Occurrences

Rasataraṅgiṇī

Rasataraṅgiṇī
RTar, 2, 2.2 suniścitārthā vibudhaiḥ paribhāṣā nigadyate //
RTar, 2, 29.2 suślakṣṇaḥ paṅkasaṅkāśo rasapaṅka iti smṛtaḥ //
RTar, 2, 53.2 rasatantrasuniṣṇātaistad vāritaramīritam //
RTar, 3, 7.1 śikhitrakairdagdhatuṣaiḥ śaṇena saladdikā daṇḍasukuṭṭitā ca /
RTar, 3, 19.2 nālena tūrdhvataḥ śliṣṭāṃ sudṛḍhaṃ dvādaśāṅgulā //
RTar, 4, 4.1 daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭṭalīm /
RTar, 4, 6.1 dvādaśāṅgulamukhī suvartulā sudṛḍhā ca khalu garbhavistṛtā /
RTar, 4, 6.1 dvādaśāṅgulamukhī suvartulā sudṛḍhā ca khalu garbhavistṛtā /
RTar, 4, 19.2 paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam //
RTar, 4, 24.2 vyāvartanapidhānaṃ ca sudṛḍhaṃ saṃniveśayet //
RTar, 4, 30.1 sthālyāṃ mṛttalaliptāyāṃ sudṛḍhāyāṃ prayatnataḥ /
RTar, 4, 49.2 vidadhyādanayor yatnāt sudṛḍhaṃ sandhibandhanam //
RTar, 4, 53.1 caṣakopamam atyacchaṃ sudṛḍhaṃ picchilopamam /
RTar, 4, 56.1 vistāre tapanāṃgulaḥ samatalo nīlābjatulyaprabhaḥ nimnatve ca navāṃgulaḥ sumasṛṇo rudrāṅgulocchrāyavān /
RTar, 4, 57.2 gharṣaḥ sūryasamāṃgulaḥ suviśado lohādibhirnirmitaḥ khalvo'yaṃ rasasiddhikṛnnigadito droṇīnibho'tyuttamaḥ //
RTar, 4, 59.2 viṃśatyaṃguladīrghaśca lohadaṇḍaḥ suśobhanaḥ //