Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Manusmṛti
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 2, 3, 1.1 ṣaṣṭhe māsyannaprāśanam //
BaudhGS, 2, 12, 9.0 ṣaṣṭhe māsy annaprāśanam //
BaudhGS, 2, 12, 14.0 ṣaṣṭhe māsy annaprāśanam //
BaudhGS, 4, 6, 1.1 atha garbhādhānapuṃsavanasīmantonnayanaviṣṇubalijātakarmanāmakaraṇopaniṣkramaṇānnaprāśanacoḍopanayanādi kāryaṃ na kārayed iti samānaṃ karma /
Gautamadharmasūtra
GautDhS, 1, 8, 14.1 garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇānnaprāśanacaulopanayanam //
Gopathabrāhmaṇa
GB, 1, 2, 23, 2.0 eṣa ha vai sāṃtapano 'gnir yad brāhmaṇo yasya garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇaniṣkramaṇānnaprāśanagodānacūḍākaraṇopanayanāplavanāgnihotravratacaryādīni kṛtāni bhavanti sa sāṃtapanaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 5, 1.1 atha ṣaṣṭhe māsyannaprāśanam //
Kāṭhakagṛhyasūtra
KāṭhGS, 39, 1.0 ṣaṣṭhe māse 'nnaprāśanaṃ danteṣu vā jāteṣu //
Mānavagṛhyasūtra
MānGS, 1, 20, 1.0 athānnaprāśanam //
Pāraskaragṛhyasūtra
PārGS, 1, 19, 1.0 ṣaṣṭhe māse 'nnaprāśanam //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 7, 8.1 bhāradvājikāyā jihvām utthāpya tad ahaś cūrṇaṃ kārayitvā madhusarpirbhyāṃ saṃyūya prāg annaprāśanāt kumāraṃ prāśayed indram id gāthino bṛhad ity etena śrutinigādī bhavati //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 2.0 ṛtusaṃgamanagarbhādhānapuṃsavanasīmantaviṣṇubalijātakarmotthānanāmakaraṇānnaprāśanapravāsāgamanapiṇḍavardhanacauḍakopanayanapārāyaṇavratabandhavisargopākarmasamāvartanapāṇigrahaṇānīty aṣṭādaśa saṃskārāḥ śārīrāḥ yajñāśca dvāviṃśat brahmayajño devayajñaḥ pitṛyajño bhūtayajño manuṣyayajñaśceti pañcānām aharahar anuṣṭhānam //
VaikhGS, 3, 22, 1.0 atha ṣaṣṭhe māsyannaprāśanam //
Āpastambadharmasūtra
ĀpDhS, 2, 15, 18.0 ānnaprāśanād garbhā nāprayatā bhavanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 16, 1.1 ṣaṣṭhe māsy annaprāśanam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 27, 1.0 ṣaṣṭhe māsy annaprāśanam //
Manusmṛti
ManuS, 2, 34.2 ṣaṣṭhe 'nnaprāśanaṃ māsi yad veṣṭaṃ maṅgalaṃ kule //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 14.1 te vayaṃ tu yathākālaṃ kṛtānnaprāśanādayaḥ /
Kūrmapurāṇa
KūPur, 2, 33, 26.2 cāndrāyaṇaṃ caret samyak tasyānnaprāśane dvijaḥ //
Viṣṇusmṛti
ViSmṛ, 27, 11.1 ṣaṣṭhe 'nnaprāśanam //
Yājñavalkyasmṛti
YāSmṛ, 1, 12.2 ṣaṣṭhe 'nnaprāśanaṃ māsi cūḍā kāryā yathākulam //
Garuḍapurāṇa
GarPur, 1, 93, 12.2 ṣaṣṭhe 'nnaprāśanaṃ māsi cūḍāṃ kuryādyathākulam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.2 garbhādhānapuṃsavanānavalobhanasīmantonnayanajātakarmanāmakaraṇānnaprāśanacaulopanayanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 30.2 ṣaṣṭhe 'nnaprāśanaṃ māsi cūḍā kāryā yathākulam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 151.2 tato 'nnaprāśanaṃ māsi ṣaṣṭhe kāryaṃ yathāvidhi /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 153.2 saṃvatsare 'nnaprāśanamardhasaṃvatsara ityeke //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 155.2 ṣaṣṭhe māsyannaprāśanaṃ jāteṣu danteṣu vā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 53.2 niṣkrāmaḥ saptamaścaiva hyannaprāśanamaṣṭamam //