Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Rāmāyaṇa
Parāśarasmṛtiṭīkā
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 5.0 pāṅktaṃ praugaṃ kuryād ity āhur annaṃ vai paṅktir annavān bhavatīti //
Atharvaveda (Paippalāda)
AVP, 1, 96, 3.2 gomad agne aśvavad bhūri puṣṭaṃ hiraṇyavad annavad dhehi mahyam //
Atharvaveda (Śaunaka)
AVŚ, 18, 4, 21.1 apūpavān annavāṃś carur eha sīdatu /
Chāndogyopaniṣad
ChU, 1, 3, 7.11 annavān annādo bhavati /
ChU, 1, 13, 4.2 annavān annādo bhavati /
ChU, 2, 8, 3.2 annavān annādo bhavati /
ChU, 7, 9, 2.2 annavato vai sa lokān pānavato 'bhisidhyati /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 14, 7.1 taṃ ghṛtavantaṃ madhumantamannavantaṃ śrāddhābhimarśanenābhimṛśya piṇḍānāmāvṛtā piṇḍāndadāti //
Jaiminīyabrāhmaṇa
JB, 2, 64, 3.0 annavatīm eva tad vācaṃ vadati //
JB, 2, 64, 7.0 annavatīm eva tad vācaṃ vadati //
Kāṭhakasaṃhitā
KS, 9, 15, 2.0 annavān bhavati ya evaṃ veda //
KS, 10, 6, 51.0 agnaye 'nnavate 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta //
KS, 10, 6, 52.0 annavān syām iti //
KS, 10, 6, 53.0 agnir vai devānāṃ annavān //
KS, 10, 6, 55.0 sa enam annavantaṃ karoti //
KS, 10, 6, 64.0 sa enam annādam annavantam annapatiṃ karoti //
KS, 21, 1, 61.0 yā annavatīs tā dakṣiṇataḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 7, 8.0 annavān bhavati ya evaṃ veda //
MS, 2, 1, 10, 43.0 agnaye 'nnavate 'nnādāyānnapataye 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta //
MS, 2, 1, 10, 44.0 annavān annādo 'nnapatiḥ syām iti //
MS, 2, 1, 10, 45.0 agnir vai devānām annavān annādo 'nnapatiḥ //
MS, 2, 1, 10, 47.0 sa enam annavantam annādam annapatiṃ karoti //
Taittirīyasaṃhitā
TS, 2, 2, 4, 1.1 agnaye 'nnavate puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnavānt syām iti /
TS, 2, 2, 4, 1.1 agnaye 'nnavate puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnavānt syām iti /
TS, 2, 2, 4, 1.2 agnim evānnavantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 1.3 sa evainam annavantaṃ karoty annavān eva bhavati /
TS, 2, 2, 4, 1.3 sa evainam annavantaṃ karoty annavān eva bhavati /
TS, 3, 4, 3, 3.6 annavān annādaḥ syām iti /
TS, 3, 4, 3, 3.8 annavān evānnādo bhavati /
TS, 5, 3, 4, 74.1 yasyānnavatīr dakṣiṇato 'tty annam //
Taittirīyopaniṣad
TU, 3, 6, 1.8 annavānannādo bhavati /
TU, 3, 7, 1.9 annavānannādo bhavati /
TU, 3, 8, 1.9 annavānannādo bhavati /
TU, 3, 9, 1.9 annavānannādo bhavati /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 1.8 śarado 'haṃ devayajyayānnavān varcasvān bhūyāsam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 5.1 kṣetrāc ced ubhayataḥsasyād gṛhṇīyād annavaty asyāḥ prajā bhaviṣyatīti vidyād goṣṭhāt paśumatī vedipurīṣād brahmavarcasviny avidāsino hradāt sarvasampannā devanāt kitavī catuṣpathād dvipravrājinīriṇād adhanyā śmaśānāt patighnī //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 6, 1.0 vāci me 'gniḥ pratiṣṭhito vāgghṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 2.0 prāṇe me vāyuḥ pratiṣṭhitaḥ prāṇo hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 3.0 apāne me vidyutaḥ pratiṣṭhitā apāno hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 4.0 udāne me parjanyaḥ pratiṣṭhita udānaṃ hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 5.0 cakṣuṣi ma ādityaḥ pratiṣṭhitaś cakṣur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 6.0 manasi me candramāḥ pratiṣṭhito mano hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 7.0 śrotre me diśaḥ pratiṣṭhitā diśo hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 8.0 śarīre me pṛthivī pratiṣṭhitā pṛthivī hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 9.0 bale ma indraḥ pratiṣṭhitā balaṃ hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 10.0 manyau ma īśānaḥ pratiṣṭhito manyur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 11.0 mūrdhani ma ākāśaḥ pratiṣṭhito mūrdhā hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 12.0 ātmani me brahma pratiṣṭhitam ātmā hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 8, 3.0 mṛtyave brāhmaṇaṃ api sarvam āyur aśīyāyuṣmān māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
Ṛgveda
ṚV, 10, 117, 2.1 ya ādhrāya cakamānāya pitvo 'nnavān san raphitāyopajagmuṣe /
Mahābhārata
MBh, 1, 1, 86.1 annavān dakṣiṇāvāṃśca sarvaiḥ samudito guṇaiḥ /
MBh, 2, 32, 16.1 annavān bahubhakṣyaśca bhuktavajjanasaṃvṛtaḥ /
MBh, 2, 42, 33.2 annavān bahubhakṣyaśca keśavena surakṣitaḥ //
MBh, 12, 20, 11.1 yajñair indro vividhair annavadbhir devān sarvān abhyayānmahaujāḥ /
Rāmāyaṇa
Rām, Ay, 4, 12.2 annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.4 kṣetrācced ubhayataḥ sasyād gṛhṇīyād annavatyasyāḥ prajā bhaviṣyatīti vidyāt /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 65.0 yo vai vedānāṃ guhyāni nāmāni veda sarvam āyur eti brahmavarcasī bhavati pratitiṣṭhaty annavān annādo bhavati //
KaṭhĀ, 2, 5-7, 67.0 sarvam āyur eti brahmavarcasī bhavati pratitiṣṭhaty annavān annādo bhavati ya evaṃ veda //