Occurrences

Lalitavistara
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Ṛtusaṃhāra
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Sarvāṅgasundarā
Skandapurāṇa
Toḍalatantra
Ānandakanda
Abhinavacintāmaṇi
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Lalitavistara
LalVis, 12, 45.2 yatra ca pradeśe sa hastī patitastasmin pradeśe mahadbilaṃ saṃvṛttaṃ yatsāṃprataṃ hastigartetyabhidhīyate //
Mahābhārata
MBh, 1, 1, 193.1 atītānāgatā bhāvā ye ca vartanti sāmpratam /
MBh, 1, 7, 1.3 kim idaṃ sāhasaṃ brahman kṛtavān asi sāṃpratam //
MBh, 1, 57, 69.47 tasmāt tvaṃ mām ṛṣeḥ putra tyaktuṃ nārhasi sāṃpratam /
MBh, 1, 67, 32.4 sārthakaṃ sāṃprataṃ hyetan na ca pāpo 'sti te 'naghe /
MBh, 1, 122, 20.3 sa eva sumahābuddhiḥ sāṃprataṃ pratipatsyate //
MBh, 1, 144, 10.1 tasmād abhyadhikaḥ sneho yuṣmāsu mama sāṃpratam /
MBh, 1, 151, 25.66 mithyāpratijño lokeṣu kiṃ vadiṣyāmi sāṃpratam /
MBh, 1, 199, 8.1 yathaiva hi mahābhāgāḥ kaunteyā mama sāṃpratam /
MBh, 2, 30, 9.2 yajñakālastava vibho kriyatām atra sāṃpratam //
MBh, 2, 36, 14.1 sthitaḥ senāpatir vo 'haṃ manyadhvaṃ kiṃ nu sāṃpratam /
MBh, 3, 33, 42.1 ekāntena hyanartho 'yaṃ vartate 'smāsu sāmpratam /
MBh, 3, 37, 9.2 saṃśritāḥ kauravaṃ pakṣaṃ jātasnehāś ca sāmpratam //
MBh, 3, 111, 7.3 kaccid bhavān ramate cāśrame 'smiṃs tvāṃ vai draṣṭuṃ sāmpratam āgato 'smi //
MBh, 3, 148, 5.2 kālāvasthā tadā hyanyā vartate sā na sāmpratam //
MBh, 3, 194, 4.2 visarjayasva māṃ brahman nyastaśastro 'smi sāmpratam //
MBh, 3, 204, 11.2 na cānyā vitathā buddhir dṛśyate sāmprataṃ tava //
MBh, 3, 206, 10.3 sāmprataṃ ca mato me 'si brāhmaṇo nātra saṃśayaḥ //
MBh, 3, 287, 18.1 so 'yaṃ vatse mahābhāra āhitastvayi sāmpratam /
MBh, 4, 13, 14.1 paradārāsmi bhadraṃ te na yuktaṃ tvayi sāṃpratam /
MBh, 4, 26, 7.1 sāṃprataṃ caiva yat kāryaṃ tacca kṣipram akālikam /
MBh, 4, 28, 3.2 nītir vidhīyatāṃ cāpi sāṃprataṃ yā hitā bhavet //
MBh, 5, 10, 2.1 samartho hyabhavaṃ pūrvam asamartho 'smi sāṃpratam /
MBh, 5, 142, 17.2 karṇaḥ sadā pāṇḍavānāṃ tanme dahati sāṃpratam //
MBh, 5, 173, 8.1 sā bhīṣme pratikartavyam ahaṃ paśyāmi sāṃpratam /
MBh, 6, 60, 67.2 balavīryasamāviṣṭaḥ sasahāyaśca sāṃpratam //
MBh, 7, 95, 6.1 hastaprāptam ahaṃ manye sāṃprataṃ savyasācinam /
MBh, 7, 116, 31.2 śrāntaścaiṣa mahābāhur alpaprāṇaśca sāṃpratam //
MBh, 7, 123, 8.2 adharmabuddhe śṛṇu me yat tvā vakṣyāmi sāṃpratam //
MBh, 7, 164, 25.2 tāni sarvāṇi jīrṇāni sāṃprataṃ nau raṇājire /
MBh, 8, 28, 46.1 kiṃ nāma patanaṃ kāka yat tvaṃ patasi sāṃpratam /
MBh, 9, 2, 9.1 ehyehi putra rājendra mamānāthasya sāṃpratam /
MBh, 9, 2, 65.1 yad yathā yādṛśaṃ caiva yuddhaṃ vṛttaṃ ca sāṃpratam /
MBh, 9, 6, 34.1 etacchrutvā mahārāja vacanaṃ mama sāṃpratam /
MBh, 9, 30, 24.2 ghātayitvā kathaṃ tāta hrade tiṣṭhasi sāṃpratam //
MBh, 9, 53, 30.1 sa cāpyupagato yuddhaṃ bhīmena saha sāṃpratam /
MBh, 12, 31, 7.2 uṣitau samaye brahmaṃścintyatām atra sāṃpratam //
MBh, 12, 128, 12.2 kālaṃ prāpyānugṛhṇīyād eṣa dharmo 'tra sāṃpratam //
MBh, 12, 136, 40.1 na tvanyām iha mārjārād gatiṃ paśyāmi sāṃpratam /
MBh, 12, 136, 52.2 na dharṣayati mārjāra tena me svasti sāṃpratam //
MBh, 12, 147, 7.1 nirvidyamānaḥ subhṛśaṃ bhūyo vakṣyāmi sāṃpratam /
MBh, 12, 147, 10.2 kim āścaryaṃ yataḥ prājño bahu kuryāddhi sāṃpratam /
MBh, 12, 171, 46.2 tyajantu māṃ pratiṣṭhantaṃ sattvastho hyasmi sāṃpratam //
MBh, 14, 5, 2.1 kva ca tat sāṃprataṃ dravyaṃ bhagavann avatiṣṭhate /
MBh, 14, 56, 11.3 yadi cāsmi pratigrāhyaḥ sāṃprataṃ tad bravīhi me //
Mūlamadhyamakārikāḥ
MMadhKār, 9, 12.1 prāk ca yo darśanādibhyaḥ sāṃprataṃ cordhvam eva ca /
Rāmāyaṇa
Rām, Bā, 1, 2.1 ko nv asmin sāmprataṃ loke guṇavān kaś ca vīryavān /
Rām, Ay, 41, 17.2 vṛkṣamūleṣu saṃsuptān paśya lakṣmaṇa sāmpratam //
Rām, Ay, 89, 5.1 mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam /
Rām, Ār, 6, 8.2 āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam //
Rām, Ār, 15, 9.1 prakṛtyā himakośāḍhyo dūrasūryaś ca sāmpratam /
Rām, Ār, 15, 11.2 śūnyāraṇyā himadhvastā divasā bhānti sāmpratam //
Rām, Ār, 15, 12.2 śītā vṛddhatarāyāmās triyāmā yānti sāmpratam //
Rām, Ār, 15, 15.1 prakṛtyā śītalasparśo himaviddhaś ca sāmpratam /
Rām, Ār, 15, 22.2 himārdravālukais tīraiḥ sarito bhānti sāmpratam //
Rām, Ki, 64, 11.2 te vayaṃ vayasaḥ pāram anuprāptāḥ sma sāmpratam //
Rām, Ki, 64, 13.1 sāmprataṃ kālabhedena yā gatistāṃ nibodhata /
Rām, Ki, 65, 29.1 vayam adya gataprāṇā bhavān asmāsu sāmpratam /
Rām, Ki, 65, 32.2 sāmprataṃ kālam asmākaṃ bhavān sarvaguṇānvitaḥ //
Rām, Su, 24, 33.2 adharmāt tu mahotpāto bhaviṣyati hi sāmpratam //
Rām, Su, 52, 2.1 kiṃ nu khalvavaśiṣṭaṃ me kartavyam iha sāmpratam /
Rām, Yu, 13, 3.2 dharmayuktaṃ ca yuktaṃ ca sāmprataṃ saṃpraharṣaṇam //
Rām, Yu, 112, 8.1 sāmprataṃ susamṛddhārthaṃ samitragaṇabāndhavam /
Rām, Utt, 26, 28.1 sa hi tiṣṭhati dharmātmā sāmprataṃ matsamutsukaḥ /
Rām, Utt, 48, 10.2 viśuddhabhāvā vaidehi sāmprataṃ mayi vartase //
Saundarānanda
SaundĀ, 17, 66.2 hlādaṃ paraṃ sāṃpratamāgato 'smi śītaṃ hradaṃ gharma ivāvatīrṇaḥ //
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Amaruśataka
AmaruŚ, 1, 104.2 etāvatsakhi vedmi sāmpratamahaṃ tasyāṅgasaṅge punaḥ ko'yaṃ kāsmi rataṃ nu vā kathamiti svalpāpi me na smṛtiḥ //
Bodhicaryāvatāra
BoCA, 2, 54.1 atītya yuṣmadvacanaṃ sāmprataṃ bhayadarśanāt /
BoCA, 3, 25.2 adya buddhakule jāto buddhaputro'smi sāmpratam //
BoCA, 8, 170.1 adyāpyasti mama svārtha ityāśāṃ tyaja sāmpratam /
BoCA, 10, 14.2 kūṭāgārairmanojñaiḥ stutimukharasurastrīsahasropagītair dṛṣṭvāgre mañjughoṣaṃ bhavatu kalakalaḥ sāmprataṃ nārakāṇām //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 16.2 uddhāryaḥ sāṃprataṃ kena dīkṣāpaṅkād duruttarāt //
Daśakumāracarita
DKCar, 2, 3, 206.1 bhrātaraṃ ca viśālavarmāṇamāhūyoktavān vatsa na subhikṣāḥ sāṃprataṃ puṇḍrāḥ te duḥkhamohopahatās tyaktātmāno rāṣṭraṃ no na samṛddhamabhidraveyuḥ //
DKCar, 2, 8, 205.0 sa sāṃpratamatiprītaḥ prayāto 'rthaścāyaṃ yathācintitamanuṣṭhito 'bhūt //
Divyāvadāna
Divyāv, 8, 409.0 kiṃ tarhi na sāmpratamaprasādaḥ karaṇīyaḥ //
Divyāv, 13, 307.1 sāmprataṃ svāgato vyaktam saṃvṛtto na durāgataḥ /
Divyāv, 13, 307.2 sāmprataṃ kāñcanaṃ dehaṃ dhārayāmi nirāśravam //
Divyāv, 13, 430.1 brāhmaṇaḥ kathayati ārya yadi sāmprataṃ nādhivāsayasi yadā śrāvastīgato bhavasi tadā mama gṛhe tatprathamataḥ piṇḍapātaḥ paribhoktavya iti //
Harivaṃśa
HV, 7, 31.2 saptamo jamadagniś ca ṛṣayaḥ sāṃprataṃ divi //
Kirātārjunīya
Kir, 13, 65.1 yaṣṭum icchasi pitṝn na sāmprataṃ saṃvṛto 'rcicayiṣur divaukasaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 44.2 hemāmbhoruhasasyānāṃ tadvāpyo dhāma sāṃpratam //
Kūrmapurāṇa
KūPur, 1, 5, 22.2 sāṃprataṃ vartate tadvat tasya kalpo 'yamaṣṭamaḥ //
KūPur, 1, 11, 212.2 bhīto 'smi sāmprataṃ dṛṣṭvā rūpamanyat pradarśaya //
KūPur, 1, 14, 2.2 kim akārṣīnmahābuddhe śrotumicchāma sāṃpratam //
KūPur, 1, 14, 7.3 sa devaḥ sāṃprataṃ rudro vidhinā kiṃ na pūjyate //
KūPur, 1, 15, 202.1 prīto 'haṃ sarvathā daitya stavenānena sāṃpratam /
KūPur, 1, 25, 66.3 prabodhārthaṃ svayaṃ kṛṣṇa vaktumarhasi sāṃpratam //
KūPur, 1, 49, 5.1 ṣaḍete manavo 'tītāḥ sāṃprataṃ tu raveḥ sutaḥ /
KūPur, 1, 49, 23.2 manuḥ sa vartate dhīmān sāṃprataṃ saptame 'ntare //
KūPur, 2, 31, 8.1 kiṃ kāraṇamidaṃ brahman vartate tava sāṃpratam /
KūPur, 2, 31, 60.2 provācotthāpya hastābhyāṃ prato 'smi tava sāṃpratam //
KūPur, 2, 34, 1.3 tāni tvaṃ kathayāsmākaṃ romaharṣaṇa sāṃpratam //
Liṅgapurāṇa
LiPur, 1, 7, 13.3 vyāsāṃś ca sāmprataṃ rudrāṃs tathā sarvāntareṣu vai //
LiPur, 1, 7, 14.2 yathākramaṃ pravakṣyāmi sarvāvarteṣu sāmpratam //
LiPur, 1, 7, 22.2 manvantarāṇi vārāhe vaktumarhasi sāmpratam /
LiPur, 1, 7, 30.1 vārāhaḥ sāmprataṃ jñeyaḥ saptamāntarataḥ kramāt /
LiPur, 1, 8, 1.2 saṃkṣepataḥ pravakṣyāmi yogasthānāni sāmpratam /
LiPur, 1, 20, 2.1 etatsarvaṃ viśeṣeṇa sāṃprataṃ vaktumarhasi /
LiPur, 1, 25, 1.3 vaktumarhasi cāsmākaṃ romaharṣaṇa sāṃpratam //
LiPur, 1, 39, 3.2 vaktumarhasi me sarvaṃ sāṃprataṃ praṇatāya me //
LiPur, 1, 55, 77.2 atītānāgatānāṃ vai vartante sāṃprataṃ ca ye //
LiPur, 1, 58, 1.3 devadaityamukhān sarvān sarvātmā vada sāṃpratam //
LiPur, 1, 62, 1.3 meḍhībhūto grāhāṇāṃ vai vaktumarhasi sāṃpratam //
LiPur, 1, 70, 1.3 sāṃprataṃ vistareṇaiva vaktumarhasi suvrata //
LiPur, 1, 88, 1.4 tatsarvaṃ vistarātsūta vaktumarhasi sāṃpratam //
LiPur, 1, 92, 1.3 vaktumarhasi cāsmākaṃ tatprabhāvaṃ hi sāṃpratam //
LiPur, 1, 96, 38.1 tavānyonyāvatārāṇi kāni śeṣāṇi sāṃpratam /
LiPur, 1, 97, 13.2 kiṃ kṛtyamasureśāna yuddhenānena sāṃpratam //
LiPur, 1, 98, 18.1 samprāpya sāṃprataṃ sarvaṃ kariṣyāmi divaukasām /
LiPur, 1, 99, 3.1 kalyāṇaṃ vā kathaṃ tasya vaktumarhasi sāṃpratam /
LiPur, 1, 101, 25.1 jāne vo'rtiṃ surendrāṇāṃ tathāpi śṛṇu sāṃpratam /
LiPur, 1, 107, 1.3 kṣīrārṇavaḥ kathaṃ labdho vaktumarhasi sāṃpratam //
LiPur, 2, 20, 8.1 vyāsaśiṣya mahābhāga vāhneyaṃ vada sāṃpratam /
LiPur, 2, 45, 1.3 jīvacchrāddhakramo 'smākaṃ vaktumarhasi sāṃpratam //
LiPur, 2, 46, 10.2 tasmādasmākamakhilaṃ vaktumarhasi sāṃpratam //
Matsyapurāṇa
MPur, 9, 28.1 jamadagniśca saptaite sāmprataṃ ye maharṣayaḥ /
MPur, 11, 59.1 iyaṃ vihāravelā te hy atikrāmati sāmpratam /
MPur, 12, 9.2 tāv ūcatur alaṅghyo 'yaṃ samayaḥ kiṃtu sāmpratam //
MPur, 15, 27.2 kṛtvā sṛṣṭyādikaṃ sarvaṃ mānase sāmprataṃ sthitāḥ //
MPur, 50, 66.2 jajñe 'dhisomakṛṣṇākhyaḥ sāmprataṃ yo mahāyaśāḥ //
MPur, 53, 11.2 purāṇāni daśāṣṭau ca sāmprataṃ tadihocyate //
MPur, 69, 9.1 purīṃ dvāravatīṃ nāma sāmprataṃ yā kuśasthalī /
MPur, 70, 61.2 tadidaṃ sāmprataṃ sarvaṃ bhavatīṣvapi yujyate //
MPur, 92, 29.2 na maulyamādādveśyātaḥ sa bhavāniha sāmpratam //
MPur, 100, 32.1 sāpyanaṅgavatī veśyā kāmadevasya sāmpratam /
MPur, 124, 10.1 tadvakṣyāmi prasaṃkhyāya sāmprataṃ cābhimānibhiḥ /
MPur, 126, 33.2 atītānāgatānāṃ ca vartante sāmprataṃ ca ye //
MPur, 137, 12.2 vāpī sā sāmprataṃ dṛṣṭā mṛtasaṃjñā ivāṅganā //
MPur, 150, 241.2 gacchāsura vimukto'si sāmprataṃ jīva nirbhayaḥ //
MPur, 152, 7.1 garutmankaccidaśrāntastvamasminnapi sāmpratam /
MPur, 153, 124.1 na sāṃprataṃ raṇastyājyastvayā kātarabhairavaḥ /
MPur, 154, 48.2 tapasaḥ sāṃprataṃ rājā trailokyadahanātmakāt //
MPur, 154, 50.2 sāṃprataṃ cāpyapatnīkaḥ śaṃkaro bhagavānprabhuḥ //
MPur, 154, 161.1 ayuktamatha vaktavyam aprāpyamapi sāṃpratam /
MPur, 154, 327.1 sāṃprataṃ cāpi nirdagdhamadanaṃ vītarāgiṇam /
MPur, 154, 332.1 yadi hyasya śarīrasya bhogamicchasi sāṃpratam /
MPur, 154, 396.2 aho kṛtārthā vayameva sāṃprataṃ sureśvaro'pyatra varo bhaviṣyati /
MPur, 154, 414.3 tadevopasthitaṃ sarvaṃ prakrameṇaiva sāṃpratam //
MPur, 155, 33.2 evamastviti devīṃ sa vīrakaḥ prāha sāṃpratam //
Narasiṃhapurāṇa
NarasiṃPur, 1, 16.1 sāṃprataṃ nārasiṃhākhyāṃ tvattaḥ paurāṇasaṃhitām /
Tantrākhyāyikā
TAkhy, 2, 227.1 kva sāmprataṃ gamiṣyāmi viprakṛṣṭataraṃ grāmasyeti //
Viṣṇupurāṇa
ViPur, 3, 1, 7.1 ṣaḍete manavo 'tītāḥ sāmprataṃ tu raveḥ sutaḥ /
ViPur, 3, 1, 30.2 manuḥ saṃvartate dhīmānsāmprataṃ saptame 'ntare //
ViPur, 3, 18, 78.2 śvā bhūtvā tvaṃ śṛgālo 'bhūrvṛkatvaṃ sāmprataṃ gataḥ //
ViPur, 4, 1, 52.1 ya ete bhavato 'bhimatā naiteṣāṃ sāṃprataṃ apatyāpatyasaṃtatir apy avanītale 'sti //
ViPur, 4, 1, 54.1 sāmprataṃ hi bhū'ṣṭāviṃśatitamasya manoś caturyugam atītaprāyam āsanno hi tatra kaliḥ //
ViPur, 4, 12, 19.1 sādhv idaṃ mamāpatyarahitasya vandhyābhartuḥ sāmprataṃ vidhināpatyakāraṇaṃ kanyāratnam upapāditam //
ViPur, 4, 20, 53.1 yo 'yaṃ sāmpratam etad bhūmaṇḍalam akhaṇḍitāyatidharmeṇa pālayatīti //
ViPur, 4, 21, 2.1 yo 'yaṃ sāmpratam avanīpatiḥ parīkṣit tasyāpi janamejayaśrutasenograsenabhīmasenāś catvāraḥ putrā bhaviṣyanti //
ViPur, 4, 24, 120.2 yathaiva devāpimarū sāmprataṃ samavasthitau //
ViPur, 4, 24, 149.1 ye sāmprataṃ ye ca nṛpā bhaviṣyāḥ proktā mayā vipravarogravīryāḥ /
ViPur, 5, 1, 22.1 tatsāmpratamime daityāḥ kālanemipurogamāḥ /
ViPur, 5, 2, 13.1 tathāsaṃkhyā jagaddhātri sāmprataṃ jaṭhare tava /
ViPur, 5, 9, 21.1 yadatra sāmprataṃ kāryaṃ mayā madhuniṣūdana /
ViPur, 5, 17, 11.1 sāmprataṃ ca jagatsvāmī kāryamātmahṛdi sthitam /
ViPur, 5, 21, 12.1 yayātiśāpādvaṃśo 'yam arājyārho 'pi sāmpratam /
ViPur, 5, 29, 7.1 so 'haṃ sāmpratamāyāto yannimittaṃ janārdana /
ViPur, 5, 37, 30.3 bhagavanyanmayā kāryaṃ tadājñāpaya sāmpratam /
ViPur, 5, 38, 37.2 dṛḍhāśābhaṅgaduḥkhīva bhraṣṭacchāyo 'si sāmpratam //
ViPur, 5, 38, 62.2 ante 'ntāya samartho 'yaṃ sāmprataṃ vai yathā kṛtam //
ViPur, 6, 6, 17.1 na kaśerur na caivāhaṃ na cānyaḥ sāmprataṃ bhuvi /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 7.1 samudgatasvedacitāṅgasaṃdhayo vimucya vāsāṃsi gurūṇi sāmpratam /
ṚtuS, Pañcamaḥ sargaḥ, 3.2 na vāyavaḥ sāndratuṣāraśītalā janasya cittaṃ ramayanti sāmpratam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 8.1, 4.0 sāmprataṃ caturṇāṃ snehānāṃ madhye yo yebhyo hitaḥ taṃ darśayann āha //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 32.1 tenāhaṃ guṇapātreṇa śrīnivāsena sāmpratam /
BhāgPur, 4, 3, 8.2 prajāpates te śvaśurasya sāmprataṃ niryāpito yajñamahotsavaḥ kila /
Bhāratamañjarī
BhāMañj, 13, 690.2 sāṃprataṃ bakamevādya pātayāmi supīvaram //
Devīkālottarāgama
DevīĀgama, 1, 61.2 ācāraṃ kathyamānaṃ tu sāmprataṃ śṛṇu taṃ mayā //
Garuḍapurāṇa
GarPur, 1, 88, 25.2 vṛddho 'haṃ sāmprataṃ ko me pitaraḥ sampradāsyati /
Kathāsaritsāgara
KSS, 1, 6, 33.1 vaṇikputro 'si tatputra vāṇijyaṃ kuru sāṃpratam /
KSS, 1, 6, 56.1 māmadya lokayātrāṃ tvaṃ śikṣayaitena sāṃpratam /
KSS, 1, 7, 69.2 tatrāgatya pratīkṣethāḥ sāṃprataṃ gamyatāmiti //
KSS, 2, 2, 59.1 nagaraṃ na praveṣṭavyaṃ yuṣmābhiriha sāṃpratam /
KSS, 2, 2, 103.1 uvāca cainaṃ matsakhyās tasyāḥ subhaga sāṃpratam /
KSS, 2, 3, 50.1 kastvaṃ subhaga kasmācca praviṣṭo 'sīha sāṃpratam /
KSS, 2, 4, 66.2 tadā vakṣyāmi yadahaṃ tatkuryāstiṣṭha sāṃpratam //
KSS, 3, 3, 161.2 magadheśena nirdiṣṭamidaṃ devasya sāṃpratam //
KSS, 3, 4, 235.1 vidyādharair anākramyastatra tvaṃ gaccha sāṃpratam /
KSS, 3, 4, 257.2 tadgṛhāṇa yato nāsti jīvitaṃ mama sāṃpratam //
KSS, 3, 4, 309.1 tadeṣa kālaḥ sutarām avaiklavyasya sāṃpratam /
KSS, 5, 1, 36.1 tāta naivepsitastāvad vivāho mama sāṃpratam /
KSS, 5, 3, 132.2 tat kathaṃ tatra gacchāmi sāṃprataṃ kathyatām iti //
KSS, 5, 3, 169.2 martyaloke ca śāpena paribhraṣṭāsmi sāṃpratam //
KSS, 6, 1, 181.2 ataḥ svairaṃ tvam asmākaṃ paścād āgaccha sāṃpratam //
Mātṛkābhedatantra
MBhT, 7, 12.2 stutiṃ ca kavacaṃ nātha śrotum icchāmi sāmpratam /
Rasaratnasamuccaya
RRS, 9, 1.2 samālocya samāsena somadevena sāmpratam //
Rasaratnākara
RRĀ, V.kh., 6, 1.4 tatsarvaṃ guruśāstrataḥ svamatinā saṃkathyate sāṃpratam //
RRĀ, V.kh., 11, 1.2 yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam //
Rasendracūḍāmaṇi
RCūM, 5, 1.2 samālokya samāsena somadevena sāmpratam //
RCūM, 7, 1.1 kathyante somadevena sāmprataṃ darśino rasāḥ /
RCūM, 15, 1.2 daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam //
Rasādhyāya
RAdhy, 1, 426.2 tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 30.0 yadyapyasyāḥ samyagāmnāyaḥ sāṃprataṃ nopalabhyate tathāpi kiṃcidakṣarārthaṃ yuktyā kiṃcidguṭikāntarānubhavena kiṃcit tathāvidhaśrutayuktyanusāreṇa vyākhyā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 28.1, 4.0 sāmprataṃ viśiṣṭaṃ karma pratidravyaṃ vaktum idam āha punaśca taditi //
Skandapurāṇa
SkPur, 17, 8.3 sāmprataṃ nāsti piśitaṃ stokamapyabhikāṅkṣitam //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 22.1 tārāyā mantrarājaṃ tu śrotumicchāmi sāmpratam /
ToḍalT, Caturthaḥ paṭalaḥ, 1.2 śrutā pūjā kālikāyāstārāyā vada sāmpratam /
ToḍalT, Pañcamaḥ paṭalaḥ, 1.3 śambhunāthārcanaṃ deva śrotum icchāmi sāmpratam //
Ānandakanda
ĀK, 1, 10, 5.3 śṛṇu pārvati yatnena sāvadhānena sāmpratam //
ĀK, 1, 15, 289.2 caturthamāsasya phalaṃ śarvāṇi śṛṇu sāṃpratam //
Abhinavacintāmaṇi
ACint, 1, 4.1 sāṅgatvena mahārṇavādividitāṃ tanniṣkriyāṃ sāmpratam /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 8.2 suhotrāgaccha bhadraṃ te mā bhaiṣīḥ putra sāmpratam /
GokPurS, 11, 11.1 aparādhaḥ kṛto yo vai sa kṣantavyo hi sāmpratam /
GokPurS, 11, 12.2 śṛṇu rājan mahatpuṇyaṃ gokarṇaṃ gaccha sāmpratam /
GokPurS, 12, 50.2 vrataṃ niraśanaṃ kṛtvā gokarṇaṃ yāhi sāmpratam //
Kokilasaṃdeśa
KokSam, 2, 27.2 antarbāṣpacchuraṇanibhṛte sāmprataṃ te mṛgākṣyā netre dhattastuhinakaṇikādanturāmbhojadainyam //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 77.1 tathāgatajñānadarśanaṃ kulaputrāstathāgato 'rhan samyaksaṃbuddhaḥ sāṃprataṃ saṃprakāśayati tathāgatavṛṣabhitaṃ tathāgatakarma tathāgatavikrīḍitaṃ tathāgatavijṛmbhitaṃ tathāgataparākramamiti //
SDhPS, 15, 10.3 sāṃprataṃ bhagavatā śākyamuninā tathāgatena śākyakulādabhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddheti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 30.2 purāṇāni daśāṣṭau ca sāmprataṃ tadihocyate /
SkPur (Rkh), Revākhaṇḍa, 8, 45.2 pralīnāścaiva lokeśa na dṛśyante hi sāṃpratam //
SkPur (Rkh), Revākhaṇḍa, 19, 56.1 kva sāṃprataṃ seti vicintya rājanvibhrāntacittastvabhavaṃ tadaiva /
SkPur (Rkh), Revākhaṇḍa, 20, 2.1 sāmprataṃ śrotumicchāmi prabhāvaṃ śārṅgadhanvanaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 36.3 bahvyo hatyā bhaviṣyanti vināśe mama sāmpratam //
SkPur (Rkh), Revākhaṇḍa, 67, 22.2 anena saha pāpena yudhyasva sāmprataṃ kṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 198, 54.1 menakāyāṃ prabho jātā sāmprataṃ yā hyumābhidhā /
SkPur (Rkh), Revākhaṇḍa, 209, 160.2 rājansamaṃ tato loke phalaṃ bhavati sāmpratam /
SkPur (Rkh), Revākhaṇḍa, 214, 7.1 yadi bhadra na cetkopaṃ karoṣi mayi sāmpratam /
SkPur (Rkh), Revākhaṇḍa, 225, 11.2 putri mā sāhasaṃ kārṣīḥ śuddhadehāsi sāmpratam /
SkPur (Rkh), Revākhaṇḍa, 229, 3.2 devadevasya gadataḥ sāmprataṃ kathitā tava //
Sātvatatantra
SātT, 4, 2.1 tathāpi sāmprataṃ hy etac chrutvā kautūhalaṃ mama /
Uḍḍāmareśvaratantra
UḍḍT, 12, 12.1 anyān api mahāraudrān prayogān śṛṇu sāmpratam /
Yogaratnākara
YRā, Dh., 198.2 atasteṣāṃ praśāntyarthaṃ procyate karma sāṃpratam //