Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvidhāna
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasendracintāmaṇi
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 40, 3.0 sāyamprātar agnihotraṃ juhvati sāyamprātar vratam prayacchanti svāhākāreṇāgnihotraṃ juhvati svāhākāreṇa vratam prayacchanti svāhākāram evānv agnihotram agniṣṭomam apyeti //
AB, 3, 40, 3.0 sāyamprātar agnihotraṃ juhvati sāyamprātar vratam prayacchanti svāhākāreṇāgnihotraṃ juhvati svāhākāreṇa vratam prayacchanti svāhākāram evānv agnihotram agniṣṭomam apyeti //
AB, 4, 20, 13.0 abjā ity eṣa vā abjā adbhyo vā eṣā prātar udety apaḥ sāyam praviśati //
AB, 5, 29, 3.0 etad vā agnihotram anyedyur hūyate yad astamite sāyaṃ juhoty anudite prātar athaitad agnihotram ubhayedyur hūyate yad astamite sāyaṃ juhoty udite prātaḥ //
AB, 5, 29, 3.0 etad vā agnihotram anyedyur hūyate yad astamite sāyaṃ juhoty anudite prātar athaitad agnihotram ubhayedyur hūyate yad astamite sāyaṃ juhoty udite prātaḥ //
AB, 5, 29, 6.0 eṣa ha vā ahorātrayos tejasi juhoti yo 'stamite sāyaṃ juhoty udite prātar agninā vai tejasā rātris tejasvaty ādityena tejasāhas tejasvat //
AB, 5, 30, 11.0 anenasam enasā so 'bhiśastād enasvato vāpaharād enaḥ ekātithim apa sāyaṃ ruṇaddhi bisāni steno apa so jahāreti //
AB, 5, 30, 14.0 tasmād āhur na sāyam atithir aparudhya iti //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 1, 2, 3.0 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmād enasa uddhṛto muñca tasmād iti sāyam //
AVPr, 1, 2, 7.0 agnir jyotir jyotir agnir iti sāyam //
AVPr, 1, 2, 17.0 atha yasya sāyam ahutam agnihotraṃ prātar ādityo 'bhyudiyāt kā tatra prāyaścittiḥ //
AVPr, 1, 2, 20.0 atha yasya prātar akṛtam agnihotraṃ sāyam ādityo 'bhyastamiyāt kā tatra prāyaścittiḥ //
AVPr, 2, 2, 2.0 adya sāyam amāvāsyā bhaviṣyatīti //
AVPr, 2, 3, 2.0 adya sāyam amāvāsyā bhaviṣyatīti na pratiharaṇāya ca sa syāt //
AVPr, 4, 3, 11.0 chāvalīdeva sāyaṃ yasya skanno homaḥ syāt prātar nāśnīyāt //
AVPr, 4, 3, 12.0 prātar yasya skanno homaḥ syāt sāyaṃ nāśnīyāt //
AVPr, 4, 4, 4.0 dvayor gavoḥ sāyam agnihotraṃ juhuyāt //
AVPr, 5, 1, 9.0 ahute cet sāyaṃ pūrvo 'nugacched agnihotram adhiśrityonnīyāgninā pūrveṇoddhṛtyāgnihotreṇānudravet //
AVPr, 5, 1, 13.0 sāyam ahutam atītarasminn etad eva prāyaścittam anyatrāpi ṣṇutyā cet //
Atharvaveda (Paippalāda)
AVP, 5, 19, 8.2 devā ived amṛtaṃ rakṣamāṇāḥ sāyaṃ prātaḥ susamitir vo astu //
Atharvaveda (Śaunaka)
AVŚ, 3, 12, 3.2 ā tvā vatso gamed ā kumāra ā dhenavaḥ sāyam āspandamānāḥ //
AVŚ, 4, 11, 12.1 duhe sāyaṃ duhe prātar duhe madhyaṃdinaṃ pari /
AVŚ, 6, 108, 5.1 medhāṃ sāyaṃ medhāṃ prātar medhāṃ madhyandinaṃ pari /
AVŚ, 6, 128, 2.1 bhadrāhaṃ no madhyaṃdine bhadrāhaṃ sāyam astu naḥ /
AVŚ, 8, 6, 10.1 ye śālāḥ parinṛtyanti sāyaṃ gardabhanādinaḥ /
AVŚ, 11, 2, 16.1 namaḥ sāyaṃ namaḥ prātar namo rātryā namo divā /
AVŚ, 13, 3, 13.1 sa varuṇaḥ sāyam agnir bhavati sa mitro bhavati prātar udyan /
AVŚ, 18, 4, 65.1 abhūd dūtaḥ prahito jātavedāḥ sāyaṃ nyahna upavandyo nṛbhiḥ /
AVŚ, 19, 55, 3.1 sāyaṃ sāyaṃ gṛhapatir no agniḥ prātaḥ prātaḥ saumanasasya dātā /
AVŚ, 19, 55, 3.1 sāyaṃ sāyaṃ gṛhapatir no agniḥ prātaḥ prātaḥ saumanasasya dātā /
AVŚ, 19, 55, 4.1 prātaḥprātar gṛhapatir no agniḥ sāyaṃ sāyaṃ saumanasasya dātā /
AVŚ, 19, 55, 4.1 prātaḥprātar gṛhapatir no agniḥ sāyaṃ sāyaṃ saumanasasya dātā /
Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 38.1 tryahaṃ prātas tathā sāyam ayācitaṃ parāka iti kṛcchraḥ //
BaudhDhS, 2, 2, 39.1 prātaḥ sāyam ayācitaṃ parāka iti trayaś catūrātrāḥ sa eṣa strībālavṛddhānāṃ kṛcchraḥ //
BaudhDhS, 2, 5, 11.1 sāyaṃ prātar yad aśanīyaṃ syāt tenānnena vaiśvadevaṃ balim upahṛtya brāhmaṇakṣatriyaviṭśūdrān abhyāgatān yathāśakti pūjayet //
BaudhDhS, 2, 7, 16.1 sāyaṃ prātaḥ sadā saṃdhyāṃ ye viprā no upāsate /
BaudhDhS, 2, 7, 17.1 tatra sāyamatikrame rātryupavāsaḥ prātaratikrame 'harupavāsaḥ //
BaudhDhS, 2, 7, 19.4 sāyaṃ saṃdhyām upasthāya tena tasmāt pramucyate //
BaudhDhS, 2, 13, 3.1 sa evam evāharahaḥ sāyaṃ prātar juhuyāt //
BaudhDhS, 2, 13, 4.1 adbhir vā sāyam //
BaudhDhS, 2, 17, 20.1 atha sāyaṃ hute 'gnihotra uttareṇa gārhapatyaṃ tṛṇāni saṃstīrya teṣu dvaṃdvaṃ nyañci pātrāṇi sādayitvā dakṣiṇenāhavanīyaṃ brahmāyatane darbhān saṃstīrya teṣu kṛṣṇājinaṃ cāntardhāyaitāṃ rātriṃ jāgarti //
BaudhDhS, 2, 18, 20.1 sāyaṃ prātar agnihotramantrāñ japet //
BaudhDhS, 2, 18, 21.1 vāruṇībhiḥ sāyaṃ saṃdhyām upasthāya maitrībhiḥ prātaḥ //
BaudhDhS, 3, 3, 5.1 tatrendrāvasiktā nāma vallīgulmalatāvṛkṣāṇām ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 6.1 retovasiktā nāma māṃsaṃ vyāghravṛkaśyenādibhir anyatamena vā hatam ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 7.1 vaituṣikās tuṣadhānyavarjaṃ taṇḍulān ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 10.1 ahatānāṃ ca vāsasāṃ paridhānaṃ sāyaṃ prātaś cālaṅkaraṇam iṣupratodayośca dhāraṇamagniparicaryā ca //
BaudhGS, 2, 1, 20.1 sa evameva phalīkaraṇahomaprabhṛti sāyaṃ prātar daśarātraṃ karoti //
BaudhGS, 2, 5, 56.1 etasminn evāgnau vyāhṛtībhiḥ sāyaṃ prātaḥ samidho 'bhyādadhyāt //
BaudhGS, 2, 5, 60.1 tasmin vyāhṛtībhiḥ sāyaṃ prātaḥ samidho 'bhyādadhāti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti //
BaudhGS, 2, 6, 21.1 pāṇigrahaṇaprabhṛti vrīhibhir yavair vā hastenaite āhutī juhoti agnaye svāhā prajāpataye svāhā iti sāyam /
BaudhGS, 2, 8, 2.1 sāyaṃ prātar yad aśanīyasya kriyetaupāsane pacave vā homaḥ //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 4.1 atha sāyaṃ hute 'gnihotra uttareṇa gārhapatyaṃ tṛṇāni saṃstīrya teṣu catuṣṭayaṃ saṃsādayati dohanaṃ pavitraṃ sāṃnāyyatapanyau sthālyāv iti //
BaudhŚS, 16, 28, 16.0 prathame catūrātra āgneya ājya āgneyam aṣṭākapālaṃ sāyaṃ prātar anvavadhāya juhoti //
BaudhŚS, 16, 28, 17.0 dvitīye catūrātre saumya ājye saumyaṃ catuṣkapālaṃ sāyaṃ prātar anvavadhāya juhoti //
BaudhŚS, 16, 28, 18.0 tṛtīye catūrātre vaiṣṇava ājye vaiṣṇavaṃ trikapālaṃ sāyaṃ prātar anvavadhāya juhoti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 7.1 yāvajjīvam etam agniṃ vrīhibhir yavair vā sāyaṃ prātaḥ paricarati //
BhārGS, 1, 18, 8.1 agnaye svāheti sāyaṃ pūrvāmāhutiṃ juhoti //
BhārGS, 2, 7, 5.13 śvānam cchādanna puruṣaṃ chad iti triḥ prātarmadhyaṃdine sāyam //
BhārGS, 3, 1, 3.1 tasya paricaryā samidbhir brahmacarye sāyaṃ prātar yathopadeśam //
BhārGS, 3, 3, 6.0 yāvajjīvam etam agniṃ vrīhibhir yavair vā sāyaṃ prātaḥ paricarati //
BhārGS, 3, 3, 7.0 agnaye svāheti sāyaṃ pūrvām āhutiṃ juhoti prajāpataye svāhety uttarām //
Gautamadharmasūtra
GautDhS, 1, 5, 15.1 naktaṃcarebhyaś ca sāyam //
GautDhS, 1, 9, 59.1 sāyaṃ prātas tvannam abhipūjitam anindan bhuñjīta //
GautDhS, 3, 7, 10.1 sarvāsv apo vācāmed ahaś ca mādityāś ca punātviti prātā rātriś ca mā varuṇaś ca punātviti sāyam //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 25.0 api vā sāyam //
GobhGS, 1, 3, 9.0 agnaye svāheti pūrvāṃ tūṣṇīm uttarāṃ madhye cāparājitāyāṃ ca diśīti sāyam //
GobhGS, 1, 3, 15.0 kāmam gṛhye 'gnau patnī juhuyāt sāyamprātarhomau gṛhāḥ patnī gṛhya eṣo 'gnir bhavatīti //
GobhGS, 1, 9, 13.0 atha yadi gṛhye 'gnau sāyaṃprātarhomayor vā darśapūrṇamāsayor vā havyaṃ vā hotāraṃ vā nādhigacchet kathaṃ kuryād iti //
GobhGS, 3, 1, 29.0 teṣu sāyaṃ prātar udakopasparśanam //
GobhGS, 3, 2, 12.0 sāyam upaspṛśyābhojanam ā samidādhānāt //
GobhGS, 3, 7, 23.0 aharahas tūṣṇīṃ balīn haret sāyaṃ prāgghomād āgrahāyaṇyāḥ //
GobhGS, 3, 8, 7.0 sāyaṃ gāḥ pṛṣātakaṃ prāśayitvā sahavatsā vāsayeta //
GobhGS, 4, 8, 18.0 vṛttyavicchittikāmo haritagomayān sāyaṃ prātar juhuyāt //
GobhGS, 4, 9, 15.0 vṛttyavicchittikāmaḥ kambūkān sāyaṃ prātar juhuyāt kṣudhe svāhā kṣutpipāsābhyāṃ svāheti //
Gopathabrāhmaṇa
GB, 1, 2, 3, 2.0 sa yad aharahaḥ samidha āhṛtya sāyaṃ prātar agniṃ paricaret tena taṃ pādam avarunddhe yo 'syāgnau bhavati //
GB, 1, 2, 6, 6.0 tasmād brahmacāry aharahaḥ samidha āhṛtya sāyaṃ prātar agniṃ paricaret //
GB, 1, 3, 13, 4.0 yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atha ced dakṣiṇāgnir udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 15, 9.0 prajāpataya evāhaṃ sāyaṃ juhomīti prajāpataye prātar iti //
GB, 1, 3, 15, 11.0 agnaye prajāpataya iti sāyaṃ sūryāya prajāpataya iti prātaḥ //
GB, 1, 3, 15, 12.0 teṣāṃ yas trir ajuhot tam itarāvapṛcchatāṃ kebhyas tvaṃ juhoṣīty agnaye prajāpataye 'numataya iti sāyaṃ sūryāya prajāpataye 'gnaye sviṣṭakṛta iti prātaḥ //
GB, 1, 5, 23, 1.1 sāyaṃprātarhomau sthālīpāko navaś ca yaḥ /
GB, 2, 1, 23, 9.0 atha yat sāyaṃ gṛhamedhīyena caranti puṣṭikarma vai gṛhamedhīyaḥ //
GB, 2, 1, 23, 10.0 sāyaṃ poṣaḥ paśūnām //
GB, 2, 1, 23, 11.0 tasmāt sāyaṃ gṛhamedhīyena caranti //
GB, 2, 2, 7, 21.0 te yat sāyam upāyaṃs tenainān rātryā anudanta yat prātas tenāhnaḥ //
GB, 2, 2, 7, 22.0 tasmād gauḥ sāyaṃ prātastanam āpyāyate prātaḥ sāyantanam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
HirGS, 1, 17, 4.8 yadannamadyate sāyaṃ na tatprātaravati kṣudhaḥ /
HirGS, 1, 23, 8.1 nityaṃ sāyaṃ prātar vrīhibhir yavair vā hastenaite āhutī juhoti /
HirGS, 2, 16, 2.1 tadyā paurṇamāsī śravaṇena yuñjyāt tasyām upariṣṭāt sāyamagnihotrasya dakṣiṇāgnim upasamādadhāty aupāsanam anāhitāgniḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 13, 1.0 sāyaṃ prātar udakānte pūto bhūtvā sapavitro 'dbhir mārjayetāpohiṣṭhīyābhis tisṛbhis tarat sa mandī dhāvatīti catasṛbhir vāmadevyam ante //
JaimGS, 1, 16, 2.0 teṣu sāyaṃ prātar udakopasparśanam //
JaimGS, 1, 16, 4.0 sāyam upaspṛśyā samidādhānāt //
JaimGS, 1, 18, 5.0 sāyaṃ prātar bhaikṣacaraṇam //
JaimGS, 1, 23, 1.0 sāyaṃprātarhome //
Jaiminīyabrāhmaṇa
JB, 1, 5, 1.0 atha paśukāmaḥ sāyaṃ paśuṣu sameteṣv agnihotraṃ juhuyāt //
JB, 1, 8, 1.0 tam evaṃ saṃbhṛtya sāyaṃ juhoti //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 8.0 agnim upadiśann uvācedaṃ teja ity adas teja ity ādityaṃ so 'ham adas tejo 'smiṃs tejasi sāyaṃ juhomīdaṃ tejo 'muṣmiṃs tejasi prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 6.0 agnim upadiśann uvāceyam itir ity asau gatir ity ādityaṃ so 'ham amūṃ gatim asyām itau sāyaṃ juhomīmām itim amuṣyāṃ gatau prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 26, 2.0 tad dviḥ sāyaṃ dviḥ prātar juhoti //
JB, 1, 39, 11.0 atha srucaṃ saṃmārṣṭi sajūr devebhyaḥ sāyaṃyāvabhya iti sāyam //
JB, 1, 106, 17.0 tasmād grāmyāḥ paśavaḥ parāñcaḥ prātaḥ prerate te sāyaṃ samāvartante //
JB, 1, 106, 21.0 tasmād grāmyāḥ paśavo nānānaṃ yathāyathaṃ sāyaṃ gṛhān abhyupāyanti //
JB, 1, 116, 10.0 trayaḥ paśuṣu bhogāḥ prātar madhyaṃdine sāyam //
JB, 1, 276, 20.0 parāñcaḥ prātaḥ prerate te sāyaṃ samāvartante //
Jaiminīyaśrautasūtra
JaimŚS, 23, 27.0 sāyaṃ gauṣūktaṃ prātar aśvasūktam iti //
Kauśikasūtra
KauśS, 3, 4, 3.0 sāyaṃ bhuñjate //
KauśS, 7, 8, 30.0 aharahaḥ samidha āhṛtyaivaṃ sāyaṃ prātar abhyādadhyāt //
KauśS, 9, 4, 27.1 sāyaṃ prātar vrīhīn āvaped yavān vāgnaye svāhā prajāpataye svāheti sāyam //
KauśS, 9, 4, 27.1 sāyaṃ prātar vrīhīn āvaped yavān vāgnaye svāhā prajāpataye svāheti sāyam //
KauśS, 9, 5, 3.2 sāyaṃ prātar homa eteṣām ekenāpi sidhyati //
KauśS, 9, 5, 16.1 vaiśvadevasya haviṣaḥ sāyaṃ prātar juhoti /
KauśS, 11, 3, 45.1 sāyaṃ prātar upaspṛśet //
KauśS, 11, 8, 2.0 amāvāsyāyāṃ sāyaṃ nyahne 'hani vijñāyate //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 4.0 sa vai sāyaṃ ca prātaśca juhoti //
KauṣB, 2, 1, 5.0 agnaye sāyaṃ sūryāya prātaḥ //
KauṣB, 2, 3, 5.0 tām uttarataḥ sāyam upamārṣṭi pratīcīm //
KauṣB, 2, 6, 1.0 sa vai sāyaṃ juhoty agnir jyotir jyotir agnir iti //
KauṣB, 2, 9, 2.0 sāyam astamite purā tamasas tasmin kāle juhuyāt //
KauṣB, 4, 2, 7.0 indrāya pradātre sāyaṃ dohitaṃ dadhi //
KauṣB, 4, 10, 6.0 api vā yavāgvaiva sāyaṃ prātar agnihotraṃ juhuyān navānām ubhayasyāptyai //
KauṣB, 4, 10, 8.0 api vāgnihotrīm eva navān ādayitvā tasyai dugdhena sāyaṃ prātar agnihotraṃ juhuyād ubhayasyāptyai //
KauṣB, 5, 6, 15.0 atha yat sāyaṃ gṛhamedhīyena caranti //
KauṣB, 7, 4, 12.0 tad yat sāyaṃ prātar vrataṃ pradīyate //
KauṣB, 8, 9, 17.0 samiddham iva vā imam agniṃ sāyaṃ paryāsata iti //
KauṣB, 8, 9, 22.0 upasadyam iva vā imam agniṃ sāyaṃ paryāsata iti //
Khādiragṛhyasūtra
KhādGS, 1, 1, 21.0 tatrartvigbrahmā sāyamprātarhomavarjam //
KhādGS, 1, 5, 19.0 siddhe sāyaṃ prātar bhūtam ityukta omityuccairbrūyāt //
KhādGS, 4, 3, 6.0 kambūkān sāyaṃ prātar juhuyān nāsya vṛttiḥ kṣīyate //
KhādGS, 4, 3, 17.0 haritagomayena sāyaṃ prātar juhuyān nāsya vṛttiḥ kṣīyate //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 6.0 idhmasthāne śakalaparidhi nidhāya marudbhyo gṛhamedhibhyaḥ sāyaṃ caruḥ payasi //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 25.0 sāyaṃ prātaḥ sandhyām upāsīta //
KāṭhGS, 1, 30.0 sāyaṃ prātaḥ sandhyāniḥsaraṇaṃ bhaikṣacaraṇam agnīndhanam //
KāṭhGS, 1, 31.0 sāyam evāgnim indhītety eke //
KāṭhGS, 5, 11.1 tryahaṃ sāyaṃ tryahaṃ prātas tryahaṃ bhuñjītāyācitam /
KāṭhGS, 53, 1.0 aupasade 'gnau sāyaṃ prātar agnihotradevatābhyo juhuyāt //
Kāṭhakasaṃhitā
KS, 6, 1, 26.0 yat sāyaṃ juhoti //
KS, 6, 1, 31.0 yat sāyaṃ juhoti tenainaṃ rātryai ramayati //
KS, 6, 5, 32.0 sāyam agnihotraṃ juhuyāt //
KS, 6, 5, 46.0 amnas sūrye nimrukte sāyam agnihotraṃ juhuyāt //
KS, 6, 5, 55.0 abhikrāmaṃ sāyaṃ hotavyam //
KS, 6, 6, 13.0 agnaye caiva sāyaṃ prajāpataye ceti //
KS, 6, 6, 20.0 tebhya eva sāyaṃ juhomi //
KS, 6, 6, 28.0 yadi sāyam ahute 'gnihotre pūrvo 'gnir anugacched agnihotram adhiśrityonnīyāgninā pūrveṇoddrutyāgnihotreṇānūddravet //
KS, 6, 8, 6.0 yadi sāyam agnihotrasya kālo 'tipadyeta //
KS, 7, 5, 17.0 sāyam upatiṣṭhate na prātaḥ //
KS, 7, 5, 18.0 tasmāt sāyam atithaye pratyenaso nota tathā prātaḥ //
KS, 8, 11, 3.0 āgneyī sāyam āhutis saurī prātaḥ //
KS, 19, 11, 54.0 tasmād grāmyāḥ paśavas sāyam araṇyād grāmam āyānti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 10, 35.0 na tasya sāyam aśnīyād yasya prātar yakṣyamāṇaḥ syāt //
MS, 1, 5, 7, 2.0 kasmāt sāyam agnim upatiṣṭhante kasmāt prātar neti //
MS, 1, 5, 7, 3.0 asau vā ādityaḥ sāyam āsuvati //
MS, 1, 5, 7, 4.0 tasmāt sāyam upatiṣṭhante //
MS, 1, 5, 7, 7.0 tasmāt sāyam ahute 'gnihotre 'gnihotriṇā nāśitavyam //
MS, 1, 5, 7, 9.0 tasmāt sāyam atithaye pratyenasaḥ //
MS, 1, 6, 10, 20.0 havīṃṣy eva pūrvāṇi nirupyātha sāyam agnihotraṃ juhuyāt //
MS, 1, 6, 10, 22.0 iti tat sāyaṃ jyotiṣā reto madhyato dadhāti //
MS, 1, 6, 10, 25.0 tat sāyaṃ jyotiṣā reto madhyato hitam prātaḥ prajanayāmakaḥ //
MS, 1, 8, 1, 20.0 yat sāyaṃ juhoti rātryai tena dādhāra //
MS, 1, 8, 5, 27.0 avācīnaṃ sāyam avamārṣṭi //
MS, 1, 8, 5, 28.0 tasmāt sāyam avācī pruṣvaiti //
MS, 1, 8, 6, 14.0 yadi tad ati śamāyeta dvādaśa rātrīḥ sāyaṃ sāyaṃ juhuyāt //
MS, 1, 8, 6, 14.0 yadi tad ati śamāyeta dvādaśa rātrīḥ sāyaṃ sāyaṃ juhuyāt //
MS, 1, 8, 6, 56.0 yat sāyaṃ juhoti sahasraṃ tena kāmadughā avarunddhe //
MS, 1, 8, 7, 7.0 so 'bravīd dvedhā vā idam agnaye ca prajāpataye ca sāyaṃ sūryāya ca prajāpataye ca prātar iti //
MS, 1, 8, 9, 14.0 dvayor gavoḥ sāyam agnihotraṃ juhuyāt //
MS, 1, 10, 1, 22.0 marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odanam //
MS, 3, 11, 3, 6.1 uṣāsā naktam aśvinā divendraṃ sāyam indriyaiḥ /
Mānavagṛhyasūtra
MānGS, 2, 3, 1.0 agnaye svāheti sāyaṃ juhoti prajāpataya iti dvitīyām //
MānGS, 2, 10, 3.0 sāyamapūpābhyāṃ pracaratyagnīndrābhyām //
MānGS, 2, 12, 1.0 vaiśvadevasya siddhasya sāyaṃ prātar baliṃ haret //
Pāraskaragṛhyasūtra
PārGS, 1, 9, 3.1 agnaye svāhā prajāpataye svāheti sāyam //
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 6.7 sāyam eva tubhyaṃ juhavan /
TB, 2, 1, 2, 6.9 tasmād agnaye sāyaṃ hūyate /
TB, 2, 1, 2, 7.6 tathāgnaye sāyaṃ hūyate /
TB, 2, 1, 2, 7.10 yat sāyaṃ juhoti //
TB, 2, 1, 2, 9.8 agniṃ vāvādityaḥ sāyaṃ praviśati /
TB, 2, 1, 2, 10.3 yad agnaye sāyaṃ juhuyāt /
TB, 2, 1, 2, 10.8 agnir jyotir jyotiḥ sūryaḥ svāhety eva sāyaṃ hotavyam /
TB, 2, 1, 2, 10.10 tathobhābhyāṃ sāyaṃ hūyate //
TB, 2, 1, 4, 4.5 avācīnaṃ sāyam upamārṣṭi /
TB, 2, 1, 5, 2.8 yat sāyaṃ juhoti /
TB, 2, 1, 5, 3.9 yat sāyaṃ juhoti /
TB, 2, 1, 5, 10.8 sajūr devaiḥ sāyaṃyāvabhir iti sāyaṃ saṃmṛśati /
TB, 2, 1, 5, 11.4 agnihotra evāhaṃ sāyaṃ prātar vajraṃ bhrātṛvyebhyaḥ praharāmi /
TB, 2, 1, 5, 11.11 agnihotra eva tat sāyaṃ prātar vajraṃ yajamāno bhrātṛvyāya praharati /
TB, 2, 1, 9, 2.6 agnir jyotir jyotir agniḥ svāheti sāyaṃ juhoti /
TB, 2, 1, 11, 1.1 ṛtaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati /
TB, 2, 1, 11, 1.5 agnim eva tad ādityena sāyaṃ pariṣiñcati /
Taittirīyasaṃhitā
TS, 1, 5, 9, 7.1 yat sāyaṃ juhoti //
TS, 1, 8, 4, 3.1 marudbhyo gṛhamedhibhyaḥ sarvāsāṃ dugdhe sāyaṃ carum //
TS, 6, 2, 3, 23.0 yāḥ sāyaṃ rātriyai tābhiḥ //
TS, 6, 2, 3, 24.0 yat sāyam prātar upasada upasadyante ahorātrābhyām eva tad yajamāno bhrātṛvyān praṇudate //
TS, 6, 2, 3, 25.0 yāḥ prātaryājyāḥ syus tāḥ sāyam puronuvākyāḥ kuryād ayātayāmatvāya //
TS, 6, 2, 5, 27.0 prātar madhyaṃdine sāyaṃ tan manor vratam āsīt //
TS, 6, 2, 5, 29.0 prātaś ca sāyaṃ cāsurāṇāṃ nirmadhyam //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 2, 7, 7.0 nityaṃ sāyaṃ prātar evaṃ juhuyād yato brahmadattam idam ijyam agnihotram etanmūlāstadagnaya iti brahmavādino vadanti //
VaikhGS, 2, 18, 12.0 evaṃ sāyaṃ prātaḥ prāṇāgnihotraṃ yajeta //
VaikhGS, 3, 7, 17.0 nityaṃ sāyaṃ prātaḥ patnī vā puṣṭikāmā baliṃ haret //
VaikhGS, 3, 15, 8.0 nityaṃ sāyaṃ prātar evam ahar ahar hutvā medhāyai pāyayet //
VaikhGS, 3, 15, 10.0 āpo haviṣṣv iti nyastamudakumbhaṃ śodhayitvā nityaṃ sāyaṃ prātar ādadhāti //
VaikhGS, 3, 21, 9.0 grāmaṃ pradakṣiṇīkṛtya sāyaṃ sthaṇḍile sahasraṃ piṣṭena somarūpāṇi karoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 4.0 sāyam adhivṛkṣasūrye 'rdhāstamitasūrye vā jvalantaṃ gārhapatyād āhavanīyam uddharati prātar uṣasi prāg udayād vāpi vā naktam āhavanīyaṃ dhārayet //
VaikhŚS, 2, 1, 8.0 bhūr bhuvaḥ suvar ity uddhṛtaṃ yajamāno 'bhimantrayate 'hnā yad ena iti sāyaṃ rātryā yad ena iti prātar //
VaikhŚS, 2, 1, 9.0 amṛtāhutim ity āyatane pratiṣṭhāpayaty agnim agnau svāheti sāyaṃ pratyaṅmukhaḥ sūryam agnau svāheti prātaḥ prāṅmukhaḥ //
VaikhŚS, 2, 2, 8.0 sāyaṃ prātaḥ saṃdhyayor hotavyam //
VaikhŚS, 2, 2, 10.0 pradoṣānto homakālaḥ sāyaṃ saṃgavāntaḥ prātaḥ //
VaikhŚS, 2, 2, 11.0 tam atinīya doṣā vastor namaḥ svāheti sāyaṃ caturgṛhītaṃ juhuyāt prātar vastor namaḥ svāheti prātaḥ //
VaikhŚS, 2, 2, 13.0 ā prātarāhutikālāt sāyam āhutikāla ā sāyamāhutikālāt prātarāhutikāla ity āpatkalpaḥ //
VaikhŚS, 2, 2, 14.0 ṛtaṃ tvā satyena pariṣiñcāmīti hastena sāyaṃ pariṣiñcati satyaṃ tvarteneti prātaḥ //
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 2, 3, 6.0 ariṣṭo yajamānaḥ patnī cety ubhayaṃ saṃmṛjyaum unneṣyāmīti sāyaṃ yajamānam āmantrayata om unnayāmīti prātaḥ //
VaikhŚS, 2, 3, 12.0 sajūr devaiḥ sāyaṃyāvabhir ity unnītaṃ sthālīṃ ca sāyaṃ saṃmṛśati sajūr devaiḥ prātaryāvabhir iti prātaḥ //
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 4, 7.0 agnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ sūryo jyotir jyotir agniḥ svāheti prātar ity evaṃ saṃsṛṣṭahomam eke samāmananti //
VaikhŚS, 2, 5, 7.0 iṣe tveti sāyaṃ lepam abhyavamārṣṭi //
VaikhŚS, 2, 7, 1.0 uttarām āhutim anu yajamāna āyatanād utthāya kavātiryaṅṅ ivāhavanīyam upaprayanto adhvaram ity anuvākena sāyam upatiṣṭhate //
VaikhŚS, 2, 8, 9.0 api vā bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsam iti sāyam upatiṣṭheta //
VaikhŚS, 2, 8, 10.0 api vā divas parīti vātsapreṇa sāyaṃ prātar upatiṣṭhate //
VaikhŚS, 3, 6, 2.0 hute sāyam agnihotre vaikaṅkatīm agnihotrahavaṇīṃ kumbhīm upaveṣaṃ śākhāpavitram abhidhānīṃ nidāne dohanaṃ dārupātram ayaspātraṃ vaitāni sāṃnāyyapātrāṇi prakṣālyottareṇa gārhapatyaṃ darbhair antardhāyāvācīnāni prayunakti //
VaikhŚS, 3, 7, 1.0 vasūnāṃ pavitram asi śatadhāram iti kumbhyāṃ śākhāpavitraṃ prāgagraṃ sāyam adhinidadhāti vasūnāṃ pavitram asi sahasradhāram ity udīcīnāgraṃ prātaḥ //
VaikhŚS, 3, 9, 2.0 upadhāya kapālāni prātar dogdhi yathā sāyam //
Vaitānasūtra
VaitS, 2, 3, 1.1 sāyaṃ prātar agnihotram //
VaitS, 2, 5, 2.3 sāyaṃ gṛhamedhināṃ tigmam anīkam iti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 69.1 rocata iti sāyamprātaraśanāny abhipūjayet //
VasDhS, 8, 4.1 sāyam āgatam atithiṃ nāparundhyāt //
VasDhS, 10, 24.1 brāhmaṇakule yāvallabheta tad bhuñjīta sāyaṃ prātar madhumāṃsavarjam //
VasDhS, 11, 3.1 vaiśvadevasya siddhasya sāyaṃ prātar gṛhyāgnau juhuyāt //
VasDhS, 24, 2.0 tryahaṃ prātas tathā sāyam ayācitaṃ parāka iti kṛcchro yāvat sakṛd ādadīta tāvad aśnīyāt pūrvavat so 'tikṛcchraḥ //
VasDhS, 27, 16.1 haviṣyān prātar āśāṃstrīn sāyam āśāṃstathaiva ca /
Vārāhagṛhyasūtra
VārGS, 17, 2.0 tatra sāyaṃprātaḥprabhṛtīnām agnihotravat parisamuhya paristīrya paryukṣya sāyaṃ prātaḥ syād ityeke //
VārGS, 17, 2.0 tatra sāyaṃprātaḥprabhṛtīnām agnihotravat parisamuhya paristīrya paryukṣya sāyaṃ prātaḥ syād ityeke //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 9.2 māṣavarjaṃ sāyam āraṇyam aśnīyāt //
VārŚS, 1, 5, 2, 1.1 sāyaṃ prātaragnihotrāya gārhapatyād āhavanīyaṃ jvalantaṃ praṇayet //
VārŚS, 1, 5, 2, 9.1 sāyamārambhaṇam agnihotraṃ prāgapavargam //
VārŚS, 1, 5, 2, 15.1 agnīn paristīrya yajamānāhṛtaṃ mahāntam idhmam upasamādhāya paryukṣed ṛtasatyābhyāṃ tvā paryukṣāmīti sāyaṃ satyaṛtābhyāṃ tvā paryukṣāmīti prātaḥ //
VārŚS, 1, 5, 2, 21.1 pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr ity aṅgārān pratyūhya niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti sruvaṃ niṣṭapya praṇavam uktvonneṣyāmīti yajamānaṃ sāyam āmantrayata unnayāmīti prātaḥ //
VārŚS, 1, 5, 2, 27.1 daśahotrābhimṛśya sajūr devaiḥ sāyaṃyāvabhir iti sāyam unnītam abhimṛśati sajūr devaiḥ prātaryāvabhir iti prātaḥ //
VārŚS, 1, 5, 2, 34.1 dvyaṅgule jvalantīm abhijuhoti bhūr bhuvaḥ svar agnihotraṃ hotrāgnir jyotir jyotir agniḥ svāheti sāyaṃ sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VārŚS, 1, 5, 2, 35.1 iṣe tvety avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tvety ūrdhvaṃ prātaḥ //
VārŚS, 1, 5, 3, 9.0 yadi nāramed dvādaśarātraṃ sāyaṃ sāyaṃ juhuyāt //
VārŚS, 1, 5, 3, 9.0 yadi nāramed dvādaśarātraṃ sāyaṃ sāyaṃ juhuyāt //
VārŚS, 1, 5, 3, 11.0 sāyaṃ prātar agraṃ bhaktasya brāhmaṇakulaṃ hared agnyupasthānaṃ ca vācayet //
VārŚS, 1, 5, 3, 13.0 sāyaṃ patny anvāste na prātaḥ //
VārŚS, 1, 5, 3, 16.0 na sāyam ahute 'gnihotre 'śnīyān na prātaḥ //
VārŚS, 1, 7, 3, 3.0 agnaye 'nīkavate prātar aṣṭākapālo marudbhyaḥ sāṃtapanebhyo madhyandine carur marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odana indrasya niṣkāṣaḥ //
VārŚS, 3, 3, 1, 16.0 sāyaṃ pañcedhmīyena //
VārŚS, 3, 3, 4, 35.1 sāyaṃ pūrvāḥ prayuja uttarāṇi havīṃṣi //
VārŚS, 3, 4, 1, 38.1 sāyaṃ juhotīha dhṛtir iti paryāyaiḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 25.0 sarvaṃ lābham āharan gurave sāyaṃ prātar amatreṇa bhikṣācaryaṃ cared bhikṣamāṇo 'nyatrāpapātrebhyo 'bhiśastāc ca //
ĀpDhS, 1, 4, 13.0 sāyaṃ prātar udakumbham āharet //
ĀpDhS, 1, 4, 16.0 agnim iddhvā parisamūhya samidha ādadhyāt sāyaṃ prātar yathopadeśam //
ĀpDhS, 1, 4, 17.0 sāyam evāgnipūjety eke //
ĀpDhS, 1, 8, 17.0 saha vasan sāyaṃ prātar anāhūto guruṃ darśanārtho gacchet //
ĀpDhS, 2, 7, 6.0 sa yat prātar madhyaṃdine sāyam iti dadāti savanāny eva tāni bhavanti //
ĀpDhS, 2, 23, 1.0 bhūyāṃsaṃ vā niyamam icchann anvaham eva pātreṇa sāyaṃ prātar artham āharet //
Āpastambagṛhyasūtra
ĀpGS, 7, 19.1 sāyaṃ prātar ata ūrdhvaṃ hastenaite āhutī taṇḍulair yavair vā juhuyāt //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 4.1 uddharety eva sāyam āha yajamānaḥ /
ĀpŚS, 6, 1, 7.2 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād ity uddhriyamāṇam abhimantrayate yajamānaḥ sāyam /
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati /
ĀpŚS, 6, 3, 2.1 purastād alaṃkārāḥ sāyam upariṣṭād alaṃkārāḥ prātaḥ //
ĀpŚS, 6, 3, 3.2 ubhayato 'laṃkārāḥ sāyaṃ tathā prātar ity eke //
ĀpŚS, 6, 4, 8.1 nakṣatraṃ dṛṣṭvā pradoṣe niśāyāṃ vā sāyam //
ĀpŚS, 6, 5, 4.1 ṛtaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati /
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 8, 4.1 paśūn me yacchety apareṇa gārhapatyam unnayanadeśe 'bhitarāṃ vā sādayitvā gārhapatye hastaṃ pratāpya saṃmṛśati sajūr devaiḥ sāyaṃyāvabhiḥ sāyaṃyāvāno devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti sāyam /
ĀpŚS, 6, 9, 4.3 rajatāṃ tvā haritagarbhām agnijyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāya rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ tṛtīyām /
ĀpŚS, 6, 10, 5.1 abhikrāmaṃ sāyaṃ juhoty avakrāmaṃ prātaḥ //
ĀpŚS, 6, 10, 8.1 agnir jyotir jyotir agniḥ svāheti sāyam agnihotraṃ juhoti /
ĀpŚS, 6, 10, 9.1 saṃsṛṣṭahomaṃ vāgnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ /
ĀpŚS, 6, 10, 10.1 iṣe tveti sruṅmukhād avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tveti /
ĀpŚS, 6, 14, 11.1 yasya rudraḥ paśūñchamāyetaitayaivāvṛtā dvayoḥ payasā sāyaṃ prātar juhuyāt //
ĀpŚS, 6, 14, 12.1 tac ced atihanyāt sajūr jātavedo diva ā pṛthivyā asya haviṣo ghṛtasya vīhi svāheti sāyaṃ prātar ājyena juhuyāt //
ĀpŚS, 6, 16, 11.1 triś citrāvasunā sāyam upatiṣṭhate /
ĀpŚS, 6, 19, 8.1 vātsapreṇaiva sāyaṃ prātar upatiṣṭhetety eke //
ĀpŚS, 6, 30, 14.1 api vāgnihotrīṃ vrīhistambaṃ yavastambaṃ vā grāsayitvā tasyāḥ payasā sāyaṃ prātar juhuyāt //
ĀpŚS, 6, 30, 15.1 api vā navānāṃ yavāgvā sāyaṃ prātar juhuyāt //
ĀpŚS, 16, 11, 4.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ samidham ādadhāti //
ĀpŚS, 20, 5, 19.0 iha dhṛtiḥ svāheti sāyam aśvasya caturṣu patsu catasro dhṛtīr juhoti //
ĀpŚS, 20, 6, 14.1 sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī gāyatīty ajinā ity ayudhyathā ity amuṃ saṃgrāmam ahann iti tisraḥ //
ĀpŚS, 20, 7, 1.0 sāyaṃ prātar brāhmaṇau vīṇāgāthinau gāyetām //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 1.1 atha sāyaṃ prātaḥ siddhasya haviṣyasya juhuyāt //
ĀśvGS, 1, 9, 7.1 agnaye svāheti sāyaṃ juhuyāt sūryāya svāheti prātas tūṣṇīṃ dvitīye ubhayatra //
ĀśvGS, 1, 22, 4.1 sāyaṃ prātar bhikṣeta //
ĀśvGS, 1, 22, 5.1 sāyaṃ prātaḥ samidham ādadhyāt //
ĀśvGS, 2, 1, 14.0 sarpadevajanebhyaḥ svāheti sāyaṃ prātar baliṃ hared ā pratyavarohaṇāt //
ĀśvGS, 3, 7, 4.0 sāyam uttarāparābhimukho 'nvaṣṭamadeśaṃ sāvitrīṃ japed ardhāstamite maṇḍala ā nakṣatradarśanāt //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 17.6 tad ebhya idam apy etarhi tathaiva juhvaty agnaya eva sāyaṃ sūryāya prātaḥ /
ŚBM, 10, 1, 5, 2.1 te vai sāyaṃ prātar ādadhāti /
ŚBM, 10, 1, 5, 2.2 sāyaṃ prātar hy agnihotrāhutī juhvati /
ŚBM, 10, 1, 5, 4.2 sāyaṃ prātar ha vā amuṣmiṃl loke 'gnihotrahud aśnāti /
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 4, 3, 5.0 sāvitryā eveṣṭeḥ purastād anudrutya sakṛd eva rūpāṇyāhavanīye juhoty atha sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayudhyatety amuṃ saṃgrāmam ajayad iti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 4, 2.0 dīkṣaṇīyāyāṃ saṃsthitāyām sāyaṃ vāci visṛṣṭāyāṃ vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ityāha devair imaṃ yajamānaṃ saṃgāyateti taṃ te tathā saṃgāyanti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 9.1 sāyaṃ prātar eke //
ŚāṅkhGS, 1, 3, 14.0 sāyam agnaye prātaḥ sūryāya //
ŚāṅkhGS, 1, 17, 8.0 sāyaṃ prātar vaivāhyam agniṃ paricareyātām agnaye svāhāgnaye sviṣṭakṛte svāheti //
ŚāṅkhGS, 2, 10, 2.0 aharahaḥ sāyaṃ prātaḥ //
ŚāṅkhGS, 2, 14, 3.0 vaiśvadevasya siddhasya sāyaṃ prātar gṛhye 'gnau juhuyāt //
ŚāṅkhGS, 2, 14, 16.0 athāntarikṣe naktaṃcarebhya iti sāyam ahaścarebhya iti prātar ye devāsa iti ca //
ŚāṅkhGS, 2, 17, 4.1 vaiśvadevam imaṃ ye tu sāyaṃ prātaḥ prakurvate /
ŚāṅkhGS, 5, 4, 4.0 sāyaṃ doṣāvastar namaḥ svāhā //
Ṛgveda
ṚV, 10, 146, 3.2 uto araṇyāniḥ sāyaṃ śakaṭīr iva sarjati //
ṚV, 10, 146, 4.2 vasann araṇyānyāṃ sāyam akrukṣad iti manyate //
Ṛgvidhāna
ṚgVidh, 1, 7, 2.1 tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam /
Arthaśāstra
ArthaŚ, 2, 13, 36.1 sāyaṃ prātaśca lakṣitaṃ kartṛkārayitṛmudrābhyāṃ nidadhyāt //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 23.0 sāyaṃciraṃprāhṇeprage 'vyayebhyaṣ ṭyuṭyulau tuṭ ca //
Buddhacarita
BCar, 4, 102.1 tataḥ purodyānagatāṃ janaśriyaṃ nirīkṣya sāyaṃ pratisaṃhṛtāṃ punaḥ /
Carakasaṃhitā
Ca, Vim., 2, 6.2 tadyathā kukṣer aprapīḍanam āhāreṇa hṛdayasyānavarodhaḥ pārśvayor avipāṭanam anatigauravam udarasya prīṇanam indriyāṇāṃ kṣutpipāsoparamaḥ sthānāsanaśayanagamanocchvāsapraśvāsahāsyasaṃkathāsu sukhānuvṛttiḥ sāyaṃ prātaścasukhena pariṇamanaṃ balavarṇopacayakaratvaṃ ceti mātrāvato lakṣaṇamāhārasya bhavati //
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Mahābhārata
MBh, 4, 17, 12.2 sāyaṃprātar adeviṣyad api saṃvatsarān bahūn //
MBh, 4, 17, 19.2 sāyaṃprātar upātiṣṭhan sumṛṣṭamaṇikuṇḍalāḥ //
MBh, 5, 109, 23.1 atra nityaṃ diśāpālāḥ sāyaṃ prātar dvijarṣabha /
MBh, 7, 61, 16.1 vindānuvindayoḥ sāyaṃ śibire yo mahādhvaniḥ /
MBh, 9, 6, 38.2 jagāma śibiraṃ sāyaṃ pūjyamāno 'tha pāṇḍavaiḥ //
MBh, 12, 11, 23.2 sāyaṃprātar vibhajyānnaṃ svakuṭumbe yathāvidhi //
MBh, 12, 186, 5.2 sāyaṃ prātar japan saṃdhyāṃ tiṣṭhet pūrvāṃ tathāparām //
MBh, 12, 186, 10.1 sāyaṃ prātar manuṣyāṇām aśanaṃ devanirmitam /
MBh, 12, 186, 18.2 sāyaṃ prātaśca viprāṇāṃ pradiṣṭam abhivādanam //
MBh, 12, 253, 13.3 nadyupasparśanarataḥ sāyaṃ prātar mahātapāḥ //
MBh, 12, 253, 32.2 sāyaṃ sāyaṃ dvijān vipro na cākampata jājaliḥ //
MBh, 12, 253, 32.2 sāyaṃ sāyaṃ dvijān vipro na cākampata jājaliḥ //
MBh, 12, 253, 34.1 atha te divasaṃ cārīṃ gatvā sāyaṃ punar nṛpa /
MBh, 12, 260, 20.1 tathaivānnaṃ hyaharahaḥ sāyaṃ prātar nirupyate /
MBh, 13, 58, 19.1 yathāgnihotraṃ suhutaṃ sāyaṃ prātar dvijātinā /
MBh, 13, 59, 10.1 yad agnihotre suhute sāyaṃ prātar bhavet phalam /
MBh, 13, 77, 8.1 sāyaṃ prātaśca satataṃ homakāle mahāmate /
MBh, 13, 77, 15.2 sāyaṃ prātar namasyecca gāstataḥ puṣṭim āpnuyāt //
MBh, 13, 79, 4.1 ityācamya japet sāyaṃ prātaśca puruṣaḥ sadā /
MBh, 13, 95, 4.3 sāyaṃ prātaśca hotavyaṃ tena pīvāñśunaḥsakhaḥ //
MBh, 13, 100, 22.2 vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate //
MBh, 13, 103, 36.1 tasmād dīpāḥ pradātavyāḥ sāyaṃ vai gṛhamedhibhiḥ /
MBh, 13, 107, 87.2 sāyaṃ prātaśca bhuñjīta nāntarāle samāhitaḥ //
MBh, 13, 109, 34.1 yastu prātastathā sāyaṃ bhuñjāno nāntarā pibet /
MBh, 13, 110, 6.1 yastu kalyaṃ tathā sāyaṃ bhuñjāno nāntarā pibet /
MBh, 13, 148, 14.1 sāyaṃ prātar manuṣyāṇām aśanaṃ devanirmitam /
MBh, 13, 148, 23.1 sāyaṃ prātaśca vṛddhānāṃ śṛṇuyāt puṣkalā giraḥ /
Manusmṛti
ManuS, 2, 186.2 sāyaṃprātaś ca juhuyāt tābhir agnim atandritaḥ //
ManuS, 3, 105.1 apraṇodyo 'tithiḥ sāyaṃ sūryoḍho gṛhamedhinā /
ManuS, 3, 121.1 sāyaṃ tv annasya siddhasya patny amantraṃ baliṃ haret /
ManuS, 3, 121.2 vaiśvadevaṃ hi nāmaitat sāyaṃ prātar vidhīyate //
ManuS, 4, 62.2 nātiprage nātisāyaṃ na sāyaṃ prātarāśitaḥ //
ManuS, 4, 62.2 nātiprage nātisāyaṃ na sāyaṃ prātarāśitaḥ //
ManuS, 4, 140.1 nātikalyaṃ nātisāyaṃ nātimadhyaṃdine sthite /
ManuS, 6, 6.1 vasīta carma cīraṃ vā sāyaṃ snāyāt prage tathā /
ManuS, 11, 212.1 tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam /
Saundarānanda
SaundĀ, 15, 33.1 vihagānāṃ yathā sāyaṃ tatra tatra samāgamaḥ /
Saṅghabhedavastu
SBhedaV, 1, 66.1 sa sāyaṃ lūnaḥ kālyaṃ pakvaś ca bhavati prativirūḍhaś ca //
SBhedaV, 1, 67.1 kālyaṃ lūnaḥ sāyaṃ pakvaś ca bhavati prativirūḍhaś ca iti lūno lūnaḥ prativirohaty alūnaś ca prajñāyate //
SBhedaV, 1, 82.1 yataś ca te dharmeṇa nādharmeṇa tatrāyaṃ dharmaḥ śreṣṭho jinendrāṇām te sāyaṃ ca sāyamāśārthinaḥ śālikāraṇāt samavasaranti prātaś ca prātarāśārthinaḥ //
SBhedaV, 1, 106.1 sa sāyaṃ lūnaḥ kālyam pakvaś ca bhavati prativirūḍhaś ceti lūnaḥ lūnaḥ prativirohati alūnaś ca prajñāyate sma //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 44.2 aśuddhaṃ srāvayed bhūyaḥ sāyam ahnyapare 'pi vā //
AHS, Sū., 29, 66.1 sāyaṃ prātas tayor mokṣo grīṣme śaradi ceṣyate /
AHS, Śār., 2, 43.2 sāyaṃ pibed ariṣṭaṃ ca tathā sukṛtam āsavam //
AHS, Cikitsitasthāna, 8, 39.1 sāyaṃ vā lājasaktūnāṃ dadyāt takrāvalehikām /
AHS, Kalpasiddhisthāna, 5, 33.1 tābhyām eva ca tailābhyāṃ sāyaṃ bhukte 'nuvāsayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 48.1 tataś cārabhya divasāt sāyam āyātavān ayam /
BKŚS, 22, 213.1 taṃ ca kāpālikaṃ kalpaṃ sāyam ādāya sā punaḥ /
BKŚS, 25, 3.1 asau tu sāyam āgatya nātisvābhāvikākṛtiḥ /
BKŚS, 28, 100.1 atha mām ekadāgatya sāyaṃ kumudikāvadat /
Daśakumāracarita
DKCar, 2, 2, 317.1 sāyaṃ ca rājakanyāṅgulīyakamudritāṃ vāsatāmbūlapaṭṭāṃśukayugalabhūṣaṇāvayavagarbhāṃ ca vaṅgerikāṃ kayācidvālikayā grāhayitvā rāgamañjaryā iti nītvā kāntakasyāgāramagām //
DKCar, 2, 6, 57.1 sāyaṃ copasṛtya candrasenā rahasi māṃ praṇipatya patyuraṃsamaṃsena praṇayapeśalam āghaṭṭayantyupāviśat //
Kāmasūtra
KāSū, 1, 4, 6.8 sāyaṃ cārāyaṇasya /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.5 hyas śvas divā rātrau sāyam ciram manāk īṣat joṣam tūṣṇīm bahis āvis avas adhas samayā nikaṣā svayam mṛṣā naktam nañ hetau addhā iddhā sāmi ete 'pi hyasprabhṛtayo 'ntodāttāḥ paṭhyante /
Kūrmapurāṇa
KūPur, 1, 2, 48.1 vaivāhyam agnim indhīta sāyaṃ prātaryathāvidhi /
KūPur, 2, 12, 16.1 sāyaṃ prātardvijaḥ saṃdhyāmupāsīta samāhitaḥ /
KūPur, 2, 12, 17.1 agnikāryaṃ tataḥ kuryāt sāyaṃ prātaḥ prasannadhīḥ /
KūPur, 2, 16, 82.3 sāyaṃprātar gṛhadvārān bhikṣārthaṃ nāvaghaṭṭayet //
KūPur, 2, 18, 109.1 sāyaṃ cānnasya siddhasya patnyamantraṃ baliṃ haret /
KūPur, 2, 18, 109.2 bhūtayajñastvayaṃ nityaṃ sāyaṃ prātarvidhīyate //
KūPur, 2, 19, 14.2 sāyaṃprātar nāntarā vai saṃdhyāyāṃ tu viśeṣataḥ //
KūPur, 2, 19, 15.1 nādyāt sūryagrahāt pūrvamahni sāyaṃ śaśigrahāt /
KūPur, 2, 23, 80.1 piṇḍaṃ pratidinaṃ dadyuḥ sāyaṃ prātaryathāvidhi /
KūPur, 2, 33, 72.1 brāhmaṇastu śunā daṣṭastryahaṃ sāyaṃ payaḥ pibet /
Liṅgapurāṇa
LiPur, 1, 26, 36.1 jyotiragnis tathā sāyaṃ samyak cānudite mṛṣā /
LiPur, 1, 85, 134.2 saṃdhyopāsanaśīlaḥ syātsāyaṃ prātaḥ prasannadhīḥ //
LiPur, 2, 5, 159.2 sāyaṃ prātaḥ paṭhennityaṃ viṣṇoḥ sāyujyamāpnuyāt //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.1 upanīto brahmacārī mekhalopavītājinadaṇḍadhārī snātvā tarpaṇaṃ brahmayajñaṃ sāyaṃ prātaḥ saṃdhyopāsanasamiddhomau ca kurvan guroḥ pādāv upasaṃgṛhya nityābhivandī vratenādhyayanaṃ karoti /
VaikhDhS, 1, 5.6 nārāyaṇaparāyaṇaḥ sāyaṃ prātar agnihotraṃ hutvā mārgaśīrṣajyeṣṭhamāsayor asidhārāvrataṃ vanauṣadhibhir agniparicaraṇaṃ karoti //
VaikhDhS, 1, 6.8 dvādaśāṅgulaṃ madhye nimnaṃ trivedisahitaṃ kuṇḍaṃ kṛtvādhāya vanastho nityam aupāsanavat sāyaṃ prātar āhutīr hutvā mahāvyāhṛtibhiḥ śrāmaṇakāgniṃ juhuyāt /
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
Viṣṇupurāṇa
ViPur, 1, 9, 136.1 yaś ca sāyaṃ tathā prātaḥ stotreṇānena mānavaḥ /
ViPur, 1, 12, 95.1 ye ca tvāṃ mānavāḥ prātaḥ sāyaṃ ca susamāhitāḥ /
ViPur, 2, 13, 21.1 prātargatvātidūraṃ ca sāyamāyāttadāśramam /
ViPur, 3, 11, 104.1 punaḥ pākamupādāya sāyamapyavanīpate /
ViPur, 3, 11, 110.1 kṛtapādādiśaucaśca bhuktvā sāyaṃ tato gṛhī /
Viṣṇusmṛti
ViSmṛ, 46, 10.1 tryahaṃ sāyaṃ tryahaṃ prātas tryaham ayācitam aśnīyāt /
ViSmṛ, 47, 8.1 sāyaṃ prātaś caturaś caturaḥ sa śiśucāndrāyaṇaḥ //
ViSmṛ, 59, 2.1 sāyaṃ prātaścāgnihotraṃ //
ViSmṛ, 59, 13.1 sāyaṃ prātar vaiśvadevaṃ juhuyāt //
ViSmṛ, 63, 7.1 nātisāyam //
ViSmṛ, 67, 29.1 sāyam atithiṃ prāptaṃ prayatnenārcayet //
ViSmṛ, 67, 45.1 sāyaṃ prātas tv atithaye pradadyād āsanodake /
ViSmṛ, 68, 48.2 nātiprage nātisāyaṃ na sāyaṃ prātar āśitaḥ //
ViSmṛ, 68, 48.2 nātiprage nātisāyaṃ na sāyaṃ prātar āśitaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 107.2 apraṇodyo 'tithiḥ sāyam api vāgbhūtṛṇodakaiḥ //
YāSmṛ, 2, 164.1 yathārpitān paśūn gopaḥ sāyaṃ pratyarpayet tathā /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 36.2 sāyaṃ bheje diśaṃ paścādgaviṣṭho gāṃ gatastadā //
BhāgPur, 4, 12, 48.2 sāyaṃ ca puṇyaślokasya dhruvasya caritaṃ mahat //
BhāgPur, 4, 13, 13.2 prātarmadhyandinaṃ sāyamiti hyāsanprabhāsutāḥ //
Bhāratamañjarī
BhāMañj, 13, 75.1 sāyaṃ prātarvibhajyānnaṃ vidhivadgṛhamedhinaḥ /
Garuḍapurāṇa
GarPur, 1, 36, 4.1 sāyamagniśca metyuktā prātaḥ sūryetyapaḥ pibet /
GarPur, 1, 96, 19.1 apraṇodyo 'tithiḥ sāyamapi nātra vicāraṇā /
Gītagovinda
GītGov, 4, 29.2 bālaśaśinam iva sāyam alolam //
Kathāsaritsāgara
KSS, 1, 4, 32.1 āgacchantīṃ ca sāyaṃ tāṃ kumārasacivo haṭhāt /
KSS, 2, 2, 2.2 sāyaṃ saṃgatakaṃ nāma jagāda kathakaṃ nṛpaḥ //
KSS, 2, 2, 109.2 sāyaṃ rājasutāvāse pāyayitvā madhu nyadhāt //
KSS, 2, 5, 145.2 tatra sāyaṃ praveśyaiva nirgatyāprakaṭaṃ yayau //
KSS, 2, 5, 153.1 tathaiva ca punaḥ sāyaṃ dvitīyo 'pi vaṇiksutaḥ /
KSS, 3, 2, 47.2 vatsarājaścirādāgātsāyaṃ lāvāṇakaṃ punaḥ //
KSS, 3, 3, 87.1 sāyaṃ cainaṃ pitāvādītputra śayyāmimāṃ vadhūm /
KSS, 3, 3, 124.2 mantraṃ punaścakāraivaṃ sāyaṃ yuktiṃ prarocanīm //
KSS, 3, 4, 102.1 sāyaṃ ca prāpayāmāsa sa yojanaśatāntaram /
KSS, 3, 4, 276.1 evaṃ tayā so 'nugataḥ sāyaṃ rājasutāgṛham /
KSS, 3, 4, 321.1 sāyaṃ ca tanmaṭhasthaḥ san pure śuśrāva tatra saḥ /
KSS, 4, 1, 69.2 kramāt pratasthe sāyaṃ ca prāpa tacchvāśuraṃ gṛham //
KSS, 4, 2, 102.1 tacca prāpya saraḥ sāyaṃ snātvā svāduphalāśanau /
KSS, 5, 2, 87.1 sāyaṃ ca tatraiva bahiḥ sakuṭumbastarostale /
Kṛṣiparāśara
KṛṣiPar, 1, 86.2 vāhāḥ kvacinna sīdanti sāyaṃ prātaśca cāraṇāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 297.3 sāyaṃ prātaśca juhuyāt tābhiragnimatandritaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 348.2 sāyaṃ prātastvannam abhipūjitam anindan bhuñjīta //
Rasamañjarī
RMañj, 6, 207.2 guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ //
Rasaprakāśasudhākara
RPSudh, 8, 35.1 prātaḥ sāyaṃ bhakṣitaṃ vallamātraṃ jūrtiṃ raktaṃ nāśayeccātisāram /
Rasendracintāmaṇi
RCint, 8, 189.2 sāyaṃ ca tāvadahṇo madhye māṣadvayaṃ śeṣam //
Ānandakanda
ĀK, 1, 15, 547.2 śṛtaśītaṃ ca gokṣīraṃ sāyaṃ peyaṃ susādhakaiḥ //
ĀK, 1, 15, 552.1 sāyaṃ gavyaṃ śṛtaṃ kṣīraṃ pītvā śiṣyasuhṛdvṛtaḥ /
ĀK, 1, 17, 47.2 nārikelajalaṃ sāyaṃ niśi kṣīraṃ saśarkaram //
Āryāsaptaśatī
Āsapt, 2, 573.1 sāyaṃ ravir analam asau madanaśaraṃ sa ca viyoginīcetaḥ /
Āsapt, 2, 627.1 sāyaṃ kāntabhujāntarapatitā ratinītasakalarajanīkā /
Āsapt, 2, 635.1 sāyaṃ kuśeśayāntarmadhupānāṃ niryatāṃ nādaḥ /
Śukasaptati
Śusa, 23, 13.1 madhyāhne candanaṃ yeṣāṃ sāyaṃ majjanasevanam /
Haribhaktivilāsa
HBhVil, 1, 22.2 līlākathā ca bhagavaddharmāḥ sāyaṃ nijakriyāḥ //
HBhVil, 4, 177.3 matpūjāhomakāle ca sāyaṃ prātaḥ samāhitaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 27.2 sāyaṃ saṃgopanārthaṃ ca na duṣyed rodhabandhayoḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.5 sāyaṃ prātarmunīnāṃ kusumacayasamācchannatīrasthavṛkṣaṃ pāyādvo narmadāmbhaḥ karimakarakarākrāntarahaṃstaraṃgam //
SkPur (Rkh), Revākhaṇḍa, 195, 32.2 sāyaṃ ca niyato nityaṃ yaḥ paśyet pūjayeddharim //
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.4 athotpāṭanavidhiḥ kathyate śanivāre śucir bhūtvā sāyaṃ saṃdhyādikaṃ vidhāya gandhapuṣpadhūpadīpanaivedyādibhiḥ pañcopacāraiḥ pūjādikaṃ vidhāya akṣataṃ phalaṃ haste gṛhītvā oṣadhisamīpe sthitvābhimantraṇaṃ kuryāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 6, 1.0 agnihotraṃ juhoti sāyaṃ ca prātaś ca //
ŚāṅkhŚS, 2, 7, 13.0 paścād anvāhāryapacanād yajamānaḥ pratyaṅ tiṣṭhann ādityam upatiṣṭhate satyartāya tvā dakṣiṇāṃ nayānīti sāyam //
ŚāṅkhŚS, 2, 8, 4.0 agnaye devebhyo dhukṣveti sāyaṃ japati //
ŚāṅkhŚS, 2, 8, 20.0 sajūr devebhyaḥ sāyaṃyāvabhya iti sāyaṃ japati //
ŚāṅkhŚS, 2, 9, 1.0 agnir jyotir jyotir agniḥ svāheti sāyam //
ŚāṅkhŚS, 2, 9, 10.0 hutayor uttarataḥ pratīcīṃ sāyaṃ dvir upamārṣṭi //
ŚāṅkhŚS, 2, 13, 8.0 anena vaiva sāyaṃ prātaḥ //
ŚāṅkhŚS, 4, 5, 11.0 agnihotraṃ yavāgvaiva sāyaṃ prātaḥ //