayiṣyāmi //
PB, 1, 3, 6.0 annaṃ kariṣyāmy annaṃ praviṣyāmy annaṃ janayiṣyāmi //
PB, 1, 3, 6.0 annaṃ kariṣyāmy annaṃ praviṣyāmy annaṃ janayiṣyāmi //
PB, 1, 3, 7.0 annam akaram annam abhūd annam ajījanam //
PB, 1, 3, 7.0 annam akaram annam abhūd annam ajījanam //
PB, 4, 10, 7.0 yat saṃvvatsaram annaṃ saṃbharanti saiṣā pañcaviṃśyupajāyate //
PB, 5, 6, 9.0 kule kule 'nnaṃ kriyate tad yat pṛccheyuḥ kim idaṃ kurvantītīme yajamānā annam atsyantīti brūyuḥ //
PB, 5, 8, 1.0 ye vai vācam annam ādayanty annādā bhavanti ye vitarṣayanti rūkṣā bhavanti //
PB, 5, 8, 2.0 gaurīvitaṃ śyāvāśvaṃ nihava etāni vai sāmāni vāco 'nnam eteṣāṃ vāg annaṃ yad etāni na cyavante vācam eva tad annam ādayanti tena sarve 'nnādā bhavanti //
PB, 6, 4, 11.0 ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti //
PB, 6, 4, 11.0 ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti //
PB, 6, 4, 11.0 ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti //
PB, 6, 7, 19.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā aśanāyanto 'pākrāmaṃs tebhyaḥ prastaram annaṃ prāyacchat enam upāvartanta tasmād adhvaryuṇā prastara īṣad iva vidhūyo vidhūtam iva hi tṛṇaṃ paśava upāvartante //
PB, 6, 9, 3.0 upa vā annam annam evāsmā upākaḥ //
PB, 8, 8, 14.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā āśanāyaṃs tābhyaḥ saubhareṇorg ity annaṃ prāyacchat tato vai tāḥ samaidhanta //
PB, 8, 8, 17.0 vṛṣṭiṃ vā abhyastāṃ prāyacchad annam eva //
PB, 10, 4, 5.0 gāyatrīṃ vā etāṃ jyotiḥpakṣām āsate yad etaṃ dvādaśāham aṣṭau madhya ukthā agniṣṭomāv abhito bhāsā svargaṃ lokam etyājarasaṃ brahmādyam annam atti dīpyamānaḥ //
PB, 12, 4, 20.0 yadā vai puruṣo 'nnam atty athāntarato viṣṭabdhaḥ //
PB, 12, 10, 24.0 annaṃ vai devāḥ pṛśnīti vadanty annādyasyāvaruddhyai //
PB, 12, 13, 18.0 virāṭsv annādyakāmaḥ ṣoḍaśinā stuvīta vajro vai ṣoḍaśī vairājam annaṃ vajreṇaivāsmā annaṃ spṛṇoty annādo bhavati //
PB, 14, 3, 19.0 agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā agardad yad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvaruddhyai gauṅgavaṃ kriyate //
PB, 14, 3, 22.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annam āśnāt sa vyabhraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇād vibhraṣṭam iva vai saptamam ahar yad etat sāma bhavaty ahar eva tena saṃśrīṇāti //
PB, 14, 5, 28.0 annaṃ vai jarābodhīyaṃ mukhaṃ gāyatrī mukha eva tad annaṃ dhatte 'nnam atti //
PB, 14, 5, 28.0 annaṃ vai jarābodhīyaṃ mukhaṃ gāyatrī mukha eva tad annaṃ dhatte 'nnam atti //
PB, 14, 9, 38.0 bṛhaduktho vā etena vāmneyo 'nnasya purodhām agacchad annaṃ vai brahmaṇaḥ purodhānnādyasyāvaruddhyai //
PB, 15, 3, 23.0 annaṃ vai devā arka iti vadanti rasam asya puṣpam iti sarasam evānnādyam avarunddhe 'rkapuṣpeṇa tuṣṭuvānaḥ //
PB, 15, 5, 23.0 hīti vā annaṃ pradīyata ītyagnir annam atti //
Pāraskaragṛhyasūtra
PārGS, 1, 19, 4.0 sthālīpākasya juhoti prāṇenānnam aśīya svāhāpānena gandhān aśīya svāhā cakṣuṣā rūpāṇyaśīya svāhā śrotreṇa yaśo 'śīya svāheti //
PārGS, 1, 19, 5.0 prāśanānte sarvān rasānt sarvam annamekata uddhṛtyāthainaṃ prāśayet //
PārGS, 3, 10, 26.0 krītvā labdhvā vā divaivānnamaśnīyur amāṃsam //
PārGS, 3, 10, 54.0 aharaharannamasmai brāhmaṇāyodakumbhaṃ ca dadyāt //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 10.1 saṃvatsaram aṣṭame kāle bhuñjāno grāmyam annaṃ pra tu draveti daśatam āvartayan naimiśīyaṃ dvādaśasaṃvatsaram avāpnoti //
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 2, 3, 6.1 dīrghatamaso 'rko 'rkaśiro 'rkagrīvā iti caitāni prayuñjānaḥ sarvatrānnaṃ labhate //
Taittirīyabrāhmaṇa
TB, 1, 1, 8, 5.3 annam evāsmai svadayati /
TB, 1, 1, 8, 6.1 annam evāvarundhe /
TB, 1, 1, 10, 4.7 annam evaitena spṛṇoti /
TB, 1, 1, 10, 6.4 yad āvasathe 'nnaṃ haranti /
TB, 1, 2, 1, 25.6 rasam annam ihāyuṣe /
TB, 2, 2, 6, 2.1 annam evāvarundhate /
TB, 2, 2, 9, 6.1 tebhyo mṛnmaye pātre 'nnam aduhat /
TB, 2, 3, 5, 5.9 sarvāsu prajāsv annam atti //
TB, 2, 3, 5, 6.9 sarvāsu prajāsv annam atti /
Taittirīyasaṃhitā
TS, 1, 5, 2, 5.1 na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
TS, 1, 7, 2, 15.1 annaṃ vā asyai tad upāhvathā iti hovāca //
TS, 1, 7, 4, 21.1 annam evāvarunddhe //
TS, 2, 1, 3, 3.9 sa evāsmā annam prayacchati /
TS, 2, 1, 6, 2.1 annam prayacchati /
TS, 2, 1, 6, 2.9 ta evāsmā annam prayacchanti /
TS, 2, 1, 6, 4.6 ta evāsmā annam prayacchanti /
TS, 2, 1, 7, 5.5 ta evāsmā annam prayacchanti /
TS, 2, 1, 7, 5.9 chandasām eva rasena rasam annam avarunddhe /
TS, 2, 1, 9, 1.5 varuṇam eva svena bhāgadheyenopadhāvati sa evāsmā annam prayacchaty annādaḥ //
TS, 2, 1, 9, 2.9 tāv evāsmā annam prayacchato 'nnāda eva bhavati //
TS, 2, 2, 5, 5.2 vīrahā vā eṣa devānāṃ yo 'gnim udvāsayate na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
TS, 2, 2, 6, 2.1 yo vidviṣāṇayor annam atti /
TS, 2, 2, 6, 2.2 vaiśvānaraṃ dvādaśakapālaṃ nirvaped vidviṣāṇayor annaṃ jagdhvā /
TS, 2, 2, 7, 3.2 sa evāsmā annam prayacchati /
TS, 3, 4, 3, 3.7 agninaivānnam avarunddhe somenānnādyam /
TS, 5, 1, 2, 16.1 annam evāvarunddhe //
TS, 5, 1, 3, 24.1 vyaciṣṭham annaṃ rabhasaṃ vidānam iti āha //
TS, 5, 1, 3, 25.1 annam evāsmai svadayati //
TS, 5, 1, 5, 49.1 annaṃ hy enenārkaṃ saṃbharanti //
TS, 5, 1, 9, 45.1 sayony evānnam avarunddhe //
TS, 5, 2, 2, 3.1 sa evāsmā annam prayacchati //
TS, 5, 2, 8, 78.1 annam evākaḥ //
TS, 5, 2, 9, 11.1 yaṃ kāmayetānupadasyad annam adyād iti pūrṇāṃ tasyopadadhyāt //
TS, 5, 2, 9, 12.1 anupadasyad evānnam atti //
TS, 5, 2, 10, 26.1 uvāca heyam adad it sa brahmaṇānnaṃ yasyaitā upadhīyāntai ya u cainā evaṃ vedad iti //
TS, 5, 3, 3, 15.1 annaṃ saptadaśaḥ //
TS, 5, 3, 3, 16.1 annam eva dakṣiṇato dhatte //
TS, 5, 3, 3, 31.1 annam eva dakṣiṇato dhatte //
TS, 5, 3, 3, 46.1 annam eva dakṣiṇato dhatte //
TS, 5, 3, 4, 10.1 jātāyaivāsmā annam apidadhāti //
TS, 5, 3, 4, 11.1 tasmāj jāto 'nnam atti //
TS, 5, 3, 4, 15.1 annam eva dakṣiṇato dhatte //
TS, 5, 3, 4, 41.1 annam eva dakṣiṇato dhatte //
TS, 5, 3, 4, 65.1 annam eva dakṣiṇato dhatte //
TS, 5, 3, 4, 74.1 yasyānnavatīr dakṣiṇato 'tty annam //
TS, 5, 3, 4, 82.1 atty annam //
TS, 5, 4, 2, 13.0 adad it sa brahmaṇānnaṃ yasyaitā upadhīyāntai ya u cainā evaṃ vedad iti //
TS, 5, 4, 4, 9.0 annam evāvarunddhe //
TS, 5, 4, 4, 48.0 annam evāvarunddhe //
TS, 5, 4, 6, 30.0 annam evāvarunddhe //
TS, 5, 4, 6, 52.0 annam evāvarunddhe //
TS, 5, 4, 6, 60.0 annam evāvarunddhe //
TS, 5, 4, 7, 21.0 annam evāvarunddhe //
TS, 5, 4, 8, 16.0 saṃvatsareṇaivāsmā annam avarunddhe //
TS, 5, 4, 8, 19.0 rūpeṇaivānnam avarunddhe //
TS, 5, 4, 8, 22.0 sayony evānnam avarunddhe //
TS, 5, 4, 9, 13.0 ūrjaivāsmā ūrjam annam avarunddhe //
TS, 5, 4, 10, 34.0 ya evaṃ vidvān punaścitiṃ cinuta ā tṛtīyāt puruṣād annam atti //
TS, 5, 5, 6, 27.0 annam evāvarunddhe //
TS, 5, 5, 6, 30.0 annam evāvarunddhe //
TS, 6, 3, 5, 4.11 jātāyaivāsmā annam apidadhāti /
TS, 6, 6, 5, 25.0 annam eva purastād dhatte //
Taittirīyopaniṣad
TU, 2, 2, 1.7 sarvaṃ vai te 'nnamāpnuvanti /
TU, 2, 2, 1.8 ye 'nnaṃ brahmopāsate /
TU, 3, 1, 2.4 annaṃ prāṇaṃ cakṣuḥ śrotraṃ mano vācamiti /
TU, 3, 2, 1.4 annaṃ prayantyabhisaṃviśantīti /
TU, 3, 7, 1.1 annaṃ na nindyāt /
TU, 3, 7, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 8, 1.1 annaṃ na paricakṣīta /
TU, 3, 8, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 9, 1.1 annaṃ bahu kurvīta /
TU, 3, 9, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 10, 1.3 tasmādyayā kayā ca vidhayā bahvannaṃ prāpnuyāt /
TU, 3, 10, 6.7 aham annam annam adantam ā3dmi /
Taittirīyāraṇyaka
TĀ, 2, 10, 5.0 yad brāhmaṇebhyo 'nnaṃ dadāti tan manuṣyayajñaḥ saṃtiṣṭhate //
TĀ, 5, 11, 6.8 tenānnam asṛjata /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 2, 4.0 tato namaskṛtyā satyena rajaseti kṣīreṇa dadhnā vā śvetamannaṃ brāhmaṇānbhojayet //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 3, 7, 15.0 vayasāṃ ca krimīṇāṃ ca bhūmāvannaṃ vapāmyahamiti baliśeṣaṃ nirvapati //
VaikhGS, 3, 9, 13.0 śālivrīhiyavānāmannaṃ payasā prāśnīyād yasmādāhāramūlā dhātavo bhavanti //
VaikhGS, 3, 22, 4.0 prāṅmukhaṃ maṅgalayuktaṃ kumāraṃ viṣṭaramāropya bhūr apām iti pāyasam annaṃ prāśayet //
Vaitānasūtra
VaitS, 2, 6, 17.4 anāṣṭraṃ naḥ pitaras tat kṛṇota yūpe baddhaṃ pramumucimā yad annam /
Vasiṣṭhadharmasūtra
VasDhS, 5, 8.8 tatheti tāḥ pratijagṛhuḥ saiṣā bhrūṇahatyā māsi māsy āvirbhavati tasmād rajasvalāyā annaṃ nāśnīyād bhrūṇahatyāyā evaiṣā rūpaṃ pratimucyāste //
VasDhS, 11, 12.1 sarvopayogena punarpāko yadi nirupte vaiśvadeve 'tithir āgacched viśeṣeṇāsmā annaṃ kārayet //
VasDhS, 11, 13.2 vaiśvānaraḥ praviśaty atithir brāhmaṇo gṛhaṃ tasmād apa ānayanty annaṃ varṣābhyas tāṃ hi śāntiṃ janā vidur iti //
VasDhS, 11, 24.2 annaṃ preteṣu visṛjed aprajānām anāyuṣām //
VasDhS, 11, 26.1 tasmād aśūnyahastena kuryād annam upāgatam /
VasDhS, 11, 30.2 annaṃ pātre samuddhṛtya sarvasya prakṛtasya tu //
VasDhS, 11, 31.2 prāsyed agnau tad annaṃ vā dadyād vā brahmacāriṇe //
VasDhS, 11, 42.2 yad gayāstho dadāty annaṃ pitaras tena putriṇa iti //
VasDhS, 12, 3.1 kṣudhāparītas tu kiṃcid eva yāceta kṛtam akṛtaṃ vā kṣetraṃ gām ajāvikam antato hiraṇyaṃ dhānyam annaṃ vā //
VasDhS, 14, 25.3 tasmād annam apoddhṛtya śeṣaṃ saṃskāram arhati /
Vārāhagṛhyasūtra
VārGS, 17, 18.0 snehavad amāṃsam annaṃ bhojayitvā viduṣo brāhmaṇān arthasiddhiṃ vācayet //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 1.1 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 4, 4, 17.1 tayā yad annaṃ jayet tad brāhmaṇebhyo dadyāt //
VārŚS, 1, 5, 4, 27.2 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
VārŚS, 3, 4, 2, 4.1 sakalātho jānā kusumasarpiḥ payoguḍān mṛṣṭaśāntikaraṇāni pṛthukāni madhvāpam iti khādiraiḥ sruvaiḥ pratyannaṃ juhuyāt //
VārŚS, 3, 4, 2, 11.4 sarvasmai svāhā svargāya svāhety antato hutvātiriktam annam aśvāya nidadhāti //
VārŚS, 3, 4, 4, 27.1 yadi kāmānnāpayediṣuṣṭaṃ brāhmaṇānām annaṃ dadyād bhūmipuruṣavarjaṃ prācyāṃ diśy adhvaryave dakṣiṇasyāṃ brahmaṇe pratīcyāṃ hotra udīcyām udgātre //
Āpastambadharmasūtra
ĀpDhS, 1, 10, 28.0 pretasaṃkᄆptaṃ cānnaṃ bhuktvā sapradoṣam ahar anadhyāyaḥ //
ĀpDhS, 1, 17, 4.0 kutsayitvā vā yatrānnaṃ dadyuḥ //
ĀpDhS, 1, 17, 14.0 nāpaṇīyam annam aśnīyāt //
ĀpDhS, 1, 20, 12.0 manuṣyān rasān rāgān gandhān annaṃ carma gavāṃ vaśāṃ śleṣmodake tokmakiṇve pippalimarīce dhānyaṃ māṃsam āyudhaṃ sukṛtāśāṃ ca //
ĀpDhS, 2, 3, 2.0 bhāṣāṃ kāsaṃ kṣavathum ity abhimukho 'nnaṃ varjayet //
ĀpDhS, 2, 3, 9.1 parokṣam annaṃ saṃskṛtam agnāv adhiśrityādbhiḥ prokṣet /
ĀpDhS, 2, 6, 19.0 dviṣan dviṣato vā nānnam aśnīyād doṣeṇa vā mīmāṃsamānasya mīmāṃsitasya vā //
ĀpDhS, 2, 7, 17.1 asamudetaś ced atithir bruvāṇa āgacched āsanam udakam annaṃ śrotriyāya dadāmīty eva dadyāt /
ĀpDhS, 2, 8, 4.0 nātmārtham abhirūpam annaṃ pācayet //
ĀpDhS, 2, 18, 2.0 kṛṣṇadhānyaṃ śūdrānnaṃ ye cānye 'nāśyasaṃmatāḥ //
Āpastambagṛhyasūtra
ĀpGS, 13, 18.1 annaṃ proktam upāṃśūttarair abhimantryoṃ kalpayatety uccaiḥ //
ĀpGS, 22, 6.1 piṣṭānnam uttarayā //
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 5.3 agniḥ prajāṃ bahulāṃ me karotv annaṃ payo reto asmāsu dhehi /
ĀpŚS, 6, 15, 11.1 homakāle gṛhebhyo brāhmaṇāyānnaṃ prahiṇuyāt teno haivāsya hutaṃ bhavati //
ĀpŚS, 6, 24, 3.3 annaṃ no budhnya pāhi tan no gopāyāsmākaṃ punarāgamād ity anvāhāryapacanam //
ĀpŚS, 6, 24, 6.2 annaṃ me budhnya pāhi tan me gopāyāsmākaṃ punarāgamād ity anvāhāryapacanam /
ĀpŚS, 6, 26, 2.1 annaṃ no budhnyājūgupas tan naḥ punar dehīty anvāhāryapacanam abhiprāṇyāntarāgnī tiṣṭhañ japati yathā pravatsyadupasthāne //
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 7, 28, 2.1 yūpaṃ yajamāna upatiṣṭhate namaḥ svarubhyaḥ sannān māvagātāpaścāddaghvānnam bhūyāsam /
ĀpŚS, 16, 33, 4.3 hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmā ity etābhyāṃ ca naivāram //
ĀpŚS, 16, 34, 4.10 aśvāvad bhūri puṣṭaṃ hiraṇyavad annam adhyehi mahyam /
ĀpŚS, 20, 25, 15.1 prātaḥsavane sanneṣu nārāśaṃseṣv annamannaṃ juhoti //
ĀpŚS, 20, 25, 15.1 prātaḥsavane sanneṣu nārāśaṃseṣv annamannaṃ juhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 13.1 annaṃ brāhmaṇebhyaḥ //
ĀśvGS, 1, 16, 5.1 dadhimadhughṛtamiśram annaṃ prāśayed annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
ĀśvGS, 2, 3, 13.1 saṃhāya sauryāṇi svastyayanāni ca japitvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā svastyayanaṃ vācayīta //
ĀśvGS, 2, 9, 9.1 madhye 'gārasya sthālīpākaṃ śrapayitvā vāstoṣpate pratijānīhyasmān iti catasṛbhiḥ pratyṛcaṃ hutvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā śivaṃ vāstu śivaṃ vāstv iti vācayīta //
ĀśvGS, 3, 8, 6.0 upari samidhaṃ kṛtvā gām annaṃ ca brāhmaṇebhyaḥ pradāya gaudānikaṃ karma kurvīta //
ĀśvGS, 4, 4, 14.0 naitasyāṃ rātryām annaṃ paceran //
ĀśvGS, 4, 6, 18.0 udita āditye sauryāṇi svastyayanāni ca japitvānnaṃ saṃskṛtyāpa naḥ śośucad agham iti pratyṛcaṃ hutvā brāhmaṇān bhojayitvā svastyayanaṃ vācayīta //
ĀśvGS, 4, 7, 18.1 uddhṛtya ghṛtāktam annam anujñāpayaty agnau kariṣye karavai karavāṇīti vā //
ĀśvGS, 4, 7, 23.1 yadi pāṇiṣvācānteṣv anyad annam anudiśati //
ĀśvGS, 4, 7, 30.1 prakīryānnam upavīyoṃ svadhocyatām iti visṛjet //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 5, 3, 11.2 varṣā vā iḍa iti hi varṣā iḍo yadidaṃ kṣudraṃ sarīsṛpaṃ grīṣmahemantābhyāṃ nityaktam bhavati tadvarṣā īḍitam ivānnam icchamānaṃ carati tasmādvarṣā iḍo varṣā eva taddevā avṛñjata varṣābhyaḥ sapatnān antarāyan varṣā u evaiṣa etadvṛṅkte varṣābhyaḥ sapatnānantareti tasmādiḍo yajati //
ŚBM, 1, 5, 4, 3.2 prajā vā iḍo yadā vai retaḥ siktaṃ prajāyate 'tha tad īḍitam ivānnam icchamānaṃ carati tat praivaitajjanayati tasmādiḍo yajati //
ŚBM, 2, 2, 1, 7.3 annam evāsminn etad dadhāti /
ŚBM, 2, 2, 1, 11.2 taj jāta evāsminn etad annaṃ dadhāti //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 5, 25.2 tam upaspṛśaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute //
ŚBM, 5, 1, 5, 25.2 tam upaspṛśaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 5, 4, 9.2 avadadhātyekenābhīnddha ekena śrapayatyekena dvābhyām pacati tasmāddviḥ saṃvatsarasyānnam pacyate tāni ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 10, 1, 1, 10.4 dakṣiṇānnaṃ vanute yo na ātmeti hy apy ṛṣiṇābhyuktam //
ŚBM, 10, 1, 4, 12.1 prāṇena vai devā annam adanti /
ŚBM, 10, 1, 4, 12.4 prāṇena hi devā annam adanti /
ŚBM, 10, 1, 4, 12.5 apānena manuṣyā annam adanti /
ŚBM, 10, 1, 4, 12.7 apānena hi manuṣyā annam adanti //
ŚBM, 10, 3, 4, 5.8 vetthārkamūlam ity annaṃ haiva tad uvāca /
ŚBM, 10, 3, 5, 12.3 tasmād yāvanmātra ivānnasya rasaḥ sarvam annam avati sarvam annam anuvyeti //
ŚBM, 10, 3, 5, 12.3 tasmād yāvanmātra ivānnasya rasaḥ sarvam annam avati sarvam annam anuvyeti //
ŚBM, 10, 4, 1, 1.3 tasmā etat saṃvatsare 'nnaṃ samaskurvan yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 2.3 tasmā etat saṃvatsare 'nnaṃ saṃskaroti yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 12.2 te devā etam agnim prajāpatiṃ saṃskṛtyāthāsmā etat saṃvatsare 'nnaṃ samaskurvan ya eṣa mahāvratīyo grahaḥ //
ŚBM, 10, 4, 1, 18.1 tasmā etasmai prāṇāya etāḥ ṣoḍaśa kalā annam abhiharanti /
ŚBM, 10, 4, 1, 19.1 tasmā etasmai saptadaśāya prajāpataye etat saptadaśam annaṃ samaskurvan ya eṣa saumyo 'dhvaraḥ /
ŚBM, 10, 6, 1, 10.1 tān hovāca ete vai yūyam pṛthag vaiśvānarān vidvāṃsaḥ pṛthag annam aghasta /
ŚBM, 10, 6, 2, 4.4 annaṃ hi prāṇa ādadhatīti nv agneḥ //
ŚBM, 10, 6, 5, 5.1 sa aikṣata yadi vā imam abhimaṃsye kanīyo 'nnaṃ kariṣya iti /
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 6, 2, 2.0 tān vai madhyame 'hann ālabhate antarikṣam vai madhyamam ahar antarikṣam u vai sarveṣām bhūtānām āyatanam atho annam vā ete paśava udaraṃ madhyamam ahar udare tad annaṃ dadhāti //
ŚBM, 13, 7, 1, 9.5 śuṣkāṇāṃ cārdrāṇām cānnam annaṃ juhoty annasyānnasyāptyai /
ŚBM, 13, 7, 1, 9.5 śuṣkāṇāṃ cārdrāṇām cānnam annaṃ juhoty annasyānnasyāptyai /
ŚBM, 13, 8, 1, 1.4 tasmā etad annaṃ karoti /
ŚBM, 13, 8, 1, 1.6 śavānnam ha vai tacchmaśānam ity ācakṣate parokṣam /
ŚBM, 13, 8, 1, 1.9 tebhya etad annaṃ karoti /
ŚBM, 13, 8, 1, 1.11 śmaśānnam ha vai tacchmaśānam ity ācakṣate parokṣam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 27, 6.0 dadhimadhughṛtamiśram annaṃ prāśayet //
ŚāṅkhGS, 2, 14, 26.0 tad apy etad ṛcoktaṃ mogham annaṃ vindate apracetā iti //
ŚāṅkhGS, 2, 15, 1.0 ṣaṇṇāṃ ced arghyāṇām anyatama āgacched gopaśum ajam annaṃ vā yat sāmānyatamaṃ manyeta tat kuryāt //
ŚāṅkhGS, 3, 1, 17.0 īpsitam annaṃ tad ahar bhuñjīta //
ŚāṅkhGS, 4, 1, 6.0 āmantryāgnau kṛtvānnaṃ ca //
Ṛgveda
ṚV, 1, 140, 2.1 abhi dvijanmā trivṛd annam ṛjyate saṃvatsare vāvṛdhe jagdham ī punaḥ /
ṚV, 2, 24, 12.2 acchendrābrahmaṇaspatī havir no 'nnaṃ yujeva vājinā jigātam //
ṚV, 2, 35, 5.1 asmai tisro avyathyāya nārīr devāya devīr didhiṣanty annam /
ṚV, 2, 35, 7.1 sva ā dame sudughā yasya dhenuḥ svadhām pīpāya subhv annam atti /
ṚV, 2, 35, 10.2 hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmai //
ṚV, 2, 35, 14.2 āpo naptre ghṛtam annaṃ vahantīḥ svayam atkaiḥ pari dīyanti yahvīḥ //
ṚV, 3, 48, 3.1 upasthāya mātaram annam aiṭṭa tigmam apaśyad abhi somam ūdhaḥ /
ṚV, 4, 2, 7.1 yas te bharād anniyate cid annaṃ niśiṣan mandram atithim udīrat /
ṚV, 4, 12, 1.1 yas tvām agna inadhate yatasruk tris te annaṃ kṛṇavat sasminn ahan /
ṚV, 6, 4, 4.1 vadmā hi sūno asy admasadvā cakre agnir januṣājmānnam /
ṚV, 6, 4, 5.1 nitikti yo vāraṇam annam atti vāyur na rāṣṭry aty ety aktūn /
ṚV, 7, 98, 2.1 yad dadhiṣe pradivi cārv annaṃ dive dive pītim id asya vakṣi /
ṚV, 10, 59, 2.1 sāman nu rāye nidhiman nv annaṃ karāmahe su purudha śravāṃsi /
ṚV, 10, 61, 4.2 vītam me yajñam ā gatam me annaṃ vavanvāṃsā neṣam asmṛtadhrū //
ṚV, 10, 79, 5.1 yo asmā annaṃ tṛṣv ādadhāty ājyair ghṛtair juhoti puṣyati /
ṚV, 10, 91, 5.2 yad oṣadhīr abhisṛṣṭo vanāni ca pari svayaṃ cinuṣe annam āsye //
ṚV, 10, 99, 5.2 vamrasya manye mithunā vivavrī annam abhītyārodayan muṣāyan //
ṚV, 10, 107, 7.2 dakṣiṇānnaṃ vanute yo na ātmā dakṣiṇāṃ varma kṛṇute vijānan //
ṚV, 10, 112, 4.2 tad oka ā haribhir indra yuktaiḥ priyebhir yāhi priyam annam accha //
ṚV, 10, 113, 8.2 raddhaṃ vṛtram ahim indrasya hanmanāgnir na jambhais tṛṣv annam āvayat //
ṚV, 10, 117, 6.1 mogham annaṃ vindate apracetāḥ satyam bravīmi vadha it sa tasya /
ṚV, 10, 125, 4.1 mayā so annam atti yo vipaśyati yaḥ prāṇiti ya īṃ śṛṇoty uktam /
Ṛgvedakhilāni
ṚVKh, 1, 9, 1.2 sa puṣyaty annaṃ śatam āvirukthyam manā piban prayatam ādayitnu //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 7, 3.1 yo 'lam annādyāya sann athānnaṃ nādyād dakṣiṇārdhaṃ sadaso gatvaitaṃ saumyātiśeṣaṃ prāśnīyāt /
ṢB, 1, 7, 3.3 yo 'lam annādyāya sann athānnaṃ nātti jano 'smāt pitaro janyenaivānnenānnam atti /
ṢB, 1, 7, 3.3 yo 'lam annādyāya sann athānnaṃ nātti jano 'smāt pitaro janyenaivānnenānnam atti /
ṢB, 2, 1, 24.1 āha bahutamāt puruṣād annam atti /
ṢB, 2, 2, 3.3 ubhāv annam atta udgātā ca yajamānaś ca //
Arthaśāstra
ArthaŚ, 4, 13, 15.1 hastinā roṣitena hato droṇānnaṃ madyakuṃbhaṃ mālyānulepanaṃ dantapramārjanaṃ ca paṭaṃ dadyāt //
Buddhacarita
BCar, 9, 46.1 lobhāddhi mohādathavā bhayena yo vāntamannaṃ punarādadīta /
BCar, 10, 24.2 hastaḥ prajāpālanayogya eṣa bhoktuṃ na cārhaḥ paradattamannam //
Carakasaṃhitā
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 13, 73.2 śītodakaṃ punaḥ pītvā bhuktvā rūkṣānnamullikhet //
Ca, Sū., 17, 78.2 navamannaṃ ca pānaṃ ca nidrām āsyāsukhāni ca //
Ca, Sū., 26, 103.2 saṃtānadoṣasya tathaiva mṛtyor viruddhamannaṃ pravadanti hetum //
Ca, Vim., 2, 9.2 mātrayāpyabhyavahṛtaṃ pathyaṃ cānnaṃ na jīryati /
Ca, Śār., 8, 5.1 tataḥ puṣpāt prabhṛti trirātramāsīta brahmacāriṇyadhaḥśāyinī pāṇibhyāmannam ajarjarapātrād bhuñjānā na ca kāṃcin mṛjāmāpadyeta /
Ca, Indr., 7, 22.1 durbalo bahu bhuṅkte yaḥ prāgbhuktādannamāturaḥ /
Ca, Indr., 7, 23.1 iṣṭaṃ ca guṇasampannam annam aśnāti yo naraḥ /
Ca, Indr., 7, 28.2 śūlī pradveṣṭi cāpyannaṃ tasmin karma na sidhyati //
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 3, 164.1 daśāhaṃ yāvadaśnīyāllaghvannaṃ jvaraśāntaye /
Ca, Cik., 3, 301.2 sānnaṃ madyaṃ prabhūtaṃ vā pītvā svapyājjvarāgame //
Ca, Cik., 4, 111.1 pānānnamiṣṭameva ca varjyaṃ saṃśodhanaṃ ca śamanaṃ ca /
Ca, Cik., 2, 1, 37.2 palaṃ pūrvamato līḍhvā tato'nnam upayojayet //
Ca, Cik., 2, 2, 16.2 tat pāyayet sakṣaudraṃ ṣaṣṭikānnaṃ ca bhojayet //
Lalitavistara
LalVis, 6, 20.2 tasyāṃ velāyāṃ kapilavastuni mahānagare caturṣu nagaradvāreṣu sarvanagaracatvaraśṛṅgāṭakeṣu ca dānaṃ dāpayati sma annamannārthikebhyaḥ pānaṃ pānārthikebhyaḥ vastrāṇi vastrārthikebhyaḥ yānāni yānārthikebhyaḥ /
Mahābhārata
MBh, 1, 3, 126.1 athottaṅkaḥ śītam annaṃ sakeśaṃ dṛṣṭvā aśucy etad iti matvā pauṣyam uvāca /
MBh, 1, 3, 126.2 yasmān me aśucy annaṃ dadāsi tasmād andho bhaviṣyasīti //
MBh, 1, 3, 127.2 yasmāt tvam apy aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti //
MBh, 1, 3, 129.1 atha tadannaṃ muktakeśyā striyopahṛtaṃ sakeśam aśuci matvottaṅkaṃ prasādayāmāsa /
MBh, 1, 3, 134.4 yasmād aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti /
MBh, 1, 14, 23.1 ādāsyann ātmano bhojyam annaṃ vihitam asya yat /
MBh, 1, 79, 21.2 jīrṇaḥ śiśuvad ādatte 'kāle 'nnam aśucir yathā /
MBh, 1, 79, 23.8 jīrṇaḥ śiśuvad ādatte 'kāle 'nnam aśucir yathā /
MBh, 1, 119, 30.35 sarvakāmasamṛddhaṃ tad annaṃ bubhujire śanaiḥ //
MBh, 1, 147, 17.2 yācamānāḥ parād annaṃ paridhāvemahi śvavat //
MBh, 1, 148, 5.13 annaṃ māṃsasamāyuktaṃ tilacūrṇasamanvitam /
MBh, 1, 151, 1.2 tato rātryāṃ vyatītāyām annam ādāya pāṇḍavaḥ /
MBh, 1, 151, 1.16 suhṛdāṃ tat samākhyāya dadāvannaṃ susaṃskṛtam /
MBh, 1, 151, 1.49 upaviṣṭaḥ śanair annaṃ prabhuṅkte sma paraṃ varam /
MBh, 1, 151, 1.53 sa taṃ hasati tejasvī tadannam upayujya ca //
MBh, 1, 151, 2.2 ājuhāva tato nāmnā tadannam upayojayan //
MBh, 1, 151, 5.1 bhuñjānam annaṃ taṃ dṛṣṭvā bhīmasenaṃ sa rākṣasaḥ /
MBh, 1, 151, 6.1 ko 'yam annam idaṃ bhuṅkte madartham upakalpitam /
MBh, 1, 151, 9.2 rākṣasaṃ bhuṅkta evānnaṃ pāṇḍavaḥ paravīrahā //
MBh, 1, 151, 13.1 tato bhīmaḥ śanair bhuktvā tadannaṃ puruṣarṣabhaḥ /
MBh, 1, 151, 13.23 śakaṭānnaṃ tato bhuktvā rakṣasaḥ pāṇinā saha /
MBh, 1, 152, 16.1 prāpayiṣyāmyahaṃ tasmai idam annaṃ durātmane /
MBh, 1, 152, 17.1 sa tadannam upādāya gato bakavanaṃ prati /
MBh, 1, 152, 19.13 paśumad dadhimaccānnaṃ paraṃ bhaktam upāharan /
MBh, 1, 166, 31.1 sa siddhacakṣuṣā dṛṣṭvā tadannaṃ dvijasattamaḥ /
MBh, 1, 166, 32.1 yasmād abhojyam annaṃ me dadāti sa narādhipaḥ /
MBh, 1, 184, 5.1 ye cānnam icchanti dadasva tebhyaḥ pariśritā ye parito manuṣyāḥ /
MBh, 1, 184, 7.2 yathāvad uktaṃ pracakāra sādhvī te cāpi sarve 'bhyavajahrur annam //
MBh, 1, 185, 28.2 tatrājagāmāśu naro dvitīyo nivedayiṣyann iha siddham annam //
MBh, 1, 186, 1.2 janyārtham annaṃ drupadena rājñā vivāhahetor upasaṃskṛtaṃ ca /
MBh, 1, 186, 13.2 dāsāśca dāsyaśca sumṛṣṭaveṣāḥ bhojāpakāś cāpyupajahrur annam //
MBh, 1, 188, 22.35 annād uddhṛtya taccānnam upāyuṅktāviśaṅkitā /
MBh, 1, 212, 27.1 ko hi tatraiva bhuktvānnaṃ bhājanaṃ bhettum arhati /
MBh, 1, 215, 5.1 nāham annaṃ bubhukṣe vai pāvakaṃ māṃ nibodhatam /
MBh, 1, 223, 15.1 tvam annaṃ prāṇināṃ bhuktam antarbhūto jagatpate /
MBh, 3, 2, 56.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
MBh, 3, 4, 2.2 aham annaṃ pradāsyāmi sapta pañca ca te samāḥ //
MBh, 3, 4, 5.2 mahānase tadānnaṃ tu sādhayāmāsa pāṇḍavaḥ //
MBh, 3, 82, 118.1 kanyāyāṃ ye prayacchanti pānam annaṃ ca bhārata /
MBh, 3, 84, 17.1 bhavān anyad vanaṃ sādhu bahvannaṃ phalavacchuci /
MBh, 3, 93, 20.2 anyat tu brāhmaṇā rājan bhuñjate 'nnaṃ susaṃskṛtam //
MBh, 3, 132, 19.2 śroṣyāvo 'tra brāhmaṇānāṃ vivādam annaṃ cāgryaṃ tatra bhokṣyāvahe ca /
MBh, 3, 135, 3.2 aditir yatra putrārthaṃ tadannam apacat purā //
MBh, 3, 199, 8.1 samāṃsaṃ dadato hyannaṃ rantidevasya nityaśaḥ /
MBh, 3, 203, 22.2 ūṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām //
MBh, 3, 246, 8.2 atithibhyo dadāvannaṃ prahṛṣṭenāntarātmanā //
MBh, 3, 246, 14.2 pādyam ācamanīyaṃ ca prativedyānnam uttamam //
MBh, 3, 246, 16.1 tatas tadannaṃ rasavat sa eva kṣudhayānvitaḥ /
MBh, 3, 246, 17.1 bhuktvā cānnaṃ tataḥ sarvam ucchiṣṭenātmanas tataḥ /
MBh, 3, 246, 18.2 āgamya bubhuje sarvam annam uñchopajīvinaḥ //
MBh, 4, 2, 20.4 agnir brāhmaṇarūpeṇa pracchanno 'nnam ayācata /
MBh, 4, 14, 5.1 parviṇīṃ tvaṃ samuddiśya surām annaṃ ca kāraya /
MBh, 5, 12, 20.1 mogham annaṃ vindati cāpyacetāḥ svargāllokād bhraśyati naṣṭaceṣṭaḥ /
MBh, 5, 34, 48.1 saṃpannataram evānnaṃ daridrā bhuñjate sadā /
MBh, 5, 35, 58.1 jīrṇam annaṃ praśaṃsanti bhāryāṃ ca gatayauvanām /
MBh, 5, 38, 2.2 sukhaṃ pṛṣṭvā prativedyātmasaṃsthaṃ tato dadyād annam avekṣya dhīraḥ //
MBh, 5, 42, 21.2 brahmasvaṃ nopabhuñjed vā tadannaṃ saṃmataṃ satām //
MBh, 5, 104, 11.2 atha gṛhyānnam atyuṣṇaṃ viśvāmitro 'bhyupāgamat //
MBh, 5, 111, 3.1 siddham annaṃ tayā kṣipraṃ balimantropabṛṃhitam /
MBh, 6, BhaGī 15, 14.2 prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham //
MBh, 7, 51, 28.1 pāyasaṃ vā yavānnaṃ vā śākaṃ kṛsaram eva vā /
MBh, 9, 42, 22.2 rākṣasānnam asau bhuṅkte yo bhuṅkte hyannam īdṛśam //
MBh, 9, 42, 22.2 rākṣasānnam asau bhuṅkte yo bhuṅkte hyannam īdṛśam //
MBh, 10, 17, 18.1 tatastābhyo dadāvannam oṣadhīḥ sthāvarāṇi ca /
MBh, 12, 10, 13.1 yathānnaṃ kṣudhito labdhvā na bhuñjīta yadṛcchayā /
MBh, 12, 11, 23.2 sāyaṃprātar vibhajyānnaṃ svakuṭumbe yathāvidhi //
MBh, 12, 15, 47.2 saṃvasantaḥ priyair dārair bhuñjānāścānnam uttamam //
MBh, 12, 42, 2.2 sarvakāmaguṇopetam annaṃ gāśca dhanāni ca /
MBh, 12, 99, 44.1 na hyannaṃ nodakaṃ tasya na snānaṃ nāpyaśaucakam /
MBh, 12, 121, 37.2 annaṃ dadāti śakraścāpyanugṛhṇann imāḥ prajāḥ //
MBh, 12, 139, 32.2 māṃsam annaṃ mūlaphalam anyad vā tatra kiṃcana //
MBh, 12, 139, 81.2 naivotsahe bhavate dātum etāṃ nopekṣituṃ hriyamāṇaṃ svam annam /
MBh, 12, 173, 14.2 celam annaṃ sukhaṃ śayyāṃ nivātaṃ copabhuñjate //
MBh, 12, 178, 12.2 ūṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām //
MBh, 12, 214, 1.3 annaṃ brāhmaṇakāmāya katham etat pitāmaha //
MBh, 12, 221, 72.2 aprabhutve sthitau vṛddhāvannaṃ prārthayataḥ sutān //
MBh, 12, 235, 5.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
MBh, 12, 256, 9.2 mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan //
MBh, 12, 329, 44.1 aditir vai devānām annam apacad etad bhuktvāsurān haniṣyantīti /
MBh, 12, 346, 7.2 āhārahetor annaṃ vā bhoktum arhasi brāhmaṇa //
MBh, 13, 7, 7.1 yo dadyād aparikliṣṭam annam adhvani vartate /
MBh, 13, 7, 12.1 pādyam āsanam evātha dīpam annaṃ pratiśrayam /
MBh, 13, 21, 8.1 sā cāmṛtarasaprakhyam ṛṣer annam upāharat /
MBh, 13, 23, 39.1 gām aśvaṃ vittam annaṃ vā tadvidhe pratipādayet /
MBh, 13, 24, 46.1 annenānnaṃ ca yo lipset karmārthaṃ caiva bhārata /
MBh, 13, 24, 57.2 spṛhayanti ca bhuktānnaṃ teṣu dattaṃ mahāphalam //
MBh, 13, 34, 6.2 sarve brāhmaṇam āviśya sadānnam upabhuñjate //
MBh, 13, 52, 25.2 atharṣiścodayāmāsa pānam annaṃ tathaiva ca //
MBh, 13, 53, 15.2 rājā ca samupājahre tadannaṃ saha bhāryayā //
MBh, 13, 57, 32.2 dadāti cānnaṃ vidhivacca yaśca sa lokam āpnoti puraṃdarasya //
MBh, 13, 62, 5.2 annam eva praśaṃsanti devāḥ sarṣigaṇāḥ purā /
MBh, 13, 62, 6.2 tasmād annaṃ viśeṣeṇa dātum icchanti mānavāḥ //
MBh, 13, 62, 10.1 brāhmaṇāyābhirūpāya yo dadyād annam arthine /
MBh, 13, 62, 14.1 yo dadyād aparikliṣṭam annam adhvani vartate /
MBh, 13, 62, 16.1 kṛtvāpi pāpakaṃ karma yo dadyād annam arthine /
MBh, 13, 62, 18.2 bhikṣito brāhmaṇeneha janma vānnaṃ prayācitaḥ //
MBh, 13, 62, 20.2 asmākam api putro vā pautro vānnaṃ pradāsyati //
MBh, 13, 62, 24.1 dattvā tvannaṃ naro loke tathā sthānam anuttamam /
MBh, 13, 62, 27.1 annaṃ hi dattvātithaye brāhmaṇāya yathāvidhi /
MBh, 13, 62, 31.1 annaṃ hyamṛtam ityāha purākalpe prajāpatiḥ /
MBh, 13, 62, 31.2 annaṃ bhuvaṃ divaṃ khaṃ ca sarvam anne pratiṣṭhitam //
MBh, 13, 62, 33.1 āvāhāśca vivāhāśca yajñāścānnam ṛte tathā /
MBh, 13, 62, 42.2 gṛham abhyāgatāyāśu yo dadyād annam arthine //
MBh, 13, 62, 43.2 nāradenaivam ukto 'ham adām annaṃ sadā nṛpa /
MBh, 13, 62, 43.3 anasūyustvam apyannaṃ tasmād dehi gatajvaraḥ //
MBh, 13, 62, 44.1 dattvānnaṃ vidhivad rājan viprebhyastvam api prabho /
MBh, 13, 65, 55.1 śrāntāya kṣudhitāyānnaṃ yaḥ prayacchati bhūmipa /
MBh, 13, 65, 58.1 sadbhyo dadāti yaścānnaṃ sadaikāgramanā naraḥ /
MBh, 13, 65, 59.1 arcayitvā yathānyāyaṃ devebhyo 'nnaṃ nivedayet /
MBh, 13, 65, 61.1 abhuktvātithaye cānnaṃ prayacched yaḥ samāhitaḥ /
MBh, 13, 66, 4.1 yad annaṃ yacca pānīyaṃ sampradāyāśnute naraḥ /
MBh, 13, 66, 10.1 tāṃ gatiṃ labhate dattvā dvijasyānnaṃ viśāṃ pate /
MBh, 13, 66, 15.1 annam eva manuṣyāṇāṃ prāṇān āhur manīṣiṇaḥ /
MBh, 13, 70, 51.1 gāvo lokān dhārayanti kṣarantyo gāvaścānnaṃ saṃjanayanti loke /
MBh, 13, 91, 13.2 ṛte ca lavaṇaṃ bhojyaṃ śyāmākānnaṃ dadau prabhuḥ //
MBh, 13, 91, 14.2 pādayoścaiva viprāṇāṃ ye tvannam upabhuñjate //
MBh, 13, 92, 3.2 tarpitāḥ pitaro devāste nānnaṃ jarayanti vai //
MBh, 13, 92, 10.3 jarayiṣyatha cāpyannaṃ mayā sārdhaṃ na saṃśayaḥ //
MBh, 13, 106, 8.2 niḥśaṅkam annam adadaṃ brāhmaṇebhyaḥ śataṃ sahasrāṇi sadaiva dānam /
MBh, 13, 107, 24.1 prāṅmukho nityam aśnīyād vāgyato 'nnam akutsayan /
MBh, 13, 107, 89.1 toyapūrvaṃ pradāyānnam atithibhyo viśāṃ pate /
MBh, 13, 112, 25.2 annam aśnanti ye devāḥ śarīrasthā nareśvara /
MBh, 13, 113, 9.1 annam eva praśaṃsanti devarṣipitṛmānavāḥ /
MBh, 13, 113, 11.1 yasya hyannam upāśnanti brāhmaṇānāṃ śatā daśa /
MBh, 13, 113, 13.1 bhaikṣeṇānnaṃ samāhṛtya vipro vedapuraskṛtaḥ /
MBh, 13, 113, 14.2 kṣatriyastarasā prāptam annaṃ yo vai prayacchati //
MBh, 13, 113, 17.2 annaṃ dattvā dvijātibhyaḥ śūdraḥ pāpāt pramucyate //
MBh, 13, 113, 18.1 aurasena balenānnam arjayitvāvihiṃsakaḥ /
MBh, 13, 113, 19.1 nyāyenāvāptam annaṃ tu naro lobhavivarjitaḥ /
MBh, 13, 113, 20.1 annam ūrjaskaraṃ loke dattvorjasvī bhavennaraḥ /
MBh, 13, 113, 24.1 yated brāhmaṇapūrvaṃ hi bhoktum annaṃ gṛhī sadā /
MBh, 13, 121, 5.1 tad annam uttamaṃ bhuktvā guṇavat sārvakāmikam /
MBh, 13, 122, 11.1 adan hyavidvān hantyannam adyamānaṃ ca hanti tam /
MBh, 13, 122, 12.1 prabhur hyannam adan vidvān punar janayatīśvaraḥ /
MBh, 13, 131, 21.2 tāṃ tāṃ yoniṃ vrajed vipro yasyānnam upajīvati //
MBh, 13, 134, 46.1 śeṣānnam upabhuñjānā yathānyāyaṃ yathāvidhi /
MBh, 13, 144, 16.1 sa sma bhuṅkte sahasrāṇāṃ bahūnām annam ekadā /
MBh, 14, 17, 10.1 duṣṭānnaṃ viṣamānnaṃ ca so 'nyonyena virodhi ca /
MBh, 14, 17, 10.1 duṣṭānnaṃ viṣamānnaṃ ca so 'nyonyena virodhi ca /
MBh, 14, 17, 12.1 rasātiyuktam annaṃ vā divāsvapnaṃ niṣevate /
MBh, 14, 25, 10.2 sa cānnaṃ hanti taccānnaṃ sa hatvā hanyate budhaḥ //
MBh, 14, 25, 10.2 sa cānnaṃ hanti taccānnaṃ sa hatvā hanyate budhaḥ //
MBh, 14, 25, 11.1 attā hyannam idaṃ vidvān punar janayatīśvaraḥ /
MBh, 14, 46, 3.1 guruṇā samanujñāto bhuñjītānnam akutsayan /
MBh, 14, 46, 25.1 na śilpajīvikāṃ jīved dvirannaṃ nota kāmayet /
MBh, 14, 87, 9.3 brāhmaṇānāṃ viśāṃ caiva bahumṛṣṭānnam ṛddhimat //
MBh, 14, 95, 10.1 yathāśaktyā bhagavatā tad annaṃ samupārjitam /
MBh, 14, 95, 13.1 agastyo yajamāno 'sau dadātyannaṃ vimatsaraḥ /
Manusmṛti
ManuS, 2, 51.1 samāhṛtya tu tad bhaikṣaṃ yāvadannam amāyayā /
ManuS, 2, 53.1 upaspṛśya dvijo nityam annam adyāt samāhitaḥ /
ManuS, 3, 99.2 annaṃ caiva yathāśakti satkṛtya vidhipūrvakam //
ManuS, 3, 108.2 tasyāpyannaṃ yathāśakti pradadyān na baliṃ haret //
ManuS, 3, 113.2 prakṛtyānnaṃ yathāśakti bhojayet saha bhāryayā //
ManuS, 3, 182.2 medo'sṛṅmāṃsamajjāsthi vadantyannaṃ manīṣiṇaḥ //
ManuS, 3, 229.2 na pādena spṛśed annaṃ na caitad avadhūnayet //
ManuS, 3, 237.1 yāvad uṣmā bhavaty annaṃ yāvad aśnanti vāgyatāḥ /
ManuS, 4, 45.1 nānnam adyād ekavāsā na nagnaḥ snānam ācaret /
ManuS, 4, 188.1 hiraṇyaṃ bhūmim aśvaṃ gām annaṃ vāsas tilān ghṛtam /
ManuS, 4, 221.2 teṣāṃ tvagasthiromāṇi vadanty annaṃ manīṣiṇaḥ //
ManuS, 4, 222.1 bhuktvāto 'nyatamasyānnam amatyā kṣapaṇaṃ tryaham /
ManuS, 4, 223.1 nādyācchūdrasya pakvānnaṃ vidvān aśrāddhino dvijaḥ /
ManuS, 4, 224.2 mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan //
ManuS, 5, 28.1 prāṇasyānnam idaṃ sarvaṃ prajāpatir akalpayat /
ManuS, 5, 102.1 yady annam atti teṣāṃ tu daśāhenaiva śudhyati /
ManuS, 5, 102.2 anadann annam ahnaiva na cet tasmin gṛhe vaset //
ManuS, 5, 138.2 vedam adhyeṣyamāṇaś ca annam aśnaṃś ca sarvadā //
ManuS, 5, 144.2 ācāmed eva bhuktvānnaṃ snānaṃ maithuninaḥ smṛtam //
ManuS, 6, 15.1 tyajed āśvayuje māsi munyannaṃ pūrvasaṃcitam /
ManuS, 6, 19.1 naktaṃ cānnaṃ samaśnīyād divā vāhṛtya śaktitaḥ /
ManuS, 8, 393.2 tadannaṃ dviguṇaṃ dāpyo hiraṇyaṃ caiva māṣakam //
ManuS, 9, 329.2 dadyāc ca sarvabhūtānām annam eva prayatnataḥ //
ManuS, 10, 104.1 jīvitātyayam āpanno yo 'nnam atti tatas tataḥ /
ManuS, 11, 153.1 abhojyānāṃ tu bhuktvānnaṃ strīśūdrocchiṣṭam eva ca /
ManuS, 11, 254.1 pratigṛhyāpratigrāhyaṃ bhuktvā cānnaṃ vigarhitam /
ManuS, 12, 65.2 śvāvit kṛtānnaṃ vividham akṛtānnaṃ tu śalyakaḥ //
Rāmāyaṇa
Rām, Bā, 13, 12.1 annaṃ hi vidhivat svādu praśaṃsanti dvijarṣabhāḥ /
Rām, Bā, 17, 17.3 mṛṣṭam annam upānītam aśnāti na hi taṃ vinā //
Rām, Ay, 46, 73.1 gavāṃ śatasahasrāṇi vastrāṇy annaṃ ca peśalam /
Rām, Ay, 71, 2.1 brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam /
Rām, Ay, 85, 17.1 iha me bhagavān somo vidhattām annam uttamam /
Rām, Ay, 85, 58.1 tato bhuktavatāṃ teṣāṃ tad annam amṛtopamam /
Rām, Ār, 6, 22.1 tataḥ śubhaṃ tāpasabhojyam annaṃ svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām /
Rām, Ki, 61, 9.1 tad annaṃ maithilī prāpya vijñāyendrād idaṃ tviti /
Rām, Utt, 73, 4.1 sa bhuktavānnaraśreṣṭhastad annam amṛtopamam /
Rām, Utt, 95, 15.1 sa tu bhuktvā muniśreṣṭhastad annam amṛtopamam /
Saundarānanda
SaundĀ, 3, 5.2 dhyānaviṣayamavagamya paraṃ bubhuje varānnam amṛtatvabuddhaye //
SaundĀ, 8, 60.1 yathā svannaṃ bhuktvā paramaśayanīye 'pi śayito varāho nirmuktaḥ punaraśuci dhāvet paricitam /
SaundĀ, 9, 15.2 kṣudhānvito 'nnaṃ salilaṃ tṛṣānvito balaṃ kutaḥ kiṃ ca kathaṃ ca kasya ca //
SaundĀ, 16, 74.1 yathā kṣudhārto 'pi viṣeṇa pṛktaṃ jijīviṣurnecchati bhoktumannam /
SaundĀ, 18, 44.2 mahārhamapyannam adaivatāhṛtaṃ divaukaso bhuktavataḥ sudhāmiva //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 13.2 prāpyānnaṃ saviṣaṃ tv agnir ekāvartaḥ sphuṭaty ati //
AHS, Sū., 7, 18.1 ity annaṃ viṣavaj jñātvā tyajed evaṃ prayatnataḥ /
AHS, Sū., 11, 42.1 yad annaṃ dveṣṭi yad api prārthayetāvirodhi tu /
AHS, Sū., 12, 8.2 annaṃ gṛhṇāti pacati vivecayati muñcati //
AHS, Sū., 12, 11.2 pacaty annaṃ vibhajate sārakiṭṭau pṛthak tathā //
AHS, Sū., 18, 28.2 bhuñjāno raktaśālyannaṃ bhajet peyādikaṃ kramam //
AHS, Sū., 29, 14.2 prāk śastrakarmaṇaśceṣṭaṃ bhojayed annam āturam //
AHS, Śār., 2, 5.2 payasā raktaśālyannam adyāt samadhuśarkaram //
AHS, Śār., 3, 52.2 balavaty abalā tv annam āmam eva vimuñcati //
AHS, Śār., 3, 57.1 ādau ṣaḍrasam apy annaṃ madhurībhūtam īrayet /
AHS, Śār., 3, 74.2 yaḥ pacet samyag evānnaṃ bhuktaṃ samyak samas tv asau //
AHS, Śār., 3, 76.1 mandas tu samyag apy annam upayuktaṃ cirāt pacet /
AHS, Śār., 3, 92.2 āvāsaḥ palitataraṃganīlikānāṃ bhuṅkte 'nnaṃ madhurakaṣāyatiktaśītam //
AHS, Śār., 5, 54.1 hīyate balataḥ śaśvad yo 'nnam aśnan hitaṃ bahu /
AHS, Śār., 5, 84.1 srastapāyuṃ balakṣīṇam annam evopaveśayan /
AHS, Cikitsitasthāna, 1, 70.1 jīrṇauṣadho 'nnaṃ peyādyam ācarecchleṣmavān na tu /
AHS, Cikitsitasthāna, 1, 174.2 gurvasātmyavidāhyannaṃ yaccānyaj jvarakāraṇam //
AHS, Cikitsitasthāna, 4, 3.2 svinnaṃ ca bhojayed annaṃ snigdham ānūpajai rasaiḥ //
AHS, Cikitsitasthāna, 8, 14.1 yuñjītānnaṃ śakṛdbhedi snehān vātaghnadīpanān /
AHS, Cikitsitasthāna, 10, 2.2 vitaret paṭulaghvannaṃ punar yogāṃśca dīpanān //
AHS, Cikitsitasthāna, 10, 60.1 bhuktam annaṃ pacantyāśu kāsaśvāsārśasāṃ hitāḥ /
AHS, Cikitsitasthāna, 10, 82.1 paktvānnam āśu dhātūṃśca sarvān ojaśca saṃkṣipan /
AHS, Cikitsitasthāna, 17, 42.1 grāmyābjānūpaṃ piśitam abalaṃ śuṣkaśākaṃ tilānnaṃ /
AHS, Cikitsitasthāna, 17, 42.2 gauḍaṃ piṣṭānnaṃ dadhi salavaṇaṃ vijjalaṃ madyam amlam /
AHS, Kalpasiddhisthāna, 3, 33.1 śune kākāya vā dadyāt tenānnam asṛjā saha /
AHS, Utt., 1, 37.2 pūrvoktaṃ yojayet kṣīram annaṃ ca laghu bṛṃhaṇam //
AHS, Utt., 3, 32.2 bhuñjāno 'nnaṃ bahuvidhaṃ yo bālaḥ parihīyate //
AHS, Utt., 4, 39.1 yācantam udakaṃ cānnaṃ trastalohitalocanam /
AHS, Utt., 25, 64.1 vraṇinaḥ śastrakarmoktaṃ pathyāpathyānnam ādiśet /
AHS, Utt., 26, 39.2 bhuñjītānnaṃ yavāgūṃ vā pibet saindhavasaṃyutām //
AHS, Utt., 30, 10.1 jīrṇe jīrṇānnam aśnīyācchuṇṭhīśṛtapayo'nvitam /
AHS, Utt., 34, 54.2 yavānnam abhayāriṣṭaṃ sīdhu tailaṃ ca śīlayet //
AHS, Utt., 36, 70.1 jīrṇe virikto bhuñjīta yavānnaṃ sūpasaṃskṛtam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 186.2 tat kodravānnam asnehalavaṇaṃ bhuktavān aham //
BKŚS, 18, 532.2 vāneyam āharann annaṃ kṛṣṭapacyam ahaṃ dviṣan //
BKŚS, 20, 252.1 aśitvā cāśanaṃ medhyam alpānnaṃ bahugorasam /
Daśakumāracarita
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 2, 6, 134.1 yāṃ kāṃcillakṣaṇavatīṃ savarṇāṃ kanyāṃ dṛṣṭvā sa kila sma bravīti bhadre śaknoṣi kimanena śāliprasthena guṇavad annam asmān abhyavahārayitum iti //
DKCar, 2, 6, 160.1 imaṃ ca dadhnā ca trijātakāvacūrṇitena surabhiśītalābhyāṃ ca kālaśeyakāñjikābhyāṃ śeṣamannamabhojayat //
Kāvyālaṃkāra
KāvyAl, 3, 9.1 gṛheṣvadhvasu vā nānnaṃ bhuñjmahe yadadhītinaḥ /
Kūrmapurāṇa
KūPur, 1, 15, 94.1 sa tebhyaḥ pradadāvannaṃ mṛṣṭaṃ bahutaraṃ budhaḥ /
KūPur, 2, 17, 1.2 nādyācchūdrasya vipro 'nnaṃ mohād vā yadi vānyataḥ /
KūPur, 2, 17, 2.1 ṣaṇmāsān yo dvijo bhuṅkte śūdrasyānnaṃ vigarhitam /
KūPur, 2, 17, 4.1 rājānnaṃ nartakānnaṃ ca takṣṇo 'nnaṃ carmakāriṇaḥ /
KūPur, 2, 17, 4.1 rājānnaṃ nartakānnaṃ ca takṣṇo 'nnaṃ carmakāriṇaḥ /
KūPur, 2, 17, 4.1 rājānnaṃ nartakānnaṃ ca takṣṇo 'nnaṃ carmakāriṇaḥ /
KūPur, 2, 17, 4.2 gaṇānnaṃ gaṇikānnaṃ ca ṣaṇḍhānnaṃ caiva varjayet //
KūPur, 2, 17, 4.2 gaṇānnaṃ gaṇikānnaṃ ca ṣaṇḍhānnaṃ caiva varjayet //
KūPur, 2, 17, 4.2 gaṇānnaṃ gaṇikānnaṃ ca ṣaṇḍhānnaṃ caiva varjayet //
KūPur, 2, 17, 5.2 gāndharvalohakārānnaṃ sūtakānnaṃ ca varjayet //
KūPur, 2, 17, 5.2 gāndharvalohakārānnaṃ sūtakānnaṃ ca varjayet //
KūPur, 2, 17, 6.1 kulālacitrakarmānnaṃ vārdhuṣeḥ patitasya ca /
KūPur, 2, 17, 7.2 cikitsakasya caivānnaṃ puṃścalyā daṇḍikasya ca //
KūPur, 2, 17, 8.1 stenanāstikayorannaṃ devatānindakasya ca /
KūPur, 2, 17, 8.2 somavikrayiṇaścānnaṃ śvapākasya viśeṣataḥ //
KūPur, 2, 17, 9.1 bhāryājitasya caivānnaṃ yasya copapatirgṛhe /
KūPur, 2, 17, 10.1 apāṅktyānnaṃ ca saṅghānnaṃ śastrājīvasya caiva hi /
KūPur, 2, 17, 10.1 apāṅktyānnaṃ ca saṅghānnaṃ śastrājīvasya caiva hi /
KūPur, 2, 17, 10.2 klībasaṃnyāsinoścānnaṃ mattonmattasya caiva hi /
KūPur, 2, 17, 10.3 bhītasya ruditasyānnam avakruṣṭaṃ parikṣutam //
KūPur, 2, 17, 11.1 brahmadviṣaḥ pāparuceḥ śrāddhānnaṃ sūtakasya ca /
KūPur, 2, 17, 11.2 vṛthāpākasya caivānnaṃ śāvānnaṃ śvaśurasya ca //
KūPur, 2, 17, 11.2 vṛthāpākasya caivānnaṃ śāvānnaṃ śvaśurasya ca //
KūPur, 2, 17, 12.2 kārukānnaṃ viśeṣeṇa śastravikrayiṇastathā //
KūPur, 2, 17, 13.1 śauṇḍānnaṃ ghāṭikānnaṃ ca bhiṣajāmannameva ca /
KūPur, 2, 17, 13.1 śauṇḍānnaṃ ghāṭikānnaṃ ca bhiṣajāmannameva ca /
KūPur, 2, 17, 13.1 śauṇḍānnaṃ ghāṭikānnaṃ ca bhiṣajāmannameva ca /
KūPur, 2, 17, 13.2 viddhaprajananasyānnaṃ parivittyannameva ca //
KūPur, 2, 17, 13.2 viddhaprajananasyānnaṃ parivittyannameva ca //
KūPur, 2, 17, 15.2 yo yasyānnaṃ samaśnāti sa tasyāśnāti kilbiṣam //
KūPur, 2, 17, 27.2 anarcitaṃ paryuṣitaṃ paryāyānnaṃ ca nityaśaḥ //
KūPur, 2, 18, 108.2 dadyād bhūmau baliṃ tvannaṃ pakṣibhyo 'tha dvijottamaḥ //
KūPur, 2, 18, 111.1 uddhṛtya vā yathāśakti kiṃcid annaṃ samāhitaḥ /
KūPur, 2, 18, 116.2 dadyādannaṃ yathāśakti tvarthibhyo lobhavarjitaḥ //
KūPur, 2, 18, 117.1 sarveṣāmapyalābhe tu annaṃ gobhyo nivedayet /
KūPur, 2, 18, 117.2 bhuñjīta bandhubhiḥ sārdhaṃ vāgyato 'nnamakutsayan //
KūPur, 2, 19, 5.1 mahāvyāhṛtibhistvannaṃ paridhāyodakena tu /
KūPur, 2, 19, 8.1 śeṣamannaṃ yathākāmaṃ bhuñjīta vyañjanair yutam /
KūPur, 2, 19, 24.1 bhuktvaivaṃ sukhamāsthāya tadannaṃ pariṇāmayet /
KūPur, 2, 22, 19.1 tato 'nnaṃ bahusaṃskāraṃ naikavyañjanamacyutam /
KūPur, 2, 22, 29.1 uddhṛtya pātre cānnaṃ tat sarvasmāt prakṛtāt punaḥ /
KūPur, 2, 22, 30.1 prāsyedagnau tadannaṃ tu dadyād vā brahmacāriṇe /
KūPur, 2, 22, 44.1 agnau kariṣyety ādāya pṛcchatyannaṃ ghṛtaplutam /
KūPur, 2, 22, 52.3 tadannaṃ tu namaskuryāt pitṝn eva ca mantravit //
KūPur, 2, 22, 54.1 atha piṇḍāvaśiṣṭānnaṃ vidhinā bhojayed dvijān /
KūPur, 2, 22, 55.2 annaṃ caiva yathākāmaṃ vividhaṃ bhakṣyapeyakam //
KūPur, 2, 22, 58.2 na pādena spṛśedannaṃ na caitadavadhūnayet //
KūPur, 2, 22, 67.2 na māṃsaṃ pratiṣedheta na cānyasyānnamīkṣayet //
KūPur, 2, 22, 70.1 tato 'nnamutsṛjed bhukte agrato vikiran bhuvi /
KūPur, 2, 22, 77.3 paścāt svayaṃ ca patnībhiḥ śeṣamannaṃ samācaret //
KūPur, 2, 23, 47.1 yadyannamatti teṣāṃ tu trirātreṇa tataḥ śuciḥ /
KūPur, 2, 23, 47.2 anadannannamahnaiva na ca tasmin gṛhe vaset //
KūPur, 2, 23, 59.1 yasteṣāmannamaśnāti sakṛdevāpi kāmataḥ /
KūPur, 2, 23, 60.1 yāvattadannamaśnāti durbhikṣopahato naraḥ /
KūPur, 2, 23, 88.2 dadyāccānnaṃ sodakumbhaṃ pratyahaṃ pretadharmataḥ //
KūPur, 2, 25, 18.1 yācitvā vāpi sadbhyo 'nnaṃ pitṝndevāṃstu toṣayet /
KūPur, 2, 26, 17.1 dadyādaharahastvannaṃ śraddhayā brahmacāriṇe /
KūPur, 2, 26, 23.1 kṛtānnam udakumbhaṃ ca vaiśākhyāṃ ca viśeṣataḥ /
KūPur, 2, 27, 24.1 naktaṃ cānnaṃ samaśnīyād divā cāhṛtya śaktitaḥ /
KūPur, 2, 28, 11.1 brahmacārī mitāhāro grāmādannaṃ samāharet /
KūPur, 2, 28, 29.2 ekānnaṃ varjayennityaṃ kāmaṃ krodhaṃ parigraham //
KūPur, 2, 29, 7.2 āditye darśayitvānnaṃ bhuñjīta prāṅmukhottaraḥ //
KūPur, 2, 30, 20.2 dattvā cānnaṃ sa durbhikṣe brahmahatyāṃ vyapohati //
KūPur, 2, 33, 21.2 bhuktvā caivaṃvidhaṃ tvannaṃ trirātreṇa viśudhyati //
KūPur, 2, 33, 27.1 abhojyānāṃ tu sarveṣāṃ bhuktvā cānnamupaskṛtam /
KūPur, 2, 33, 28.1 cāṇḍālānnaṃ dvijo bhuktvā samyak cāndrāyaṇaṃ caret /
KūPur, 2, 33, 29.2 abhojyānnaṃ tu bhuktvā ca prājāpatyena śudhyati //
Liṅgapurāṇa
LiPur, 1, 26, 16.2 agnau juhoti yaccānnaṃ devayajña iti smṛtaḥ //
LiPur, 1, 27, 47.1 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpamannaṃ krameṇa tu /
LiPur, 1, 77, 52.1 tyajeddehaṃ vihāyānnaṃ śivaloke mahīyate /
LiPur, 1, 79, 19.1 śuddhānnaṃ caiva mudgānnaṃ ṣaḍvidhaṃ ca nivedayet /
LiPur, 1, 79, 19.1 śuddhānnaṃ caiva mudgānnaṃ ṣaḍvidhaṃ ca nivedayet /
LiPur, 1, 79, 20.1 kevalaṃ cāpi śuddhānnam āḍhakaṃ taṇḍulaṃ pacet /
LiPur, 1, 81, 39.1 śuddhānnaṃ vāpi mudgānnamāḍhakaṃ cārdhakaṃ tu vā /
LiPur, 1, 81, 39.1 śuddhānnaṃ vāpi mudgānnamāḍhakaṃ cārdhakaṃ tu vā /
LiPur, 1, 85, 139.1 śūdrānnaṃ yātayāmānnaṃ naivedyaṃ śrāddhameva ca /
LiPur, 1, 85, 139.1 śūdrānnaṃ yātayāmānnaṃ naivedyaṃ śrāddhameva ca /
LiPur, 1, 85, 139.2 gaṇānnaṃ samudāyānnaṃ rājānnaṃ ca vivarjayet //
LiPur, 1, 85, 139.2 gaṇānnaṃ samudāyānnaṃ rājānnaṃ ca vivarjayet //
LiPur, 1, 85, 140.2 sattvaśuddhau bhavetsiddhis tato'nnaṃ pariśodhayet //
LiPur, 1, 85, 144.2 śūdraśeṣaṃ na bhuñjīyātsahānnaṃ śiśukairapi //
LiPur, 1, 85, 145.1 śuddhānnaṃ snigdham aśnīyāt saṃskṛtaṃ cābhimantritam /
LiPur, 1, 85, 194.2 ekādaśena bhuñjīyādannaṃ caivābhimantritam //
LiPur, 1, 85, 197.2 aṣṭāviṃśajjapitvānnam aśnīyād anvahaṃ śuciḥ //
LiPur, 1, 85, 216.2 spṛṣṭamannaṃ na bhuñjīta bhuktvā cāṣṭaśataṃ japet //
LiPur, 2, 1, 13.2 padmākhya iti vikhyātastasmai cānnaṃ dadau tadā //
LiPur, 2, 1, 14.1 sakuṭumbo mahātejā hyuṣṇamannaṃ hi tatra vai /
LiPur, 2, 4, 14.2 nārāyaṇaparo vidvān yasyānnaṃ prītamānasaḥ //
LiPur, 2, 6, 62.2 ye 'śnanti kevalaṃ mūḍhāḥ pakvamannaṃ vicetasaḥ //
LiPur, 2, 54, 4.1 mudgānnaṃ madhunā yuktaṃ bhakṣyāṇi surabhīṇi ca /
Matsyapurāṇa
MPur, 16, 41.1 tataḥ kṛtvāntare dadyātpatnībhyo'nnaṃ kuśeṣu saḥ /
MPur, 16, 45.1 varṇayanbhojayedannaṃ miṣṭaṃ pūtaṃ ca sarvadā /
MPur, 16, 46.2 sodakaṃ cānnamuddhṛtya salilaṃ prakṣipedbhuvi //
MPur, 33, 22.2 jīrṇaḥ śiśurivādatte kāle'nnamaśuciryathā /
MPur, 56, 9.2 dadyātsamāpte dadhyannaṃ vitānadhvajacāmaram //
MPur, 57, 15.2 saṃprāśya gomūtram amāṃsam annam akṣāram aṣṭāvatha viṃśatiṃ ca /
MPur, 73, 6.3 tāvadannaṃ na cāśnīyāt tribhiḥ kāmārthasiddhaye //
MPur, 101, 80.2 annaṃ gāśca samāpnoti mokṣamindravratādiha //
MPur, 141, 75.3 prāpnuvantyannamādattaṃ yatra yatrāvatiṣṭhate //
Nāṭyaśāstra
NāṭŚ, 6, 32.13 yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjānā rasānāsvādayanti sumanasaḥ puruṣā harṣādīṃścādhigacchanti tathā nānābhāvābhinayavyañjitān vāgaṅgasattopetān sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ harṣādīṃścādhigacchanti /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 297.2 yadi iha niravadyaṃ bhuñjate bhaikṣyamannaṃ sa khalu bhavati bhikṣurbhikṣudharmādaluptaḥ //
Suśrutasaṃhitā
Su, Sū., 12, 6.1 sarvavyādhiṣvṛtuṣu ca picchilamannaṃ bhuktavataḥ mūḍhagarbhāśmarībhagaṃdarārśomukharogeṣvabhuktavataḥ karma kurvīta //
Su, Sū., 29, 66.1 labhetāśnīta vā pakvamannaṃ yaś ca pibet surām /
Su, Sū., 31, 11.1 nāharatyannamāsyasthaṃ na dhārayati yaḥ śiraḥ /
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 46, 436.1 yathoktenānupānena sukhamannaṃ prajīryati /
Su, Sū., 46, 447.1 tatrāptair guṇasampannam annaṃ bhakṣyaṃ susaṃskṛtam /
Su, Sū., 46, 448.2 siddhair mantrair hataviṣaṃ siddhamannaṃ nivedayet //
Su, Sū., 46, 466.1 bubhukṣito 'nnamaśnīyānmātrāvad viditāgamaḥ /
Su, Sū., 46, 477.1 dviṣṭaṃ vyuṣitamasvādu pūti cānnaṃ vivarjayet /
Su, Sū., 46, 483.1 dantāntaragataṃ cānnaṃ śodhanenāharecchanaiḥ /
Su, Sū., 46, 492.2 prāgbhukte tvavivikte 'gnau dvirannaṃ na samācaret //
Su, Sū., 46, 494.1 piṣṭānnaṃ naiva bhuñjīta mātrayā vā bubhukṣitaḥ /
Su, Nid., 1, 13.2 so 'nnaṃ praveśayatyantaḥ prāṇāṃścāpyavalambate //
Su, Nid., 1, 16.2 so 'nnaṃ pacati tajjāṃś ca viśeṣānvivinakti hi //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Śār., 4, 54.2 na cānnamabhikāṅkṣeta glāniṃ tasya vinirdiśet //
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 49.1 ṣaṇmāsaṃ cainamannaṃ prāśayellaghu hitaṃ ca //
Su, Cik., 2, 33.2 uttāno 'nnaṃ samaśnīyācchayīta ca suyantritaḥ //
Su, Cik., 2, 54.1 bhuñjītānnaṃ yavāgūṃ vā pibet saindhavasaṃyutām /
Su, Cik., 3, 4.2 vyāyāmaṃ ca na seveta bhagno rūkṣānnam eva ca //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 17.2 divāsvapnamabhiṣyandi guru cānnaṃ vivarjayet //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 8.3 sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā yathādoṣaṃ śākair vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā /
Su, Cik., 6, 22.2 yathāsvaṃ doṣalaṃ cānnamarśaḥsu parivarjayet //
Su, Cik., 13, 11.2 jāṅgalena rasenānnaṃ tasmiñjīrṇe tu bhojayet //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 15, 42.1 anena vidhinā droṇam upayujyānnamīritam /
Su, Cik., 20, 45.2 sroto vivardhayedevaṃ snigdhamannaṃ ca bhojayet //
Su, Cik., 22, 65.1 ekakālaṃ yavānnaṃ ca bhuñjīta snigdhamalpaśaḥ /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 13.2 piṣṭānnamamlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnam ajāṅgalaṃ ca /
Su, Cik., 37, 56.1 rūkṣaṃ bhuktavato hyannaṃ balaṃ varṇaṃ ca hāpayet /
Su, Cik., 37, 68.2 laghvannaṃ bhojayet kāmaṃ dīptāgnistu naro yadi //
Su, Cik., 38, 22.1 navāsthāpanavikṣiptamannamagniḥ pradhāvati /
Su, Ka., 1, 31.1 dṛṣṭvānnaṃ viṣasaṃsṛṣṭaṃ mriyante jīvajīvakāḥ /
Su, Ka., 1, 38.1 sa cet pramādānmohādvā tadannam upasevate /
Su, Ka., 1, 79.1 karoti nirviṣaṃ sarvamannaṃ viṣasamāyutam /
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 8, 137.2 viṣavṛddhikaraṃ cānnaṃ hitvā sambhojanaṃ hitam //
Su, Utt., 15, 3.1 snigdhaṃ bhuktavato hyannam upaviṣṭasya yatnataḥ /
Su, Utt., 17, 70.2 paścātkarma ca seveta laghvannaṃ cāpi mātrayā //
Su, Utt., 26, 23.1 yavaṣaṣṭikayoścānnaṃ vyoṣakṣārasamāyutam /
Su, Utt., 39, 281.2 bhojayeddhitamannaṃ ca yathā sukham avāpnuyāt //
Su, Utt., 39, 293.2 hitaṃ ca bhojayedannaṃ tathāpnoti sukhaṃ mahat //
Su, Utt., 39, 319.1 śāliṣaṣṭikayorannamaśnīyāt kṣīrasaṃplutam /
Su, Utt., 40, 135.1 khādedvipācya seveta mṛdvannaṃ śakṛtaḥ kṣaye /
Su, Utt., 42, 119.1 nānnaṃ vāñchati no nidrām upaityartinipīḍitaḥ /
Su, Utt., 43, 14.1 bhojayejjīrṇaśālyannaṃ jāṅgalaiḥ saghṛtai rasaiḥ /
Su, Utt., 43, 22.2 yavānnaṃ vitareccāsya saviḍaṅgamataḥ param //
Su, Utt., 44, 10.2 yo hyāmayānte sahasānnam amlam adyād apathyāni ca tasya pittam //
Su, Utt., 61, 39.1 jñātvā ca madhurībhūtaṃ taṃ viśasyānnamuddharet /
Su, Utt., 64, 34.1 ṣaṣṭikānnaṃ yavāñchītān mudgān nīvārakodravān /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.8 madhumāṃsamatsyarasaśuktādyabhojyabhojanavarjī bhaikṣācaraṇaṃ kṛtvā guruṇānujñāto bhaikṣānnam aśnīyāt /
VaikhDhS, 1, 9.3 bahūdakās tridaṇḍakamaṇḍalukāṣāyadhātuvastragrahaṇaveṣadhāriṇo brahmarṣigṛheṣu cānyeṣu sādhuvṛtteṣu māṃsalavaṇaparyuṣitānnaṃ varjayantaḥ saptāgāreṣu bhaikṣaṃ kṛtvā mokṣam eva prārthayante /
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Viṣṇupurāṇa
ViPur, 2, 15, 13.2 kadannāni dvijaitāni miṣṭamannaṃ prayaccha me /
ViPur, 2, 15, 14.3 bhakṣyopasādhanaṃ miṣṭaṃ tenāsyānnaṃ prasādhaya //
ViPur, 2, 15, 16.1 taṃ bhuktavantamicchāto miṣṭamannaṃ mahāmunim /
ViPur, 2, 15, 27.1 kimasvādvatha vā mṛṣṭaṃ bhuñjato 'nnaṃ dvijottama /
ViPur, 3, 9, 5.2 anujñātaśca bhikṣānnam aśnīyādguruṇā tataḥ //
ViPur, 3, 11, 50.1 tato 'nyadannamādāya bhūmibhāge śucau budhaḥ /
ViPur, 3, 11, 51.2 pretāḥ piśācāstaravaḥ samastā ye cānnamicchanti mayā pradattam //
ViPur, 3, 11, 54.2 tasmādahaṃ bhūtanikāyabhūtamannaṃ prayacchāmi bhavāya teṣām //
ViPur, 3, 11, 56.1 ityuccārya naro dadyādannaṃ śraddhāsamanvitaḥ /
ViPur, 3, 11, 69.2 praviśyātithimete vai bhuñjante 'nnaṃ nareśvara //
ViPur, 3, 11, 88.1 anindyaṃ bhakṣayeditthaṃ vāgyato 'nnam akutsayan /
ViPur, 3, 11, 91.1 agnirāpyāyayatvannaṃ pārthivaṃ pavaneritaḥ /
ViPur, 3, 11, 94.1 agastiragnirvaḍavānalaśca bhuktaṃ mayānnaṃ jarayatvaśeṣam /
ViPur, 3, 15, 25.1 juhuyādvyañjanakṣāravarjamannaṃ tato 'nale /
ViPur, 3, 15, 28.1 tato 'nnaṃ mṛṣṭam atyarthamabhīṣṭam atisaṃskṛtam /
ViPur, 3, 15, 38.0 tṛpteṣu teṣu vikiredannaṃ vipreṣu bhūtale dadyāccācamanārthāya tebhyo vāri sakṛt sakṛt //
ViPur, 3, 18, 29.2 dadyācchrāddhaṃ śraddhayānnaṃ na vaheyuḥ pravāsinaḥ //
ViPur, 3, 18, 67.1 bhuñjandattaṃ tayā so 'nnamatimiṣṭamabhīpsitam /
ViPur, 5, 10, 47.2 bubhuje 'nnaṃ bahu tadā gopavaryāhṛtaṃ dvija //
Viṣṇusmṛti
ViSmṛ, 5, 97.1 niketayituś ca dviguṇam annam //
ViSmṛ, 20, 33.2 pretalokagatasyānnaṃ sodakumbhaṃ prayacchata //
ViSmṛ, 20, 34.1 pitṛlokagataś cānnaṃ śrāddhe bhuṅkte svadhāsamam /
ViSmṛ, 21, 23.2 tasyāpyannaṃ sodakumbhaṃ dadyād varṣaṃ dvijanmane //
ViSmṛ, 22, 7.1 nāśauce kasyacid annam aśnīyāt //
ViSmṛ, 22, 8.1 brāhmaṇādīnām aśauce yaḥ sakṛd evānnam atti tasya tāvad āśaucaṃ yāvat teṣām //
ViSmṛ, 44, 34.1 akṛtānnaṃ śalyakaḥ //
ViSmṛ, 48, 22.1 gaṇānnaṃ gaṇikānnaṃ ca śūdrānnaṃ śrāddhasūtakam /
ViSmṛ, 48, 22.1 gaṇānnaṃ gaṇikānnaṃ ca śūdrānnaṃ śrāddhasūtakam /
ViSmṛ, 48, 22.1 gaṇānnaṃ gaṇikānnaṃ ca śūdrānnaṃ śrāddhasūtakam /
ViSmṛ, 48, 22.2 caurasyānnaṃ navaśrāddhaṃ punīdhvaṃ ca yavā mama //
ViSmṛ, 51, 8.1 takṣakānnaṃ carmakartuś ca //
ViSmṛ, 51, 57.1 caṇḍālānnaṃ bhuktvā trirātram upavaset //
ViSmṛ, 59, 11.0 śūdrānnaṃ yāge pariharet //
ViSmṛ, 67, 38.2 prakṛtānnaṃ yathāśakti bhojayet saha bhāryayā //
ViSmṛ, 67, 45.2 annaṃ caiva yathāśaktyā satkṛtya vidhipūrvakam //
ViSmṛ, 68, 42.1 abhipūjyānnam //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 13.1 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca haviranumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ityannam ādau prāṅmukhayor nivedayet //
ViSmṛ, 73, 13.1 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca haviranumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ityannam ādau prāṅmukhayor nivedayet //
ViSmṛ, 73, 21.1 vīrānnaḥ pitaro dhatta ityannam //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 81, 1.1 nānnam āsanam āropayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 31.2 āpośānakriyāpūrvaṃ satkṛtyānnam akutsayan //
YāSmṛ, 1, 32.1 brahmacarye sthito naikam annam adyād anāpadi /
YāSmṛ, 1, 103.2 annaṃ bhūmau śvacāṇḍālavāyasebhyaś ca nikṣipet //
YāSmṛ, 1, 104.2 svādhyāyaṃ satataṃ kuryān na paced annam ātmane //
YāSmṛ, 1, 160.2 adattāny agnihīnasya nānnam adyād anāpadi //
YāSmṛ, 1, 168.1 udakyāspṛṣṭasaṃghuṣṭaṃ paryāyānnaṃ ca varjayet /
YāSmṛ, 1, 236.1 agnau kariṣyann ādāya pṛcchaty annaṃ ghṛtaplutam /
YāSmṛ, 1, 238.1 dattvānnaṃ pṛthivīpātram iti pātrābhimantraṇam /
YāSmṛ, 1, 240.1 annam iṣṭaṃ haviṣyaṃ ca dadyād akrodhano 'tvaraḥ /
YāSmṛ, 1, 241.1 annam ādāya tṛptāḥ stha śeṣaṃ caivānumānya ca /
YāSmṛ, 1, 241.2 tad annaṃ vikired bhūmau dadyāc cāpaḥ sakṛt sakṛt //
YāSmṛ, 1, 242.1 sarvam annam upādāya satilaṃ dakṣiṇāmukhaḥ /
YāSmṛ, 1, 255.2 tasyāpy annaṃ sodakumbhaṃ dadyāt saṃvatsaraṃ dvije //
YāSmṛ, 1, 260.1 khaḍdāmiṣaṃ mahāśalkaṃ madhu munyannam eva vā /
YāSmṛ, 1, 289.1 dadhy annaṃ pāyasaṃ caiva guḍapiṣṭaṃ samodakam /
YāSmṛ, 3, 15.2 saṃkaṭānnaṃ ca nāśnīyān na ca taiḥ saha saṃvaset //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 15.2 prādāt svannaṃ ca viprebhyaḥ prajātīrthe sa tīrthavit //
BhāgPur, 2, 6, 17.1 so 'mṛtasyābhayasyeśo martyam annaṃ yadatyagāt /
BhāgPur, 3, 3, 28.1 annaṃ corurasaṃ tebhyo dattvā bhagavadarpaṇam /
BhāgPur, 3, 5, 48.1 yāvad baliṃ te 'ja harāma kāle yathā vayaṃ cānnam adāma yatra /
BhāgPur, 3, 5, 48.2 yathobhayeṣāṃ ta ime hi lokā baliṃ haranto 'nnam adanty anūhāḥ //
BhāgPur, 3, 20, 51.2 pratiṣṭhitāḥ kriyā yasmin sākam annam adāma he //
BhāgPur, 3, 23, 29.2 annaṃ sarvaguṇopetaṃ pānaṃ caivāmṛtāsavam //
BhāgPur, 4, 17, 11.1 tanno bhavānīhatu rātave 'nnaṃ kṣudhārditānāṃ naradevadeva /
BhāgPur, 4, 18, 10.2 annamīpsitamūrjasvadbhagavānvāñchate yadi //
BhāgPur, 4, 18, 27.1 evaṃ pṛthvādayaḥ pṛthvīmannādāḥ svannamātmanaḥ /
BhāgPur, 4, 19, 9.1 sindhavo ratnanikarāngirayo 'nnaṃ caturvidham /
BhāgPur, 4, 22, 46.2 tasyaivānugraheṇānnaṃ bhuñjate kṣatriyādayaḥ //
BhāgPur, 8, 6, 12.1 yathāgnimedhasy amṛtaṃ ca goṣu bhuvy annamambūdyamane ca vṛttim /
BhāgPur, 11, 11, 6.2 ekas tayoḥ khādati pippalānnam anyo niranno 'pi balena bhūyān //
BhāgPur, 11, 18, 35.1 yadṛcchayopapannānnam adyāc chreṣṭham utāparam /
Bhāratamañjarī
BhāMañj, 1, 55.2 pauṣyeṇāmantritaḥ śrāddhe dṛṣṭvānnaṃ taṃ śaśāpa saḥ //
BhāMañj, 1, 57.1 ityuktvānnaṃ tadanviṣya pauṣyaḥ punaruvāca tam /
BhāMañj, 1, 57.3 sakeśamaśuciprāyamannaṃ tasmātkṣamasva me //
BhāMañj, 1, 604.2 cicheda tadruṣā tasmai viṣānnaṃ kauravo dadau //
BhāMañj, 1, 811.1 bhikṣānnaṃ te samāhṛtya sadā mātre nyavedayan /
BhāMañj, 1, 844.1 tadannaṃ bhakṣayanneva tatrāpaśyanniśācaram /
BhāMañj, 1, 848.1 so 'pi bhuñjāna evānnaṃ kulācala ivācalaḥ /
BhāMañj, 13, 75.1 sāyaṃ prātarvibhajyānnaṃ vidhivadgṛhamedhinaḥ /
BhāMañj, 13, 917.1 dhānyaṃ payo'nnaṃ vivṛtaṃ svocchiṣṭaspṛṣṭasarpiṣam /
BhāMañj, 13, 1680.2 śrīmānpunardadānyannaṃ prāksaṃskāradhiyaiva saḥ //
Garuḍapurāṇa
GarPur, 1, 30, 10.2 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpamannaṃ pradakṣiṇam //
GarPur, 1, 50, 72.2 dadyādbhūmau bahistvannaṃ pakṣibhyaśca dvijottamaḥ //
GarPur, 1, 50, 74.1 uddhṛtya vā yathāśakti kiṃcid annaṃ samāhitaḥ /
GarPur, 1, 50, 76.1 bhikṣāmāhurgrāsamātramannaṃ tatsyāccaturguṇam /
GarPur, 1, 50, 78.2 dadyādannaṃ yathāśakti arthibhyo lobhavarjitaḥ //
GarPur, 1, 50, 79.1 bhuñjati bandhubhiḥ sārdhaṃ vāgyato 'nnamakutsayan /
GarPur, 1, 51, 15.2 ghṛtānnamudakaṃ caiva vaiśākhyāṃ ca viśeṣataḥ //
GarPur, 1, 52, 5.1 dattvā cānnaṃ ca viduṣe brahmahatyāṃ vyapohati /
GarPur, 1, 83, 58.2 gayāstho yo dadātyannaṃ pitarastena putriṇaḥ //
GarPur, 1, 94, 17.2 āpośānakriyāpūrvaṃ satkṛtyānnamakutsayan //
GarPur, 1, 94, 18.1 brahmacāryāsthito naikamannamadyādanāpadi /
GarPur, 1, 96, 14.1 annaṃ bhūmau śvacāṇḍālavāyasebhyaśca niḥkṣipet /
GarPur, 1, 96, 15.1 svādhyāyamanvahaṃ kuryānna paceccānnamātmane /
GarPur, 1, 96, 16.2 prāṇāgnihotravidhināśnīyād annam akutsayan //
GarPur, 1, 99, 11.2 yavairannaṃ vikīryātha bhājane sapavitrake //
GarPur, 1, 99, 16.2 agnau kariṣya ādāya pṛcchatyannaṃ ghṛplutam //
GarPur, 1, 99, 18.2 dattvānnaṃ pṛthivīpātramiti pātrābhimantraṇam //
GarPur, 1, 99, 20.2 annamiṣṭaṃ haviṣyaṃ ca dadyād akrodhanotvaraḥ //
GarPur, 1, 99, 21.2 annamādāya tṛptāḥ sthaḥ śeṣaṃ caivānumantrya ca //
GarPur, 1, 99, 22.1 tadannaṃ vikiredbhūmau dadyāccāpaḥ sakṛtsakṛt /
GarPur, 1, 99, 22.2 sarvamannamupādāya satilaṃ dakṣiṇāmukhaḥ //
GarPur, 1, 99, 36.1 tasyāpyannaṃ sodakumbhaṃ dadyātsaṃvatsaraṃ dvijaḥ /
GarPur, 1, 100, 13.2 dadhi pāyasamannaṃ ca guḍapiṣṭaṃ samodakam //
GarPur, 1, 124, 9.1 prātargṛhāgato bhāryādattānnaṃ bhuktavānsa ca /
GarPur, 1, 128, 5.2 śākaṃ madhu parānnaṃ ca varjayed upavāsavān //
GarPur, 1, 132, 13.2 sa tā gatvā yayāce 'nnaṃ sānujo 'haṃ bubhukṣitaḥ //
GarPur, 1, 132, 15.1 puṭadvayaṃ gṛhītvānnaṃ bubhujāte pradattakam /
GarPur, 1, 161, 6.2 jīrṇānnaṃ yo na jānāti so 'pathyaṃ sevate naraḥ //
GarPur, 1, 168, 45.2 ahitānnai rogarāśirahitānnaṃ tatastyajet //
Hitopadeśa
Hitop, 1, 115.8 ahaṃ ca tad annam utplutya utplutya pratyahaṃ bhakṣayāmi /
Hitop, 1, 117.2 bhadra nāhaṃ viraktaḥ kiṃtu paśya ayaṃ mūṣiko mamāpakārī sadā pātrasthaṃ bhikṣānnam utplutya bhakṣayati /
Hitop, 1, 134.1 ity ālocyāpi lobhāt punar api tadīyam annaṃ grahītuṃ graham akaravam /
Hitop, 2, 170.3 nahi hastastham apy annaṃ kṣamāvān bhakṣituṃ kṣamaḥ //
Kathāsaritsāgara
KSS, 5, 2, 79.2 ityuktayā so 'numato bhāryayānnam adānnijam //
Kṛṣiparāśara
KṛṣiPar, 1, 224.1 ebhiḥ suḍhaukitaṃ kṛtvā tadannaṃ kadalīdale /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 173.2 annam āśritya tiṣṭhanti samprāpte harivāsare //
Mātṛkābhedatantra
MBhT, 8, 20.2 asmiṃs tantre haviṣyānnaṃ tāmbūlaṃ mīnam uttamam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 97.2 jātaśrāddhe na dadyāttu pakvānnaṃ brāhmaṇeṣvapi /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 345.3 āpośanakriyāpūrvaṃ satkṛtyānnamakutsayan //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 348.2 sāyaṃ prātastvannam abhipūjitam anindan bhuñjīta //
Rasamañjarī
RMañj, 5, 67.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā /
RMañj, 6, 85.2 śālyannaṃ takrasahitaṃ bhojayed bilvasaṃyutam //
RMañj, 6, 171.1 dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca /
RMañj, 6, 176.2 kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret //
RMañj, 6, 251.2 pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet //
Rasaprakāśasudhākara
RPSudh, 12, 21.1 palaṃ pūrvamito līḍhvā tato'nnam upayojayet /
Rasaratnasamuccaya
RRS, 11, 132.1 udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam /
RRS, 13, 95.2 annaṃ rūkṣālpatīkṣṇoṣṇaṃ kaṭutiktakaṣāyakam /
RRS, 16, 9.2 dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva vā /
RRS, 16, 47.2 dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva vā //
Rasaratnākara
RRĀ, Ras.kh., 1, 10.1 ṣaṣṭyodanaṃ yavānnaṃ ca godhūmaṃ mudgayūṣakam /
Rasādhyāya
RAdhy, 1, 462.2 brahmacaryaṃ bhuvi svāpaṃ haviṣyānnaṃ ca bhojanam //
Rasārṇava
RArṇ, 2, 125.2 parānnaṃ naiva bhuñjīta parāṃścaiva na viśvaset //
RArṇ, 12, 361.2 bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ //
RArṇ, 18, 5.2 tridinaṃ yāvakānnaṃ ca bhuñjīta ghṛtasaṃyutam //
RArṇ, 18, 8.1 evaṃ saṃśodhya śālyannaṃ kṣīramudgāmbuyāvakaiḥ /
RArṇ, 18, 131.1 hitaṃ ca mudgā dugdhānnaṃ śālyannaṃ ca samāhitam /
Rājanighaṇṭu
RājNigh, Pipp., 237.1 jāraṇaṃ jārayed annaṃ māraṇaṃ mṛtyudāyakam /
RājNigh, Pānīyādivarga, 64.2 pācayati cānnamanalaṃ puṣṇāti niśīthapītam uṣṇāmbhaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 93.2, 2.0 tena ca tailenābhyaktaśarīro bhojanaṃ pūrvoktaṃ mudgarasānnaṃ vidadhyāt //
Skandapurāṇa
SkPur, 17, 21.2 samarcayitvā vidhivadannamasyopapādayat //
SkPur, 17, 22.1 sa tadannaṃ samānītaṃ samālabhya mahātapāḥ /
Ānandakanda
ĀK, 1, 2, 181.1 dhūpaṃ daśāṅgaṃ dīpaṃ cāpūpānnaṃ ghṛtapāyasam /
ĀK, 1, 6, 8.1 ājyānnaṃ vā mudgarasaṃ laghvāśī syāddine sudhīḥ /
ĀK, 1, 15, 12.1 prabuddhe saghṛtaṃ dadyāddugdhānnaṃ śarkarānvitam /
ĀK, 1, 15, 67.2 ghṛtapakvaṃ samadhuraṃ ṣaṣṭikānnaṃ payo'dhikam //
ĀK, 1, 15, 208.1 tasmiñjīrṇe prakurvīta kṣīrānnaṃ vijitendriyaḥ /
ĀK, 1, 15, 256.1 jīrṇe dugdhānnabhojī syādrūkṣānnaṃ varjayet priye /
ĀK, 1, 15, 465.1 gokṣīraṃ ṣaṣṭikānnaṃ ca loṇāmlakṣārahīnakam /
ĀK, 1, 15, 515.2 jīrṇe kṣīrānnamaśnīyājjalānnaṃ vā vicakṣaṇaḥ //
ĀK, 1, 15, 515.2 jīrṇe kṣīrānnamaśnīyājjalānnaṃ vā vicakṣaṇaḥ //
ĀK, 1, 15, 561.1 pañcaviṃśattame ghasre ṣaṣṭyannaṃ gopayo'nvitam /
ĀK, 1, 15, 568.1 yūṣaiḥ ṣaṣṭyannam aśnīyāt kṣīraistrimadhusaṃyutaiḥ /
ĀK, 1, 19, 64.2 ikṣukṣīravikārāṃśca soṣṇamannaṃ tilodbhavam //
ĀK, 1, 19, 168.1 bubhukṣitastu laghvannaṃ dhātrīṃ śīthuṃ ghṛtaṃ payaḥ /
ĀK, 1, 19, 186.1 sthālīsthaṃ taṇḍulaṃ toyaṃ pacedannaṃ ca pāvakaḥ /
ĀK, 1, 19, 210.1 samyagbhuktaṃ mitaṃ vāpi hitaṃ cānnaṃ cirātpacet /
ĀK, 1, 19, 214.2 kṛcchrādannaṃ samāgnistu caturyāmātpacetsukham //
ĀK, 1, 19, 218.1 pradīpto jāṭharo vahnirādāvannaṃ pacettataḥ /
ĀK, 1, 23, 561.1 bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ /
ĀK, 1, 24, 30.2 khādet kṣīrājyaśālyannaṃ bhojyamanyacca varjayet //
ĀK, 2, 1, 293.1 jāraṇaṃ jarayedannaṃ māraṇaṃ mṛtyudāyakam /
Āryāsaptaśatī
Āsapt, 2, 477.2 paryuṣitam api sutīkṣṇaśvāsakaduṣṇaṃ vadhūr annam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 65.2 tasyopari ghṛtānnaṃ ca bhuñjīta kavalatrayam //
ŚdhSaṃh, 2, 12, 66.2 anamlamannaṃ saghṛtaṃ bhuñjīta madhuraṃ dadhi //
ŚdhSaṃh, 2, 12, 120.1 dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva ca /
ŚdhSaṃh, 2, 12, 289.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 21.0 tasyopari ghṛtānnamiti pūrvaṃ rasaṃ bhakṣayitvā paścāttadupari kavalatrayaṃ ghṛtānnaṃ bhuñjīta ghṛtena yuktamannaṃ ghṛtānnam //
Abhinavacintāmaṇi
ACint, 1, 69.1 dvibhāgaṃ pūrayed annaṃ toyaṃ bhāgaṃ prapūrayet /
Bhāvaprakāśa
BhPr, 6, 8, 45.1 kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
BhPr, 7, 3, 105.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 56.2 hastiśālādīni tathā cānnaṃ bahuvidhaṃ nṛpa //
Haribhaktivilāsa
HBhVil, 4, 203.1 ūrdhvapūṇḍradharo martyo gṛhe yasyānnam aśnute /
HBhVil, 4, 283.3 tadannaṃ svayam aśnāti pitṛbhiḥ saha keśavaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 67.1 godhūmaśāliyavaṣaṣṭikaśobhanānnaṃ kṣīrājyakhaṇḍanavanītasiddhāmadhūni /
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 16.0 namo rudrāya pṛthivīṣade yasyānnam iṣava ity annaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadogram //
KaṭhĀ, 3, 2, 17.0 [... au1 letterausjhjh] tasmai nama iti annam eva śivaṃ karoti //
Mugdhāvabodhinī
MuA zu RHT, 19, 33.2, 14.0 etanniṣpannauṣadhabhakṣaṇaṃ kurvan matimān puruṣaḥ gorasamastupradhānaṃ goraso godugdhaṃ mastu dadhimastu evaṃpradhānamannamaśnīyāt bhuñjīta //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 44.2 nirantaraṃ kharaṃ rūkṣamannamaśnāti vātalam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 26.2 dvāpare tv annam ādāya kalau patati karmaṇā //
ParDhSmṛti, 1, 51.2 tayor annam adattvā tu bhuktvā cāndrāyaṇaṃ caret //
ParDhSmṛti, 6, 32.1 bhuṅkte 'jñānād dvijaśreṣṭhaś caṇḍālānnaṃ kathaṃcana /
ParDhSmṛti, 6, 65.1 tadantarā spṛśec cāpas tad annaṃ bhasmanā spṛśet /
ParDhSmṛti, 6, 69.2 kākaśvānāvalīḍhaṃ tu droṇānnaṃ na parityajet //
ParDhSmṛti, 6, 71.1 tato droṇāḍhakasyānnaṃ śrutismṛtivido viduḥ /
ParDhSmṛti, 6, 72.1 svalpam annaṃ tyajed vipraḥ śuddhir droṇāḍhake bhavet /
ParDhSmṛti, 11, 7.2 yady eko 'pi tyajet pātraṃ śeṣam annaṃ na bhojayet //
ParDhSmṛti, 11, 46.1 apacasya ca bhuktvānnaṃ dvijaś cāndrāyaṇaṃ caret /
ParDhSmṛti, 12, 40.2 bhuñjāno hi vaded yas tu tad annaṃ parivarjayet //
ParDhSmṛti, 12, 60.2 annaṃ bhuktvā dvijaḥ kuryād dinam ekam abhojanam //
ParDhSmṛti, 12, 61.2 bhuktvānnaṃ mucyate pāpād ahorātrāntarān naraḥ //
Rasasaṃketakalikā
RSK, 2, 49.1 kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā /
RSK, 4, 98.1 godhūmajān vikārāṃśca māṣānnaṃ kadalīphalam /
Rasārṇavakalpa
RAK, 1, 334.2 lavaṇāmlaṃ ca śākaṃ ca vidagdhānnaṃ ca varjayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 31.1 duṣkṛtaṃ hi manuṣyāṇāmannamāśritya tiṣṭhati /
SkPur (Rkh), Revākhaṇḍa, 11, 31.2 yo yasyānnaṃ samaśnāti sa tasyāśnāti kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 50, 8.1 śūdrānnaṃ mantrasaṃyuktaṃ yo vipro bhakṣayennṛpa /
SkPur (Rkh), Revākhaṇḍa, 50, 24.1 toyamannaṃ ca yo dadyād yamalokaṃ sa nekṣate /
SkPur (Rkh), Revākhaṇḍa, 56, 97.2 gṛhasthadvāri te sarve yācante 'nnam atandritāḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 1.3 bhuktvā susukhamāsthāya tadannaṃ pariṇāmya ca //
SkPur (Rkh), Revākhaṇḍa, 57, 24.3 yo yasyaivānnamaśnāti sa tasyāśnāti kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 72, 53.2 annaṃ saṃskārasaṃyuktaṃ ye dadante narottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 20.2 darbheṣu nikṣipedannamityuccārya dvijāgrataḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 74.2 annaṃ vastraṃ hiraṇyaṃ ca yo dadyād agrajanmane //
SkPur (Rkh), Revākhaṇḍa, 95, 23.1 annaṃ ca dāpayettatra bhaktyā vastraṃ ca bhārata /
SkPur (Rkh), Revākhaṇḍa, 155, 91.2 pitṛdevadvijebhyo 'nnam adattvā ye 'tra bhuñjate //
SkPur (Rkh), Revākhaṇḍa, 155, 109.2 annaṃ pānīyasahitaṃ dadate ye 'tra mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 28.2 annaṃ pānīyasaṃhitaṃ tasmiṃstīrthe dadanti ye //
SkPur (Rkh), Revākhaṇḍa, 156, 30.1 bhikṣāmātraṃ tathānnaṃ ye te 'pi svaryānti vai narāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 16.2 annaṃ paryuṣitaṃ vipre dadānaḥ klībatāṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 184, 30.1 saṃnyasenniyamenānnaṃ saṃnyased viṣayādikam /
SkPur (Rkh), Revākhaṇḍa, 189, 19.1 haviṣyamannaṃ bhuñjīyāl laghusāyaṃ gate ravau /
SkPur (Rkh), Revākhaṇḍa, 211, 19.3 vinaṣṭamannaṃ sarveṣāṃ punaḥ saṃkartum arhasi //
SkPur (Rkh), Revākhaṇḍa, 227, 36.1 parīvādaṃ parānnaṃ ca nīcasaṅgaṃ vivarjayet /
Uḍḍāmareśvaratantra
UḍḍT, 15, 5.1 bhūrjapattrapuṭakaṃ tilatailena dīpayitvā vividhabhakṣyānnaṃ sādhayet yathā lauhabhājane sādhyate /
Yogaratnākara
YRā, Dh., 80.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 13, 1.10 agniḥ prajāṃ bahulāṃ me karotv annaṃ payo reto 'smāsu dhatta /
ŚāṅkhŚS, 6, 3, 7.0 asyāṃ me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ ca annaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pṛthivīm //