Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Narmamālā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 12, 2.0 taṃ trayodaśān māsād akrīṇaṃs tasmāt trayodaśo māso nānuvidyate na vai somavikrayy anuvidyate pāpo hi somavikrayī //
AB, 1, 12, 2.0 taṃ trayodaśān māsād akrīṇaṃs tasmāt trayodaśo māso nānuvidyate na vai somavikrayy anuvidyate pāpo hi somavikrayī //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 37.1 vedavikrayiṇaṃ yūpaṃ patitaṃ citim eva ca /
BaudhDhS, 1, 21, 3.2 ātmavikrayiṇaḥ pāpā mahākilbiṣakārakāḥ //
Gautamadharmasūtra
GautDhS, 2, 6, 18.1 kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurvālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇijśilpopajīvijyāvāditratālanṛtyagītaśīlān //
Jaiminīyabrāhmaṇa
JB, 1, 354, 6.0 somavikrayiṇe tu kiṃcit kaṃ deyaṃ nen no 'bhiṣavo hato 'sad iti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 7, 4.0 vikrayī tv anyaḥ śūdrasaṃyogāt //
Maitrāyaṇīsaṃhitā
MS, 3, 7, 4, 2.5 tasmāt somavikrayiṇo bahu krīṇanto bahu vindamānāḥ kṣodhukāḥ /
Taittirīyasaṃhitā
TS, 6, 1, 9, 6.0 somavikrayint somaṃ śodhayety eva brūyāt //
TS, 6, 1, 9, 7.0 yadītaraṃ yadītaram ubhayenaiva somavikrayiṇam arpayati //
TS, 6, 1, 9, 8.0 tasmāt somavikrayī kṣodhukaḥ //
TS, 6, 1, 10, 34.0 asme jyotiḥ somavikrayiṇi tama ity āha //
TS, 6, 1, 10, 36.0 tamasā somavikrayiṇam arpayati //
TS, 6, 1, 10, 40.0 tamasā somavikrayiṇaṃ vidhyati //
Vasiṣṭhadharmasūtra
VasDhS, 14, 3.1 kadaryadīkṣitabaddhāturasomavikrayitakṣarajakaśauṇḍikasūcakavārdhuṣikacarmāvakṛntānām //
VasDhS, 21, 32.1 etena somavikrayī vyākhyātaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 2.1 sīsena klībācchaṣpāni kṛṣṇena tasarapakṣmaṇā somavikrayiṇo vā krīṇāti //
Arthaśāstra
ArthaŚ, 4, 10, 14.1 coraṃ pāradārikaṃ vā mokṣayato rājaśāsanam ūnam atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sahiraṇyam apaharataḥ kūṭavyavahāriṇo vimāṃsavikrayiṇaśca vāmahastadvipādavadho navaśato vā daṇḍaḥ //
Mahābhārata
MBh, 5, 35, 38.1 agāradāhī garadaḥ kuṇḍāśī somavikrayī /
MBh, 12, 35, 8.1 yaścāgnīn apavidhyeta tathaiva brahmavikrayī /
MBh, 13, 24, 15.2 somavikrayiṇaścaiva śrāddhe nārhanti ketanam //
MBh, 13, 24, 18.2 nārhatastāvapi śrāddhaṃ brahmavikrayiṇau hi tau //
MBh, 13, 24, 31.1 avratī kitavaḥ stenaḥ prāṇivikrayyatho vaṇik /
MBh, 13, 24, 70.1 vedavikrayiṇaścaiva vedānāṃ caiva dūṣakāḥ /
MBh, 13, 90, 6.2 grāmapreṣyo vārdhuṣiko gāyanaḥ sarvavikrayī //
MBh, 13, 90, 7.1 agāradāhī garadaḥ kuṇḍāśī somavikrayī /
MBh, 13, 116, 47.1 āhartā cānumantā ca viśastā krayavikrayī /
MBh, 13, 131, 24.1 avratī vṛṣalībhartā kuṇḍāśī somavikrayī /
Manusmṛti
ManuS, 2, 118.2 nāyantritas trivedo 'pi sarvāśī sarvavikrayī //
ManuS, 3, 51.2 gṛhṇan śulkaṃ hi lobhena syān naro 'patyavikrayī //
ManuS, 3, 152.1 cikitsakān devalakān māṃsavikrayiṇas tathā /
ManuS, 3, 158.1 agāradāhī garadaḥ kuṇḍāśī somavikrayī /
ManuS, 3, 159.2 pāparogy abhiśastaś ca dāmbhiko rasavikrayī //
ManuS, 3, 180.1 somavikrayiṇe viṣṭhā bhiṣaje pūyaśoṇitam /
ManuS, 4, 214.1 piśunānṛtinoś cānnaṃ kratuvikrayiṇas tathā /
ManuS, 4, 215.2 suvarṇakartur veṇasya śastravikrayiṇas tathā //
ManuS, 4, 220.2 viṣṭhā vārddhuṣikasyānnaṃ śastravikrayiṇo malam //
ManuS, 5, 51.1 anumantā viśasitā nihantā krayavikrayī /
Kūrmapurāṇa
KūPur, 1, 28, 16.2 vedavikrayiṇaścānye tīrthavikrayiṇaḥ pare //
KūPur, 1, 28, 16.2 vedavikrayiṇaścānye tīrthavikrayiṇaḥ pare //
KūPur, 2, 17, 8.2 somavikrayiṇaścānnaṃ śvapākasya viśeṣataḥ //
KūPur, 2, 17, 12.2 kārukānnaṃ viśeṣeṇa śastravikrayiṇastathā //
KūPur, 2, 21, 31.2 vedavikrayiṇo hyete śrāddhādiṣu vigarhitāḥ //
KūPur, 2, 21, 32.1 śrutivikrayiṇo ye tu parapūrvāsamudbhavāḥ /
KūPur, 2, 21, 38.2 āgāradāhī kuṇḍāśī somavikrayiṇo dvijāḥ //
Liṅgapurāṇa
LiPur, 1, 40, 40.1 vedavikrayiṇaścānye tīrthavikrayiṇaḥ pare /
LiPur, 1, 40, 40.1 vedavikrayiṇaścānye tīrthavikrayiṇaḥ pare /
Nāradasmṛti
NāSmṛ, 2, 3, 13.1 śulkasthānaṃ pariharan na kāle krayavikrayī /
Viṣṇupurāṇa
ViPur, 2, 6, 11.1 sādhvīvikrayakṛd bandhapālaḥ kesarivikrayī /
ViPur, 3, 15, 5.2 kanyādūṣayitā vahnivedojjhaḥ somavikrayī //
Viṣṇusmṛti
ViSmṛ, 5, 49.1 vimāṃsavikrayī ca //
ViSmṛ, 5, 174.1 abhakṣyasyāvikreyasya vikrayī devapratimābhedakaś cottamasāhasaṃ daṇḍanīyaḥ //
ViSmṛ, 45, 22.1 trapucāmarasīsakavikrayī rajakaḥ //
ViSmṛ, 45, 23.1 ekaśaphavikrayī mṛgavyādhaḥ //
ViSmṛ, 51, 12.1 piśunānṛtavādikṣatadharmātmarasavikrayiṇāṃ ca //
ViSmṛ, 51, 14.1 karmakāraniṣādaraṅgāvatārivaiṇaśastravikrayiṇāṃ ca //
ViSmṛ, 51, 74.1 anumantā viśasitā nihantā krayavikrayī /
ViSmṛ, 54, 17.1 prāṇibhūpuṇyasomavikrayī taptakṛcchram //
ViSmṛ, 54, 18.1 ārdrauṣadhigandhapuṣpaphalamūlacarmavetravidalatuṣakapālakeśabhasmāsthigorasapiṇyākatilatailavikrayī prājāpatyam //
ViSmṛ, 54, 19.1 śleṣmajatumadhūcchiṣṭaśaṅkhaśuktitrapusīsakṛṣṇalohaudumbarakhaḍgapātravikrayī cāndrāyaṇaṃ kuryāt //
ViSmṛ, 54, 20.1 raktavastraraṅgaratnagandhaguḍamadhurasorṇāvikrayī trirātram upavaset //
ViSmṛ, 54, 21.1 māṃsalavaṇalākṣākṣīravikrayī cāndrāyaṇaṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 163.2 śastravikrayikarmāratantuvāyaśvavṛttinām //
YāSmṛ, 1, 165.2 eṣām annaṃ na bhoktavyaṃ somavikrayiṇas tathā //
YāSmṛ, 1, 223.2 mitradhruk piśunaḥ somavikrayī parivindakaḥ //
YāSmṛ, 2, 170.2 kretā mūlyam avāpnoti tasmād yas tasya vikrayī //
YāSmṛ, 2, 252.2 daśakaṃ pāradeśye tu yaḥ sadyaḥ krayavikrayī //
YāSmṛ, 2, 262.2 dāpyas tv aṣṭaguṇaṃ yaś ca savyājakrayavikrayī //
YāSmṛ, 2, 297.1 kūṭasvarṇavyavahārī vimāṃsasya ca vikrayī /
Bhāratamañjarī
BhāMañj, 13, 1414.1 hīnādhikāṅgā guravo brahmavikrayiṇo 'nṛtāḥ /
BhāMañj, 13, 1609.2 paradārābhigāmī ca garadaḥ somavikrayī /
Garuḍapurāṇa
GarPur, 1, 96, 62.2 śāstravikrayiṇaścaiva strījitagrāmayājinām //
GarPur, 1, 96, 63.2 piśunānṛtinoścaiva somavikrayiṇastathā //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 18.3 gṛhṇan śulkaṃ ca lobhena syānnaro'patyavikrayī //
GṛRĀ, Āsuralakṣaṇa, 28.3 svātmavikrayiṇaḥ pāpā mahākilbiṣakārakāḥ //
Narmamālā
KṣNarm, 3, 72.2 ajñātatṛṇakāṣṭhādivikrayī dravyanāmabhiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 28.1 caityavṛkṣaś citir yūpaś caṇḍālaḥ somavikrayī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 7.1 mitradhruk piśunaḥ somavikrayī paranindakaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 161.1 nāyantritaś caturvedī sarvāśī sarvavikrayī /
SkPur (Rkh), Revākhaṇḍa, 178, 17.1 ahutāśī hyasaṃtuṣṭaḥ sarvāśī sarvavikrayī /
SkPur (Rkh), Revākhaṇḍa, 200, 20.2 nāyantritaś caturvedī sarvāśī sarvavikrayī //