Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 2, 9.0 tasmāt puruṣaś cāśvaś ca naktaṃ pratyañcau na su vijñāyete iva //
KS, 6, 7, 40.0 na suśṛtaṃ kuryāt //
KS, 7, 8, 19.0 sa naḥ piteva sūnave 'gne sūpāyano bhava //
KS, 8, 3, 39.0 na vai su vidur iva manuṣyā nakṣatram //
KS, 8, 7, 34.0 tasmād āmantraṇaṃ suprātar gacchet //
KS, 12, 13, 19.0 tayā su phalam agrāhayan //
KS, 13, 5, 34.0 sūpakāśo me putro jāyeteti //
KS, 15, 7, 79.0 tāḥ parvatasya vṛṣabhasya pṛṣṭhe nāvo viyanti suṣico na vāṇīḥ //
KS, 19, 5, 2.0 tāsām āsthānād ujjihatām oṣadhayas supippalā iti tasmād oṣadhayaḥ phalaṃ gṛhṇanti //
KS, 19, 5, 17.0 sujāto jyotiṣeti etarhi vā eṣa jāyate yarhi saṃbhriyate //
KS, 19, 5, 27.0 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya ity ūrdhvām eva varuṇamenim utsuvati //
KS, 19, 5, 27.0 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya ity ūrdhvām eva varuṇamenim utsuvati //
KS, 19, 5, 54.0 puṣpavatīs supippalā iti tasmād oṣadhayaḥ phalaṃ gṛhṇanti //
KS, 19, 10, 21.0 mā su bhitthā mā su riṣa iti dṛṃhaty evainām //
KS, 19, 10, 21.0 mā su bhitthā mā su riṣa iti dṛṃhaty evainām //