Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 1, 43.1 puraḥsarā dhāmavatāṃ yaśodhanāḥ suduḥsahaṃ prāpya nikāram īdṛśam /
Kir, 2, 8.1 dviṣatām udayaḥ sumedhasā gurur asvantataraḥ sumarṣaṇaḥ /
Kir, 2, 8.1 dviṣatām udayaḥ sumedhasā gurur asvantataraḥ sumarṣaṇaḥ /
Kir, 2, 16.2 dhṛtarāṣṭrasutena sutyajyāś ciram āsvādya narendrasampadaḥ //
Kir, 2, 33.2 sukṛtaḥ pariśuddha āgamaḥ kurute dīpa ivārthadarśanam //
Kir, 2, 39.2 śaradabhracalāś calendriyair asurakṣā hi bahucchalāḥ śriyaḥ //
Kir, 2, 52.2 sujayaḥ khalu tādṛg antare vipadantā hy avinītasampadaḥ //
Kir, 3, 22.1 yayā samāsāditasādhanena suduścarām ācaratā tapasyām /
Kir, 3, 29.1 kariṣyase yatra suduścarāṇi prasattaye gotrabhidas tapāṃsi /
Kir, 4, 4.2 sudurlabhe nārhati ko 'bhinandituṃ prakarṣalakṣmīm anurūpasaṃgame //
Kir, 4, 33.1 kṛtāvadhānaṃ jitabarhiṇadhvanau suraktagopījanagītaniḥsvane /
Kir, 5, 27.1 sanākavanitaṃ nitambaruciraṃ ciraṃ suninadair nadair vṛtam amum /
Kir, 6, 20.2 prativāsaraṃ sukṛtibhir vavṛdhe vimalaḥ kalābhir iva śītaruciḥ //
Kir, 7, 15.2 kāntānāṃ bahumatim āyayuḥ payodā nālpīyān bahu sukṛtaṃ hinasti doṣaḥ //
Kir, 8, 36.2 iti pralīnāṃ nalinīvane sakhīṃ vidāṃbabhūvuḥ sucireṇa yoṣitaḥ //
Kir, 9, 10.2 saṃdhyayānuvidadhe viramantyā cāpalena sujanetaramaitrī //
Kir, 10, 23.2 jana iva na dhṛteś cacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ //
Kir, 11, 19.2 glānidoṣacchidaḥ svacchāḥ sa mūḍhaḥ paṅkayaty apaḥ //
Kir, 11, 35.2 sudustyajās tyajanto 'pi kāmāḥ kaṣṭā hi śatravaḥ //
Kir, 11, 46.2 bhṛśam ārādhane yattaḥ svārādhyasya marutvataḥ //
Kir, 11, 54.1 sthityatikrāntibhīrūṇi svacchāny ākulitāny api /
Kir, 12, 4.2 tasya śucini śiśire ca payasy amṛtāyate hi sutapaḥ sukarmaṇām //
Kir, 12, 4.2 tasya śucini śiśire ca payasy amṛtāyate hi sutapaḥ sukarmaṇām //
Kir, 12, 16.2 na sma nayati pariśoṣam apaḥ susahaṃ babhūva na ca siddhatāpasaiḥ //
Kir, 13, 43.2 yogaśaktijitajanmamṛtyavaḥ śīlayanti yatayaḥ suśīlatām //
Kir, 13, 52.1 labhyam ekasukṛtena durlabhā rakṣitāram asurakṣyabhūtayaḥ /
Kir, 13, 52.2 svantam antavirasā jigīṣatāṃ mitralābham anu lābhasampadaḥ //
Kir, 14, 1.2 jahau na dhairyaṃ kupito 'pi pāṇḍavaḥ sudurgrahāntaḥkaraṇā hi sādhavaḥ //
Kir, 14, 5.2 iti sthitāyāṃ pratipūruṣaṃ rucau sudurlabhāḥ sarvamanoramā giraḥ //
Kir, 15, 16.1 syandanā no caturagāḥ surebhā vāvipattayaḥ /
Kir, 15, 22.2 sārato na virodhī naḥ svābhāso bharavān uta //
Kir, 17, 64.2 janaka iva śiśutve supriyasyaikasūnor avinayam api sehe pāṇḍavasya smarāriḥ //