Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Kāṭhakasaṃhitā
Śatapathabrāhmaṇa
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra

Atharvaveda (Śaunaka)
AVŚ, 15, 14, 3.1 sa yat pratīcīṃ diśam anuvyacalad varuṇo rājā bhūtvānuvyacalad apo 'nnādīḥ kṛtvā /
AVŚ, 15, 14, 3.2 adbhir annādībhir annam atti ya evaṃ veda //
AVŚ, 15, 14, 4.1 sa yad udīcīṃ diśam anuvyacalat somo rājā bhūtvānuvyacalat saptarṣibhir huta āhutim annādīṃ kṛtvā /
AVŚ, 15, 14, 4.2 āhutyānnādyānnam atti ya evaṃ veda //
AVŚ, 15, 14, 5.1 sa yad dhruvāṃ diśam anuvyacalad viṣṇur bhūtvānuvyacalad virājam annādīṃ kṛtvā /
AVŚ, 15, 14, 5.2 virājānnādyānnam atti ya evaṃ veda //
AVŚ, 15, 14, 6.1 sa yat paśūn anuvyacalad rudro bhūtvānuvyacalad oṣadhīr annādīḥ kṛtvā /
AVŚ, 15, 14, 6.2 oṣadhībhir annādībhir annam atti ya evaṃ veda //
AVŚ, 15, 14, 7.2 svadhākāreṇānnādenānnam atti ya evaṃ veda //
Chāndogyopaniṣad
ChU, 4, 3, 8.4 saiṣā virāḍ annādī /
Kāṭhakasaṃhitā
KS, 8, 12, 29.0 eṣā vā asyānnādī tanūḥ //
KS, 10, 6, 46.0 agnaye 'nnādāyāṣṭākapālaṃ nirvaped yaḥ kāmayeta //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
Manusmṛti
ManuS, 8, 317.1 annāde bhrūṇahā mārṣṭi patyau bhāryāpacāriṇī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 58.2 māsaṃ niranno māsaṃ ca kṣīrānnādo jarāṃ jayet //
Bodhicaryāvatāra
BoCA, 9, 136.2 annādo'medhyabhakṣaḥ syāt phalaṃ hetau yadi sthitam //