Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 1, 43.1 pāṇḍurāṭṭālasumukhaṃ suvibhaktāntarāpaṇam /
SaundĀ, 2, 3.2 vikrānto nayavāṃścaiva dhīraḥ sumukha eva ca //
SaundĀ, 2, 7.1 yasya suvyavahārācca rakṣaṇācca sukhaṃ prajāḥ /
SaundĀ, 3, 41.2 tatra ca susukhasubhikṣaguṇairjahṛṣuḥ prajāḥ kṛtayuge manoriva //
SaundĀ, 5, 32.2 ābaddhavarmā sudhanuḥ kṛtāstro jigīṣayā śūra ivāhavasthaḥ //
SaundĀ, 6, 37.1 tābhirvṛtā harmyatale 'ṅganābhiścintātanuḥ sā sutanurbabhāse /
SaundĀ, 6, 45.1 bravīmi satyaṃ suviniścitaṃ me prāptaṃ priyaṃ drakṣyasi śīghrameva /
SaundĀ, 7, 13.1 adyāvagacchāmi suduṣkaraṃ te cakruḥ kariṣyanti ca kurvate ca /
SaundĀ, 8, 60.1 yathā svannaṃ bhuktvā paramaśayanīye 'pi śayito varāho nirmuktaḥ punaraśuci dhāvet paricitam /
SaundĀ, 9, 11.2 ciraṃ hi tiṣṭhed vidhivad dhṛto ghaṭaḥ samucchrayo 'yaṃ sudhṛto 'pi bhidyate //
SaundĀ, 9, 16.2 asāram asvantam aniścitaṃ jagajjagatyanitye balamavyavasthitam //
SaundĀ, 10, 2.1 taṃ prāptamaprāptavimokṣamārgaṃ papraccha cittaskhalitaṃ sucittaḥ /
SaundĀ, 10, 45.1 mahacca rūpaṃ svaṇu hanti rūpaṃ śabdo mahān hanti ca śabdamalpam /
SaundĀ, 11, 55.1 tasmād asvantam atrāṇam aviśvāsyam atarpakam /
SaundĀ, 12, 21.1 adya te saphalaṃ janma lābho 'dya sumahāṃstava /
SaundĀ, 15, 25.2 suśastraṃ ratnavikṛtaṃ mṛddhato gāṃ khananniva //
SaundĀ, 16, 70.1 ekena kalpena sacenna hanyāt svabhyastabhāvād aśubhān vitarkān /
SaundĀ, 17, 7.1 ātaptabuddheḥ prahitātmano 'pi svabhyastabhāvādatha kāmasaṃjñā /
SaundĀ, 17, 65.2 adyaiva tāvat sumahat sukhaṃ me sarvakṣaye kiṃ bata nirvṛtasya //
SaundĀ, 18, 7.1 yo dṛṣṭiśalyo hṛdayāvagāḍhaḥ prabho bhṛśaṃ māmatudat sutīkṣṇaḥ /
SaundĀ, 18, 8.2 tvacchāsanāt satpathamāgato 'smi sudeśikasyeva pathi pranaṣṭaḥ //
SaundĀ, 18, 23.1 adyāsi supravrajito jitātmannaiśvaryamapyātmani yena labdham /
SaundĀ, 18, 34.1 bhavatyarūpo 'pi hi darśanīyaḥ svalaṃkṛtaḥ śreṣṭhatamairguṇaiḥ svaiḥ /
SaundĀ, 18, 34.2 doṣaiḥ parīto malinīkaraistu sudarśanīyo 'pi virūpa eva //
SaundĀ, 18, 45.2 sudhīram adhyātmasukhaṃ vyapāsya hi śramaṃ tathā kāmasukhārthamṛcchati //
SaundĀ, 18, 50.2 atītya kāntāramavāptasādhanaḥ sudaiśikasyeva kṛtaṃ mahāvaṇik //