Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 59.1 tadāgamanajāccaiva ceṭībhiḥ sahasā bhayāt /
KSS, 1, 5, 88.2 yoganandaśca taddṛṣṭvā viṣādaṃ sahasāgamat //
KSS, 1, 5, 111.1 tacchrutvā sahasā mantrī kopanaṃ krūraniścayam /
KSS, 1, 6, 3.2 tato jātiṃ nijāṃ smṛtvā prabuddhaḥ sahasābhavat //
KSS, 1, 6, 38.1 tacchrutvā sahasaivāhaṃ tamavocaṃ viśākhilam /
KSS, 1, 6, 130.1 tatkasmād eṣa khedaḥ syād īdṛśaḥ sahasā prabhoḥ /
KSS, 1, 6, 145.2 śrutvaitatsahasā serṣyaṃ śarvavarmā kilāvadat //
KSS, 1, 7, 72.2 gṛhītānena cotthāya sā kaṇṭhe sahasā tataḥ //
KSS, 1, 7, 112.1 atha martyavapurvimucya puṇyāṃ sahasā tadgaṇatāmahaṃ prapannaḥ /
KSS, 2, 2, 216.2 sahasaiva vilokya jātakopā bata dūre viṣayaspṛhā babhūva //
KSS, 3, 1, 16.1 tacchrutvā sahasā bhūmau patatastasya bhūpateḥ /
KSS, 3, 1, 43.2 bhṛtyairānāyya sahasā kautukādudaghāṭayat //
KSS, 3, 4, 97.1 tatra daivātsthite tasmin aśve sa sahasā nṛpaḥ /
KSS, 3, 4, 157.1 tadārūḍhaśca sahasā gantuṃ pravavṛte tataḥ /
KSS, 3, 4, 222.2 bhartāraṃ tam apaśyantī viṣādaṃ sahasāgamat //
KSS, 3, 4, 249.2 āhārastena sahasā pādenāhatya cikṣipe //
KSS, 3, 4, 360.1 yadekā sahasaiva strī tāsāṃ madhyāduvāca tam /
KSS, 3, 6, 48.2 ādityaprabhabhūpālaḥ sahasāntaḥpuraṃ yayau //
KSS, 4, 2, 149.1 tuṣṭaś ca tasmai matpitrā dāpitaḥ sahasaiva ca /
KSS, 4, 2, 160.1 tenāhaṃ sahasotpannavairāgyastanayaṃ nijam /
KSS, 4, 2, 162.2 śāpaś ca prāptaparyantaḥ sa śārvaḥ sahasā smṛtaḥ //
KSS, 4, 2, 198.1 tāvan nipatya sahasā tān vimohya svaśaktitaḥ /
KSS, 4, 3, 10.2 prabuddhā sahasaivāhaṃ vibhātā ca vibhāvarī //
KSS, 5, 2, 90.1 sa tena sahasā bhāvibandhuviśleṣahetunā /
KSS, 5, 2, 177.2 aśokadattastatrasthastad dṛṣṭvā sahasābravīt //
KSS, 6, 1, 85.2 priye mayāpi prāg janma tvayeva sahasā smṛtam //
KSS, 6, 1, 171.1 tad dṛṣṭvā sahasaivāhaṃ sasaṃbhramam acintayam /
KSS, 6, 2, 60.1 upetāṃ tāṃ ca sahasā dṛṣṭvā rājā savismayaḥ /