Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 27.1 sa tacchrutvā āruṇir upādhyāyavākyaṃ tasmāt kedārakhaṇḍāt sahasotthāya tam upādhyāyam upatasthe /
MBh, 1, 3, 27.3 ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantam upasthitaḥ /
MBh, 1, 3, 137.3 sa tad rūpaṃ vihāya takṣakarūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveśa //
MBh, 1, 120, 11.1 yastvasya sahasā rājan vikāraḥ samapadyata /
MBh, 1, 205, 25.1 ityukto dharmarājastu sahasā vākyam apriyam /
MBh, 2, 16, 43.1 tena śabdena saṃbhrāntaḥ sahasāntaḥpure janaḥ /
MBh, 2, 16, 44.2 nirāśe putralābhāya sahasaivābhyagacchatām //
MBh, 3, 10, 18.1 pravavarṣa ca tatraiva sahasā toyam ulbaṇam /
MBh, 3, 40, 11.2 kirātarūpī sahasā vārayāmāsa śaṃkaraḥ //
MBh, 3, 41, 15.1 na tvetat sahasā pārtha moktavyaṃ puruṣe kvacit /
MBh, 3, 54, 27.1 tato hā heti sahasā śabdo mukto narādhipaiḥ /
MBh, 4, 21, 44.2 tat sarvaṃ tvāṃ samuddiśya sahasā samupāgataḥ //
MBh, 4, 21, 65.2 sahasaiva samājagmur ādāyolkāḥ sahasraśaḥ //
MBh, 4, 29, 25.1 te yātvā sahasā tatra virāṭanagaraṃ prati /
MBh, 4, 49, 2.2 duryodhanāyābhimukhaṃ prayāntaṃ kurupravīrāḥ sahasābhipetuḥ //
MBh, 4, 52, 9.2 utpetuḥ sahasā sarve kṛpaḥ sthānād athācyavat //
MBh, 4, 53, 65.2 ācāryaputraḥ sahasā pāṇḍavaṃ pratyavārayat //
MBh, 4, 54, 19.2 abhidudrāva sahasā karṇam eva sapatnajit //
MBh, 4, 60, 11.1 nipātite dantivare pṛthivyāṃ trāsād vikarṇaḥ sahasāvatīrya /
MBh, 4, 60, 13.2 gāṇḍīvamuktair viśikhaiḥ praṇunnās te yodhamukhyāḥ sahasāpajagmuḥ //
MBh, 5, 2, 13.2 evaṃ bruvatyeva madhupravīre śinipravīraḥ sahasotpapāta /
MBh, 5, 15, 27.2 strīveṣam adbhutaṃ kṛtvā sahasāntaradhīyata //
MBh, 5, 47, 77.1 nirmocane ṣaṭ sahasrāṇi hatvā saṃchidya pāśān sahasā kṣurāntān /
MBh, 5, 137, 11.1 asti me balam ityeva sahasā tvaṃ titīrṣasi /
MBh, 5, 179, 17.2 yuddhāya sahasā rājan parākrāntau parasparam //
MBh, 5, 181, 4.2 dhanuḥśreṣṭhaṃ samutsṛjya sahasāvataraṃ rathāt //
MBh, 5, 181, 8.2 achidaṃ sahasā rājann antarikṣe punaḥ punaḥ //
MBh, 5, 183, 15.1 tatasteṣām ahaṃ vāgbhistarpitaḥ sahasotthitaḥ /
MBh, 5, 183, 22.2 arkaṃ ca sahasā dīptaṃ svarbhānur abhisaṃvṛṇot //
MBh, 5, 193, 12.1 atha dāśārṇako rājā sahasābhyāgamat tadā /
MBh, 6, 14, 2.1 dhyāyate dhṛtarāṣṭrāya sahasopetya duḥkhitaḥ /
MBh, 6, 15, 6.2 rathānīkaṃ gāhamānaṃ sahasā pṛṣṭhato 'nvayuḥ //
MBh, 6, 19, 41.1 dhvajānāṃ dhūyamānānāṃ sahasā mātariśvanā /
MBh, 6, BhaGī 1, 13.2 sahasaivābhyahanyanta sa śabdastumulo 'bhavat //
MBh, 6, 41, 3.2 sahasaivābhyahanyanta tataḥ śabdo mahān abhūt //
MBh, 6, 44, 26.2 sahasā cikṣipustatra saṃkule bhairave sati //
MBh, 6, 48, 21.2 sahasā pratyudiyāya bhīṣmaḥ śāṃtanavo 'rjunam //
MBh, 6, 49, 15.1 tām āpatantīṃ sahasā śaktiṃ kanakabhūṣaṇām /
MBh, 6, 49, 35.1 tato bhīmo mahābāhuḥ sahasābhyapatad balī /
MBh, 6, 50, 4.1 tām āpatantīṃ sahasā kaliṅgānāṃ mahācamūm /
MBh, 6, 50, 8.2 abhyavartanta sahasā niṣādān saha rājabhiḥ //
MBh, 6, 50, 10.1 ghoram āsīt tato yuddhaṃ bhīmasya sahasā paraiḥ /
MBh, 6, 50, 29.2 cicheda sahasā rājann asaṃbhrānto varāsinā //
MBh, 6, 51, 19.1 uddhūtaṃ sahasā bhaumaṃ nāgāśvarathasādibhiḥ /
MBh, 6, 55, 77.1 sa tānyanīkāni mahādhanuṣmāñ śinipravīraḥ sahasābhipatya /
MBh, 6, 55, 118.1 parītasattvāḥ sahasā nipetuḥ kirīṭinā bhinnatanutrakāyāḥ /
MBh, 6, 56, 6.2 senā mahogrā sahasā kurūṇāṃ vego yathā bhīma ivāpagāyāḥ //
MBh, 6, 56, 14.2 mahāvitānāvatataprakāśam ālokya vīrāḥ sahasābhipetuḥ //
MBh, 6, 58, 53.2 sahasā prādravañ śiṣṭā mṛdnantastava vāhinīm //
MBh, 6, 59, 21.2 dṛṣṭvā vṛkodaraṃ bhīṣmaḥ sahasaiva samabhyayāt //
MBh, 6, 60, 37.2 apatat sahasā tatra yatra bhīmo vyavasthitaḥ //
MBh, 6, 73, 60.1 dṛṣṭvā ca sahasāyāntaṃ pāñcālyo gurum ātmanaḥ /
MBh, 6, 75, 14.2 papāta sahasā bhūmiṃ vidyujjaladharād iva //
MBh, 6, 78, 8.1 tataḥ prayātaḥ sahasā bhīṣmaḥ śāṃtanavo 'rjunam /
MBh, 6, 78, 34.1 tam āpatantaṃ sahasā kālānalasamaprabham /
MBh, 6, 89, 21.1 sahasā cābhavat tīvraṃ saṃnipātānmahad rajaḥ /
MBh, 6, 91, 57.2 nāgaṃ jighāṃsuḥ sahasā cikṣepa ca mahābalaḥ /
MBh, 6, 91, 58.1 tam āpatantaṃ sahasā dṛṣṭvā jvālākulaṃ raṇe /
MBh, 6, 91, 68.3 papāta sahasā tasya saśaraṃ dhanur uttamam //
MBh, 6, 91, 78.1 tām āpatantīṃ sahasā kauravāṇāṃ mahācamūm /
MBh, 6, 95, 43.2 sahasaivābhisaṃkruddhās tadāsīt tumulaṃ mahat //
MBh, 6, 107, 12.1 tām āpatantīṃ sahasā tasya bāhor baleritām /
MBh, 6, 115, 24.2 droṇastad apriyaṃ śrutvā sahasā nyapatad rathāt //
MBh, 7, 6, 23.1 tataḥ prayāte sahasā bhāradvāje mahārathe /
MBh, 7, 6, 40.2 maghavān samabhikruddhaḥ sahasā dānaveṣviva //
MBh, 7, 11, 13.2 sahasā niḥsṛto bhāvo yo 'sya nityaṃ pravartate //
MBh, 7, 13, 27.1 viviṃśatistu sahasā vyaśvaketuśarāsanam /
MBh, 7, 13, 53.1 sa pauravarathasyeṣām āplutya sahasā nadan /
MBh, 7, 14, 28.2 sahasā lohadaṇḍābhyām anyonyam abhijaghnatuḥ //
MBh, 7, 15, 44.1 tataḥ kirīṭī sahasā droṇānīkam upādravat /
MBh, 7, 19, 50.2 āhatā sahasā bhūmiścakampe ca nanāda ca //
MBh, 7, 29, 21.2 visṛjann iṣujālāni sahasā tānyatāḍayat //
MBh, 7, 34, 6.2 samabhyadhāvan sahasā bhāradvājaṃ yuyutsavaḥ //
MBh, 7, 56, 8.2 sahasā sindhurājasya vadho gāṇḍīvadhanvanā //
MBh, 7, 76, 35.2 sahasā petatuḥ kruddhau kṣipraṃ śyenāvivāmiṣe //
MBh, 7, 78, 40.1 te dṛṣṭvā sahasā pārthaṃ goptāraḥ saindhavasya tu /
MBh, 7, 82, 7.1 tacchinnaṃ sahasā tasya śiraḥ kuñcitamūrdhajam /
MBh, 7, 82, 8.2 sahasābhyapatat sainyaṃ tāvakaṃ pārthakāraṇāt //
MBh, 7, 82, 39.1 tato droṇo bhṛśaṃ kruddhaḥ sahasodvṛtya cakṣuṣī /
MBh, 7, 85, 4.1 tam āpatantaṃ sahasā bhāradvājaṃ mahāratham /
MBh, 7, 85, 35.2 aśṛṇot sahasā pārthaḥ pāñcajanyasya nisvanam //
MBh, 7, 85, 67.1 soyodhano hi sahasā gato droṇena daṃśitaḥ /
MBh, 7, 87, 75.1 tataḥ prayātaḥ sahasā sainyaṃ tava sa sātyakiḥ /
MBh, 7, 88, 28.3 prayātaḥ sahasā rājan sārathiṃ cedam abravīt //
MBh, 7, 92, 25.2 abhyayāt sahasā tatra yatrāste mādhavaḥ prabhuḥ //
MBh, 7, 101, 25.2 sahasā prāpatad droṇaṃ pataṃga iva pāvakam //
MBh, 7, 101, 31.1 tām āpatantīṃ sahasā ghorarūpāṃ bhayāvahām /
MBh, 7, 101, 34.2 śaktiṃ cicheda sahasā kṛtahasto mahābalaḥ //
MBh, 7, 104, 26.1 sa chādyamānaḥ sahasā karṇena dṛḍhadhanvinā /
MBh, 7, 130, 21.2 sarvāṇyasthīni sahasā prāpatan vai pṛthak pṛthak //
MBh, 7, 132, 39.1 tataḥ kirīṭī bhīmaśca sahasā saṃnyavartatām /
MBh, 7, 136, 12.1 tataḥ kirīṭī bhīmaśca sahasā saṃnyavartatām /
MBh, 7, 147, 2.1 abhyetya sahasā karṇaṃ droṇaṃ ca jayatāṃ varam /
MBh, 7, 147, 36.1 niḥśabdam āsīt sahasā punaḥ śabdo mahān abhūt /
MBh, 7, 152, 20.1 taṃ bhīmaḥ sahasābhyetya rākṣasāntakaraḥ prabho /
MBh, 7, 158, 53.1 taṃ dṛṣṭvā sahasā yāntaṃ sūtaputrajighāṃsayā /
MBh, 8, 7, 4.2 yogo yogeti sahasā prādurāsīn mahāsvanaḥ //
MBh, 8, 7, 35.2 sahasaivābhyahanyanta saśabdāś ca samantataḥ //
MBh, 8, 10, 21.1 tām āpatantīṃ sahasā śaktim ulkām ivāmbarāt /
MBh, 8, 10, 34.2 viprakīryanta sahasā vātanunnā ghanā iva //
MBh, 8, 10, 36.1 tataḥ samāgamo ghoro babhūva sahasā tayoḥ /
MBh, 8, 12, 63.2 bāṇāndhakāraṃ sahasaiva kṛtvā vivyādha sarvān iṣubhiḥ supuṅkhaiḥ //
MBh, 8, 14, 21.2 sahasā saṃtitīrṣantaṃ pārthaṃ śastrāstrasetunā //
MBh, 8, 17, 39.1 tam āpatantaṃ sahasā nistriṃśaṃ niśitaiḥ śaraiḥ /
MBh, 8, 17, 67.1 saṃchādyamānaḥ sahasā karṇacāpacyutaiḥ śaraiḥ /
MBh, 8, 17, 77.2 chādayantau ca sahasā parasparavadhaiṣiṇau //
MBh, 8, 17, 90.2 prādravat sahasā rājan nakulo vyākulendriyaḥ //
MBh, 8, 18, 9.2 śiraś cicheda sahasā yantur bharatasattama //
MBh, 8, 18, 29.1 so 'carat sahasā khaḍgī maṇḍalāni sahasraśaḥ /
MBh, 8, 18, 34.1 sa chinnaḥ sahasā bhūmau nipapāta mahān asiḥ /
MBh, 8, 18, 74.2 dhvajayaṣṭiṃ ca sahasā śiśriye kaśmalāvṛtaḥ //
MBh, 8, 19, 37.1 tam āpatantaṃ sahasā tava putraṃ mahābalam /
MBh, 8, 19, 55.1 padātīnāṃ tu sahasā pradrutānāṃ mahāmṛdhe /
MBh, 8, 19, 60.2 vyākṣipan sahasā tatra ghorarūpe mahāmṛdhe //
MBh, 8, 20, 22.1 tām āpatantīṃ sahasā dharmarājaḥ śilāśitaiḥ /
MBh, 8, 20, 22.2 tribhiś cicheda sahasā taṃ ca vivyādha saptabhiḥ //
MBh, 8, 22, 9.1 sahasāstravisargeṇa vayaṃ tenādya vañcitāḥ /
MBh, 8, 28, 47.2 kāko dṛḍhaṃ pariśrāntaḥ sahasā nipapāta ha //
MBh, 8, 38, 10.1 tam āpatantaṃ sahasā śaraiḥ saṃnataparvabhiḥ /
MBh, 8, 42, 13.1 tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate /
MBh, 8, 44, 45.1 tato 'vaplutya sahasā śakunir bharatarṣabha /
MBh, 8, 44, 52.2 chādayāmāsa sahasā megho vṛṣṭyā yathācalam //
MBh, 8, 45, 1.3 āpatat sahasā rājan yatra rājā vyavasthitaḥ //
MBh, 8, 45, 2.1 tam āpatantaṃ sahasā śūraḥ śaurisahāyavān /
MBh, 8, 45, 2.2 dadhāra sahasā pārtho veleva makarālayam //
MBh, 8, 45, 14.2 drauṇiś cicheda sahasā tata uccukruśur janāḥ //
MBh, 8, 47, 2.2 āśīviṣābhān khagamān pramuñcan drauṇiḥ purastāt sahasā vyatiṣṭhat //
MBh, 8, 49, 106.1 ity evam uktvā sahasotpapāta rājā tatas tacchayanaṃ vihāya /
MBh, 8, 55, 50.2 preṣayāmāsa sahasā saubalaṃ prati bhārata //
MBh, 8, 57, 21.1 sahasaikarathaḥ pārthas tvām abhyeti paraṃtapa /
MBh, 8, 60, 12.2 bāṇāndhakāraṃ sahasaiva kṛtvā jaghāna nāgāśvarathān narāṃś ca //
MBh, 8, 63, 1.3 muktvā śokodbhavaṃ vāri netrābhyāṃ sahasā vṛṣaḥ //
MBh, 8, 65, 32.1 tato dhanurjyā sahasātikṛṣṭā sughoṣam āchidyata pāṇḍavasya /
MBh, 9, 1, 39.2 patitāḥ sahasā bhūmau śrutvā krūraṃ vacaśca tāḥ //
MBh, 9, 9, 5.1 āpatantaṃ ca sahasā pāṇḍavānāṃ mahad balam /
MBh, 9, 13, 29.1 tam āpatantaṃ sahasā hemapaṭṭavibhūṣitam /
MBh, 9, 14, 36.2 antarikṣaṃ ca sahasā bāṇabhūtam abhūt tadā //
MBh, 9, 16, 30.2 dhṛṣṭadyumno draupadeyāḥ śikhaṇḍī śineśca naptā sahasā parīyuḥ //
MBh, 9, 16, 34.1 sa madrarājaḥ sahasāvakīrṇo bhīmāgragaiḥ pāṇḍavayodhamukhyaiḥ /
MBh, 9, 16, 38.2 netre ca dīpte sahasā vivṛtya madrādhipaṃ kruddhamanā niraikṣat //
MBh, 9, 16, 41.1 dīptām athaināṃ mahatā balena savisphuliṅgāṃ sahasā patantīm /
MBh, 9, 19, 8.1 tataḥ prabhagnā sahasā mahācamūḥ sā pāṇḍavī tena narādhipena /
MBh, 9, 19, 8.2 diśaścatasraḥ sahasā pradhāvitā gajendravegaṃ tam apārayantī //
MBh, 9, 19, 12.1 tam āpatantaṃ sahasā tu dṛṣṭvā pāñcālarājaṃ yudhi rājasiṃhaḥ /
MBh, 9, 19, 13.1 sa taṃ dvipaṃ sahasābhyāpatantam avidhyad arkapratimaiḥ pṛṣatkaiḥ /
MBh, 9, 19, 15.1 taṃ nāgarājaṃ sahasā praṇunnaṃ vidrāvyamāṇaṃ ca nigṛhya śālvaḥ /
MBh, 9, 19, 16.1 dṛṣṭvāpatantaṃ sahasā tu nāgaṃ dhṛṣṭadyumnaḥ svarathācchīghram eva /
MBh, 9, 19, 17.1 sa taṃ rathaṃ hemavibhūṣitāṅgaṃ sāśvaṃ sasūtaṃ sahasā vimṛdya /
MBh, 9, 19, 18.2 tam abhyadhāvat sahasā javena bhīmaḥ śikhaṇḍī ca śineśca naptā //
MBh, 9, 19, 19.1 śaraiśca vegaṃ sahasā nigṛhya tasyābhito 'bhyāpatato gajasya /
MBh, 9, 19, 24.1 sa bhinnakumbhaḥ sahasā vinadya mukhāt prabhūtaṃ kṣatajaṃ vimuñcan /
MBh, 9, 22, 3.1 nivṛttāḥ sahasā yodhāstava putrapriyaiṣiṇaḥ /
MBh, 9, 24, 15.1 āgamya sahasā kecid rathaiḥ svarṇavibhūṣitaiḥ /
MBh, 9, 27, 18.2 prādravan sahasā bhītāḥ śakuneśca padānugāḥ //
MBh, 9, 27, 35.1 tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate /
MBh, 9, 27, 38.1 tām āpatantīṃ sahasā śaraiḥ kāñcanabhūṣaṇaiḥ /
MBh, 9, 56, 31.2 gadābhyāṃ sahasānyonyam ājaghnatur ariṃdamau //
MBh, 9, 57, 32.2 īṣad utsmayamānastu sahasā prasasāra ha //
MBh, 10, 1, 36.2 so 'paśyat sahasāyāntam ulūkaṃ ghoradarśanam //
MBh, 10, 7, 62.2 pāñcālāḥ sahasā guptā māyāśca bahuśaḥ kṛtāḥ //
MBh, 10, 8, 31.1 tataste yodhamukhyāstaṃ sahasā paryavārayan /
MBh, 10, 11, 7.1 babhūva vadanaṃ tasyāḥ sahasā śokakarśitam /
MBh, 10, 12, 21.2 jagrāhopetya sahasā cakraṃ savyena pāṇinā /
MBh, 10, 13, 8.1 te hayāḥ sahasotpetur gṛhītvā syandanottamam /
MBh, 10, 14, 7.1 tatastad astraṃ sahasā sṛṣṭaṃ gāṇḍīvadhanvanā /
MBh, 10, 17, 16.2 bibhakṣayiṣavo rājan sahasā prādravaṃstadā //
MBh, 10, 18, 19.2 atha tat sahasā rājaṃś chinnajyaṃ visphurad dhanuḥ //
MBh, 11, 17, 1.3 sahasā nyapatad bhūmau chinneva kadalī vane //
MBh, 11, 27, 6.1 tataḥ kuntī mahārāja sahasā śokakarśitā /
MBh, 11, 27, 22.1 tato vineduḥ sahasā strīpuṃsās tatra sarvaśaḥ /
MBh, 12, 1, 39.2 sahasotpatitaḥ krodhaḥ karṇaṃ dṛṣṭvā praśāmyati //
MBh, 12, 2, 14.2 jagāma sahasā rāmaṃ mahendraṃ parvataṃ prati //
MBh, 12, 97, 5.2 evam eva dhanaṃ sarvaṃ yaccānyat sahasāhṛtam //
MBh, 12, 136, 37.1 gataṃ hi sahasā bhūmiṃ nakulo māṃ samāpnuyāt /
MBh, 12, 136, 119.1 akṛtvā saṃvidaṃ kāṃcit sahasāham upaplutaḥ /
MBh, 12, 272, 10.2 bhayād vṛtrasya sahasā dṛṣṭvā tad rūpam uttamam //
MBh, 12, 274, 31.3 sahasā ghātayāmāsa devadevaḥ pinākadhṛk //
MBh, 12, 311, 3.1 ṛṣir apsarasaṃ dṛṣṭvā sahasā kāmamohitaḥ /
MBh, 12, 311, 7.2 araṇyām eva sahasā tasya śukram avāpatat //
MBh, 12, 315, 54.2 kampitaḥ sahasā tena vāyunābhipravāyatā //
MBh, 12, 315, 55.2 sahasodīryate tāta jagat pravyathate tadā //
MBh, 12, 318, 35.2 srotasā sahasā kṣiptaṃ hriyamāṇaṃ balīyasā //
MBh, 12, 319, 18.1 tam āpatantaṃ sahasā dṛṣṭvā sarvāpsarogaṇāḥ /
MBh, 12, 320, 10.2 tataḥ parvataśṛṅge dve sahasaiva dvidhākṛte /
MBh, 12, 320, 11.1 tataḥ parvataśṛṅgābhyāṃ sahasaiva viniḥsṛtaḥ /
MBh, 12, 321, 20.2 sahasā prādurabhavat samīpe devayostadā //
MBh, 12, 322, 6.2 kham utpapātottamavegayuktas tato 'dhimerau sahasā nililye //
MBh, 12, 323, 35.2 sahasā dṛṣṭavantaḥ sma punar eva bṛhaspate //
MBh, 12, 323, 38.1 vayaṃ tu tejasā tasya sahasā hṛtacetasaḥ /
MBh, 12, 324, 7.1 taṃ dṛṣṭvā sahasāyāntaṃ vasuṃ te tvantarikṣagam /
MBh, 12, 324, 9.2 apṛcchan sahasābhyetya vasuṃ rājānam antikāt //
MBh, 12, 324, 22.1 yatastvaṃ sahasā bhraṣṭa ākāśānmedinītalam /
MBh, 12, 324, 35.1 tata enaṃ samutkṣipya sahasā vinatāsutaḥ /
MBh, 12, 330, 44.2 āvayoḥ sahasāgacchad badaryāśramam antikāt /
MBh, 12, 330, 49.1 kṣiptaśca sahasā rudre khaṇḍanaṃ prāptavāṃstadā /
MBh, 12, 330, 51.3 udvignāḥ sahasā kṛtsnā lokāḥ sarve 'bhavaṃstadā //
MBh, 12, 335, 26.2 sahasā jagṛhatur vedān brahmaṇaḥ paśyatastadā //
MBh, 13, 20, 73.2 asyāśca kāraṇaṃ vettuṃ na yuktaṃ sahasā mayā //
MBh, 13, 53, 41.1 tau tīkṣṇāgreṇa sahasā pratodena pracoditau /
MBh, 13, 127, 26.2 haranetre śubhe devī sahasā sā samāvṛṇot //
MBh, 13, 127, 27.2 nirhomaṃ nirvaṣaṭkāraṃ tat sadaḥ sahasābhavat //
MBh, 13, 141, 20.1 tataḥ karma samārabdhaṃ hitāya sahasāśvinoḥ /
MBh, 13, 145, 12.2 vidrute sahasā yajñe kupite ca maheśvare //
MBh, 14, 6, 29.2 tataḥ sa kuṇapaṃ dṛṣṭvā sahasā sa nyavartata //
MBh, 14, 10, 17.2 indraḥ sākṣāt sahasābhyetu vipra havir yajñe pratigṛhṇātu caiva /
MBh, 14, 11, 9.2 viveśa sahasaivāpo jagrāha viṣayaṃ tataḥ //
MBh, 14, 11, 11.2 viveśa sahasā jyotir jagrāha viṣayaṃ tataḥ //
MBh, 14, 11, 13.2 viveśa sahasā vāyuṃ jagrāha viṣayaṃ tataḥ //
MBh, 14, 11, 17.2 viveśa sahasā śakraṃ jagrāha viṣayaṃ tataḥ //
MBh, 14, 49, 21.2 adṛṣṭapūrvaṃ sahasā tattvadarśanavarjitaḥ //
MBh, 14, 57, 46.1 tena dhūmena sahasā vardhamānena bhārata /
MBh, 14, 74, 4.2 gāṇḍīvaṃ vikṣipaṃstūrṇaṃ sahasā samupādravat //
MBh, 14, 75, 18.2 papāta sahasā bhūmau vajrarugṇa ivācalaḥ //
MBh, 15, 6, 21.2 gāndhārīṃ śiśriye dhīmān sahasaiva gatāsuvat //
MBh, 15, 33, 18.2 nivartamānaḥ sahasā janaṃ dṛṣṭvāśramaṃ prati //
MBh, 16, 5, 5.2 taṃ vai yāntaṃ saṃnidhau keśavasya tvarantam ekaṃ sahasaiva babhrum /
MBh, 16, 8, 14.2 mahatā śokamohena sahasābhipariplutaḥ //
MBh, 16, 8, 49.1 tato nivṛttaḥ kaunteyaḥ sahasā sapadānugaḥ /
MBh, 18, 1, 6.2 sahasā saṃnivṛtto 'bhūcchriyaṃ dṛṣṭvā suyodhane //