Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Vaikhānasagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṣaḍviṃśabrāhmaṇa
Aṣṭādhyāyī
Kāśikāvṛtti
Garuḍapurāṇa
Kālikāpurāṇa

Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 12.0 parāg vā etad riktam akṣaraṃ yad etad o3m iti tad yat kiñcom ity āhātraivāsmai tad ricyate sa yat sarvam oṃ kuryād riñcyād ātmānaṃ sa kāmebhyo nālaṃ syāt //
Aitareyabrāhmaṇa
AB, 3, 12, 1.0 devaviśaḥ kalpayitavyā ity āhuś chandaś chandasi pratiṣṭhāpyam iti śoṃsāvom ity āhvayate prātaḥsavane tryakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tat purastāt prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 40.1 tasmā anvāhom iti pratipadyate tat savitur vareṇyam ity etāṃ paccho 'rdharcaśas tataḥ samastāṃ vyāhṛtīr vihṛtāḥ pādādiṣv anteṣu vā tathārdharcayor uttamāṃ kṛtsnāyāmiti //
BaudhGS, 2, 7, 16.3 vātājirair balavadbhir manojavair āyāhi śīghraṃ mama havyāya śarvom iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 8, 2.3 vātājirair mama havyāya śarvom iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 3, 9.0 yatrainānadhvaryur āsajet tatropatiṣṭherann eṣa te rudra bhāgas tenāvasena paro mūjavato 'tīhi kṛttivāsāḥ pinākahasto 'vatatadhanvom iti //
Gopathabrāhmaṇa
GB, 2, 2, 14, 17.0 tadanumatyaivoṃ bhūr janad iti prātaḥsavane //
GB, 2, 2, 14, 19.0 evoṃ bhuvo janad iti mādhyaṃdine savane //
GB, 2, 2, 14, 21.0 stutety evoṃ svar janad iti tṛtīyasavane //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 5.1 tāṃ tām aśanayām annena hatvom ity etam evādityaṃ samayātimucyate /
Jaiminīyabrāhmaṇa
JB, 1, 323, 20.0 te devā etena satyenābhigīyom om ity etair yaudhājayasya nidhanair asurān pāpmānaṃ bhrātṛvyān aghnan //
JB, 1, 323, 21.0 evam evaivaṃ vidvān etena satyenābhigīyom om ity etair yaudhājayasya nidhanair dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti //
JB, 1, 323, 26.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apahatyom ity eva svargaṃ lokam ārohati //
Jaiminīyaśrautasūtra
JaimŚS, 3, 3.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom ity upāṃśu //
JaimŚS, 3, 3.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom ity upāṃśu //
JaimŚS, 3, 3.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom ity upāṃśu //
JaimŚS, 3, 13.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom indrāgaccha hariva āgaccha medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāra kauśika brāhmaṇa kauśika bruvāṇa sutyām āgaccha maghavan devā brahmāṇa āgacchatāgacchatāgacchateti //
JaimŚS, 3, 13.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom indrāgaccha hariva āgaccha medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāra kauśika brāhmaṇa kauśika bruvāṇa sutyām āgaccha maghavan devā brahmāṇa āgacchatāgacchatāgacchateti //
JaimŚS, 3, 13.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom indrāgaccha hariva āgaccha medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāra kauśika brāhmaṇa kauśika bruvāṇa sutyām āgaccha maghavan devā brahmāṇa āgacchatāgacchatāgacchateti //
Kauśikasūtra
KauśS, 9, 2, 6.1 yat tvā kruddhā iti coṃ bhūr bhuvaḥ svar janad om ity aṅgirasāṃ tvā devānām ādityānāṃ vratenādadhe /
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 16.0 tāṃ śāsti mama cāmuṣya ca pāpmānaṃ jahi hato me pāpmā pāpmānaṃ me hatoṃ kuruteti //
KāṭhGS, 41, 10.1 dadhikrāvṇa iti trir dadhi bhakṣayitvā brahmacaryam āgām upa mā nayasvoṃ bhūr bhuvaḥ svar iti vācayati //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 12, 3.0 pūrvavad dhātādi hutvā treṇyā śalalyā saha śalāṭuglapsaṃ sāgrapattraṃ kuśāṅkuraṃ ca darbheṇa trir ābadhyoṃ bhūrbhuvaḥ suvar iti gṛhītvā tasyāstathāsīnāyāḥ sraggandhavatyāḥ sīmante rākāmahaṃ yāste rāka iti sthāpayitvonnayanaṃ kuryāt //
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
Āpastambaśrautasūtra
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 7, 2.1 havir devānām asi mṛtyor me 'bhayaṃ svasti me 'stv abhayaṃ me astv ity upāṃśūktvom unnayety uccair anujānāti /
ĀpŚS, 19, 23, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhom ity anūcya svarvato 'bhi tvā śūra nonuma iti yajet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 31.1 hato me pāpmā pāpmā me hata iti japitvoṃ kuruteti kārayiṣyan //
ĀśvGS, 1, 24, 32.1 mātā rudrāṇāṃ duhitā vasūnām iti japitvom utsṛjatety utsrakṣyan //
ĀśvGS, 4, 7, 30.1 prakīryānnam upavīyoṃ svadhocyatām iti visṛjet //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 17.1 sa hovācom āruṇe yad āhutim anūciṣe kathaṃ nu vidāṃcakartha markaṭo 'ṃśūn ādatteti //
Aṣṭādhyāyī
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.2 uñaḥ itāvanārṣe ūṃ ity ayam ādeśo bhavati dīrgho 'nunāsikaśca śākalyasya matena pragṛhyasaṃjñakaśca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.4 tena trīṇi rūpāṇi bhavanti u iti v iti ūṃ iti //
Garuḍapurāṇa
GarPur, 1, 12, 3.29 ūṃ śikhāyai namaḥ /
GarPur, 1, 32, 17.4 oṃ ūṃ śikhāyai namaḥ /
Kālikāpurāṇa
KālPur, 53, 15.2 ūṃ hūṃ phaḍiti mantreṇa bhittvā randhraṃ tu mastake //