Occurrences

Śatakatraya

Śatakatraya
ŚTr, 1, 21.2 kiṃ sarpair yadi durjanāḥ kimu dhanair vidyā 'navadyā yadi vrīḍā cet kimu bhūṣaṇaiḥ sukavitā yady asti rājyena kim //
ŚTr, 1, 24.1 jayanti te sukṛtino rasasiddhāḥ kavīśvarāḥ /
ŚTr, 1, 30.1 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apyasthi goḥ śvā labdhvā paritoṣam eti na tu tat tasya kṣudhāśāntaye /
ŚTr, 1, 52.2 sujanabandhujaneṣv asahiṣṇutā prakṛtisiddham idaṃ hi durātmanām //
ŚTr, 1, 55.2 saujanyaṃ yadi kiṃ guṇaiḥ sumahimā yadyasti kiṃ maṇḍanaiḥ sadvidyā yadi kiṃ dhanair apayaśo yadyasti kiṃ mṛtyunā //
ŚTr, 1, 56.1 śaśī divasadhūsaro galitayauvanā kāminī saro vigatavārijaṃ mukham anakṣaraṃ svākṛteḥ /
ŚTr, 1, 65.2 hṛdi svacchā vṛttiḥ śrutim adhigataṃ ca śravaṇayorvināpyaiśvaryeṇa prakṛtimahatāṃ maṇḍanam idam //
ŚTr, 1, 68.1 prīṇāti yaḥ sucaritaiḥ pitaraṃ sa putro yad bhartur eva hitam icchati tat kalatram /
ŚTr, 1, 83.1 aiśvaryasya vibhūṣaṇaṃ sujanatā śauryasya vāksaṃyamo jñānasyopaśamaḥ śrutasya vinayo vittasya pātre vyayaḥ /
ŚTr, 1, 89.2 tathāpi sudhiyā bhāvyaṃ suvicāryaiva kurvatā //
ŚTr, 2, 82.1 viśvāmitraparāśaraprabhṛtayo vātāmbuparṇāśanāste 'pi strīmukhapaṅkajaṃ sulalitaṃ dṛṣṭvaiva mohaṃ gatāḥ /
ŚTr, 2, 97.2 jātāḥ śīkaraśītalāś ca marutor atyantakhedacchido dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṅgame //
ŚTr, 3, 11.2 mohāvartasudustarātigahanā prottuṅgacintātaṭī tasyāḥ paragatā viśuddham alaso nandanti yogīśvarāḥ //
ŚTr, 3, 20.2 pradīpte kāmāgnau sudṛḍhataram āliṅgati vadhūṃ pratīkāraṃ vyādhaḥ sukham iti viparyasyati janaḥ //
ŚTr, 3, 24.2 dvāraṃ dvāraṃ praviṣṭo varam udaradarīpūraṇāya kṣudhārto mānī prāṇaiḥ sanātho na punar anudinaṃ tulyakulye sudīnaḥ //
ŚTr, 3, 28.2 mṛdusparśā śayyā sulalitalatāpallavamayī sahante santāpaṃ tad api dhanināṃ dvāri kṛpaṇāḥ //
ŚTr, 3, 34.2 jātaṃ jātam avaśyam āśu vivaśaṃ mṛtyuḥ karoty ātmasāt tat kiṃ tena niraṅkuśena vidhinā yan nirmitaṃ susthiram //
ŚTr, 3, 38.2 vāmākṣīṇām avajñāvihasitavasatir vṛddhabhāvo 'nyasādhuḥ saṃsāre re manuṣyā vadata yadi sukhaṃ svalpam apyasti kiṃcit //
ŚTr, 3, 81.1 durārādhyāś cāmī turagacalacittāḥ kṣitibhujo vayaṃ tu sthūlecchāḥ sumahati phale baddhamanasaḥ /
ŚTr, 3, 93.1 udyāneṣu vicitrabhojanavidhis tīvrātitīvraṃ tapaḥ kaupīnāvaraṇaṃ suvastram amitaṃ bhikṣāṭanaṃ maṇḍanam /
ŚTr, 3, 104.2 kiṃ tair bhāvyaṃ mama sudivasair yatra te nirviśaṅkāḥ kaṇḍūyante jaraṭhahariṇāḥ svāṅgam aṅge madīye //
ŚTr, 3, 105.1 jīrṇāḥ kanthā tataḥ kiṃ sitam amalapaṭaṃ paṭṭasūtraṃ tataḥ kiṃ ekā bhāryā tataḥ kiṃ hayakarisugaṇair āvṛto vā tataḥ kim /
ŚTr, 3, 106.1 pāṇiḥ pātraṃ pavitraṃ bhramaṇaparigataṃ bhaikṣyam akṣayyam annaṃ vistīrṇaṃ vastram āśādaśakam acapalaṃ talpam asvalpam urvīm /
ŚTr, 3, 108.1 mātar medini tāta māruti sakhe tejaḥ subandho jala bhrātar vyoma nibaddha eṣa bhavatām antyaḥ praṇāmāñjaliḥ /
ŚTr, 3, 108.2 yuṣmatsaṅgavaśopajātasukṛtasphārasphurannirmalajñānāpāstasamastamohamahimā līne parabrahmaṇi //