Occurrences

Atharvaveda (Śaunaka)
Taittirīyasaṃhitā
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 5, 20, 3.1 vṛṣeva yūthe sahasā vidāno gavyann abhi ruva saṃdhanājit /
Taittirīyasaṃhitā
TS, 5, 3, 5, 3.1 sahasā jātān iti paścāt //
Avadānaśataka
AvŚat, 3, 7.8 sahasā svayam evotthāya bhagavato 'rthe āsanaṃ prajñapayati /
Carakasaṃhitā
Ca, Sū., 5, 62.2 na cāsya rogāḥ sahasā prabhavantyūrdhvajatrujāḥ //
Ca, Sū., 7, 35.2 gajaṃ siṃha ivākarṣan sahasā sa vinaśyate /
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 21, 8.1 medasyatīva saṃvṛddhe sahasaivānilādayaḥ /
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 8, 4.2 tatra cāvasthitāḥ santo yadā hṛdayamindriyāyatanāni ceritāḥ kāmakrodhabhayalobhamohaharṣaśokacintodvegādibhiḥ sahasābhipūrayanti tadā janturapasmarati //
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 8, 94.4 sahasā hyatibalam auṣadham aparīkṣakaprayuktam alpabalam āturam atipātayet na hyatibalāny āgneyavāyavīyāny auṣadhāny agnikṣāraśastrakarmāṇi vā śakyante 'lpabalaiḥ soḍhum asahyātitīkṣṇavegatvāddhi tāni sadyaḥprāṇaharāṇi syuḥ /
Ca, Indr., 6, 24.2 sahasā sahasā tasya mṛtyurharati jīvitam //
Ca, Indr., 6, 24.2 sahasā sahasā tasya mṛtyurharati jīvitam //
Ca, Indr., 8, 23.1 sahasā jvarasaṃtāpastṛṣṇā mūrcchā balakṣayaḥ /
Ca, Indr., 9, 15.1 yaṃ naraṃ sahasā rogo durbalaṃ parimuñcati /
Ca, Indr., 10, 8.1 antareṇa gudaṃ gacchan nābhiṃ ca sahasānilaḥ /
Ca, Cik., 3, 278.1 mucyate sahasā prāṇaiściraṃ kliśyati vā naraḥ /
Ca, Cik., 3, 279.1 nāti gurvati vā snigdhaṃ bhojayet sahasā naram /
Mahābhārata
MBh, 1, 3, 27.1 sa tacchrutvā āruṇir upādhyāyavākyaṃ tasmāt kedārakhaṇḍāt sahasotthāya tam upādhyāyam upatasthe /
MBh, 1, 3, 27.3 ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantam upasthitaḥ /
MBh, 1, 3, 137.3 sa tad rūpaṃ vihāya takṣakarūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveśa //
MBh, 1, 120, 11.1 yastvasya sahasā rājan vikāraḥ samapadyata /
MBh, 1, 205, 25.1 ityukto dharmarājastu sahasā vākyam apriyam /
MBh, 2, 16, 43.1 tena śabdena saṃbhrāntaḥ sahasāntaḥpure janaḥ /
MBh, 2, 16, 44.2 nirāśe putralābhāya sahasaivābhyagacchatām //
MBh, 3, 10, 18.1 pravavarṣa ca tatraiva sahasā toyam ulbaṇam /
MBh, 3, 40, 11.2 kirātarūpī sahasā vārayāmāsa śaṃkaraḥ //
MBh, 3, 41, 15.1 na tvetat sahasā pārtha moktavyaṃ puruṣe kvacit /
MBh, 3, 54, 27.1 tato hā heti sahasā śabdo mukto narādhipaiḥ /
MBh, 4, 21, 44.2 tat sarvaṃ tvāṃ samuddiśya sahasā samupāgataḥ //
MBh, 4, 21, 65.2 sahasaiva samājagmur ādāyolkāḥ sahasraśaḥ //
MBh, 4, 29, 25.1 te yātvā sahasā tatra virāṭanagaraṃ prati /
MBh, 4, 49, 2.2 duryodhanāyābhimukhaṃ prayāntaṃ kurupravīrāḥ sahasābhipetuḥ //
MBh, 4, 52, 9.2 utpetuḥ sahasā sarve kṛpaḥ sthānād athācyavat //
MBh, 4, 53, 65.2 ācāryaputraḥ sahasā pāṇḍavaṃ pratyavārayat //
MBh, 4, 54, 19.2 abhidudrāva sahasā karṇam eva sapatnajit //
MBh, 4, 60, 11.1 nipātite dantivare pṛthivyāṃ trāsād vikarṇaḥ sahasāvatīrya /
MBh, 4, 60, 13.2 gāṇḍīvamuktair viśikhaiḥ praṇunnās te yodhamukhyāḥ sahasāpajagmuḥ //
MBh, 5, 2, 13.2 evaṃ bruvatyeva madhupravīre śinipravīraḥ sahasotpapāta /
MBh, 5, 15, 27.2 strīveṣam adbhutaṃ kṛtvā sahasāntaradhīyata //
MBh, 5, 47, 77.1 nirmocane ṣaṭ sahasrāṇi hatvā saṃchidya pāśān sahasā kṣurāntān /
MBh, 5, 137, 11.1 asti me balam ityeva sahasā tvaṃ titīrṣasi /
MBh, 5, 179, 17.2 yuddhāya sahasā rājan parākrāntau parasparam //
MBh, 5, 181, 4.2 dhanuḥśreṣṭhaṃ samutsṛjya sahasāvataraṃ rathāt //
MBh, 5, 181, 8.2 achidaṃ sahasā rājann antarikṣe punaḥ punaḥ //
MBh, 5, 183, 15.1 tatasteṣām ahaṃ vāgbhistarpitaḥ sahasotthitaḥ /
MBh, 5, 183, 22.2 arkaṃ ca sahasā dīptaṃ svarbhānur abhisaṃvṛṇot //
MBh, 5, 193, 12.1 atha dāśārṇako rājā sahasābhyāgamat tadā /
MBh, 6, 14, 2.1 dhyāyate dhṛtarāṣṭrāya sahasopetya duḥkhitaḥ /
MBh, 6, 15, 6.2 rathānīkaṃ gāhamānaṃ sahasā pṛṣṭhato 'nvayuḥ //
MBh, 6, 19, 41.1 dhvajānāṃ dhūyamānānāṃ sahasā mātariśvanā /
MBh, 6, BhaGī 1, 13.2 sahasaivābhyahanyanta sa śabdastumulo 'bhavat //
MBh, 6, 41, 3.2 sahasaivābhyahanyanta tataḥ śabdo mahān abhūt //
MBh, 6, 44, 26.2 sahasā cikṣipustatra saṃkule bhairave sati //
MBh, 6, 48, 21.2 sahasā pratyudiyāya bhīṣmaḥ śāṃtanavo 'rjunam //
MBh, 6, 49, 15.1 tām āpatantīṃ sahasā śaktiṃ kanakabhūṣaṇām /
MBh, 6, 49, 35.1 tato bhīmo mahābāhuḥ sahasābhyapatad balī /
MBh, 6, 50, 4.1 tām āpatantīṃ sahasā kaliṅgānāṃ mahācamūm /
MBh, 6, 50, 8.2 abhyavartanta sahasā niṣādān saha rājabhiḥ //
MBh, 6, 50, 10.1 ghoram āsīt tato yuddhaṃ bhīmasya sahasā paraiḥ /
MBh, 6, 50, 29.2 cicheda sahasā rājann asaṃbhrānto varāsinā //
MBh, 6, 51, 19.1 uddhūtaṃ sahasā bhaumaṃ nāgāśvarathasādibhiḥ /
MBh, 6, 55, 77.1 sa tānyanīkāni mahādhanuṣmāñ śinipravīraḥ sahasābhipatya /
MBh, 6, 55, 118.1 parītasattvāḥ sahasā nipetuḥ kirīṭinā bhinnatanutrakāyāḥ /
MBh, 6, 56, 6.2 senā mahogrā sahasā kurūṇāṃ vego yathā bhīma ivāpagāyāḥ //
MBh, 6, 56, 14.2 mahāvitānāvatataprakāśam ālokya vīrāḥ sahasābhipetuḥ //
MBh, 6, 58, 53.2 sahasā prādravañ śiṣṭā mṛdnantastava vāhinīm //
MBh, 6, 59, 21.2 dṛṣṭvā vṛkodaraṃ bhīṣmaḥ sahasaiva samabhyayāt //
MBh, 6, 60, 37.2 apatat sahasā tatra yatra bhīmo vyavasthitaḥ //
MBh, 6, 73, 60.1 dṛṣṭvā ca sahasāyāntaṃ pāñcālyo gurum ātmanaḥ /
MBh, 6, 75, 14.2 papāta sahasā bhūmiṃ vidyujjaladharād iva //
MBh, 6, 78, 8.1 tataḥ prayātaḥ sahasā bhīṣmaḥ śāṃtanavo 'rjunam /
MBh, 6, 78, 34.1 tam āpatantaṃ sahasā kālānalasamaprabham /
MBh, 6, 89, 21.1 sahasā cābhavat tīvraṃ saṃnipātānmahad rajaḥ /
MBh, 6, 91, 57.2 nāgaṃ jighāṃsuḥ sahasā cikṣepa ca mahābalaḥ /
MBh, 6, 91, 58.1 tam āpatantaṃ sahasā dṛṣṭvā jvālākulaṃ raṇe /
MBh, 6, 91, 68.3 papāta sahasā tasya saśaraṃ dhanur uttamam //
MBh, 6, 91, 78.1 tām āpatantīṃ sahasā kauravāṇāṃ mahācamūm /
MBh, 6, 95, 43.2 sahasaivābhisaṃkruddhās tadāsīt tumulaṃ mahat //
MBh, 6, 107, 12.1 tām āpatantīṃ sahasā tasya bāhor baleritām /
MBh, 6, 115, 24.2 droṇastad apriyaṃ śrutvā sahasā nyapatad rathāt //
MBh, 7, 6, 23.1 tataḥ prayāte sahasā bhāradvāje mahārathe /
MBh, 7, 6, 40.2 maghavān samabhikruddhaḥ sahasā dānaveṣviva //
MBh, 7, 11, 13.2 sahasā niḥsṛto bhāvo yo 'sya nityaṃ pravartate //
MBh, 7, 13, 27.1 viviṃśatistu sahasā vyaśvaketuśarāsanam /
MBh, 7, 13, 53.1 sa pauravarathasyeṣām āplutya sahasā nadan /
MBh, 7, 14, 28.2 sahasā lohadaṇḍābhyām anyonyam abhijaghnatuḥ //
MBh, 7, 15, 44.1 tataḥ kirīṭī sahasā droṇānīkam upādravat /
MBh, 7, 19, 50.2 āhatā sahasā bhūmiścakampe ca nanāda ca //
MBh, 7, 29, 21.2 visṛjann iṣujālāni sahasā tānyatāḍayat //
MBh, 7, 34, 6.2 samabhyadhāvan sahasā bhāradvājaṃ yuyutsavaḥ //
MBh, 7, 56, 8.2 sahasā sindhurājasya vadho gāṇḍīvadhanvanā //
MBh, 7, 76, 35.2 sahasā petatuḥ kruddhau kṣipraṃ śyenāvivāmiṣe //
MBh, 7, 78, 40.1 te dṛṣṭvā sahasā pārthaṃ goptāraḥ saindhavasya tu /
MBh, 7, 82, 7.1 tacchinnaṃ sahasā tasya śiraḥ kuñcitamūrdhajam /
MBh, 7, 82, 8.2 sahasābhyapatat sainyaṃ tāvakaṃ pārthakāraṇāt //
MBh, 7, 82, 39.1 tato droṇo bhṛśaṃ kruddhaḥ sahasodvṛtya cakṣuṣī /
MBh, 7, 85, 4.1 tam āpatantaṃ sahasā bhāradvājaṃ mahāratham /
MBh, 7, 85, 35.2 aśṛṇot sahasā pārthaḥ pāñcajanyasya nisvanam //
MBh, 7, 85, 67.1 soyodhano hi sahasā gato droṇena daṃśitaḥ /
MBh, 7, 87, 75.1 tataḥ prayātaḥ sahasā sainyaṃ tava sa sātyakiḥ /
MBh, 7, 88, 28.3 prayātaḥ sahasā rājan sārathiṃ cedam abravīt //
MBh, 7, 92, 25.2 abhyayāt sahasā tatra yatrāste mādhavaḥ prabhuḥ //
MBh, 7, 101, 25.2 sahasā prāpatad droṇaṃ pataṃga iva pāvakam //
MBh, 7, 101, 31.1 tām āpatantīṃ sahasā ghorarūpāṃ bhayāvahām /
MBh, 7, 101, 34.2 śaktiṃ cicheda sahasā kṛtahasto mahābalaḥ //
MBh, 7, 104, 26.1 sa chādyamānaḥ sahasā karṇena dṛḍhadhanvinā /
MBh, 7, 130, 21.2 sarvāṇyasthīni sahasā prāpatan vai pṛthak pṛthak //
MBh, 7, 132, 39.1 tataḥ kirīṭī bhīmaśca sahasā saṃnyavartatām /
MBh, 7, 136, 12.1 tataḥ kirīṭī bhīmaśca sahasā saṃnyavartatām /
MBh, 7, 147, 2.1 abhyetya sahasā karṇaṃ droṇaṃ ca jayatāṃ varam /
MBh, 7, 147, 36.1 niḥśabdam āsīt sahasā punaḥ śabdo mahān abhūt /
MBh, 7, 152, 20.1 taṃ bhīmaḥ sahasābhyetya rākṣasāntakaraḥ prabho /
MBh, 7, 158, 53.1 taṃ dṛṣṭvā sahasā yāntaṃ sūtaputrajighāṃsayā /
MBh, 8, 7, 4.2 yogo yogeti sahasā prādurāsīn mahāsvanaḥ //
MBh, 8, 7, 35.2 sahasaivābhyahanyanta saśabdāś ca samantataḥ //
MBh, 8, 10, 21.1 tām āpatantīṃ sahasā śaktim ulkām ivāmbarāt /
MBh, 8, 10, 34.2 viprakīryanta sahasā vātanunnā ghanā iva //
MBh, 8, 10, 36.1 tataḥ samāgamo ghoro babhūva sahasā tayoḥ /
MBh, 8, 12, 63.2 bāṇāndhakāraṃ sahasaiva kṛtvā vivyādha sarvān iṣubhiḥ supuṅkhaiḥ //
MBh, 8, 14, 21.2 sahasā saṃtitīrṣantaṃ pārthaṃ śastrāstrasetunā //
MBh, 8, 17, 39.1 tam āpatantaṃ sahasā nistriṃśaṃ niśitaiḥ śaraiḥ /
MBh, 8, 17, 67.1 saṃchādyamānaḥ sahasā karṇacāpacyutaiḥ śaraiḥ /
MBh, 8, 17, 77.2 chādayantau ca sahasā parasparavadhaiṣiṇau //
MBh, 8, 17, 90.2 prādravat sahasā rājan nakulo vyākulendriyaḥ //
MBh, 8, 18, 9.2 śiraś cicheda sahasā yantur bharatasattama //
MBh, 8, 18, 29.1 so 'carat sahasā khaḍgī maṇḍalāni sahasraśaḥ /
MBh, 8, 18, 34.1 sa chinnaḥ sahasā bhūmau nipapāta mahān asiḥ /
MBh, 8, 18, 74.2 dhvajayaṣṭiṃ ca sahasā śiśriye kaśmalāvṛtaḥ //
MBh, 8, 19, 37.1 tam āpatantaṃ sahasā tava putraṃ mahābalam /
MBh, 8, 19, 55.1 padātīnāṃ tu sahasā pradrutānāṃ mahāmṛdhe /
MBh, 8, 19, 60.2 vyākṣipan sahasā tatra ghorarūpe mahāmṛdhe //
MBh, 8, 20, 22.1 tām āpatantīṃ sahasā dharmarājaḥ śilāśitaiḥ /
MBh, 8, 20, 22.2 tribhiś cicheda sahasā taṃ ca vivyādha saptabhiḥ //
MBh, 8, 22, 9.1 sahasāstravisargeṇa vayaṃ tenādya vañcitāḥ /
MBh, 8, 28, 47.2 kāko dṛḍhaṃ pariśrāntaḥ sahasā nipapāta ha //
MBh, 8, 38, 10.1 tam āpatantaṃ sahasā śaraiḥ saṃnataparvabhiḥ /
MBh, 8, 42, 13.1 tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate /
MBh, 8, 44, 45.1 tato 'vaplutya sahasā śakunir bharatarṣabha /
MBh, 8, 44, 52.2 chādayāmāsa sahasā megho vṛṣṭyā yathācalam //
MBh, 8, 45, 1.3 āpatat sahasā rājan yatra rājā vyavasthitaḥ //
MBh, 8, 45, 2.1 tam āpatantaṃ sahasā śūraḥ śaurisahāyavān /
MBh, 8, 45, 2.2 dadhāra sahasā pārtho veleva makarālayam //
MBh, 8, 45, 14.2 drauṇiś cicheda sahasā tata uccukruśur janāḥ //
MBh, 8, 47, 2.2 āśīviṣābhān khagamān pramuñcan drauṇiḥ purastāt sahasā vyatiṣṭhat //
MBh, 8, 49, 106.1 ity evam uktvā sahasotpapāta rājā tatas tacchayanaṃ vihāya /
MBh, 8, 55, 50.2 preṣayāmāsa sahasā saubalaṃ prati bhārata //
MBh, 8, 57, 21.1 sahasaikarathaḥ pārthas tvām abhyeti paraṃtapa /
MBh, 8, 60, 12.2 bāṇāndhakāraṃ sahasaiva kṛtvā jaghāna nāgāśvarathān narāṃś ca //
MBh, 8, 63, 1.3 muktvā śokodbhavaṃ vāri netrābhyāṃ sahasā vṛṣaḥ //
MBh, 8, 65, 32.1 tato dhanurjyā sahasātikṛṣṭā sughoṣam āchidyata pāṇḍavasya /
MBh, 9, 1, 39.2 patitāḥ sahasā bhūmau śrutvā krūraṃ vacaśca tāḥ //
MBh, 9, 9, 5.1 āpatantaṃ ca sahasā pāṇḍavānāṃ mahad balam /
MBh, 9, 13, 29.1 tam āpatantaṃ sahasā hemapaṭṭavibhūṣitam /
MBh, 9, 14, 36.2 antarikṣaṃ ca sahasā bāṇabhūtam abhūt tadā //
MBh, 9, 16, 30.2 dhṛṣṭadyumno draupadeyāḥ śikhaṇḍī śineśca naptā sahasā parīyuḥ //
MBh, 9, 16, 34.1 sa madrarājaḥ sahasāvakīrṇo bhīmāgragaiḥ pāṇḍavayodhamukhyaiḥ /
MBh, 9, 16, 38.2 netre ca dīpte sahasā vivṛtya madrādhipaṃ kruddhamanā niraikṣat //
MBh, 9, 16, 41.1 dīptām athaināṃ mahatā balena savisphuliṅgāṃ sahasā patantīm /
MBh, 9, 19, 8.1 tataḥ prabhagnā sahasā mahācamūḥ sā pāṇḍavī tena narādhipena /
MBh, 9, 19, 8.2 diśaścatasraḥ sahasā pradhāvitā gajendravegaṃ tam apārayantī //
MBh, 9, 19, 12.1 tam āpatantaṃ sahasā tu dṛṣṭvā pāñcālarājaṃ yudhi rājasiṃhaḥ /
MBh, 9, 19, 13.1 sa taṃ dvipaṃ sahasābhyāpatantam avidhyad arkapratimaiḥ pṛṣatkaiḥ /
MBh, 9, 19, 15.1 taṃ nāgarājaṃ sahasā praṇunnaṃ vidrāvyamāṇaṃ ca nigṛhya śālvaḥ /
MBh, 9, 19, 16.1 dṛṣṭvāpatantaṃ sahasā tu nāgaṃ dhṛṣṭadyumnaḥ svarathācchīghram eva /
MBh, 9, 19, 17.1 sa taṃ rathaṃ hemavibhūṣitāṅgaṃ sāśvaṃ sasūtaṃ sahasā vimṛdya /
MBh, 9, 19, 18.2 tam abhyadhāvat sahasā javena bhīmaḥ śikhaṇḍī ca śineśca naptā //
MBh, 9, 19, 19.1 śaraiśca vegaṃ sahasā nigṛhya tasyābhito 'bhyāpatato gajasya /
MBh, 9, 19, 24.1 sa bhinnakumbhaḥ sahasā vinadya mukhāt prabhūtaṃ kṣatajaṃ vimuñcan /
MBh, 9, 22, 3.1 nivṛttāḥ sahasā yodhāstava putrapriyaiṣiṇaḥ /
MBh, 9, 24, 15.1 āgamya sahasā kecid rathaiḥ svarṇavibhūṣitaiḥ /
MBh, 9, 27, 18.2 prādravan sahasā bhītāḥ śakuneśca padānugāḥ //
MBh, 9, 27, 35.1 tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate /
MBh, 9, 27, 38.1 tām āpatantīṃ sahasā śaraiḥ kāñcanabhūṣaṇaiḥ /
MBh, 9, 56, 31.2 gadābhyāṃ sahasānyonyam ājaghnatur ariṃdamau //
MBh, 9, 57, 32.2 īṣad utsmayamānastu sahasā prasasāra ha //
MBh, 10, 1, 36.2 so 'paśyat sahasāyāntam ulūkaṃ ghoradarśanam //
MBh, 10, 7, 62.2 pāñcālāḥ sahasā guptā māyāśca bahuśaḥ kṛtāḥ //
MBh, 10, 8, 31.1 tataste yodhamukhyāstaṃ sahasā paryavārayan /
MBh, 10, 11, 7.1 babhūva vadanaṃ tasyāḥ sahasā śokakarśitam /
MBh, 10, 12, 21.2 jagrāhopetya sahasā cakraṃ savyena pāṇinā /
MBh, 10, 13, 8.1 te hayāḥ sahasotpetur gṛhītvā syandanottamam /
MBh, 10, 14, 7.1 tatastad astraṃ sahasā sṛṣṭaṃ gāṇḍīvadhanvanā /
MBh, 10, 17, 16.2 bibhakṣayiṣavo rājan sahasā prādravaṃstadā //
MBh, 10, 18, 19.2 atha tat sahasā rājaṃś chinnajyaṃ visphurad dhanuḥ //
MBh, 11, 17, 1.3 sahasā nyapatad bhūmau chinneva kadalī vane //
MBh, 11, 27, 6.1 tataḥ kuntī mahārāja sahasā śokakarśitā /
MBh, 11, 27, 22.1 tato vineduḥ sahasā strīpuṃsās tatra sarvaśaḥ /
MBh, 12, 1, 39.2 sahasotpatitaḥ krodhaḥ karṇaṃ dṛṣṭvā praśāmyati //
MBh, 12, 2, 14.2 jagāma sahasā rāmaṃ mahendraṃ parvataṃ prati //
MBh, 12, 97, 5.2 evam eva dhanaṃ sarvaṃ yaccānyat sahasāhṛtam //
MBh, 12, 136, 37.1 gataṃ hi sahasā bhūmiṃ nakulo māṃ samāpnuyāt /
MBh, 12, 136, 119.1 akṛtvā saṃvidaṃ kāṃcit sahasāham upaplutaḥ /
MBh, 12, 272, 10.2 bhayād vṛtrasya sahasā dṛṣṭvā tad rūpam uttamam //
MBh, 12, 274, 31.3 sahasā ghātayāmāsa devadevaḥ pinākadhṛk //
MBh, 12, 311, 3.1 ṛṣir apsarasaṃ dṛṣṭvā sahasā kāmamohitaḥ /
MBh, 12, 311, 7.2 araṇyām eva sahasā tasya śukram avāpatat //
MBh, 12, 315, 54.2 kampitaḥ sahasā tena vāyunābhipravāyatā //
MBh, 12, 315, 55.2 sahasodīryate tāta jagat pravyathate tadā //
MBh, 12, 318, 35.2 srotasā sahasā kṣiptaṃ hriyamāṇaṃ balīyasā //
MBh, 12, 319, 18.1 tam āpatantaṃ sahasā dṛṣṭvā sarvāpsarogaṇāḥ /
MBh, 12, 320, 10.2 tataḥ parvataśṛṅge dve sahasaiva dvidhākṛte /
MBh, 12, 320, 11.1 tataḥ parvataśṛṅgābhyāṃ sahasaiva viniḥsṛtaḥ /
MBh, 12, 321, 20.2 sahasā prādurabhavat samīpe devayostadā //
MBh, 12, 322, 6.2 kham utpapātottamavegayuktas tato 'dhimerau sahasā nililye //
MBh, 12, 323, 35.2 sahasā dṛṣṭavantaḥ sma punar eva bṛhaspate //
MBh, 12, 323, 38.1 vayaṃ tu tejasā tasya sahasā hṛtacetasaḥ /
MBh, 12, 324, 7.1 taṃ dṛṣṭvā sahasāyāntaṃ vasuṃ te tvantarikṣagam /
MBh, 12, 324, 9.2 apṛcchan sahasābhyetya vasuṃ rājānam antikāt //
MBh, 12, 324, 22.1 yatastvaṃ sahasā bhraṣṭa ākāśānmedinītalam /
MBh, 12, 324, 35.1 tata enaṃ samutkṣipya sahasā vinatāsutaḥ /
MBh, 12, 330, 44.2 āvayoḥ sahasāgacchad badaryāśramam antikāt /
MBh, 12, 330, 49.1 kṣiptaśca sahasā rudre khaṇḍanaṃ prāptavāṃstadā /
MBh, 12, 330, 51.3 udvignāḥ sahasā kṛtsnā lokāḥ sarve 'bhavaṃstadā //
MBh, 12, 335, 26.2 sahasā jagṛhatur vedān brahmaṇaḥ paśyatastadā //
MBh, 13, 20, 73.2 asyāśca kāraṇaṃ vettuṃ na yuktaṃ sahasā mayā //
MBh, 13, 53, 41.1 tau tīkṣṇāgreṇa sahasā pratodena pracoditau /
MBh, 13, 127, 26.2 haranetre śubhe devī sahasā sā samāvṛṇot //
MBh, 13, 127, 27.2 nirhomaṃ nirvaṣaṭkāraṃ tat sadaḥ sahasābhavat //
MBh, 13, 141, 20.1 tataḥ karma samārabdhaṃ hitāya sahasāśvinoḥ /
MBh, 13, 145, 12.2 vidrute sahasā yajñe kupite ca maheśvare //
MBh, 14, 6, 29.2 tataḥ sa kuṇapaṃ dṛṣṭvā sahasā sa nyavartata //
MBh, 14, 10, 17.2 indraḥ sākṣāt sahasābhyetu vipra havir yajñe pratigṛhṇātu caiva /
MBh, 14, 11, 9.2 viveśa sahasaivāpo jagrāha viṣayaṃ tataḥ //
MBh, 14, 11, 11.2 viveśa sahasā jyotir jagrāha viṣayaṃ tataḥ //
MBh, 14, 11, 13.2 viveśa sahasā vāyuṃ jagrāha viṣayaṃ tataḥ //
MBh, 14, 11, 17.2 viveśa sahasā śakraṃ jagrāha viṣayaṃ tataḥ //
MBh, 14, 49, 21.2 adṛṣṭapūrvaṃ sahasā tattvadarśanavarjitaḥ //
MBh, 14, 57, 46.1 tena dhūmena sahasā vardhamānena bhārata /
MBh, 14, 74, 4.2 gāṇḍīvaṃ vikṣipaṃstūrṇaṃ sahasā samupādravat //
MBh, 14, 75, 18.2 papāta sahasā bhūmau vajrarugṇa ivācalaḥ //
MBh, 15, 6, 21.2 gāndhārīṃ śiśriye dhīmān sahasaiva gatāsuvat //
MBh, 15, 33, 18.2 nivartamānaḥ sahasā janaṃ dṛṣṭvāśramaṃ prati //
MBh, 16, 5, 5.2 taṃ vai yāntaṃ saṃnidhau keśavasya tvarantam ekaṃ sahasaiva babhrum /
MBh, 16, 8, 14.2 mahatā śokamohena sahasābhipariplutaḥ //
MBh, 16, 8, 49.1 tato nivṛttaḥ kaunteyaḥ sahasā sapadānugaḥ /
MBh, 18, 1, 6.2 sahasā saṃnivṛtto 'bhūcchriyaṃ dṛṣṭvā suyodhane //
Manusmṛti
ManuS, 3, 225.2 tad vipralumpanty asurāḥ sahasā duṣṭacetasaḥ //
Rāmāyaṇa
Rām, Ay, 12, 24.1 tataḥ purastāt sahasā vinirgato mahīpatīn dvāragatān vilokayan /
Rām, Ay, 34, 28.2 śuddhasattvā mumocāśru sahasā duḥkhaharṣajam //
Rām, Ay, 40, 15.2 avekṣya sahasā rāmo rathād avatatāra ha //
Rām, Ay, 51, 19.2 pradīptam iva śokena viveśa sahasā gṛham //
Rām, Ay, 52, 25.2 mumoca sahasā bāṣpaṃ māṃ prayāntam udīkṣya sā //
Rām, Ay, 59, 9.1 tāsām ākrandaśabdena sahasodgatacetane /
Rām, Ay, 63, 11.2 sahasā cāpi saṃśāntaṃ jvalitaṃ jātavedasam //
Rām, Ay, 66, 15.2 papāta sahasā bhūmau pitṛśokabalārditaḥ //
Rām, Ay, 81, 3.2 papāta sahasā totrair hṛdi viddha iva dvipaḥ //
Rām, Ay, 95, 38.2 draṣṭukāmo janaḥ sarvo jagāma sahasāśramam //
Rām, Ay, 106, 11.1 sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām /
Rām, Ay, 106, 17.1 sahasā yuddhaśauṇḍena hayāroheṇa vāhitām /
Rām, Yu, 14, 18.2 sadhūmaparivṛttormiḥ sahasābhūnmahodadhiḥ //
Rām, Yu, 30, 16.2 rajaśca sahasaivordhvaṃ jagāma caraṇoddhatam //
Rām, Yu, 80, 34.2 saṃkruddhaḥ khaḍgam ādāya sahasā yatra maithilī //
Rām, Yu, 85, 10.1 tām āpatantīṃ sahasā śilāṃ dṛṣṭvā mahodaraḥ /
Rām, Yu, 94, 1.1 tam āpatantaṃ sahasā svanavantaṃ mahādhvajam /
Rām, Yu, 98, 7.1 tāḥ patiṃ sahasā dṛṣṭvā śayānaṃ raṇapāṃsuṣu /
Rām, Yu, 102, 5.2 agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ //
Rām, Yu, 114, 16.2 tato rāmeṇa saṃdiṣṭo lakṣmaṇaḥ sahasotthitaḥ //
Rām, Yu, 114, 22.2 pragṛhya sītāṃ sahasā jagāmāśu sa rāvaṇaḥ //
Rām, Utt, 1, 8.1 sa rāmaṃ dṛśya sahasā pūrṇacandrasamadyutim /
Rām, Utt, 22, 19.1 tataḥ kruddhasya sahasā yamasyābhiviniḥsṛtaḥ /
Rām, Utt, 32, 62.2 sahasā pratijagrāha garutmān iva pannagam //
Rām, Utt, 35, 35.2 athānyo rāhur āsādya jagrāha sahasā ravim //
Rām, Utt, 61, 36.2 papāta sahasā bhūmau vajrāhata ivācalaḥ //
Rām, Utt, 88, 15.1 sādhukāraśca sumahān devānāṃ sahasotthitaḥ /
Saundarānanda
SaundĀ, 6, 24.1 śrutvā tato bhartari tāṃ pravṛttiṃ savepathuḥ sā sahasotpapāta /
Amaruśataka
AmaruŚ, 1, 65.2 itthaṃ tasyāḥ parijanakathā kopavegopaśāntau bāṣpodbhedais tadanu sahasā na sthitaṃ na prayātam //
AmaruŚ, 1, 80.1 jātā notkalikā stanau na lulitau gātraṃ na romāñcitaṃ vaktraṃ svedakaṇānvitaṃ na sahasā yāvacchaṭhenāmunā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 38.1 sahasā sūtrabaddhena vamatas tena cetarat /
AHS, Śār., 5, 10.2 sahasaiva pateyur vā jihvā jihmā visarpiṇī //
AHS, Śār., 5, 39.1 sahasā yo vimuhyed vā vivakṣur na sa jīvati /
AHS, Śār., 5, 70.2 sahasā jāyate yasya vikāraḥ sarvalakṣaṇaḥ //
AHS, Śār., 5, 71.1 nivartate vā sahasā sahasā sa vinaśyati /
AHS, Śār., 5, 71.1 nivartate vā sahasā sahasā sa vinaśyati /
AHS, Śār., 5, 109.1 sahasā jvarasaṃtāpas tṛṣṇā mūrchā balakṣayaḥ /
AHS, Śār., 5, 120.2 mṛtyave sahasārtasya tilakavyaṅgaviplavaḥ //
AHS, Śār., 5, 123.1 sahasā sahasā tasya mṛtyur harati jīvitam /
AHS, Śār., 5, 123.1 sahasā sahasā tasya mṛtyur harati jīvitam /
AHS, Śār., 5, 128.1 yaṃ naraṃ sahasā rogo durbalaṃ parimuñcati /
AHS, Nidānasthāna, 5, 55.1 uṣṇaklāntasya sahasā śītāmbho bhajatas tṛṣam /
AHS, Nidānasthāna, 6, 21.1 sahasānucitaṃ vānyat tasya dhvaṃsakavikṣayau /
AHS, Nidānasthāna, 7, 44.2 sravanti sahasā raktaṃ tasya cātipravṛttitaḥ //
AHS, Nidānasthāna, 9, 31.1 antar vastimukhe vṛttaḥ sthiro 'lpaḥ sahasā bhavet /
AHS, Nidānasthāna, 12, 36.2 pravṛttasnehapānādeḥ sahasāmāmbupāyinaḥ //
AHS, Nidānasthāna, 14, 52.2 ṣaṭ te kuṣṭhaikakarmāṇaḥ sahasaurasamātaraḥ //
AHS, Cikitsitasthāna, 1, 175.1 na vijvaro 'pi sahasā sarvānnīno bhavet tathā /
AHS, Cikitsitasthāna, 4, 56.2 śītāmbusekaḥ sahasā trāsavikṣepabhīśucaḥ //
AHS, Cikitsitasthāna, 6, 6.2 bhuktamātrasya sahasā mukhe śītāmbusecanam //
AHS, Cikitsitasthāna, 9, 121.2 sa balī sahasā hanyāt tasmāt taṃ tvarayā jayet //
AHS, Cikitsitasthāna, 21, 27.2 nātimātraṃ tathā vāyur vyāpnoti sahasaiva vā //
AHS, Kalpasiddhisthāna, 5, 47.1 drutaṃ praṇīte niṣkṛṣṭe sahasotkṣipta eva vā /
AHS, Utt., 3, 16.2 romaharṣo muhus trāsaḥ sahasā rodanaṃ jvaraḥ //
AHS, Utt., 12, 26.2 uṣṇataptasya sahasā śītavārinimajjanāt //
AHS, Utt., 12, 30.2 sahasaivālpasattvasya paśyato rūpam adbhutam //
AHS, Utt., 14, 22.2 rūpāṇi sūkṣmadīptāni sahasā nāvalokayet //
AHS, Utt., 17, 20.1 sukumāre cirotsargāt sahasaiva pravardhite /
AHS, Utt., 25, 25.1 doṣāgniragnivat tena prayāti sahasā śamam /
AHS, Utt., 26, 1.3 sadyovraṇā ye sahasā sambhavantyabhighātataḥ /
AHS, Utt., 29, 10.1 so 'sthigranthiḥ padātestu sahasāmbho'vagāhanāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 41.2 guruśokasahāyena sahasaivābhyabhūyata //
BKŚS, 3, 24.2 sahasaivedam āyātaṃ parun mātaṅgapakṣaṇam //
BKŚS, 4, 41.1 sahāsayā ca sahasā vāsovāsādihastayā /
BKŚS, 4, 59.1 sābravīt sahasāyātabhartṛkāritasaṃbhramā /
BKŚS, 15, 69.2 sahasā pratibuddhaś ca sphurallocanatārakaḥ //
BKŚS, 18, 84.2 pravṛttaḥ sahasā hāsaḥ salilaugha ivolbaṇaḥ //
BKŚS, 19, 2.2 sahasā pramadāveṣam apaśyaṃ puruṣaṃ puraḥ //
BKŚS, 19, 55.1 ardharātre tu sahasā pratibuddhā muneḥ sutā /
BKŚS, 19, 104.1 avāc ca sahasā modaḥ kauveryāḥ pavanāhṛtaḥ /
BKŚS, 20, 283.2 akālakaumudī grāme sahasā jṛmbhatām iti //
BKŚS, 20, 285.1 sahasā tena cotkṣipto grāme trāsitakātaraḥ /
BKŚS, 21, 25.1 gatvā ṣoḍaśaviṃśāni padāni sahasā sthitaḥ /
BKŚS, 21, 134.2 durvāragurupūreṇa sahasākṛṣya nīyate //
BKŚS, 25, 98.2 duḥśraddhānaṃ hi sahasā kākatālīyam īdṛśam //
Daśakumāracarita
DKCar, 1, 1, 26.3 sahasā durgasaṃśrayaḥ kāryaḥ iti //
DKCar, 1, 1, 43.1 tato viracitamahena mantrinivahena viracitadaivānukūlyena kālena śibiram ānīyāpanītāśeṣaśalyo vikasitanijānanāravindo rājā sahasā viropitavraṇo 'kāri //
DKCar, 1, 1, 45.1 deva sakalasya bhūpālakulasya madhye tejovariṣṭho gariṣṭho bhavānadya vindhyavanamadhyaṃ nivasatīti jalabudbudasamānā virājamānā sampattaḍillateva sahasaivodeti naśyati ca /
DKCar, 1, 2, 10.1 tadanu viditodanto madīyavaṃśabandhugaṇaḥ sahasāgatya mandiramānīya māmapakrāntavraṇamakarot /
DKCar, 1, 4, 24.4 sahasā samāgacchata /
DKCar, 1, 4, 25.4 kolāhale tasmiṃścalalocanayā saha naipuṇyena sahasā nirgato nijānuvāsamagām //
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 2, 3, 164.1 praśānte ca sahasā dhūmodgame tasmin ahamaviśam //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 8, 279.0 madvacanaśravaṇānantaraṃ sarve 'pyaśmakendrasevakāḥ svasvavāhanāt sahasāvatīrya rājasūnumānasya tadvaśavartinaḥ samabhavan //
Divyāvadāna
Divyāv, 11, 15.1 atha sa vṛṣo bhagavatyavekṣāvān pratibaddhacitta eṣo me śaraṇamiti sahasaiva tāni dṛḍhāni varatrakāṇi bandhanāni chittvā pradhāvan yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 18, 175.1 tena caivamupalabdhaṃ yo 'saṃviditameva buddhapramukhaṃ bhikṣusaṃghaṃ bhojayati sa sahasaiva bhogairabhyudgacchati //
Harivaṃśa
HV, 20, 7.1 sa tābhyaḥ sahasaivātha digbhyo garbhaḥ prabhānvitaḥ /
Kirātārjunīya
Kir, 2, 30.1 sahasā vidadhīta na kriyām avivekaḥ param āpadāṃ padam /
Kir, 2, 56.1 sahasopagataḥ savismayaṃ tapasāṃ sūtir asūtir enasām /
Kir, 5, 17.1 alam eṣa vilokitaḥ prajānāṃ sahasā saṃhatim aṃhasāṃ vihantum /
Kir, 5, 46.1 saktiṃ lavād apanayatyanile latānāṃ vairocanairdviguṇitāḥ sahasā mayūkhaiḥ /
Kir, 6, 15.1 sa jagāma vismayam udvīkṣya puraḥ sahasā samutpipatiṣoḥ phaṇinaḥ /
Kir, 10, 45.1 abhimuni sahasā hṛte parasyā ghanamarutā jaghanāṃśukaikadeśe /
Kir, 12, 18.2 śambhum upahatadṛśaḥ sahasā na ca te nicāyitum abhiprasehire //
Kir, 12, 45.2 pūrṇapṛthuvanaguhāvivaraḥ sahasā bhayād iva rarāsa bhūdharaḥ //
Kir, 12, 48.2 svastham abhidadṛśire sahasā pratibodhajṛmbhamukhair mṛgādhipaiḥ //
Kir, 13, 30.1 atha dīrghatamaṃ tamaḥ pravekṣyan sahasā rugṇarayaḥ sa sambhrameṇa /
Kir, 13, 35.1 tatra kārmukabhṛtaṃ mahābhujaḥ paśyati sma sahasā vanecaram /
Kir, 17, 37.1 cyute sa tasminn iṣudhau śarārthād dhvastārthasāre sahaseva bandhau /
Kumārasaṃbhava
KumSaṃ, 5, 57.1 tribhāgaśeṣāsu niśāsu ca kṣaṇam nimīlya netre sahasā vyabudhyata /
KumSaṃ, 7, 57.1 ālokamārgaṃ sahasā vrajantyā kayācid udveṣṭanavāntamālyaḥ /
Kāmasūtra
KāSū, 3, 2, 25.1 sahasā vāpyupakrāntā kanyācittam avindatā /
KāSū, 6, 5, 14.3 kṛtajñastu pūrvaśramāpekṣī na sahasā virajyate /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.11 antareṇa jyok kam śam sanā sahasā vinā nānā svasti svadhā alam vaṣaṭ anyat asti upāṃśu kṣamā vihāyasā doṣā mudhā mithyā /
Kūrmapurāṇa
KūPur, 1, 2, 4.2 tato me sahasotpannaḥ prasādo munipuṅgavāḥ //
KūPur, 1, 14, 37.2 sasarja sahasā rudraṃ dakṣayajñajighāṃsayā //
KūPur, 1, 14, 65.2 jaghāna pakṣaiḥ sahasā nanādāmbunidhiryathā //
KūPur, 1, 15, 50.2 āvirbabhūva sahasā mohayan daityapuṅgavān //
KūPur, 1, 15, 100.2 na paśyati sma sahasā tādṛśaṃ munayo 'bruvan //
KūPur, 2, 34, 60.2 antarhiteva sahasā sarvamicchāmi veditum //
Liṅgapurāṇa
LiPur, 1, 36, 57.2 tāni sarvāṇi sahasā dadāha munisattamaḥ //
LiPur, 1, 92, 189.2 sarvakṣetreṣu yatpuṇyaṃ tatsarvaṃ sahasā labhet //
LiPur, 1, 96, 73.1 sahasaiva bhayādviṣṇuṃ vihagaś ca yathoragam /
Suśrutasaṃhitā
Su, Utt., 58, 20.2 tasya mūtrayutaṃ retaḥ sahasā sampravartate //
Tantrākhyāyikā
TAkhy, 1, 507.1 kiṃ bahunā tāvat tena karṇābhyāśam āgatyāgatya prabalam udvejitaḥ yāvat tena sahasā gṛhītvā śilāyām āvidhya vigataprāṇaḥ kṛto 'sāviti //
Varāhapurāṇa
VarPur, 27, 13.2 saṃnahya sahasā devā rudrasyānucarā bhavan //
Viṣṇupurāṇa
ViPur, 1, 12, 46.1 romāñcitāṅgaḥ sahasā sādhvasaṃ paramaṃ gataḥ /
ViPur, 2, 13, 15.1 tataḥ sā sahasā trāsādāplutā nimnagātaṭam /
ViPur, 2, 16, 12.2 ityuktaḥ sahasāruhya nidāghaḥ prāha tamṛbhum /
ViPur, 4, 2, 82.1 sa me samādhir jalavāsamitramatsyasya saṅgāt sahasaiva naṣṭaḥ /
ViPur, 5, 3, 24.1 tato bāladhvaniṃ śrutvā rakṣiṇaḥ sahasotthitāḥ /
ViPur, 5, 14, 13.2 mamāra sahasā daityo mukhācchoṇitamudvaman //
ViPur, 5, 20, 14.2 ākhyāte sahasā kṛṣṇo gṛhītvāpūrayaddhanuḥ //
ViPur, 5, 25, 6.1 tataḥ kadambātsahasā madyadhārāṃ sa lāṅgalī /
ViPur, 5, 25, 11.1 sākṛṣṭā sahasā tena mārgaṃ saṃtyajya nimnagā /
ViPur, 5, 37, 45.2 jaghnuśca sahasābhyetya tathānye vai parasparam //
Śatakatraya
ŚTr, 3, 69.2 yadyastyevaṃ kuru bhavarasāsvādane lampaṭatvaṃ no ceccetaḥ praviśa sahasā nirvikalpe samādhau //
ŚTr, 3, 87.2 kiṃ yuktaṃ sahasābhyupaiti balavān kālaḥ kṛtānto 'kṣamī hā jñātaṃ madanāntakāṅghriyugalaṃ muktvāsti nānyo gatiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 32.2 uttasthurārāt sahasāsanāśayāt sākaṃ vratairvrīḍitalocanānanāḥ //
BhāgPur, 1, 18, 22.1 yatrānuraktāḥ sahasaiva dhīrā vyapohya dehādiṣu saṅgam ūḍham /
BhāgPur, 1, 18, 29.1 abhūtapūrvaḥ sahasā kṣuttṛḍbhyām arditātmanaḥ /
BhāgPur, 4, 5, 2.2 utkṛtya rudraḥ sahasotthito hasan gambhīranādo visasarja tāṃ bhuvi //
BhāgPur, 8, 6, 2.1 tenaiva sahasā sarve devāḥ pratihatekṣaṇāḥ /
Bhāratamañjarī
BhāMañj, 1, 105.2 sudhāṃ jahāra sahasā taddattāṃ ca papuḥ surāḥ //
BhāMañj, 1, 424.1 tatkopāttānvasūnetya vaśiṣṭhaḥ sahasāśapat /
BhāMañj, 1, 434.1 tataḥ smareṇa sahasā sa dhīro vivaśīkṛtaḥ /
BhāMañj, 1, 579.1 tasminyāte divaṃ mādrī śokāgniṃ sahasāviśat /
BhāMañj, 1, 775.2 vinidrānsahasā bhrātṝnkaromi jananīṃ tathā //
BhāMañj, 1, 785.2 prabuddhā sahasā kuntī saha putrairdadarśa tat //
BhāMañj, 1, 832.1 tacchrutvā brāhmaṇaḥ karṇau pidhāya sahasābhyadhāt /
BhāMañj, 1, 849.2 sālamutpāṭya sahasā saśabdaṃ tamatāḍayat //
BhāMañj, 1, 1002.2 dṛśaiva rājasaṃghānāṃ jahāra sahasā dṛśaḥ //
BhāMañj, 1, 1060.1 sahasā dhvastadhairyeṣu bhagnotsāheṣu rājasu /
BhāMañj, 1, 1066.2 rāmābhirāmaḥ sahasā viddhā lakṣyamapātayat //
BhāMañj, 1, 1272.2 prītiṃ bheje samabhyetya sahasā tena saṃgataḥ //
BhāMañj, 5, 67.2 saṃkocitāṅgaḥ sahasā niryayau tridaśeśvaraḥ //
BhāMañj, 5, 153.1 vṛddhiṃ yadyāti sahasā mūḍhānāṃ viddhi tadgatam /
BhāMañj, 5, 596.1 etadākarṇya sahasā tāmahaṃ jvalitāmiva /
BhāMañj, 5, 610.2 pratyudgato 'haṃ sahasā puraskṛtya purodhasam //
BhāMañj, 5, 648.1 praviśya sahasā tasthau nirāhārā ciraṃ śucā /
BhāMañj, 6, 244.1 asṛkpravāhaiḥ sahasā praśānte reṇumaṇḍale /
BhāMañj, 6, 287.1 tasmin udīrṇe sahasā mahāstre dīptatejasi /
BhāMañj, 6, 411.2 nipetuḥ sahasā yodhā bahavo vigatāsavaḥ //
BhāMañj, 7, 87.2 saṃkocamāpuḥ sahasā darpeṇeva vibhūtayaḥ //
BhāMañj, 7, 179.1 gāndharvāstreṇa sahasā vidadhe kīrtiśeṣatām /
BhāMañj, 7, 288.1 brahmāstreṇaiva sahasā hatvāstraṃ śakranandanaḥ /
BhāMañj, 7, 510.2 uvāca sahasā pārthaṃ saṃbhrāntaḥ kaiṭabhāntakaḥ //
BhāMañj, 7, 543.2 vṛddhakṣattrasya sahasā papātāgre nijaṃ śiraḥ //
BhāMañj, 7, 734.1 tacchrutvā sahasā droṇastyaktvā cāpaṃ saha krudhā /
BhāMañj, 8, 36.1 uktveti sahasā śalye sānuge hantumudyate /
BhāMañj, 8, 56.2 yuṣmadvidhānāṃ sahasā hṛtā yenāṃśukāvalī //
BhāMañj, 8, 58.1 iti śalyena sahasā śalyenevārdito muhuḥ /
BhāMañj, 8, 113.2 āvartanartitevābhūtsahasā kuruvāhinī //
BhāMañj, 8, 150.2 hatvā śareṇa sahasā śakralokamavāptavān //
BhāMañj, 8, 177.2 jāte vivāde sahasā divi sūryasurendrayoḥ //
BhāMañj, 8, 214.1 nirbhinnastena sahasā kaṇṭhe hārapariṣkṛte /
BhāMañj, 9, 24.1 saṃjñāmavāpya sahasā yathāvatsthitayostayoḥ /
BhāMañj, 11, 27.1 tānyāyudhāni sahasā jvalitānyeva tejasā /
BhāMañj, 11, 42.1 bodhitaḥ sahasā tena saṃbhramasvīkṛtāyudhaḥ /
BhāMañj, 12, 13.1 gāndhārīṃ brūhi sahasā mohe majjati no yathā /
BhāMañj, 13, 62.1 madhumāsa ivāśokaḥ sahasā śuṣkapallavaḥ /
BhāMañj, 13, 451.2 sa jātadarpaḥ sahasā taṃ muniṃ hantumudyayau //
BhāMañj, 13, 456.2 kṣutena sahasotsṛṣṭaḥ sa śrīmānkṣupa ityabhūt //
BhāMañj, 13, 474.2 sahasā na bhajetkiṃcidapi svādu vicāradhīḥ //
BhāMañj, 13, 563.2 sahasā navatāṃ yāti vairaṃ koṭaravahnivat //
BhāMañj, 13, 564.2 sa vismṛtātmā sahasā yāti kālavidheyatām //
BhāMañj, 13, 574.1 tūlavatsahasā kṣipraṃ jvaledavasare kvacit /
BhāMañj, 13, 602.1 eṣa śastreṇa sahasā hanyate yo 'tra lambate /
BhāMañj, 13, 657.2 abhīpsitāni sahasā sidhyantīśvaraśāsanāt //
BhāMañj, 13, 735.2 tṛṣṇāṃ nininda sahasā praśāntānuśayajvaraḥ //
BhāMañj, 13, 1039.2 sahasā saṃtyajetpāpaṃ na kuryādanutāpadam //
BhāMañj, 13, 1164.1 durjarāḥ sahasā yasmiñjīryante kṣipramāsthitāḥ /
BhāMañj, 13, 1175.1 vihasyotpatya sahasā saśarīro 'pyadehavat /
BhāMañj, 13, 1262.1 sā bhartrā sahasāhūtā na ca prāptā dvijāntikam /
BhāMañj, 13, 1267.2 śabdo babhūva vipulaḥ sahasā tridivaukasām //
BhāMañj, 13, 1289.2 cakāra sahasoddīrṇapatrapuṣpaphalākulam //
BhāMañj, 13, 1308.1 śrutvaitatsahasā smṛtvā tapase sa yayau muniḥ /
BhāMañj, 13, 1320.1 tasminsa sahasā snātaḥ pāyayitvā turaṅgamam /
BhāMañj, 13, 1466.2 kāntaṃ puruṣamālokya yāntyeva sahasārdratām //
BhāMañj, 13, 1493.1 taṃ vīkṣya kampitāḥ sarve sahasā jālajīvinaḥ /
BhāMañj, 13, 1607.2 sahasābhimatocchedo mahatāmapi duḥsahaḥ //
BhāMañj, 14, 68.1 ityuktvā brāhmaṇaṃ siddhaḥ sahasāntaradhīyata /
BhāMañj, 14, 136.1 tataḥ pravṛtte vipule sahasā nagarotsave /
BhāMañj, 14, 168.2 citrāṅgadā ca sahasā śokaṃ tyaktvā hriyaṃ yayau //
BhāMañj, 15, 47.2 netraprāṇendriyaiḥ kṣipraṃ tameva sahasāviśat //
BhāMañj, 16, 8.1 ratho dhvajaśca sauvarṇaḥ sahasāntaradhīyata /
BhāMañj, 16, 19.1 kṣayāya musalībhūtaṃ sahasāndhakavṛṣṇiṣu /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 19.3 vṛṣyaṃ valīpalitanāśanam ugram āyurvṛddhiṃ karoti sahasā ca rasāyanāgryam //
Garuḍapurāṇa
GarPur, 1, 71, 4.1 sahasaiva mumoca tatphaṇīndraḥ surasābhyaktaturuṣkapādapāyām /
GarPur, 1, 154, 17.2 uṣṇākrāntasya sahasā śītāmbho bhajatas tṛṣā //
GarPur, 1, 155, 15.1 sahasā ruciraṃ cānyataradhvaṃsakaśoṣiṇau /
GarPur, 1, 156, 45.1 sravanti sahasā raktaṃ tasya cātipravṛttitaḥ /
GarPur, 1, 158, 31.2 antarvastimukhe tṛṣṇā sthirālpaṃ sahasā bhavet //
GarPur, 1, 161, 37.1 pravṛttasnehapānādeḥ sahasāpathyasevinaḥ /
GarPur, 1, 165, 10.2 ṣaṭte kuṣṭhaikakarmāṇaḥ sahasaurasamātaraḥ //
Kathāsaritsāgara
KSS, 1, 4, 59.1 tadāgamanajāccaiva ceṭībhiḥ sahasā bhayāt /
KSS, 1, 5, 88.2 yoganandaśca taddṛṣṭvā viṣādaṃ sahasāgamat //
KSS, 1, 5, 111.1 tacchrutvā sahasā mantrī kopanaṃ krūraniścayam /
KSS, 1, 6, 3.2 tato jātiṃ nijāṃ smṛtvā prabuddhaḥ sahasābhavat //
KSS, 1, 6, 38.1 tacchrutvā sahasaivāhaṃ tamavocaṃ viśākhilam /
KSS, 1, 6, 130.1 tatkasmād eṣa khedaḥ syād īdṛśaḥ sahasā prabhoḥ /
KSS, 1, 6, 145.2 śrutvaitatsahasā serṣyaṃ śarvavarmā kilāvadat //
KSS, 1, 7, 72.2 gṛhītānena cotthāya sā kaṇṭhe sahasā tataḥ //
KSS, 1, 7, 112.1 atha martyavapurvimucya puṇyāṃ sahasā tadgaṇatāmahaṃ prapannaḥ /
KSS, 2, 2, 216.2 sahasaiva vilokya jātakopā bata dūre viṣayaspṛhā babhūva //
KSS, 3, 1, 16.1 tacchrutvā sahasā bhūmau patatastasya bhūpateḥ /
KSS, 3, 1, 43.2 bhṛtyairānāyya sahasā kautukādudaghāṭayat //
KSS, 3, 4, 97.1 tatra daivātsthite tasmin aśve sa sahasā nṛpaḥ /
KSS, 3, 4, 157.1 tadārūḍhaśca sahasā gantuṃ pravavṛte tataḥ /
KSS, 3, 4, 222.2 bhartāraṃ tam apaśyantī viṣādaṃ sahasāgamat //
KSS, 3, 4, 249.2 āhārastena sahasā pādenāhatya cikṣipe //
KSS, 3, 4, 360.1 yadekā sahasaiva strī tāsāṃ madhyāduvāca tam /
KSS, 3, 6, 48.2 ādityaprabhabhūpālaḥ sahasāntaḥpuraṃ yayau //
KSS, 4, 2, 149.1 tuṣṭaś ca tasmai matpitrā dāpitaḥ sahasaiva ca /
KSS, 4, 2, 160.1 tenāhaṃ sahasotpannavairāgyastanayaṃ nijam /
KSS, 4, 2, 162.2 śāpaś ca prāptaparyantaḥ sa śārvaḥ sahasā smṛtaḥ //
KSS, 4, 2, 198.1 tāvan nipatya sahasā tān vimohya svaśaktitaḥ /
KSS, 4, 3, 10.2 prabuddhā sahasaivāhaṃ vibhātā ca vibhāvarī //
KSS, 5, 2, 90.1 sa tena sahasā bhāvibandhuviśleṣahetunā /
KSS, 5, 2, 177.2 aśokadattastatrasthastad dṛṣṭvā sahasābravīt //
KSS, 6, 1, 85.2 priye mayāpi prāg janma tvayeva sahasā smṛtam //
KSS, 6, 1, 171.1 tad dṛṣṭvā sahasaivāhaṃ sasaṃbhramam acintayam /
KSS, 6, 2, 60.1 upetāṃ tāṃ ca sahasā dṛṣṭvā rājā savismayaḥ /
Narmamālā
KṣNarm, 1, 70.1 sahasā hṛtavastrāṇāṃ gṛhiṇīnāṃ samāyayau /
Rasamañjarī
RMañj, 10, 28.1 sthūlāṅgo'pi kṛśaḥ kṛśo'pi sahasā sthūlatvamālambate śyāmo vā kanakaprabho yadi bhavedgauro'pi kṛṣṇacchaviḥ /
Rasaprakāśasudhākara
RPSudh, 1, 146.1 vidhyate tena sahasā kṣepavedhaḥ sa kathyate /
RPSudh, 12, 16.0 vīryasya vṛddhiṃ jaṭharāgnivṛddhiṃ kāmāgnivṛddhiṃ sahasā karoti //
Rasaratnākara
RRĀ, V.kh., 20, 1.2 tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ vīkṣyatāt //
Rasārṇava
RArṇ, 12, 300.1 pāmāvicarcikādadrukuṣṭhāni sahasā jayet /
Rājanighaṇṭu
RājNigh, Prabh, 156.2 vaidyo vai dyatu vargam enam akhilaṃ vijñāya vaijñānikaḥ prajñālokavijṛmbhaṇena sahasā svairaṃ gadānāṃ gaṇam //
Ānandakanda
ĀK, 1, 12, 21.2 pibecca sahasā dhīro jīvedācandratārakam //
ĀK, 1, 23, 502.1 pāmāvicarcikādadrukuṣṭhāni sahasā jayet /
Āryāsaptaśatī
Āsapt, 2, 449.1 muktāmbaraiva dhāvatu nipatatu sahasā trimārgagā vāstu /
Āsapt, 2, 516.2 piśunena so 'panītaḥ sahasā patatā jaleneva //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 89.2, 5.0 yat sevitamātraṃ tatkṣaṇa eva śarīrāntaḥsthasarvadhātuṣu sahasā sabāhyābhyantaraṃ vyāpnoti paścāt pākaṃ prāpnoti tadvyavāyi krāmaṇetyaparaparyāyaṃ ca bodhyam //
RRSṬīkā zu RRS, 8, 89.2, 6.0 tādṛśabheṣajopeto yogavāhī pārado'pi sevitaścet sahasā sarvaṃ dehaṃ sāntaraṃ vyāpnoti na kevalaṃ koṣṭha eva sthitiṃ karoti //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 105.1 tacca sahasaiva mahatāgniskandhena sarvapārśveṣu sarvāvantaṃ niveśanaṃ pradīptaṃ bhavet //
SDhPS, 4, 9.1 bhagavannadya sahasaivemamevaṃrūpam aśrutapūrvaṃ tathāgataghoṣaṃ śrutvā mahāratnapratilabdhāśca smaḥ //
SDhPS, 4, 38.2 sahasaivāyaṃ mayā rājā vā rājamātro vā āsāditaḥ //
SDhPS, 4, 122.2 sahasaiva mayedameva tāvaddhiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ pratilabdhamiti //
SDhPS, 4, 145.2 sahasaivāsmābhir niḥspṛhair ākāṅkṣitam amārgitam aparyeṣitam acintitam aprārthitaṃ sarvajñatāratnaṃ pratilabdhaṃ yathāpīdaṃ tathāgatasya putraiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 38.2 prādakṣiṇyena sahasā daṇḍavatpatito 'grataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 7.2 mayūraṃ svarṇapatrāḍhyam apaśyaṃsahasā jale /
SkPur (Rkh), Revākhaṇḍa, 8, 12.1 tataḥ śṛṇomi sahasā dikṣu sarvāsu suvrata /
SkPur (Rkh), Revākhaṇḍa, 8, 13.1 tadārṇavajalaṃ sarvaṃ saṃkṣiptaṃ sahasābhavat /
SkPur (Rkh), Revākhaṇḍa, 8, 50.2 tato 'haṃ sahasā tasmāt samuttīrya jalāśayāt //
SkPur (Rkh), Revākhaṇḍa, 16, 7.1 praṇamya sarve sahasaiva bhītā brahmāṇamūcuḥ parameśvareśam /
SkPur (Rkh), Revākhaṇḍa, 17, 15.1 taddīpyamānaṃ sahasā sūryais tai rudrasambhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 16.1 jajvāla sahasā dīptaṃ bhūmaṇḍalam aśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 34.1 tataḥ prasuptaḥ sahasā vibuddho rātrikṣaye devavaraḥ svabhāvāt /
SkPur (Rkh), Revākhaṇḍa, 19, 48.2 mukhācca vahnirmanasaśca candraścakṣośca sūryaḥ sahasā babhūva //
SkPur (Rkh), Revākhaṇḍa, 19, 51.1 tato vijajñe manasā kṣaṇena anekarūpāḥ sahasā maheśā /
SkPur (Rkh), Revākhaṇḍa, 21, 72.1 jalāduttīrya sahasā vastramanyatsamāharat /
SkPur (Rkh), Revākhaṇḍa, 28, 23.1 mumoca sahasā bāṇaṃ purasya vadhakāṅkṣayā /
SkPur (Rkh), Revākhaṇḍa, 28, 57.1 āliṅgya gāḍhaṃ sahasā patitā tasya mūrdhani /
SkPur (Rkh), Revākhaṇḍa, 72, 14.2 taṃ dṛṣṭvā sahasā cāśvamīrṣyābhāvena cābravīt //
SkPur (Rkh), Revākhaṇḍa, 97, 37.1 utpatya sahasā rājañjagāmākāśamaṇḍalam /
SkPur (Rkh), Revākhaṇḍa, 97, 102.2 stotraṃ jagāda sahasā tannibodha nareśvara //
SkPur (Rkh), Revākhaṇḍa, 109, 10.1 taṃ dṛṣṭvā sahasā vighnamabhiṣeke ṣaḍānanaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 10.2 sahasā tena dṛṣṭo 'sau hāhetyuktvā samutthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 20.1 sahasā bhagavāndevastu tutoṣa parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 14.1 taṃ dṛṣṭvā sahasā yāntam īrṣyābhāvena mohitā /
SkPur (Rkh), Revākhaṇḍa, 142, 31.1 nirgataḥ sahasā rājanvegenaivānilo yathā /
SkPur (Rkh), Revākhaṇḍa, 142, 35.1 halenākṛṣya sahasā gadāpātairapātayat /
SkPur (Rkh), Revākhaṇḍa, 155, 9.2 prādurbhūtastu sahasā tatra tīrthe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 155, 26.2 vañcitaḥ sahasā dhūrtavāyasābhyāṃ nṛpottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 4.1 tacchrutvā sahasā tasmai cukopa parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 6.2 prādurbhūtastu sahasā bhittvā pātālasaptakam //
SkPur (Rkh), Revākhaṇḍa, 189, 32.1 muktiṃ prayāti sahasā duṣprāpāṃ parameśvarīm /
SkPur (Rkh), Revākhaṇḍa, 198, 57.2 tenaivamukte sahasā kṛtvā bhūmaṇḍalaṃ dvidhā /
SkPur (Rkh), Revākhaṇḍa, 221, 8.3 sahasāhaṃ bhayākrāntastrastastyaktvā palāyitaḥ //
Sātvatatantra
SātT, 2, 24.2 vairājavipratanayo 'jitasaṃjña īśo devāsurair amathayat sahasā payodhim //
SātT, 2, 25.1 devāsure jalanidher mathanād viṣaṣṇe hastāc cyute girivare sahasārdracittaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 15, 9.5 akālavakre sati kālam atha phalacūrṇena militvā bhasmanā saha ghṛtena kākañjikā sahasā bhavati //