Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Suśrutasaṃhitā
Garuḍapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 2, 1, 9, 8.0 agnir vai madhyamasya dātendro vai jyeṣṭhasya pradātā //
GB, 2, 6, 7, 26.0 yādhiṣṭhātā pradātā yasmai prattā vedā avaruddhāḥ //
Jaiminīyabrāhmaṇa
JB, 1, 350, 25.0 kṣatriya u vai paśūnāṃ pradātā //
JB, 1, 350, 26.0 sa yaḥ paśūnāṃ pradātā sa naḥ paśūn prayacchād iti //
Kauṣītakibrāhmaṇa
KauṣB, 4, 2, 8.0 indro vai pradātā //
Kāṭhakasaṃhitā
KS, 8, 8, 56.0 eṣa tejasaḥ pradātā //
KS, 10, 8, 4.0 eṣa brahmavarcasasya pradātā //
KS, 10, 11, 13.0 prajāpatiḥ paśūnāṃ pradātā //
KS, 13, 7, 48.0 bṛhaspatir brahmavarcasasya pradātā //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 7, 85.0 'sau vā ādityo brahmavarcasasya pradātā //
MS, 2, 5, 11, 15.0 asau vā ādityo brahmavarcasasya pradātā //
Taittirīyasaṃhitā
TS, 2, 1, 2, 6.3 saṃvatsaro vai brahmavarcasasya pradātā /
TS, 2, 1, 4, 2.7 saṃvatsaro vai brahmavarcasasya pradātā /
Vasiṣṭhadharmasūtra
VasDhS, 29, 9.1 annapradātā sucakṣuḥ smṛtimān //
VasDhS, 29, 15.1 upānatpradātāyanam āsādayate //
Āpastambaśrautasūtra
ĀpŚS, 19, 12, 4.1 tāsām antarāleṣv etāsāṃ rātrīṇāṃ pañcadaśa muhūrtān upadadhāti dātā pradāteti //
Buddhacarita
BCar, 13, 65.2 jñānadrumo dharmaphalapradātā notpāṭanaṃ hyarhati vardhamānaḥ //
Carakasaṃhitā
Ca, Si., 12, 51.2 sa manujasukhajīvitapradātā bhavati dhṛtismṛtibuddhidharmavṛddhaḥ //
Mahābhārata
MBh, 12, 61, 12.2 amatsarī sarvaliṅgipradātā vaitānanityaśca gṛhāśramī syāt //
MBh, 13, 57, 27.1 suvarṇaśṛṅgaistu vibhūṣitānāṃ gavāṃ sahasrasya naraḥ pradātā /
MBh, 13, 57, 29.1 yāvanti lomāni bhavanti dhenvās tāvat phalaṃ prāpnute gopradātā /
MBh, 13, 57, 37.1 bhakṣānnapānīyarasapradātā sarvān avāpnoti rasān prakāmam /
MBh, 13, 62, 27.2 pradātā sukham āpnoti devaiścāpyabhipūjyate //
MBh, 13, 65, 27.2 pratiśrayapradātā ca so 'pi svarge mahīyate //
MBh, 13, 70, 49.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 71, 11.2 alpapradātā bahudaḥ kathaṃ ca syād iheśvara //
MBh, 13, 75, 13.1 yā vai yūyaṃ so 'ham adyaikabhāvo yuṣmān dattvā cāham ātmapradātā /
MBh, 13, 75, 17.2 gopradātā samāpnoti samastān aṣṭame krame //
MBh, 13, 75, 20.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 146, 24.1 pradātā sarvalokānāṃ viśvaṃ cāpyucyate mahat /
Suśrutasaṃhitā
Su, Utt., 60, 8.2 tejasvī sthiranayano varapradātā brahmaṇyo bhavati naraḥ sa devajuṣṭaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 47.1 suvarṇasya pradātā ca suvarṇeśastathaiva ca /
GarPur, 1, 15, 131.1 amṛtasya pradātā ca kṣīrodaḥ kṣīrameva ca /
Rasamañjarī
RMañj, 5, 66.1 āyuḥpradātā balavīryakartā rogasya hartā madanasya kartā /
RMañj, 6, 27.1 puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ /
Rasaratnasamuccaya
RRS, 11, 83.2 sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā //
Rasendracintāmaṇi
RCint, 6, 84.1 āyuḥpradātā balavīryakartā rogāpahartā kadanasya kartā /
Rasendrasārasaṃgraha
RSS, 1, 348.1 āyuḥpradātā balavīryyakartā rogāpahartā madanasya kartā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 164.1 kṛṣṇājinapradātā yo dātā yastilasarpiṣoḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 20.1 gopradātā labhetsvargaṃ satyalokaṃ vareśvara /