Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 20.0 yasya sakāśād garbhamavakrāmati taṃ jānāti //
Divyāv, 1, 155.0 kuto 'ham yuṣmākaṃ pānīyamanuprayacchāmīti te kathayanti sārthavāha pretanagaramidam kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 176.0 kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśāt pānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 8, 93.0 bhagavānāha na bhikṣava etarhi yathā atīte 'pyadhvani mayā asyaiva caurasahasrasya sakāśādanekabhāṇḍasahasraḥ sārtho niṣkrītaḥ na ca śakitāḥ saṃtarpayitum //
Divyāv, 8, 102.0 katame pañca raktaṃ puruṣaṃ jānāti kālaṃ jānāti ṛtuṃ jānāti garbhamavakrāntaṃ jānāti yasyāḥ sakāśādgarbho 'vakrāmati taṃ jānāti dārakaṃ jānāti dārikāṃ jānāti //
Divyāv, 8, 151.0 evaṃ dvistriścatuḥpañcaṣaḍvārāṃs tasyaiva caurasahasrasya sakāśāt supriyeṇa sārthavāhena sārthaḥ paritrāto mūlyaṃ cānupradattam //
Divyāv, 8, 552.0 idānīmapi mayā anekairduṣkaraśatasahasrairanuttaraṃ jñānamadhigamya maitrāyatā karuṇayā saptakṛtvaścaurasahasrasakāśāt sārthaḥ paritrātaḥ //
Divyāv, 13, 277.1 vatsa gaccha gaṇḍakasyārāmikasya sakāśānnīlotpalāni gṛhītvā āgaccheti //