Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 12, 24.1 tataḥ purastāt sahasā vinirgato mahīpatīn dvāragatān vilokayan /
Rām, Ay, 34, 28.2 śuddhasattvā mumocāśru sahasā duḥkhaharṣajam //
Rām, Ay, 40, 15.2 avekṣya sahasā rāmo rathād avatatāra ha //
Rām, Ay, 51, 19.2 pradīptam iva śokena viveśa sahasā gṛham //
Rām, Ay, 52, 25.2 mumoca sahasā bāṣpaṃ māṃ prayāntam udīkṣya sā //
Rām, Ay, 59, 9.1 tāsām ākrandaśabdena sahasodgatacetane /
Rām, Ay, 63, 11.2 sahasā cāpi saṃśāntaṃ jvalitaṃ jātavedasam //
Rām, Ay, 66, 15.2 papāta sahasā bhūmau pitṛśokabalārditaḥ //
Rām, Ay, 81, 3.2 papāta sahasā totrair hṛdi viddha iva dvipaḥ //
Rām, Ay, 95, 38.2 draṣṭukāmo janaḥ sarvo jagāma sahasāśramam //
Rām, Ay, 106, 11.1 sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām /
Rām, Ay, 106, 17.1 sahasā yuddhaśauṇḍena hayāroheṇa vāhitām /
Rām, Yu, 14, 18.2 sadhūmaparivṛttormiḥ sahasābhūnmahodadhiḥ //
Rām, Yu, 30, 16.2 rajaśca sahasaivordhvaṃ jagāma caraṇoddhatam //
Rām, Yu, 80, 34.2 saṃkruddhaḥ khaḍgam ādāya sahasā yatra maithilī //
Rām, Yu, 85, 10.1 tām āpatantīṃ sahasā śilāṃ dṛṣṭvā mahodaraḥ /
Rām, Yu, 94, 1.1 tam āpatantaṃ sahasā svanavantaṃ mahādhvajam /
Rām, Yu, 98, 7.1 tāḥ patiṃ sahasā dṛṣṭvā śayānaṃ raṇapāṃsuṣu /
Rām, Yu, 102, 5.2 agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ //
Rām, Yu, 114, 16.2 tato rāmeṇa saṃdiṣṭo lakṣmaṇaḥ sahasotthitaḥ //
Rām, Yu, 114, 22.2 pragṛhya sītāṃ sahasā jagāmāśu sa rāvaṇaḥ //
Rām, Utt, 1, 8.1 sa rāmaṃ dṛśya sahasā pūrṇacandrasamadyutim /
Rām, Utt, 22, 19.1 tataḥ kruddhasya sahasā yamasyābhiviniḥsṛtaḥ /
Rām, Utt, 32, 62.2 sahasā pratijagrāha garutmān iva pannagam //
Rām, Utt, 35, 35.2 athānyo rāhur āsādya jagrāha sahasā ravim //
Rām, Utt, 61, 36.2 papāta sahasā bhūmau vajrāhata ivācalaḥ //
Rām, Utt, 88, 15.1 sādhukāraśca sumahān devānāṃ sahasotthitaḥ /