Occurrences

Atharvaprāyaścittāni
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Ratnaṭīkā
Suśrutasaṃhitā
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaprāyaścittāni
AVPr, 2, 2, 10.0 athānyaddhavir nirvaped agnaye dātre puroḍāśam indrāya pradātre puroḍāśaṃ viṣṇave śipiviṣṭāya puroḍāśam //
AVPr, 5, 3, 15.0 ye sthaviṣṭhās tān indrāya pradātre dadhani caruṃ //
Gopathabrāhmaṇa
GB, 2, 1, 9, 3.0 ye sthaviṣṭhās tān indrāya pradātre dadhani carum //
GB, 2, 1, 9, 8.0 agnir vai madhyamasya dātendro vai jyeṣṭhasya pradātā //
GB, 2, 6, 7, 26.0 yādhiṣṭhātā pradātā yasmai prattā vedā avaruddhāḥ //
Jaiminīyabrāhmaṇa
JB, 1, 350, 25.0 kṣatriya u vai paśūnāṃ pradātā //
JB, 1, 350, 26.0 sa yaḥ paśūnāṃ pradātā sa naḥ paśūn prayacchād iti //
Kauṣītakibrāhmaṇa
KauṣB, 4, 2, 7.0 indrāya pradātre sāyaṃ dohitaṃ dadhi //
KauṣB, 4, 2, 8.0 indro vai pradātā //
Kāṭhakasaṃhitā
KS, 8, 8, 56.0 eṣa tejasaḥ pradātā //
KS, 10, 2, 30.0 agnīṣomau vai brahmavarcasasya pradātārau //
KS, 10, 8, 4.0 eṣa brahmavarcasasya pradātā //
KS, 10, 11, 13.0 prajāpatiḥ paśūnāṃ pradātā //
KS, 13, 7, 35.0 ete annādyasya pradātrī //
KS, 13, 7, 48.0 bṛhaspatir brahmavarcasasya pradātā //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 4, 30.0 agnīṣomau vai brahmavarcasasya pradātārau //
MS, 2, 1, 8, 11.0 ete vai vṛṣṭyāḥ pradātāraḥ //
MS, 2, 2, 13, 3.0 ye sthaviṣṭhās tam indrāya pradātre dadhaṃś carum //
MS, 2, 4, 8, 35.0 ete vai vṛṣṭyāḥ pradātāraḥ //
MS, 2, 5, 7, 57.0 ete vai vṛṣṭyāḥ pradātāraḥ //
MS, 2, 5, 7, 85.0 'sau vā ādityo brahmavarcasasya pradātā //
MS, 2, 5, 11, 15.0 asau vā ādityo brahmavarcasasya pradātā //
Taittirīyasaṃhitā
TS, 2, 1, 2, 6.3 saṃvatsaro vai brahmavarcasasya pradātā /
TS, 2, 1, 4, 2.7 saṃvatsaro vai brahmavarcasasya pradātā /
TS, 2, 2, 8, 4.5 indrāya pradātre puroḍāśam ekādaśakapālaṃ nirvaped yasmai prattam iva san na pradīyeta /
TS, 2, 2, 8, 4.6 indram eva pradātāraṃ svena bhāgadheyenopadhāvati /
TS, 6, 6, 1, 36.0 vayam iha pradātāraḥ smaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 29, 9.1 annapradātā sucakṣuḥ smṛtimān //
VasDhS, 29, 15.1 upānatpradātāyanam āsādayate //
Āpastambaśrautasūtra
ĀpŚS, 19, 12, 4.1 tāsām antarāleṣv etāsāṃ rātrīṇāṃ pañcadaśa muhūrtān upadadhāti dātā pradāteti //
Buddhacarita
BCar, 13, 65.2 jñānadrumo dharmaphalapradātā notpāṭanaṃ hyarhati vardhamānaḥ //
Carakasaṃhitā
Ca, Si., 12, 51.2 sa manujasukhajīvitapradātā bhavati dhṛtismṛtibuddhidharmavṛddhaḥ //
Mahābhārata
MBh, 7, 55, 23.1 gosahasrapradātṝṇāṃ kratudānāṃ ca yā gatiḥ /
MBh, 12, 61, 12.2 amatsarī sarvaliṅgipradātā vaitānanityaśca gṛhāśramī syāt //
MBh, 13, 57, 27.1 suvarṇaśṛṅgaistu vibhūṣitānāṃ gavāṃ sahasrasya naraḥ pradātā /
MBh, 13, 57, 28.2 taistair guṇaiḥ kāmadughāsya bhūtvā naraṃ pradātāram upaiti sā gauḥ //
MBh, 13, 57, 29.1 yāvanti lomāni bhavanti dhenvās tāvat phalaṃ prāpnute gopradātā /
MBh, 13, 57, 37.1 bhakṣānnapānīyarasapradātā sarvān avāpnoti rasān prakāmam /
MBh, 13, 62, 27.2 pradātā sukham āpnoti devaiścāpyabhipūjyate //
MBh, 13, 65, 27.2 pratiśrayapradātā ca so 'pi svarge mahīyate //
MBh, 13, 70, 36.3 agomī gopradātṝṇāṃ kathaṃ lokānnigacchati //
MBh, 13, 70, 49.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 71, 11.2 alpapradātā bahudaḥ kathaṃ ca syād iheśvara //
MBh, 13, 72, 18.2 pradattāstāḥ pradātṝṇāṃ sambhavantyakṣayā dhruvāḥ //
MBh, 13, 75, 13.1 yā vai yūyaṃ so 'ham adyaikabhāvo yuṣmān dattvā cāham ātmapradātā /
MBh, 13, 75, 17.2 gopradātā samāpnoti samastān aṣṭame krame //
MBh, 13, 75, 20.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 78, 4.2 pradātāraśca golokān gaccheyur iti mānada //
MBh, 13, 146, 24.1 pradātā sarvalokānāṃ viśvaṃ cāpyucyate mahat /
Rāmāyaṇa
Rām, Ay, 58, 38.1 gosahasrapradātṝṇāṃ yā yā gurubhṛtām api /
Harivaṃśa
HV, 12, 30.2 te tu jñānapradātāraḥ pitaro vo na saṃśayaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 57.1 sarvaiśvaryapradātṛtvaṃ maheśvaratvaṃ samastakāryaviṣayaṃ prabhutvam īśatvaṃ sarvavidyāviṣayaṃ prabhutvam īśānatvaṃ sarvabhūtaviṣayaṃ prabhutvam īśvaratvam //
Suśrutasaṃhitā
Su, Utt., 60, 8.2 tejasvī sthiranayano varapradātā brahmaṇyo bhavati naraḥ sa devajuṣṭaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 202.2 gṛhṇan pradātāram adho nayaty ātmānam eva ca //
Garuḍapurāṇa
GarPur, 1, 15, 47.1 suvarṇasya pradātā ca suvarṇeśastathaiva ca /
GarPur, 1, 15, 131.1 amṛtasya pradātā ca kṣīrodaḥ kṣīrameva ca /
GarPur, 1, 98, 3.2 gṛhṇanpradātāramadho nayatyātmānameva ca //
Rasamañjarī
RMañj, 5, 66.1 āyuḥpradātā balavīryakartā rogasya hartā madanasya kartā /
RMañj, 6, 27.1 puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ /
Rasaratnasamuccaya
RRS, 11, 83.2 sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā //
Rasendracintāmaṇi
RCint, 6, 84.1 āyuḥpradātā balavīryakartā rogāpahartā kadanasya kartā /
Rasendrasārasaṃgraha
RSS, 1, 348.1 āyuḥpradātā balavīryyakartā rogāpahartā madanasya kartā /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 2.0 anutṛṣyanti anirvacanīyānandaṃ prāpnuvanti anenety anutarṣaṃ kādambaraṃ tasya svīkaraṇam anuprāśanaṃ tasya prāśanasyātyāvaśyakatvam atīva īpsitatamatvam anirvacanīyānandapradātṛtvena retaḥstambhakatvena hetunā karmānuṣṭhānāt pūrvaṃ pracetasaḥ kanyāyāḥ svīkaraṇaṃ kartavyam ity arthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 3.2 voḍhāro 'gnipradātāraḥ pāśacchedakarās tathā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 164.1 kṛṣṇājinapradātā yo dātā yastilasarpiṣoḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 20.1 gopradātā labhetsvargaṃ satyalokaṃ vareśvara /
Uḍḍāmareśvaratantra
UḍḍT, 15, 7.2 svalpacaracaurās tu vastulābhe pradātāraḥ /