Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 4.0 indra nedīya ed ihi pra tirā śacībhir ye ta ukthina ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 6.0 uttiṣṭha brahmaṇaspate suvīryam iti vīryavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 9.0 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ vṛṣā vṛṣatvebhir mahitveti vṛṣaṇvad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 2, 1.0 asat su me jaritaḥ sābhivegaḥ satyadhvṛtam iti śaṃsati satyaṃ vā etad ahaḥ satyavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 4, 13.0 adaḥ su madhu madhunābhi yodhīr iti mithunaṃ vai madhu prajā madhu mithunenaiva tat prajām abhiyudhyati //
AĀ, 1, 3, 7, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyate yad vai jyeṣṭhaṃ tan mahan mahadvad rūpasamṛddham etasyāhno rūpam tāṃ su te kīrtiṃ maghavan mahitveti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 5, 1, 8.0 indrāgnī yuvaṃ su na ity aindrāgnā ūrū urvaṣṭhīve pratiṣṭhe //
AĀ, 5, 1, 1, 8.1 endra yāhy upa naḥ parāvata indrāya hi dyaur asuro anamnata pro ṣv asmai puroratham ity ato 'nurūpaḥ //
AĀ, 5, 1, 1, 9.1 caturviṃśān marutvatīyasyātāno 'sat su me jaritaḥ sābhivegaḥ pibā somam abhi yam ugra tardaḥ kayā śubhā savayasaḥ sanīḍā marutvāṁ indra vṛṣabho raṇāya janiṣṭhā ugraḥ sahase turāyeti marutvatīyam //
AĀ, 5, 1, 1, 13.1 pitaro mā viśvam idaṃ ca bhūtaṃ pṛśnimātaro marutaḥ svarkāḥ /
AĀ, 5, 1, 1, 13.2 ye agnijihvā uta vā yajatrās te no devāḥ suhavāḥ śarma yacchateti //
AĀ, 5, 1, 6, 1.1 tad id āsa bhuvaneṣu jyeṣṭhaṃ tāṃ su te kīrtiṃ maghavan mahitvā bhūya id vāvṛdhe vīryāya //
AĀ, 5, 1, 6, 3.1 atra haike svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīr ity ātmana ete pade uddhṛtya pakṣapade pratyavadadhāty aśvāyanto maghavann indra vājino gām aśvaṃ rathyam indra saṃ kirety etayoś ca sthāna itare //
AĀ, 5, 2, 2, 19.0 arcanty arkaṃ devatāḥ svarkā ā stobhati śruto yuvā sa indraḥ //
AĀ, 5, 2, 2, 22.0 sa supraṇīte nṛtamaḥ svarāḍ asi maṃhiṣṭho vājasātaye //
AĀ, 5, 2, 4, 6.0 mo ṣu tvā vāghataś canety etasya dvipadāṃ coddharati rāthantaraṃ ca pragātham //
AĀ, 5, 2, 5, 18.0 sanitaḥ susanitar ity etad antaḥ //
AĀ, 5, 3, 1, 2.0 indrāgnī yuvaṃ su na ity etasyārdharcān gāyatrīkāram uttaram uttarasyānuṣṭupkāraṃ prāg uttamāyāḥ //
AĀ, 5, 3, 1, 6.0 tyam ū ṣu vājinaṃ devajūtam //
Aitareyabrāhmaṇa
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 13, 19.0 dadhātu naḥ savitā suprajām iṣam ity āśiṣam āśāste //
AB, 1, 13, 23.0 gayasphānaḥ prataraṇaḥ suvīra iti gavāṃ naḥ sphāvayitā pratārayitaidhīty eva tad āha //
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 1, 16, 18.0 na bibhrati viśām agniṃ svadhvaram iti //
AB, 1, 21, 14.0 agniṃ gharmaṃ surucaṃ yāmann iṣṭaya ity abhirūpaṃ yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 8.0 svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham //
AB, 1, 22, 13.0 sūyavasād bhagavatī hi bhūyā ity uttamayā paridadhāti //
AB, 1, 23, 7.0 tasmāt supūrvāhṇa eva pūrvayopasadā pracaritavyaṃ svaparāhṇe 'parayā tāvantameva tad dviṣate lokam pariśinaṣṭi //
AB, 1, 23, 7.0 tasmāt supūrvāhṇa eva pūrvayopasadā pracaritavyaṃ svaparāhṇe 'parayā tāvantameva tad dviṣate lokam pariśinaṣṭi //
AB, 1, 28, 26.0 agne viśvebhiḥ svanīka devair ūrṇāvantam prathamaḥ sīda yonim iti //
AB, 1, 28, 30.0 sādayā yajñaṃ sukṛtasya yonāv iti yajamāno vai yajño yajamānāyaivaitām āśiṣam āśāste //
AB, 1, 28, 33.0 tveṣo dīdivāṁ asadat sudakṣa ity āsanno hi sa tarhi bhavati //
AB, 2, 2, 8.0 sumitī mīyamāno varco dhā yajñavāhasa ity āśiṣam āśāste //
AB, 2, 2, 11.0 brahma vanvāno ajaraṃ suvīram ity āśiṣam evāśāste //
AB, 2, 2, 14.0 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti //
AB, 2, 2, 24.0 jāto jāyate sudinatve ahnām iti //
AB, 2, 2, 24.0 jāto jāyate sudinatve ahnām iti //
AB, 2, 2, 29.0 yuvā suvāsāḥ parivīta āgād ity uttamayā paridadhāti //
AB, 2, 2, 30.0 prāṇo vai yuvā suvāsāḥ so 'yaṃ śarīraiḥ parivṛtaḥ //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
AB, 2, 24, 2.0 yo vai yajñam akṣarapaṅktiṃ vedākṣarapaṅktinā yajñena rādhnoti su mat pad vag da ity eṣa vai yajño 'kṣarapaṅktir akṣarapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 39, 11.0 prāṇo vai jātavedāḥ sa hi jātānāṃ veda yāvatāṃ vai sa jātānāṃ veda te bhavanti yeṣām u na veda kim u te syur yo vā ājya ātmasaṃskṛtiṃ veda tat suviditam //
AB, 2, 40, 10.0 yo vai tad veda yathā chandomayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti tat suviditam //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 16, 2.0 api ha yady aindram evāta ūrdhvaṃ chandaḥ śasyate taddha sarvam marutvatīyam bhavaty eṣa ced acyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 16, 2.0 api ha yady aindram evāta ūrdhvaṃ chandaḥ śasyate taddha sarvam marutvatīyam bhavaty eṣa ced acyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 30, 3.0 te ete dhāyye anirukte prājāpatye śasyete abhita ārbhavaṃ surūpakṛtnum ūtaye 'yaṃ venaś codayat pṛśnigarbhā iti prajāpatir evaināṃs tad ubhayataḥ paripibati tasmād u śreṣṭhī pātre rocayaty eva yaṃ kāmayate tam //
AB, 3, 38, 3.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ śaṃsati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 47, 8.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhati //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 49, 2.0 ehy ū ṣu bravāṇi te 'gna itthetarā gira iti //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 11, 3.0 bṛhaspate suprajā vīravanta iti prajayā vai suprajā vīravān //
AB, 4, 11, 17.0 aśvinā vāyunā yuvaṃ sudakṣobhā pibatam aśvineti //
AB, 4, 20, 22.0 tyam ū ṣu vājinaṃ devajūtam ity eṣa vai vājī devajūtaḥ //
AB, 4, 29, 16.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam purastāt sūktasya śaṃsati svastyayanaṃ vai tārkṣyaḥ svastitāyai //
AB, 4, 31, 14.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 4, 32, 4.0 te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīyaṃ sujanmanī dhiṣaṇe antar īyata ity antarvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 9.0 vṛṣṇe śardhāya sumakhāya vedhasa iti mārutaṃ vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 22.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 4, 23.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 5, 7.0 ā devo yātu savitā suratna iti sāvitram eti caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 6.0 imam ū ṣu vo atithim uṣarbudham iti pañcamasyāhna ājyam bhavati jāgatam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 7, 8.0 mo ṣu tvā vāghataś caneti sāmapragātho 'dhyāsavān paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 7, 9.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 8, 10.0 stuṣe janaṃ suvrataṃ navyasībhir iti vaiśvadevam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 18.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 16, 17.0 tyaṃ su meṣam mahayā svarvidam iti sūktam atyaṃ na vājaṃ havanasyadaṃ ratham iti rathavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 29.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 25.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 6, 3, 3.0 tad āhuḥ kiṃ subrahmaṇyāyai subrahmaṇyātvam iti vāg eveti brūyād vāg vai brahma ca subrahma ceti //
AB, 6, 12, 8.0 indraś ca somam pibatam bṛhaspata iti brāhmaṇācchaṃsī yajaty ā vāṃ viśantv indavaḥ svābhuva iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 10.0 ameva naḥ suhavā ā hi gantaneti neṣṭā yajati gantaneti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 19, 4.0 trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye //
AB, 6, 35, 19.0 tad vo astu sucetanam //
AB, 7, 5, 4.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ japati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 13, 13.0 eṣa panthā urugāyaḥ suśevo yam putriṇa ākramante viśokāḥ tam paśyanti paśavo vayāṃsi ca tasmāt te mātrāpi mithunībhavanti //
AB, 8, 11, 1.0 pary ū ṣu pradhanva vājasātaye pari vṛtrā bhūr brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhir ṇi sakṣaṇir dviṣas taradhyā ṛṇayā na īyase svāhā //
AB, 8, 13, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti //
AB, 8, 15, 2.0 yāṃ ca rātrīm ajāyathā yāṃ ca pretāsi tad ubhayam antareṇeṣṭāpūrtaṃ te lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīya yadi me druhyer iti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 6.0 sa it kṣeti sudhita okasi sva iti gṛhā vā okaḥ sveṣv eva tad gṛheṣu suhito vasati //
AB, 8, 26, 6.0 sa it kṣeti sudhita okasi sva iti gṛhā vā okaḥ sveṣv eva tad gṛheṣu suhito vasati //
Aitareyopaniṣad
AU, 1, 2, 3.2 tā abruvan sukṛtaṃ bateti /
AU, 1, 2, 3.3 puruṣo vāva sukṛtam /
Atharvaprāyaścittāni
AVPr, 2, 5, 20.4 sukalpam agne tat tvayā punas tvoddīpayāmasīty ucyamāne 'gniṃ praṇīya prajvālyendrasya kukṣir asīti dvābhyāṃ samidhāv abhyādadhyāt //
AVPr, 2, 7, 38.0 sa no rāsva suvīryam iti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 3, 3, 1.0 nibhūyapurādhāvanīye supūtaḥ pūtabhṛti suśukraśrīr manthaśrīḥ saktuśrīḥ kṣīraśrīḥ kakubhaḥ pātreṣu //
AVPr, 3, 3, 1.0 nibhūyapurādhāvanīye supūtaḥ pūtabhṛti suśukraśrīr manthaśrīḥ saktuśrīḥ kṣīraśrīḥ kakubhaḥ pātreṣu //
AVPr, 4, 1, 18.2 ava yakṣva no varuṇaṃ rarāṇo vīhi mṛḍīkaṃ suhavo na edhi svāheti //
AVPr, 5, 3, 1.0 anvāhitāgniś cet prayāyāt tubhyaṃ tā aṅgirasastama viśvāḥ sukṣitayaḥ pṛthag agne kāmāya yemire iti hutvā prayāyāt //
AVPr, 6, 1, 5.2 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
AVPr, 6, 2, 8.2 undatīḥ suphenāḥ jyotiṣmatīs tamasvatīḥ /
AVPr, 6, 9, 1.1 pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ /
AVPr, 6, 9, 3.1 yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti /
AVPr, 6, 9, 3.2 yena gacchathaḥ sukṛto duroṇaṃ tena narā vartir asmabhyaṃ yātaṃ //
Atharvaveda (Paippalāda)
AVP, 1, 7, 2.2 ekāyuvo namasyaḥ suśevo mṛḍād gandharvo bhuvanasya yas patiḥ //
AVP, 1, 8, 1.2 bheṣajaṃ subheṣajaṃ yat te kṛṇomi bheṣajam //
AVP, 1, 13, 4.3 tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrod bhiṣajas te akran //
AVP, 1, 25, 1.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 2.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 3.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 26, 4.2 tad astu sutvak tanvo yatas tvāpanayāmasi //
AVP, 1, 26, 5.2 idam ū ṣu pra sādhaya punā rūpāṇi kalpaya //
AVP, 1, 27, 4.2 aśatrum indro abhayaṃ kṛṇotu madhye ca viśāṃ sukṛte syāma //
AVP, 1, 30, 2.1 tvaṃ kāma sahasāsi pratiṣṭhito vibhur vibhāvā suṣakhā sakhīyate /
AVP, 1, 42, 2.2 hanūbhyāṃ stenān maghavan tāṃs tvaṃ khāda sukhāditān //
AVP, 1, 50, 2.2 ādityāḥ sarve tvā neṣan viśve devāḥ suvarcasaḥ //
AVP, 1, 53, 1.2 ayaṃ mūrdhā parameṣṭhī suvarcāḥ samānānām uttamaśloko astu //
AVP, 1, 61, 1.1 yas tvā mṛtyur abhyadhatta jāyamānaṃ supāśayā /
AVP, 1, 65, 1.2 anāturāḥ sumanasaḥ suvīrā jyog jīvantas tava sakhye syāma //
AVP, 1, 65, 1.2 anāturāḥ sumanasaḥ suvīrā jyog jīvantas tava sakhye syāma //
AVP, 1, 66, 1.2 atraiva tvam iha vayaṃ suvīrā viśvā mṛdho abhimātīr vy asya //
AVP, 1, 66, 3.1 imaṃ maṇiṃ viśvajitaṃ suvīram asmād aśvatthāt pary ud bharāmi /
AVP, 1, 74, 4.1 viśas tvā rājan pradiśo juṣantāṃ daivīr viśaḥ supraketāḥ saketāḥ /
AVP, 1, 77, 3.1 aṃhomuce pra bhare manīṣām ā sutrāmṇe sumatim āvṛṇānaḥ /
AVP, 1, 78, 4.2 tan no devaṃ mano adhi bravītu sunīti no nayatu dviṣate mā radhāma //
AVP, 1, 80, 3.2 saṃrabhya jīva śaradaḥ suvarcā agniṣ ṭe gopā adhipā vasiṣṭhaḥ //
AVP, 1, 81, 3.2 yad devānāṃ cakṣuṣa āgasīnam agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 1, 82, 2.1 yad dhiraṇyaṃ sūryeṇa suvarṇaṃ prajāvanto manavaḥ pūrva īṣire /
AVP, 1, 86, 3.1 vāstoṣpate suprajasaḥ suvīrā ṣaṣṭhīsyāmi śaradaḥ śatāni /
AVP, 1, 86, 3.1 vāstoṣpate suprajasaḥ suvīrā ṣaṣṭhīsyāmi śaradaḥ śatāni /
AVP, 1, 86, 3.2 durvāstu kaṇvā abhi nir ṇudasva suvāstv asmāṁ upa saṃ viśasva //
AVP, 1, 88, 3.2 yā teṣām avayā duriṣṭāt sviṣṭaṃ tad viśvakarmā kṛṇotu //
AVP, 1, 92, 1.2 sā naḥ sūktair jujuṣāṇā samīcy asmān vṛṇītāṃ sumanasyamānā //
AVP, 1, 95, 1.1 rudra mā tvā jīhiḍāma suṣṭutyā maghavan mā sahūtyā /
AVP, 1, 97, 2.1 un mṛṇo agād ārjunam agāt suśrud bhagavo gopāya mā /
AVP, 1, 97, 3.1 ni mṛṇo agād āsitam agāt suśrud bhagavo gopāya mā /
AVP, 1, 102, 1.2 ye tvāṃ yajñair yajñiye bodhayanty amī te nākaṃ sukṛtaḥ paretāḥ //
AVP, 1, 103, 2.2 āyuṣmantaḥ suprajasaḥ suvīrā ṛdhyāsma tvā suvarcasaḥ //
AVP, 1, 103, 2.2 āyuṣmantaḥ suprajasaḥ suvīrā ṛdhyāsma tvā suvarcasaḥ //
AVP, 1, 103, 2.2 āyuṣmantaḥ suprajasaḥ suvīrā ṛdhyāsma tvā suvarcasaḥ //
AVP, 1, 103, 3.1 yasya devasya sumatau sunītir eti sumatiṃ gṛhāṇām /
AVP, 1, 103, 4.1 aham evāsmy amāvāsyāmā vasanti sukṛto mayīme /
AVP, 1, 104, 2.2 saṃvatsarasya yā patnī sā no astu sumaṅgalī //
AVP, 1, 105, 1.2 ekāṣṭake suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām //
AVP, 1, 105, 1.2 ekāṣṭake suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām //
AVP, 1, 106, 3.2 ā no goṣu bhajantv ā prajāyāṃ suśarmaṇy eṣāṃ trivarūthe syāma //
AVP, 1, 106, 5.1 pūrṇā darve parā pata supūrṇā punar ā pata /
AVP, 1, 109, 2.1 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ /
AVP, 1, 109, 2.1 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ /
AVP, 4, 15, 7.2 rathaḥ sucakraḥ supavir yathaiti sukhaḥ sunābhiḥ prati tiṣṭha evam //
AVP, 4, 15, 7.2 rathaḥ sucakraḥ supavir yathaiti sukhaḥ sunābhiḥ prati tiṣṭha evam //
AVP, 4, 15, 7.2 rathaḥ sucakraḥ supavir yathaiti sukhaḥ sunābhiḥ prati tiṣṭha evam //
AVP, 4, 28, 1.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
AVP, 4, 28, 3.0 avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā //
AVP, 4, 28, 6.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
AVP, 4, 33, 2.1 sujātaṃ jātavedasam agniṃ vaiśvānaraṃ vibhum /
AVP, 4, 34, 5.1 rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam /
AVP, 4, 35, 1.2 āśūn iva suyamān ahva ūtaye te no muñcantv aṃhasaḥ //
AVP, 4, 36, 1.1 manve vāṃ dyāvāpṛthivī subhojasau ye aprathethām amitā yojanāni /
AVP, 4, 36, 6.1 asantāpe sutapasā huve vām urvī gabhīre kavibhir namasye /
AVP, 4, 39, 1.2 yo dāśuṣaḥ sukṛto havam etā sa no muñcatv aṃhasaḥ //
AVP, 4, 40, 3.1 trayas tiṣṭhanti sukṛtasya loke trayo 'tīkāśās trīṇi śīrṣāṇy eṣām /
AVP, 5, 2, 1.2 tasmā etaṃ surucaṃ hvāram ahyaṃ gharmaṃ śrīṇanti prathamasya dhāsyoḥ //
AVP, 5, 2, 2.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVP, 5, 4, 5.2 daivā hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ //
AVP, 5, 4, 11.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
AVP, 5, 14, 7.2 śukraṃ śukreṇa bhakṣayā pibantu sukṛto madhu //
AVP, 5, 19, 8.2 devā ived amṛtaṃ rakṣamāṇāḥ sāyaṃ prātaḥ susamitir vo astu //
AVP, 5, 28, 5.2 yad vā dhanaṃ vahator ājagāmāgniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 5, 28, 7.2 indro marutvān suhutaṃ kṛṇotv ayakṣmam anamīvaṃ te astu //
AVP, 5, 28, 8.2 yad vāviyūthaṃ saha vṛṣṇyā no agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 5, 28, 9.2 yad vā hara upanāhena devā agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 10, 6, 4.1 bhagena vācam iṣitāṃ vadāni sarasvatīṃ madhumatīṃ suvarcāḥ /
AVP, 10, 6, 11.1 vāto bhago varuṇo vāyur agniḥ kṣetrasya patnī suhavā no astu /
AVP, 10, 9, 3.1 adabdhaṃ cakṣuḥ suśrutau karṇāv akṣitau me prāṇāpānau /
AVP, 10, 9, 9.2 āpa iva pūto 'smy agnir iva suvarcāḥ sūrya iva sucakṣāḥ //
AVP, 10, 9, 9.2 āpa iva pūto 'smy agnir iva suvarcāḥ sūrya iva sucakṣāḥ //
AVP, 10, 10, 1.2 mahendro 'si parameṣṭhī sumitra viśvatomukha mā te yuyoma saṃdṛśaḥ //
AVP, 12, 10, 1.2 pratīrūpasyaiko rūpaṃ rūpam ekaḥ sukṛtvanām //
AVP, 12, 11, 5.2 tasyāḥ prajādhipatiḥ paśūnāṃ vaśā rājñā nāttave sā sviṣṭiḥ //
AVP, 12, 14, 6.2 yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ //
AVP, 12, 15, 6.2 vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema //
AVP, 12, 16, 2.2 śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu //
AVP, 12, 16, 3.2 śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu //
AVP, 12, 16, 4.2 śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiro abhi vātu vātaḥ //
AVP, 12, 16, 4.2 śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiro abhi vātu vātaḥ //
AVP, 12, 16, 6.1 śaṃ na indro vasubhir devo astu śam ādityebhir varuṇaḥ suśaṃsaḥ /
AVP, 12, 16, 9.1 śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ /
AVP, 12, 17, 1.2 śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu //
AVP, 12, 17, 1.2 śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu //
AVP, 12, 18, 9.1 āme supakve śabale vipakve ya imaṃ piśāco aśane dadambha /
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 1.2 vidmo ṣv asya mātaraṃ pṛthivīṃ bhūrivarpasam //
AVŚ, 1, 17, 4.2 tiṣṭhatelayatā su kam //
AVŚ, 1, 24, 4.2 idam ū ṣu pra sādhaya punā rūpāṇi kalpaya //
AVŚ, 1, 33, 1.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 2.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 3.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 2, 3, 1.2 tat te kṛṇomi bheṣajaṃ subheṣajaṃ yathāsasi //
AVŚ, 2, 5, 2.2 asya sutasya svar ṇopa tvā madāḥ suvāco aguḥ //
AVŚ, 2, 9, 5.1 yaś cakāra sa niṣ karat sa eva subhiṣaktamaḥ /
AVŚ, 2, 13, 5.2 taṃ tvā bhrātaraḥ suvṛdhā vardhamānam anu jāyantāṃ bahavaḥ sujātam //
AVŚ, 2, 13, 5.2 taṃ tvā bhrātaraḥ suvṛdhā vardhamānam anu jāyantāṃ bahavaḥ sujātam //
AVŚ, 2, 29, 6.1 śivābhiṣ ṭe hṛdayaṃ tarpayāmy anamīvo modiṣīṣṭhāḥ suvarcāḥ /
AVŚ, 2, 29, 7.2 tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrod bhiṣajas te akran //
AVŚ, 2, 35, 1.2 yā teṣām avayā duriṣṭiḥ sviṣṭiṃ nas tāṃ kṛṇavad viśvakarmā //
AVŚ, 3, 3, 1.1 acikradat svapā iha bhuvad agne vy acasva rodasī urūcī /
AVŚ, 3, 3, 4.2 aśvinā panthāṃ kṛṇutāṃ sugaṃ ta imaṃ sajātā abhisaṃviśadhvam //
AVŚ, 3, 10, 2.2 saṃvatsarasya yā patnī sā no astu sumaṅgalī //
AVŚ, 3, 10, 5.2 ekāṣṭake suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām //
AVŚ, 3, 10, 7.2 pūrṇā darve parā pata supūrṇā punar ā pata /
AVŚ, 3, 11, 8.2 yas tvā mṛtyur abhyadhatta jāyamānaṃ supāśayā /
AVŚ, 3, 12, 1.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā upa saṃ carema //
AVŚ, 3, 14, 1.1 saṃ vo goṣṭhena suṣadā saṃ rayyā saṃ subhūtyā /
AVŚ, 3, 17, 5.1 śunaṃ suphālā vi tudantu bhūmiṃ śunaṃ kīnāśā anu yantu vāhān /
AVŚ, 3, 17, 5.2 śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartam asmai //
AVŚ, 3, 17, 8.2 yathā naḥ sumanā aso yathā naḥ suphalā bhuvaḥ //
AVŚ, 3, 19, 5.1 eṣām aham āyudhā saṃ syāmy eṣāṃ rāṣṭraṃ suvīraṃ vardhayāmi /
AVŚ, 3, 20, 6.1 indravāyū ubhāv iha suhaveha havāmahe /
AVŚ, 3, 25, 2.2 tāṃ susaṃnatāṃ kṛtvā kāmo vidhyatu tvā hṛdi //
AVŚ, 3, 25, 3.1 yā plīhānaṃ śoṣayati kāmasyeṣuḥ susaṃnatā /
AVŚ, 3, 28, 5.1 yatrā suhārdaḥ sukṛto madanti vihāya rogaṃ tanvaḥ svāyāḥ /
AVŚ, 3, 28, 6.1 yatrā suhārdāṃ sukṛtām agnihotrahutām yatra lokaḥ /
AVŚ, 4, 1, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVŚ, 4, 1, 2.2 tasmā etaṃ surucaṃ hvāram ahyaṃ gharmaṃ śrīṇantu prathamāya dhāsyave //
AVŚ, 4, 8, 7.2 samudraṃ na subhuvas tasthivāṃsaṃ marmṛjyante dvīpinam apsv antaḥ //
AVŚ, 4, 12, 6.1 sa ut tiṣṭha prehi pra drava rathaḥ sucakraḥ /
AVŚ, 4, 12, 6.2 supaviḥ sunābhiḥ prati tiṣṭhordhvaḥ //
AVŚ, 4, 12, 6.2 supaviḥ sunābhiḥ prati tiṣṭhordhvaḥ //
AVŚ, 4, 14, 4.2 yajñaṃ ye viśvatodhāraṃ suvidvāṃso vitenire //
AVŚ, 4, 21, 6.1 yūyaṃ gāvo medayatha kṛśaṃ cid aśrīraṃ cit kṛṇuthā supratīkam /
AVŚ, 4, 21, 7.1 prajāvatīḥ sūyavase ruśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ /
AVŚ, 4, 21, 7.1 prajāvatīḥ sūyavase ruśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ /
AVŚ, 4, 23, 4.1 sujātaṃ jātavedasam agniṃ vaiśvānaraṃ vibhum /
AVŚ, 4, 24, 1.2 yo dāśuṣaḥ sukṛto havam eti sa no muñcatv aṃhasaḥ //
AVŚ, 4, 25, 5.1 rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam /
AVŚ, 4, 26, 3.1 asaṃtāpe sutapasau huve 'ham urvī gambhīre kavibhir namasye /
AVŚ, 4, 27, 1.2 āśūn iva suyamān ahva ūtaye te no muñcantv aṃhasaḥ //
AVŚ, 4, 30, 3.2 yaṃ kāmaye taṃ tam ugraṃ kṛṇomi taṃ brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām //
AVŚ, 5, 1, 1.1 ṛdhaṅmantro yoniṃ ya ābabhūvāmṛtāsur vardhamānaḥ sujanmā /
AVŚ, 5, 1, 5.1 tad ū ṣu te mahat pṛthujman namaḥ kaviḥ kāvyenā kṛṇomi /
AVŚ, 5, 1, 7.1 utāmṛtāsur vrata emi kṛṇvann asur ātmā tanvas tat sumadguḥ /
AVŚ, 5, 2, 3.2 svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ //
AVŚ, 5, 3, 5.2 daivāḥ hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ //
AVŚ, 5, 6, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVŚ, 5, 6, 4.1 pary ū ṣu pra dhanvā vājasātaye pari vṛtrāṇi sakṣaṇiḥ /
AVŚ, 5, 6, 5.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 6, 5.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 6, 6.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 6, 6.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 6, 7.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 6, 7.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 11, 5.1 tvaṃ hy aṅga varuṇa svadhāvan viśvā vettha janima supraṇīte /
AVŚ, 5, 11, 7.2 mo ṣu paṇīṃr abhy etāvato bhūn mā tvā vocann arādhasaṃ janāsaḥ //
AVŚ, 5, 11, 11.3 tasmā u rādhaḥ kṛṇuhi supraśastaṃ sakhā no asi paramaṃ ca bandhuḥ //
AVŚ, 5, 12, 5.2 devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ //
AVŚ, 5, 12, 6.2 divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne //
AVŚ, 5, 12, 7.1 daivyā hotārā prathamā suvācā mimānā yajñaṃ manuṣo yajadhyai /
AVŚ, 5, 12, 8.2 tisro devīr barhir edaṃ syonaṃ sarasvatīḥ svapasaḥ sadantām //
AVŚ, 5, 26, 3.1 indra ukthāmadāny asmin yajñe pravidvān yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 7.1 viṣṇur yunaktu bahudhā tapāṃsy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 26, 8.1 tvaṣṭā yunaktu bahudhā nu rūpā asmin yajñe yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 9.1 bhago yunaktvāśiṣo nv asmā asmin yajñe pravidvān yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 10.1 somo yunaktu bahudhā payāṃsy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 26, 11.1 indro yunaktu bahudhā vīryāṇy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 27, 1.2 dyumattamā supratīkaḥ sasūnus tanūnapād asuro bhūripāṇiḥ //
AVŚ, 5, 27, 3.1 madhvā yajñam nakṣati praiṇāno narāśaṃso agniḥ sukṛd devaḥ savitā viśvavāraḥ //
AVŚ, 5, 27, 9.1 daivā hotāra ūrdhvam adhvaraṃ no 'gner jihvayābhi gṛṇata gṛṇatā naḥ sviṣṭaye /
AVŚ, 5, 29, 6.1 āme supakve śabale vipakve yo mā piśāco aśane dadambha /
AVŚ, 6, 1, 2.2 satyasya yuvānam adroghavācaṃ suśevam //
AVŚ, 6, 6, 2.1 yo naḥ soma suśaṃsino duḥśaṃsa ādideśati /
AVŚ, 6, 24, 2.2 āpas tat sarvaṃ niṣ karan bhiṣajāṃ subhiṣaktamāḥ //
AVŚ, 6, 29, 3.1 avairahatyāyedam ā papatyāt suvīratāyā idam ā sasadyāt /
AVŚ, 6, 32, 1.1 antardāve juhuta sv etad yātudhānakṣayaṇaṃ ghṛtena /
AVŚ, 6, 39, 1.1 yaśo havir vardhatām indrajūtaṃ sahasravīryaṃ subhṛtaṃ sahaskṛtam /
AVŚ, 6, 47, 3.2 te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no abhi vasyo nayantu //
AVŚ, 6, 64, 3.2 samānam astu vo manaḥ yathā vaḥ susahāsati //
AVŚ, 6, 71, 1.2 yad eva kiṃ ca pratijagrahāham agniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 6, 71, 2.2 yasmān me mana ud iva rārajīty agniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 6, 84, 3.1 evo ṣv asman nirṛte 'nehā tvam ayasmayān vi cṛtā bandhapāśān /
AVŚ, 6, 105, 2.1 yathā bāṇaḥ susaṃśitaḥ parāpataty āśumat /
AVŚ, 6, 110, 3.1 vyāghre 'hny ajaniṣṭa vīro nakṣatrajā jāyamānaḥ suvīraḥ /
AVŚ, 6, 111, 1.1 imam me agne puruṣam mumugdhy ayaṃ yo baddhaḥ suyato lālapīti /
AVŚ, 6, 120, 3.1 yatrā suhārdaḥ sukṛto madanti vihāya rogaṃ tanvaḥ svāyāḥ /
AVŚ, 6, 124, 1.2 sam indriyena payasāham agne chandobhir yajñaiḥ sukṛtāṃ kṛtena //
AVŚ, 6, 125, 1.1 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /
AVŚ, 6, 140, 3.1 upahūtau sayujau syonau dantau sumaṅgalau /
AVŚ, 7, 4, 1.1 ekayā ca daśabhiś cā suhūte dvābhyām iṣṭaye viṃśatyā ca /
AVŚ, 7, 6, 2.1 mahīm ū ṣu mātaraṃ suvratānām ṛtasya patnīm avase havāmahe /
AVŚ, 7, 6, 2.2 tuvikṣatrām ajarantīm urūcīṃ suśarmāṇam aditiṃ supraṇītim //
AVŚ, 7, 6, 2.2 tuvikṣatrām ajarantīm urūcīṃ suśarmāṇam aditiṃ supraṇītim //
AVŚ, 7, 6, 3.1 sutrāmāṇaṃ pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim /
AVŚ, 7, 6, 3.1 sutrāmāṇaṃ pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim /
AVŚ, 7, 6, 3.1 sutrāmāṇaṃ pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim /
AVŚ, 7, 6, 3.2 daivīṃ nāvaṃ svaritrām anāgaso asravantīm ā ruhemā svastaye //
AVŚ, 7, 10, 1.1 yas te stanaḥ śaśayur yo mayobhūr yaḥ sumnayuḥ suhavo yaḥ sudatraḥ /
AVŚ, 7, 10, 1.1 yas te stanaḥ śaśayur yo mayobhūr yaḥ sumnayuḥ suhavo yaḥ sudatraḥ /
AVŚ, 7, 14, 2.2 hiraṇyapāṇir amimīta sukratuḥ kṛpāt svaḥ //
AVŚ, 7, 15, 1.1 tāṃ savitaḥ satyasavāṃ sucitrām āhaṃ vṛṇe sumatiṃ viśvavārām /
AVŚ, 7, 20, 3.2 tasya vayaṃ heḍasi māpi bhūma sumṛḍīke asya sumatau syāma //
AVŚ, 7, 20, 4.1 yat te nāma suhavaṃ supraṇīte 'numate anumataṃ sudānu /
AVŚ, 7, 20, 4.1 yat te nāma suhavaṃ supraṇīte 'numate anumataṃ sudānu /
AVŚ, 7, 20, 4.2 tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram //
AVŚ, 7, 20, 5.1 emaṃ yajñam anumatir jagāma sukṣetratāyai suvīratāyai sujātam /
AVŚ, 7, 20, 5.1 emaṃ yajñam anumatir jagāma sukṣetratāyai suvīratāyai sujātam /
AVŚ, 7, 20, 5.1 emaṃ yajñam anumatir jagāma sukṣetratāyai suvīratāyai sujātam /
AVŚ, 7, 24, 1.1 yan na indro akhanad yad agnir viśve devā maruto yat svarkāḥ /
AVŚ, 7, 30, 1.1 svāktaṃ me dyāvāpṛthivī svāktaṃ mitro akar ayam /
AVŚ, 7, 30, 1.1 svāktaṃ me dyāvāpṛthivī svāktaṃ mitro akar ayam /
AVŚ, 7, 30, 1.2 svāktaṃ me brahmaṇaspatiḥ svāktaṃ savitā karat //
AVŚ, 7, 30, 1.2 svāktaṃ me brahmaṇaspatiḥ svāktaṃ savitā karat //
AVŚ, 7, 38, 2.2 tenā ni kurve tvām ahaṃ yathā te 'sāni supriyā //
AVŚ, 7, 46, 2.1 yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī /
AVŚ, 7, 46, 2.1 yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī /
AVŚ, 7, 47, 1.1 kuhūṃ devīṃ sukṛtaṃ vidmanāpasam asmin yajñe suhavā johavīmi /
AVŚ, 7, 47, 1.1 kuhūṃ devīṃ sukṛtaṃ vidmanāpasam asmin yajñe suhavā johavīmi /
AVŚ, 7, 48, 1.1 rākām ahaṃ suhavā suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā /
AVŚ, 7, 49, 1.2 yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yacchantu //
AVŚ, 7, 68, 3.1 śivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati /
AVŚ, 7, 72, 2.1 śrātam havir o ṣv indra pra yāhi jagāma sūro adhvano vi madhyam /
AVŚ, 7, 72, 3.1 śrātaṃ manya ūdhani śrātam agnau suśṛtaṃ manye tad ṛtaṃ navīyaḥ /
AVŚ, 7, 73, 7.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
AVŚ, 7, 73, 7.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
AVŚ, 7, 73, 7.2 śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocat //
AVŚ, 7, 73, 10.2 saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi //
AVŚ, 7, 75, 1.1 prajāvatīḥ sūyavase ruśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ /
AVŚ, 7, 76, 4.2 tad akṣitasya bheṣajam ubhayoḥ sukṣatasya ca //
AVŚ, 7, 77, 3.1 samvatsarīṇā marutaḥ svarkā urukṣayāḥ sagaṇā mānuṣāsaḥ /
AVŚ, 7, 79, 1.2 tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram //
AVŚ, 7, 79, 2.1 aham evāsmy amāvāsyā mām ā vasanti sukṛto mayīme /
AVŚ, 7, 80, 4.2 ye tvām yajñair yajñiye ardhayanty amī te nāke sukṛtaḥ praviṣṭāḥ //
AVŚ, 7, 85, 1.1 tyam ū ṣu vājinaṃ devajūtaṃ sahovānaṃ tarutāraṃ rathānām /
AVŚ, 7, 86, 1.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
AVŚ, 7, 91, 1.1 indraḥ sutrāmā svavāṁ avobhiḥ sumṛḍīko bhavatu viśvavedāḥ /
AVŚ, 7, 91, 1.2 bādhatāṃ dveṣo abhayaṃ naḥ kṛṇotu suvīryasya patayaḥ syāma //
AVŚ, 7, 97, 6.2 suvīryaḥ svāhā //
AVŚ, 7, 104, 1.1 kaḥ pṛśniṃ dhenuṃ varuṇena dattām atharvane sudughāṃ nityavatsām /
AVŚ, 8, 2, 8.2 ariṣṭaḥ sarvāṅgaḥ suśruj jarasā śatahāyana ātmanā bhujam aśnutām //
AVŚ, 8, 2, 17.1 yat kṣureṇa marcayatā sutejasā vaptā vapasi keśaśmaśru /
AVŚ, 8, 4, 12.1 suvijñānaṃ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte /
AVŚ, 8, 5, 1.2 vīryavānt sapatnahā śūravīraḥ paripāṇaḥ sumaṅgalaḥ //
AVŚ, 8, 5, 2.1 ayaṃ maṇiḥ sapatnahā suvīraḥ sahasvān vājī sahamāna ugraḥ /
AVŚ, 8, 5, 16.2 prajāṃ dhanaṃ ca rakṣatu paripāṇaḥ sumaṅgalaḥ //
AVŚ, 9, 4, 21.2 ayaṃ dhenuṃ sudughāṃ nityavatsāṃ vaśaṃ duhāṃ vipaścitaṃ paro divaḥ //
AVŚ, 9, 5, 1.1 ā nayaitam ā rabhasva sukṛtāṃ lokam api gachatu prajānan /
AVŚ, 9, 5, 5.2 paryādhattāgninā śamitāraḥ śṛto gachatu sukṛtāṃ yatra lokaḥ //
AVŚ, 9, 5, 8.2 ījānānāṃ sukṛtāṃ prehi madhyaṃ tṛtīye nāke adhi vi śrayasva //
AVŚ, 9, 5, 9.1 ajā roha sukṛtāṃ yatra lokaḥ śarabho na catto 'ti durgāny eṣaḥ /
AVŚ, 9, 5, 12.1 ījānānāṃ sukṛtāṃ lokam īpsan pañcaudanaṃ brahmaṇe 'jaṃ dadāti /
AVŚ, 9, 5, 19.2 sarvaṃ tad agne sukṛtasya loke jānītān naḥ saṃgamane pathīnām //
AVŚ, 9, 6, 40.2 yāvad agniṣṭomeneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe //
AVŚ, 9, 6, 41.2 yāvad atirātreṇeṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe //
AVŚ, 9, 6, 42.2 yāvat sattrasadyeneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe //
AVŚ, 9, 6, 43.2 yāvad dvādaśāheneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe //
AVŚ, 9, 10, 4.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
AVŚ, 9, 10, 4.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
AVŚ, 9, 10, 4.2 śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocat //
AVŚ, 9, 10, 20.1 sūyavasād bhagavatī hi bhūyā adhā vayaṃ bhagavantaḥ syāma /
AVŚ, 10, 1, 20.1 svāyasā asayaḥ santi no gṛhe vidmā te kṛtye yatidhā parūṃṣi /
AVŚ, 10, 1, 25.1 abhyaktāktā svaraṃkṛtā sarvaṃ bharantī duritaṃ parehi /
AVŚ, 10, 2, 3.2 śroṇī yad ūrū ka u taj jajāna yābhyāṃ kusindhaṃ sudṛḍhaṃ babhūva //
AVŚ, 10, 5, 24.2 prāsmad eno duritaṃ supratīkāḥ pra duṣvapnyam pra malaṃ vahantu //
AVŚ, 10, 9, 26.2 yaṃ vā vāto mātariśvā pavamāno mamāthāgniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 11, 1, 2.2 ayam agniḥ pṛtanāṣāṭ suvīro yena devā asahanta dasyūn //
AVŚ, 11, 1, 14.2 supatnī patyā prajayā prajāvaty ā tvāgan yajñaḥ prati kumbhaṃ gṛbhāya //
AVŚ, 11, 1, 17.2 aduḥ prajāṃ bahulāṃ paśūn naḥ paktaudanasya sukṛtām etu lokam //
AVŚ, 11, 1, 18.2 apaḥ pra viśata prati gṛhṇātu vaś carur imaṃ paktvā sukṛtām eta lokam //
AVŚ, 11, 1, 19.1 uruḥ prathasva mahatā mahimnā sahasrapṛṣṭhaḥ sukṛtasya loke /
AVŚ, 11, 1, 26.1 soma rājant saṃjñānam ā vapaibhyaḥ subrāhmaṇā yatame tvopasīdān /
AVŚ, 11, 1, 26.2 ṛṣīn ārṣeyāṃs tapaso 'dhi jātān brahmaudane suhavā johavīmi //
AVŚ, 11, 1, 35.2 sukṛtāṃ loke sīda tatra nau saṃskṛtam //
AVŚ, 11, 1, 36.2 etaiḥ sukṛtair anu gacchema yajñaṃ nāke tiṣṭhantam adhi saptaraśmau //
AVŚ, 11, 1, 37.1 yena devā jyotiṣā dyām udāyan brahmaudanaṃ paktvā sukṛtasya lokam /
AVŚ, 11, 1, 37.2 tena geṣma sukṛtasya lokaṃ svar ārohanto abhi nākam uttamam //
AVŚ, 11, 4, 19.2 evā tasmai baliṃ harān yas tvā śṛṇavat suśravaḥ //
AVŚ, 11, 10, 4.2 triṣandher iyaṃ senā suhitāstu me vaśe //
AVŚ, 12, 1, 63.1 bhūme mātar nidhehi mā bhadrayā supratiṣṭhitam /
AVŚ, 12, 2, 5.2 sukalpam agne tat tvayā punas tvoddīpayāmasi //
AVŚ, 12, 2, 22.2 prāñco agāma nṛtaye hasāya suvīrāso vidatham ā vadema //
AVŚ, 12, 2, 24.2 tān vas tvaṣṭā sujanimā sajoṣāḥ sarvam āyur nayatu jīvanāya //
AVŚ, 12, 2, 31.1 imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃspṛśantām /
AVŚ, 12, 2, 31.2 anaśravo anamīvāḥ suratnā ārohantu janayo yonim agre //
AVŚ, 12, 2, 45.2 sugārhapatyo vitapann arātim uṣāmuṣāṃ śreyasīṃ dhehy asmai //
AVŚ, 12, 2, 49.1 ahorātre anveṣi bibhrat kṣemyas tiṣṭhan prataraṇaḥ suvīraḥ /
AVŚ, 12, 2, 49.2 anāturānt sumanasas talpa bibhraj jyog eva naḥ puruṣagandhir edhi //
AVŚ, 12, 3, 9.2 tasyāṃ śrayethāṃ sukṛtaḥ sacethām adhā pakvān mithunā saṃbhavāthaḥ //
AVŚ, 12, 3, 27.2 tā odanaṃ daṃpatibhyāṃ praśiṣṭā āpaḥ śikṣantīḥ pacatā sunāthāḥ //
AVŚ, 12, 3, 28.2 asaṃkhyātā opyamānāḥ suvarṇāḥ sarvaṃ vyāpuḥ śucayaḥ śucitvam //
AVŚ, 12, 3, 33.2 tvaṣṭreva rūpaṃ sukṛtaṃ svadhityainā ehāḥ pari pātre dadṛśrām //
AVŚ, 12, 3, 44.2 śuddhahastau brāhmaṇasyānihatyaitaṃ svargaṃ sukṛtāv apītam //
AVŚ, 12, 4, 35.1 puroḍāśavatsā sudughā loke 'smā upatiṣṭhati /
AVŚ, 13, 1, 1.2 yo rohito viśvam idaṃ jajāna sa tvā rāṣṭrāya subhṛtaṃ bibhartu //
AVŚ, 13, 1, 12.1 sahasraśṛṅgo vṛṣabho jātavedā ghṛtāhutaḥ somapṛṣṭhaḥ suvīraḥ /
AVŚ, 13, 1, 17.1 vācaspate pṛthivī naḥ syonā syonā yonis talpā naḥ suśevā /
AVŚ, 13, 1, 22.1 anuvratā rohiṇī rohitasya sūriḥ suvarṇā bṛhatī suvarcāḥ /
AVŚ, 13, 1, 22.1 anuvratā rohiṇī rohitasya sūriḥ suvarṇā bṛhatī suvarcāḥ /
AVŚ, 13, 2, 2.1 diśāṃ prajñānāṃ svarayantam arciṣā supakṣam āśuṃ patayantam arṇave /
AVŚ, 13, 2, 7.1 sukhaṃ sūrya ratham aṃśumantaṃ syonaṃ suvahnim adhitiṣṭha vājinam /
AVŚ, 13, 2, 12.2 sa eṣi sudhṛtas tapan viśvā bhūtāvacākaśat //
AVŚ, 13, 3, 16.2 yasyordhvā divaṃ tanvas tapanty arvāṅ suvarṇaiḥ paṭarair vibhāti /
AVŚ, 14, 1, 17.1 aryamaṇaṃ yajāmahe subandhuṃ pativedanam /
AVŚ, 14, 1, 18.1 preto muñcāmi nāmutaḥ subaddhām amutas karam /
AVŚ, 14, 1, 18.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati //
AVŚ, 14, 1, 30.1 sa it tat syonaṃ harati brahmā vāsaḥ sumaṅgalam /
AVŚ, 14, 1, 47.2 tam ātiṣṭhānumādyā suvarcā dīrghaṃ ta āyuḥ savitā kṛṇotu //
AVŚ, 14, 1, 59.1 udyacchadhvam apa rakṣo hanāthemāṃ nārīṃ sukṛte dadhāta /
AVŚ, 14, 1, 60.2 tvaṣṭā pipeśa madhyato 'nu vardhrānt sā no astu sumaṅgalī //
AVŚ, 14, 1, 61.1 sukiṃśukaṃ vahatuṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
AVŚ, 14, 1, 61.1 sukiṃśukaṃ vahatuṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
AVŚ, 14, 2, 6.2 sugaṃ tīrthaṃ suprapāṇaṃ śubhas patī sthāṇuṃ pathiṣṭhām apa durmatiṃ hatam //
AVŚ, 14, 2, 6.2 sugaṃ tīrthaṃ suprapāṇaṃ śubhas patī sthāṇuṃ pathiṣṭhām apa durmatiṃ hatam //
AVŚ, 14, 2, 8.1 emaṃ panthām arukṣāma sugaṃ svastivāhanam /
AVŚ, 14, 2, 9.1 idaṃ su me naraḥ śṛṇuta yayāśiṣā daṃpatī vāmam aśnutaḥ /
AVŚ, 14, 2, 17.1 aghoracakṣur apatighnī syonā śagmā suśevā suyamā gṛhebhyaḥ /
AVŚ, 14, 2, 17.1 aghoracakṣur apatighnī syonā śagmā suśevā suyamā gṛhebhyaḥ /
AVŚ, 14, 2, 18.1 adevṛghny apatighnīhaidhi śivā paśubhyaḥ suyamā suvarcāḥ /
AVŚ, 14, 2, 22.2 tad ārohatu suprajā yā kanyā vindate patim //
AVŚ, 14, 2, 24.2 iha prajāṃ janaya patye asmai sujyaiṣṭhyo bhavat putras ta eṣaḥ //
AVŚ, 14, 2, 25.2 sumaṅgaly upasīdemam agniṃ saṃpatnī pratibhūṣeha devān //
AVŚ, 14, 2, 26.1 sumaṅgalī prataraṇī gṛhāṇāṃ suśevā patye śvaśurāya śaṃbhūḥ /
AVŚ, 14, 2, 26.1 sumaṅgalī prataraṇī gṛhāṇāṃ suśevā patye śvaśurāya śaṃbhūḥ /
AVŚ, 14, 2, 28.1 sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
AVŚ, 14, 2, 31.2 indrāṇīva subudhā budhyamānā jyotiragrā uṣasaḥ pratijāgarāsi //
AVŚ, 14, 2, 43.2 sugū suputrau sugṛhau tarātho jīvāv uṣaso vibhātīḥ //
AVŚ, 14, 2, 43.2 sugū suputrau sugṛhau tarātho jīvāv uṣaso vibhātīḥ //
AVŚ, 14, 2, 44.1 navaṃ vasānaḥ surabhiḥ suvāsā udāgāṃ jīva uṣaso vibhātīḥ /
AVŚ, 14, 2, 64.2 prajayainau svastakau viśvam āyur vyaśnutām //
AVŚ, 14, 2, 75.1 prabudhyasva subudhā budhyamānā dīrghāyutvāya śataśāradāya /
AVŚ, 16, 2, 4.0 suśrutau karṇau bhadraśrutau karṇau bhadraṃ ślokaṃ śrūyāsam //
AVŚ, 16, 2, 5.0 suśrutiś ca mopaśrutiś ca mā hāsiṣṭāṃ sauparṇaṃ cakṣur ajasraṃ jyotiḥ //
AVŚ, 16, 9, 2.0 tad agnir āha tad u soma āha pūṣā mā dhāt sukṛtasya loke //
AVŚ, 17, 1, 11.2 tvam indremaṃ suhavaṃ stomam erayasva sa no mṛḍa sumatau te syāma taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 27.2 jaradaṣṭiḥ kṛtavīryo vihāyāḥ sahasrāyuḥ sukṛtaś careyam //
AVŚ, 18, 1, 16.1 anyam ū ṣu yamy anya u tvāṃ pariṣvajātai libujeva vṛkṣam /
AVŚ, 18, 1, 16.2 tasya vā tvaṃ mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
AVŚ, 18, 1, 22.1 sadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ /
AVŚ, 18, 1, 37.2 stuṣa ū ṣu nṛtamāya dhṛṣṇave //
AVŚ, 18, 1, 41.2 sarasvatīṃ sukṛto havante sarasvatī dāśuṣe vāryaṃ dāt //
AVŚ, 18, 1, 46.2 ye pārthive rajasy ā niṣaktā ye vā nūnaṃ suvṛjanāsu dikṣu //
AVŚ, 18, 2, 8.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
AVŚ, 18, 2, 10.2 āyur vasāna upa yātu śeṣaḥ saṃ gacchatāṃ tanvā suvarcāḥ //
AVŚ, 18, 2, 31.1 aśvāvatīṃ pra tara yā suśevarkṣākaṃ vā prataraṃ navīyaḥ /
AVŚ, 18, 2, 55.2 yatrāsate sukṛto yatra ta īyus tatra tvā devaḥ savitā dadhātu //
AVŚ, 18, 2, 59.2 atraiva tvam iha vayaṃ suvīrā viśvā mṛdho abhimātīr jayema //
AVŚ, 18, 3, 16.2 śardir no atrir agrabhīn namobhiḥ susaṃśāsaḥ pitaro mṛḍatā naḥ //
AVŚ, 18, 3, 20.2 dakṣiṇāvantaḥ sukṛto ya u sthāsadyāsmin barhiṣi mādayadhvam //
AVŚ, 18, 3, 22.1 sukarmānaḥ suruco devayanto ayo na devā janimā dhamantaḥ /
AVŚ, 18, 3, 22.1 sukarmānaḥ suruco devayanto ayo na devā janimā dhamantaḥ /
AVŚ, 18, 3, 24.1 akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ /
AVŚ, 18, 3, 24.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
AVŚ, 18, 3, 44.1 agniṣvāttāḥ pitara eha gacchata sadaḥsadaḥ sadata supraṇītayaḥ /
AVŚ, 18, 3, 49.1 upa sarpa mātaraṃ bhūmim etām uruvyacasaṃ pṛthivīṃ suśevām /
AVŚ, 18, 3, 50.1 ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpasarpaṇā /
AVŚ, 18, 3, 50.1 ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpasarpaṇā /
AVŚ, 18, 3, 51.1 ucchvañcamānā pṛthivī su tiṣṭhatu sahasraṃ mita upa hi śrayantām /
AVŚ, 18, 3, 54.2 tasmin kṛṇoti sukṛtasya bhakṣaṃ tasmin induḥ pavate viśvadānim //
AVŚ, 18, 3, 57.1 imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃ spṛśantām /
AVŚ, 18, 3, 57.2 anaśravo anamīvāḥ suratnā ā rohantu janayo yonim agre //
AVŚ, 18, 3, 58.2 hitvāvadyaṃ punar astam ehi saṃ gacchatāṃ tanvā suvarcāḥ //
AVŚ, 18, 3, 60.3 maṇḍūky apsu śaṃ bhuva imaṃ sv agniṃ śamaya //
AVŚ, 18, 3, 61.1 vivasvān no abhayaṃ kṛṇotu yaḥ sutrāmā jīradānuḥ sudānuḥ /
AVŚ, 18, 3, 61.1 vivasvān no abhayaṃ kṛṇotu yaḥ sutrāmā jīradānuḥ sudānuḥ /
AVŚ, 18, 3, 62.2 imān rakṣatu puruṣān ā jarimṇo mo sv eṣām asavo yamaṃ guḥ //
AVŚ, 18, 3, 71.2 śarīram asya saṃ dahāthainaṃ dhehi sukṛtām u loke //
AVŚ, 18, 4, 1.2 avāḍḍhavyeṣito havyavāha ījānaṃ yuktāḥ sukṛtāṃ dhatta loke //
AVŚ, 18, 4, 3.1 ṛtasya panthām anu paśya sādhv aṅgirasaḥ sukṛto yena yanti /
AVŚ, 18, 4, 7.1 tīrthais taranti pravato mahīr iti yajñakṛtaḥ sukṛto yena yanti /
AVŚ, 18, 4, 11.2 ekas tredhā vihito jātavedaḥ samyag enaṃ dhehi sukṛtām u loke //
AVŚ, 18, 4, 14.2 tasmai pra bhāti nabhaso jyotiṣīmānt svargaḥ panthāḥ sukṛte devayānaḥ //
AVŚ, 18, 4, 44.2 purogavā ye abhiṣāco asya te tvā vahanti sukṛtām u lokam //
AVŚ, 18, 4, 45.2 sarasvatīṃ sukṛto havante sarasvatī dāśuṣe vāryaṃ dāt //
AVŚ, 18, 4, 50.1 eyam agan dakṣiṇā bhadrato no anena dattā sudughā vayodhāḥ /
AVŚ, 18, 4, 63.2 adhā māsi punar ā yāta no gṛhān havir attuṃ suprajasaḥ suvīrāḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 11.2 etayor antarā yat te sukṛtaṃ sukṛtaṃ bhavet /
BaudhDhS, 1, 19, 11.2 etayor antarā yat te sukṛtaṃ sukṛtaṃ bhavet /
BaudhDhS, 1, 21, 14.1 dvayam u ha vai suśravaso 'nūcānasya reto brāhmaṇasyordhvaṃ nābher adhastād anyat /
BaudhDhS, 2, 3, 37.1 teṣām aprāptavyavahārāṇām aṃśān sopacayān suniguptān nidadhyur ā vyavahāraprāpaṇāt //
BaudhDhS, 2, 5, 20.1 subrāhmaṇaśrotriyavedapāragebhyo gurvarthaniveśauṣadhārthavṛttikṣīṇayakṣyamāṇādhyayanādhvasaṃyogavaiśvajiteṣu dravyasaṃvibhāgo yathāśakti kāryo bahirvedi bhikṣamāṇeṣu //
BaudhDhS, 2, 5, 22.1 suprakṣālitapādapāṇir ācāntaḥ śucau saṃvṛte deśe 'nnam upahṛtam upasaṃgṛhya kāmakrodhadrohalobhamohān apahatya sarvābhir aṅgulībhiḥ śabdam akurvan prāśnīyāt //
BaudhDhS, 2, 6, 33.2 nagare vasan suniyatātmā siddhim avāpsyatīti na tad asti //
BaudhDhS, 2, 7, 12.1 supūrvām api pūrvām upakramyodita āditye samāpnuyāt //
BaudhDhS, 2, 7, 13.1 anastamita upakramya supaścād api paścimām //
BaudhDhS, 2, 8, 5.2 sumitrā na āpa oṣadhayaḥ santv iti //
BaudhDhS, 2, 11, 8.2 svabhyaktaḥ suhitaḥ sukhe śayane śayāno yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavatīti //
BaudhDhS, 2, 11, 8.2 svabhyaktaḥ suhitaḥ sukhe śayane śayāno yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavatīti //
BaudhDhS, 2, 12, 9.1 nātisuhitaḥ //
BaudhDhS, 2, 15, 10.2 bhojayet susamṛddho 'pi na prasajyeta vistare //
BaudhDhS, 3, 6, 8.1 ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti /
BaudhDhS, 3, 8, 15.1 agne tvaṃ su jāgṛhīti saṃviśañ japati //
BaudhDhS, 4, 6, 8.1 apātakāni karmāṇi kṛtvaiva subahūny api /
BaudhDhS, 4, 8, 11.1 dhanasya kriyate tyāgaḥ karmaṇāṃ sukṛtām api /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 14.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre yugmān brāhmaṇān varān prahiṇoti pra su gmantā dhiyasānasya sakṣaṇi varebhir varān abhi ṣu prasīdata /
BaudhGS, 1, 1, 14.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre yugmān brāhmaṇān varān prahiṇoti pra su gmantā dhiyasānasya sakṣaṇi varebhir varān abhi ṣu prasīdata /
BaudhGS, 1, 2, 16.1 tat sukūrcaḥ itītaraḥ pratigṛhṇāti //
BaudhGS, 1, 2, 55.1 tat subhūtam iti itaraḥ pratyāha //
BaudhGS, 1, 2, 56.1 tad abhimantrayate bhūtaṃ subhūtaṃ sā virāṭ tan mā kṣāyi tan me 'śīya tan ma ūrjaṃ vā oṃ kalpayata iti //
BaudhGS, 1, 3, 34.2 ghṛtaṃ pibann ajaraṃ suvīraṃ brahma samidbhavaty āhutīnāṃ svāhā //
BaudhGS, 1, 4, 18.1 preto muñcāti nāmutas subaddhām amutas karat /
BaudhGS, 1, 4, 18.2 yatheyam indra mīḍhvaḥ suputrā subhagā satī svāhā //
BaudhGS, 1, 4, 19.1 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kuru /
BaudhGS, 1, 4, 34.2 agnis tat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me /
BaudhGS, 1, 4, 34.2 agnis tat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me /
BaudhGS, 1, 4, 34.3 agnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā iti //
BaudhGS, 1, 5, 5.1 panthānam anumantrayate sugaṃ panthānam ārukṣam ariṣṭaṃ svastivāhanam /
BaudhGS, 1, 5, 7.1 atha jāyām ānīya svān gṛhān prapādayati bhadrān gṛhān sumanasaḥ prapadye 'vīraghnī vīravataḥ suvīrān /
BaudhGS, 1, 5, 30.1 atha vadhūm abhimantrayate sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
BaudhGS, 1, 6, 10.1 yastvā hṛdā kīriṇā manyamānaḥ iti puronuvākyāmanūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
BaudhGS, 1, 6, 16.1 pakvādeva sviṣṭavatībhyāṃ sauviṣṭakṛtam //
BaudhGS, 1, 6, 18.3 sviṣṭamagne abhi tat pṛṇāhi viśvādeva pṛtanā abhiṣya /
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
BaudhGS, 2, 1, 10.3 yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tamiha dhātave kaḥ iti //
BaudhGS, 2, 1, 27.1 api vā yasmin svityupasargaḥ syāt taddhi pratiṣṭhitamiti vijñāyate //
BaudhGS, 2, 2, 4.2 svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī suketunā //
BaudhGS, 2, 2, 8.1 svati panthāmanucarema sūryācandramasāviva /
BaudhGS, 2, 5, 12.4 śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣamupa saṃvyayasva /
BaudhGS, 2, 5, 24.3 ūrdhvapavitro vājinīva svamṛtamasmi /
BaudhGS, 2, 5, 53.1 tat subhaikṣam itītaraḥ pratigṛhṇāti //
BaudhGS, 2, 5, 64.1 taṃ pradakṣiṇaṃ parisamūhati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsaṃ yathā tvaṃ suśravaḥ suśravo devānāṃ nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti //
BaudhGS, 2, 5, 71.3 taṃ tvā bhrātaraḥ suhṛdo vardhamānam anujāyantāṃ bahavaḥ sujātam iti //
BaudhGS, 2, 9, 7.2 satataṃ suprayuktā nayanti paramāṃ gatim //
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā //
BaudhGS, 3, 5, 16.2 sakhā suśeva edhi naḥ svāhā /
BaudhGS, 3, 7, 21.2 bhṛgūn sarpāṃś cāṅgiraso 'tha sarvān ghṛtaṃ hutvā svāyuṣy āmahayāma śaśvat svāhā //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 11, 3.1 tayor arcanamantraḥ te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye /
BaudhGS, 3, 11, 3.1 tayor arcanamantraḥ te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye /
BaudhGS, 3, 11, 4.1 te māyino mamire supracetaso jāmī sayonī mithunā samokasā /
BaudhGS, 3, 11, 4.2 navyaṃ navyaṃ tantum ātanvate divi samudre antaḥ kavayaḥ sudītayaḥ iti //
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
BaudhGS, 4, 2, 14.2 kṛtaṃ tīrthaṃ suprapāṇaṃ śubhaspatī /
BaudhGS, 4, 3, 6.3 sīrā naḥ sutarā bhava dīrghāyutvāya varcase iti nāvā tarantīṃ vadhūṃ paśyati //
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 19.0 tasmin prastaram abhisaṃbharati susaṃbhṛtā tvā saṃbharāmi iti //
BaudhŚS, 1, 2, 30.0 atha tathaiva trir anvāhitaṃ śulbaṃ kṛtvaikaviṃśatidārum idhmaṃ saṃnahyati yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā iti //
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 1, 14, 2.0 etat samādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya jaghanena gārhapatyam upaviśya pātryāṃ dvedhopastṛṇīte syonaṃ te sadanaṃ karomi ghṛtasya dhārayā suśevaṃ kalpayāmi tasmint sīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamāna iti //
BaudhŚS, 1, 14, 8.0 ājyena susaṃtarpayaty ārdraḥ prathasnur bhuvanasya gopā iti //
BaudhŚS, 1, 15, 17.0 athāsaṃsparśayan srucāv udaṅṅ atyākrāmañ japati pāhi māgne duścaritāt ā mā sucarite bhajeti //
BaudhŚS, 1, 17, 18.0 avatte sviṣṭakṛti sruveṇa pārvaṇau homau juhoty ṛṣabhaṃ vājinaṃ vayam pūrṇamāsaṃ yajāmahe sa no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇaṃ prāṇāya surādhase pūrṇamāsāya svāheti paurṇamāsyām //
BaudhŚS, 1, 17, 18.0 avatte sviṣṭakṛti sruveṇa pārvaṇau homau juhoty ṛṣabhaṃ vājinaṃ vayam pūrṇamāsaṃ yajāmahe sa no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇaṃ prāṇāya surādhase pūrṇamāsāya svāheti paurṇamāsyām //
BaudhŚS, 1, 17, 19.0 amāvāsyā subhagā suśevā dhenur iva bhūya āpyāyamānā sā no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇam apānāya surādhase 'māvāsyāyai svāhety amāvāsyāyām //
BaudhŚS, 1, 17, 19.0 amāvāsyā subhagā suśevā dhenur iva bhūya āpyāyamānā sā no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇam apānāya surādhase 'māvāsyāyai svāhety amāvāsyāyām //
BaudhŚS, 1, 17, 19.0 amāvāsyā subhagā suśevā dhenur iva bhūya āpyāyamānā sā no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇam apānāya surādhase 'māvāsyāyai svāhety amāvāsyāyām //
BaudhŚS, 1, 17, 27.0 atha yathāyatanaṃ srucau sādayitvā prāśitram avadyati dakṣiṇasya puroḍāśasyottarārdhād yavamātram ajyāyo yavamātrād āvyādhāt kṛtyatām idaṃ mā rūrupāma yajñasya śuddhaṃ sviṣṭam idaṃ havir iti //
BaudhŚS, 1, 18, 4.0 atha dakṣiṇasyaiva puroḍāśasya pūrvārdhāt tryaṅgulaṃ vā caturaṅgulaṃ vājyena susaṃtṛptaṃ saṃtarpyāgreṇa dhruvāṃ yajamānabhāgaṃ nidadhāti //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 2, 1, 6.0 ākūtiṃ devīṃ manasaḥ puro dadhe yajñasya mātā suhavā me astu yad icchāmi manasā sakāmo videyam enaddhṛdaye niviṣṭam iti //
BaudhŚS, 2, 5, 75.0 athāñjalināpa upahanti sumitrā na āpa oṣadhayaḥ santu iti //
BaudhŚS, 2, 6, 31.1 athaitān susaṃbhṛtān saṃbhārān punar eva saṃbharati /
BaudhŚS, 4, 1, 20.0 taṃ pariṣvaṅgaparamaṃ prādeśāvamaṃ caṣālasya kāle parivāsayati acchinno rāyaḥ suvīra iti //
BaudhŚS, 4, 3, 9.0 siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyām //
BaudhŚS, 4, 3, 20.1 atha pradakṣiṇam āvṛtyedhmaṃ pratiṣṭhāpayati yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudhā viśantu /
BaudhŚS, 4, 4, 18.0 yūpaśakalam avāsyati svāveśo 'sy agregā netṝṇām vanaspatir adhi tvā sthāsyati tasya vittāt iti //
BaudhŚS, 4, 4, 23.0 svabhyaktaṃ kṛtvā caṣālaṃ pratimuñcati supippalābhyas tvauṣadhībhya iti //
BaudhŚS, 4, 4, 23.0 svabhyaktaṃ kṛtvā caṣālaṃ pratimuñcati supippalābhyas tvauṣadhībhya iti //
BaudhŚS, 4, 4, 33.0 athainaṃ pradakṣiṇaṃ purīṣeṇa paryūhati brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavaniṃ paryūhāmīti //
BaudhŚS, 4, 6, 67.0 aviśākhayopatṛdyādhastāt parivāsayati acchinno rāyaḥ suvīra iti //
BaudhŚS, 4, 7, 21.0 athāñjalināpa upahanti sumitrā na āpa oṣadhayaḥ santviti //
BaudhŚS, 4, 10, 24.0 sruveṇaiva dvitīyam eṣa te yajño yajñapate sahasūktavākaḥ suvīraḥ svāheti //
BaudhŚS, 4, 11, 17.1 atha yūpam upatiṣṭhate āśāsānaḥ suvīryam rāyaspoṣaṃ svaśviyam /
BaudhŚS, 4, 11, 17.1 atha yūpam upatiṣṭhate āśāsānaḥ suvīryam rāyaspoṣaṃ svaśviyam /
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 26, 10.0 athāsyā upotthāya nāmabhir dakṣiṇaṃ karṇam ājapatīḍe rante 'dite sarasvati priye preyasi mahi viśruti etāni te aghniye nāmāni sukṛtaṃ mā deveṣu brūtād iti //
BaudhŚS, 16, 27, 11.0 syonāsi suṣadā suśevā syonā māviśa suṣadā māviśa suśevā māviśa ity āha //
BaudhŚS, 16, 27, 11.0 syonāsi suṣadā suśevā syonā māviśa suṣadā māviśa suśevā māviśa ity āha //
BaudhŚS, 16, 27, 12.0 syonaivainaṃ suṣadā suśevā bhūtāviśati nainaṃ hinastīti brāhmaṇam //
BaudhŚS, 18, 5, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre paya ānīyābhiṣiñcati aṣāḍhaṃ yutsu pṛtanāsu paprim suvarṣām apsvāṃ vṛjanasya gopāṃ bhareṣujāṃ sukṣitiṃ suśravasam jayantaṃ tvām anu madema soma //
BaudhŚS, 18, 12, 12.0 agniśriyo yad uttama īḍe agniṃ svavasam iti tisro marutvatīyānām //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 2.3 taṃ tvā bhrātaraḥ suhṛdo vardhamānam anujāyantāṃ bahavaḥ sujātam iti //
BhārGS, 1, 8, 1.2 yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ /
BhārGS, 1, 9, 13.0 athainaṃ dakṣiṇe pāṇāvabhipadyotthāpayaty ud āyuṣā svāyuṣeti //
BhārGS, 1, 19, 4.1 uditeṣu nakṣatreṣu vatsam anvārabhyotthāpayaty ud āyuṣā svāyuṣeti //
BhārGS, 1, 20, 1.0 athaināṃ tūṣṇīṃ hiṃkṛtya vāgyata upetyāmūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāyeti //
BhārGS, 1, 27, 1.6 ime gṛhāḥ prati jīveṣv asthur ūrjaṃ bibhrato jagataḥ suśevāḥ /
BhārGS, 2, 2, 4.7 saṃvatsarasya yā patnī sā no astu sumaṅgalī svāhā /
BhārGS, 2, 3, 2.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā anusaṃcarema /
BhārGS, 2, 4, 4.3 anamīvāḥ pradiśaḥ santu mahyaṃ gomad dhanavad aśvavad ūrjasvat suvīravad iti caitayā //
BhārGS, 2, 4, 6.1 ud āyuṣā svāyuṣetyupotthāyopasamūhya brāhmaṇānannena pariveṣayet //
BhārGS, 2, 8, 2.2 ā tvā vahantu harayaḥ sucetasaḥ śvetair aśvaiḥ saha ketumadbhiḥ /
BhārGS, 2, 13, 5.3 ūrjaṃ vahantīḥ kṣīram udakaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ nadīr imā udanvatīr vetasvinīḥ sutīrthyā amuṣmin loka upa vaḥ kṣarantu /
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 2, 15, 8.2 ekāṣṭake suprajā vīravanto vayaṃ syāmaḥ patayo rayīṇāṃ svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 15, 8.4 pratigṛhṇantu pitaraḥ saṃvidānāḥ sviṣṭaḥ suhuto 'yaṃ mamāstu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 15, 8.4 pratigṛhṇantu pitaraḥ saṃvidānāḥ sviṣṭaḥ suhuto 'yaṃ mamāstu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 19, 4.1 vapantaṃ yat kṣureṇa marcayatā supeśasā vaptrā vapasi varcasā mukhaṃ mā na āyuḥ pramoṣīr iti //
BhārGS, 2, 21, 6.1 jarām aśīyety uttaram ahatasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyasyopaghātaṃ juhoty āyuṣyaṃ varcasyaṃ suvīryaṃ rāyaspoṣam audbhidyam idaṃ hiraṇyam āyuṣe varcase jaitriyāyāviśatān māṃ svāhā /
BhārGS, 2, 27, 1.1 yady asmai subhṛtyāḥ pravrajeyur agnim upasamādhāyeṇḍvāni juhuyāt /
BhārGS, 2, 30, 11.1 yady enam avarṣe pruṣitam avavarṣet tad anumantrayate divo nu mā bṛhato antarikṣād apāṃ stoko abhyapatacchivena sam indriyeṇa manasāham āgāṃ brahmaṇā kᄆptaḥ sukṛteneti //
BhārGS, 2, 32, 8.5 paśūnāṃ viśvarūpāṇāṃ yathāhaṃ sumate vasāni svāhā /
BhārGS, 3, 12, 12.1 tat subhṛtaṃ virāḍ annaṃ tan mā kṣāyīti vacanam //
BhārGS, 3, 14, 15.4 bhaye me 'bhayamastu durbhikṣe ca subhikṣaṇam /
BhārGS, 3, 15, 8.1 ete vai pañca mahāyajñāḥ satati suprayuktā nayanti paramāṃ gatim //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 18.2 śuddhā apaḥ suprapāṇe pibantīḥ śatam indrāya śarado duhānāḥ /
BhārŚS, 1, 4, 3.0 athainat saṃbharati pṛthivyā saṃpṛcaḥ pāhi susaṃbhṛtā tvā saṃbharāmīti //
BhārŚS, 1, 5, 13.2 tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā /
BhārŚS, 1, 5, 13.4 upaveṣaṃ mekṣaṇaṃ dhṛṣṭiṃ saṃbharāmi susaṃbhṛtā /
BhārŚS, 1, 13, 10.1 kumbhyāṃ tiraḥ pavitram ānayati devas tvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa supuveti //
BhārŚS, 1, 22, 11.1 triḥ suphalīkṛtān karoti //
BhārŚS, 7, 4, 9.3 siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyām /
BhārŚS, 7, 7, 16.0 svāveśo 'syagregā netṝṇām iti yūpaśakalaṃ prāsyābhijuhoti ghṛtena dyāvāpṛthivī ā pṛṇethāṃ svāheti //
BhārŚS, 7, 8, 3.0 aindram asīti sarvataś caṣālam aktvā pratimuñcati supippalābhyas tvauṣadhībhya ity amuto 'rvāk //
BhārŚS, 7, 14, 15.1 acchinno rāyaḥ suvīraḥ /
BhārŚS, 7, 15, 10.0 yadā śṛtā śyenī bhavaty athaināṃ sāṃnāyyavad abhighārya tathodvāsya barhiṣi plakṣaśākhāyām iti pratiṣṭhāpayati supippalā oṣadhīḥ kṛdhīti //
BhārŚS, 7, 23, 3.0 dhāmno dhāmno rājann ud uttamaṃ varuṇa pāśam ity etābhyām ādityam upasthāya cātvāle mārjayante sumitrā na āpa oṣadhayaḥ santv iti //
BhārŚS, 7, 23, 7.0 yūpaṃ yajamāna upatiṣṭhate āśāsānaḥ suvīryam ity etayā //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 19.1 atha yadā suṣupto bhavati /
BĀU, 4, 3, 35.1 tad yathānaḥ susamāhitam utsarjaṃ yāyād evam evāyaṃ śārīra ātmā prājñenātmanānvārūḍha utsarjaṃ yāti /
BĀU, 5, 15, 1.7 agne naya supathā rāye 'smān viśvāni deva vayunāni vidvān /
BĀU, 6, 1, 13.1 atha ha prāṇa utkramiṣyan yathā mahāsuhayaḥ saindhavaḥ paḍvīśaśaṅkūnt saṃvṛhed evaṃ haivemān prāṇānt saṃvavarha /
BĀU, 6, 2, 3.5 katham sumedha iti /
BĀU, 6, 4, 6.1 atha yady udaka ātmānaṃ paśyet tad abhimantrayeta mayi teja indriyaṃ yaśo draviṇaṃ sukṛtam iti /
BĀU, 6, 4, 24.6 agniṣṭat sviṣṭakṛd vidvān sviṣṭaṃ suhutaṃ karotu naḥ svāheti //
BĀU, 6, 4, 24.6 agniṣṭat sviṣṭakṛd vidvān sviṣṭaṃ suhutaṃ karotu naḥ svāheti //
BĀU, 6, 4, 27.2 yas te stanaḥ śaśayo yo mayobhūr yo ratnadhā vasuvid yaḥ sudatraḥ /
Chāndogyopaniṣad
ChU, 1, 10, 5.2 sāgra eva subhikṣā babhūva /
ChU, 5, 1, 12.1 atha ha prāṇa uccikramiṣan sa yathā suhayaḥ paḍvīśaśaṅkūn saṃkhided evam itarān prāṇān samakhidat /
ChU, 5, 12, 1.3 eṣa vai sutejā ātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
ChU, 7, 10, 1.2 tasmād yadā suvṛṣṭir na bhavati vyādhīyante prāṇā annaṃ kanīyo bhaviṣyatīti /
ChU, 7, 10, 1.3 atha yadā suvṛṣṭir bhavaty ānandinaḥ prāṇā bhavanty annaṃ bahu bhaviṣyatīti /
ChU, 8, 4, 1.2 naitaṃ setum ahorātre tarato na jarā na mṛtyur na śoko na sukṛtam /
ChU, 8, 8, 2.1 tau ha prajāpatir uvāca sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣethām iti /
ChU, 8, 8, 2.2 tau ha sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣāṃcakrāte /
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 4.0 teṣāṃ hoṣyant sutūṣṇīm upaviśet //
DrāhŚS, 13, 1, 14.1 yajamānaṃ brūyāt prabhūtam annaṃ kāraya suhitā alaṃkṛtā bhavatety amātyān brūhi /
DrāhŚS, 13, 2, 7.2 susaṃdṛśaṃ tvā vayaṃ maghavan mandiṣīmahi /
DrāhŚS, 13, 2, 7.4 upo ṣu śṛṇuhī giraḥ iti tṛtīyā //
DrāhŚS, 13, 2, 10.2 teṣāṃ yam adhvaryur ākhūtkara upavapet tasminn apa upaspṛśeyuḥ śivā naḥ śantamā bhava sumṛḍīkā sarasvati /
DrāhŚS, 13, 2, 13.4 bheṣajamasi bheṣajaṃ gave 'śvāya puruṣāya bheṣajaṃ sugaṃ meṣāya meṣyai subheṣajaṃ yathāsaditi //
DrāhŚS, 13, 3, 22.4 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca dviṣmaḥ /
Gobhilagṛhyasūtra
GobhGS, 1, 4, 5.0 atha balīn hared bāhyato vāntar vā subhūmiṃ kṛtvā //
GobhGS, 2, 2, 14.0 īkṣakān pratimantrayeta sumaṅgalīr iyaṃ vadhūr iti //
GobhGS, 2, 4, 1.0 yānam ārohantyāṃ sukiṃśukaṃ śalmalim ity etām ṛcaṃ japet //
GobhGS, 2, 8, 4.0 atha japati yat te susīma iti yathāyaṃ na pramīyeta putro janitryā adhīti //
GobhGS, 2, 10, 41.0 vārkṣaṃ cāsmai daṇḍaṃ prayacchan vācayati suśravaḥ suśravasaṃ mā kurv iti //
GobhGS, 2, 10, 41.0 vārkṣaṃ cāsmai daṇḍaṃ prayacchan vācayati suśravaḥ suśravasaṃ mā kurv iti //
GobhGS, 3, 7, 9.0 sukṛtān saktūn kṛtvā camasa opya śūrpenāpidhāya nidadhāti //
GobhGS, 4, 2, 11.0 sakṛd eva suphalīkṛtān kurvīta //
Gopathabrāhmaṇa
GB, 1, 1, 1, 9.0 mahad vai yakṣaṃ suvedam avidam aham iti //
GB, 1, 1, 1, 11.0 mahad vai yakṣaṃ suvedam avidam aham iti //
GB, 1, 1, 1, 12.0 tasmāt suvedo 'bhavat //
GB, 1, 1, 1, 13.0 taṃ vā etaṃ suvedaṃ santaṃ sveda ity ācakṣate parokṣeṇa //
GB, 1, 5, 25, 12.1 ṛgbhiḥ suśasto yajuṣā pariṣkṛtaḥ saviṣṭutaḥ sāmajit somajambhāḥ /
GB, 2, 1, 3, 4.0 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin ma etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
GB, 2, 2, 13, 22.0 uśig asi praketo 'si suditir asīti //
GB, 2, 2, 22, 9.0 ā vāṃ viśantv indavaḥ svābhuva iti bahūni vāha //
GB, 2, 2, 22, 14.0 ameva naḥ suhavā ā hi gantaneti neṣṭā yajati //
GB, 2, 3, 6, 7.1 śaṃ no bhava hṛda āpīta indo piteva soma sūnave suśevaḥ /
GB, 2, 4, 1, 6.0 uśann u ṣu ṇaḥ sumanā upāka iti yajati //
GB, 2, 4, 2, 1.0 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam iti brāhmaṇācchaṃsina stotriyānurūpau //
GB, 2, 4, 3, 5.0 imām ū ṣu prabhṛtiṃ sātaye dhā iti paryāsaḥ //
GB, 2, 4, 10, 20.0 etat suśastataram iva bhavati //
GB, 2, 4, 15, 3.0 ehy ū ṣu bravāṇi ta āgnir agāmi bhārata iti maitrāvaruṇasya stotriyānurūpau //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 7, 16.0 tatsubhaikṣam ityuktvā //
HirGS, 1, 7, 17.0 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devās taṃ tvā bhrātaraḥ suhṛdo vardhamānamanujāyantāṃ bahavaḥ sujātam iti prathamavāsyam asyādatte //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 9, 16.0 yatkṣureṇa marcayatā supeśasā vaptarvapasi keśaśmaśru varcayā mukhaṃ mā na āyuḥ pramoṣīr iti vaptāraṃ samīkṣate //
HirGS, 1, 13, 15.1 tat subhūtaṃ virāḍannaṃ tanmā kṣāyi tan meśīya tanma ūrjaṃ dhās tat subhūtam /
HirGS, 1, 13, 15.1 tat subhūtaṃ virāḍannaṃ tanmā kṣāyi tan meśīya tanma ūrjaṃ dhās tat subhūtam /
HirGS, 1, 16, 18.2 svasti naḥ śakune astu śivo naḥ sumanā bhava /
HirGS, 1, 19, 4.2 sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
HirGS, 1, 20, 2.10 amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv ehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya /
HirGS, 1, 20, 2.11 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kuru /
HirGS, 1, 27, 2.2 tāṃ tvā śāle suvīrāḥ sarvavīrā ariṣṭavīrā anusaṃcarema /
HirGS, 1, 29, 2.3 gṛhānahaṃ sumanasaḥ prapadye avīraghno vīratamaḥ suśevān /
HirGS, 2, 3, 8.2 yatte susīme hṛdayaṃ divi candramasi śritam /
HirGS, 2, 4, 5.3 evamasyai suputrāyai jāgrata /
HirGS, 2, 4, 10.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvā putrasya nāma dadhyāddvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādyantarantasthaṃ dīrghābhiniṣṭhānāntaṃ yatra vā svityupasargaḥ syāt /
HirGS, 2, 10, 7.6 antardadha ṛtubhir ahorātraiḥ susandhibhir ardhamāsaiśca māsaiścāntaranyaṃ prapitāmahāddadhe svadhā namaḥ /
HirGS, 2, 12, 10.3 āpo devīr ubhayāṃstarpayantu nadīrimā udanvatīr vetasvinīḥ sutīrthyāḥ /
HirGS, 2, 13, 2.3 atha māsi punarāyāta no gṛhānhavirattuṃ suprajasaḥ suvīrāḥ /
HirGS, 2, 14, 4.3 ekāṣṭake suprajā vīravanto vayaṃ syāma patayo rayīṇāṃ svadhā namaḥ /
HirGS, 2, 14, 4.8 pratinandantu pitaraḥ saṃvidānāḥ sviṣṭo 'yaṃ suhuto mamāstu /
HirGS, 2, 14, 4.8 pratinandantu pitaraḥ saṃvidānāḥ sviṣṭo 'yaṃ suhuto mamāstu /
HirGS, 2, 15, 9.5 taṃ doham upajīvātha pitaraḥ saṃvidānāḥ sviṣṭo 'yaṃ suhuto mamāstu /
HirGS, 2, 15, 9.5 taṃ doham upajīvātha pitaraḥ saṃvidānāḥ sviṣṭo 'yaṃ suhuto mamāstu /
HirGS, 2, 17, 2.4 yāṃ janāḥ pratinandanti rātriṃ dhenumivāyatīṃ saṃvatsarasya yā patnī sā no astu sumaṅgalī svāhā /
HirGS, 2, 17, 2.6 saṃvatsarasya yā patnī sā no astu sumaṅgalī /
HirGS, 2, 17, 3.2 sviṣṭamagne abhi tatpṛṇāhi viśvā deva pṛtanā abhiṣya /
HirGS, 2, 17, 4.5 trayā devā ekādaśa trayastriṃśāḥ surādhasaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 23.0 apa upaspṛśya paścād agner upasamāhitasyopaviśya dakṣiṇena pāṇinā bhūmim ārabhya japatīdaṃ bhūmer bhajāmaha idaṃ bhadraṃ sumaṅgalaṃ parā sapatnān bādhasvānyeṣāṃ vinda te dhanam iti //
JaimGS, 1, 9, 8.0 aṣṭāvanyā juṣṭā devatā yajate 'gnidhanvantariprajāpatim indraṃ vasūn rudrān ādityān viśvān devān ityetāsu sviṣṭāsu sarvā devatā abhīṣṭā bhavanti //
JaimGS, 1, 11, 13.0 dhārayatu prajāpatir iti dhārayed dhārayatu prajāpatiḥ punaḥ punaḥ suvaptavā iti //
JaimGS, 1, 12, 24.1 tatrācāryo japati hiṃ bhūr bhuvaḥ svar āgantrā samaganmahi pra su martyaṃ yuyotana /
JaimGS, 1, 19, 10.0 śītoṣṇābhir adbhir hiraṇyāntarhitābhir enaṃ snāpayecchivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśīti //
JaimGS, 1, 21, 17.1 prekṣakān anumantrayate sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
JaimGS, 2, 3, 3.1 teṣāṃ haviṣāṃ sthālīpākāvṛtāgnau juhuyād aṣṭakāyai svāhā ekāṣṭakāyai svāhā aṣṭakāyai surādhase svāhā saṃvatsarāya parivatsarāyedāvatsarāyedvatsarāyāvatsarāya kṛṇuta namobhiḥ /
JaimGS, 2, 9, 2.2 suvyaktaṃ grahā nayanti puruṣaṃ yamasādanam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 7, 4.1 atha ha sma sudakṣiṇaḥ kṣaimir yad eva yajñasyāñjo yat suviditaṃ taddha smaiva pṛcchati //
JUB, 3, 8, 4.1 om iti hovāca gantavyam ma ācāryaḥ suyamān amanyateti //
JUB, 4, 6, 6.1 atha hovāca katamo vas tad veda yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti //
JUB, 4, 6, 6.1 atha hovāca katamo vas tad veda yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti //
JUB, 4, 6, 6.1 atha hovāca katamo vas tad veda yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti //
JUB, 4, 6, 6.1 atha hovāca katamo vas tad veda yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 19, 1.1 yadi manyase su vedeti dahram evāpi nūnaṃ tvaṃ vettha brahmaṇo rūpaṃ yad asya tvaṃ yad asya deveṣu /
JUB, 4, 19, 2.1 nāham manye su vedeti no na vedeti veda ca /
Jaiminīyabrāhmaṇa
JB, 1, 5, 15.0 tayor vā etayor atyayanam asti yathā vaiṣacaṃ vā syāt setor vā saṃkramaṇam astamite purā tamisrāyai suvyuṣṭāyāṃ purodayāt //
JB, 1, 6, 5.0 tayor etad evātyayanam astamite purā tamisrāyai suvyuṣṭāyāṃ purodayāt //
JB, 1, 15, 6.0 yo vā etena jīvann eva vyāvartate tat suviditam iti //
JB, 1, 18, 12.1 sa etam eva sukṛtarasam apyeti /
JB, 1, 23, 4.0 suhutaṃ devān rādhayānīti ha praśaśaṃsa //
JB, 1, 23, 9.0 suhutaṃ devān rādhayānīti haiva praśaśaṃsa //
JB, 1, 24, 4.0 suhutaṃ devān rādhayānīti haiva praśaśaṃsa //
JB, 1, 24, 9.0 suhutaṃ devān rādhayāni iti haiva praśaśaṃsa //
JB, 1, 25, 4.0 suhutam iti ha praśasyovāca yo ha kila mahyam agnihotra itiṃ ca gatiṃ ca brūyāt tasmā ahaṃ varaṃ dadyām iti //
JB, 1, 25, 7.0 suhutam iti ha praśasyocur varān vṛṇīṣva yān adāmeti //
JB, 1, 39, 13.0 suvarṇāṃ tvā suvarṇamayīṃ hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām iti //
JB, 1, 46, 18.0 sa yadopatāpī syād yatrāsya samaṃ subhūmi spaṣṭaṃ syāt tad brūyād iha me 'gnīn manthateti //
JB, 1, 46, 23.0 te yanti yatrāsya samaṃ subhūmi spaṣṭaṃ bhavati //
JB, 1, 60, 8.0 yadā vā eṣā suspṛṣṭaṃ varṣaty abhiniṣadyeva batāvarṣīd ity enām āhuḥ //
JB, 1, 64, 7.0 atha yājyā tvām agne mānuṣīr īḍate viśo hotrāvidaṃ viviciṃ ratnadhātamaṃ guhā santaṃ subhaga viśvadarśataṃ tuviṣmaṇasaṃ suyajaṃ ghṛtaśriyam iti //
JB, 1, 71, 12.0 upaspṛśya na svāspṛṣṭenaivodgāyann annādyaṃ pradhamati nānnādyād ātmānam antareti //
JB, 1, 72, 18.0 ud divaṃ stabhānāntarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā ghṛtena dyāvāpṛthivī āprīṇāthāṃ supippalā oṣadhīḥ kṛdhi svāhety audumbarīm abhijuhoti //
JB, 1, 73, 13.0 taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JB, 1, 73, 13.0 taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JB, 1, 73, 13.0 taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JB, 1, 81, 14.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāma trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JB, 1, 90, 9.0 upo ṣu jātam apturam iti prajākāmaḥ pratipadaṃ kurvīta //
JB, 1, 117, 18.0 tā yad enaṃ prajāḥ suhitā āśitā āmahīyanta tad āmahīyavasyāmahīyavatvam //
JB, 1, 117, 19.0 ainaṃ bhāryāḥ suhitāḥ suhitaṃ mahīyante ya evaṃ veda //
JB, 1, 117, 19.0 ainaṃ bhāryāḥ suhitāḥ suhitaṃ mahīyante ya evaṃ veda //
JB, 1, 127, 1.0 svāyudhaḥ pavate deva indur aśastihā vṛjanā rakṣamāṇaḥ pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyā iti //
JB, 1, 127, 1.0 svāyudhaḥ pavate deva indur aśastihā vṛjanā rakṣamāṇaḥ pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyā iti //
JB, 1, 133, 15.0 atha yan nasthuṣa ity āha nāsya śrīs tiṣṭhati bahavo 'sya svāyātena yānti //
JB, 1, 140, 16.0 atha ha vā etad bharadvājaḥ pṛśnistotraṃ dadarśa paśukāmaḥ kayā naś citra ā bhuvad revatīr naḥ sadhamāde 'bhī ṣu ṇaḥ sakhīnām iti //
JB, 1, 162, 2.0 taṃ hovāca sumitra darśanīyo vā asi sulāpā vai darśanīyena striya imāṃ dīrghajihvīṃ lilāpayiṣasveti //
JB, 1, 163, 10.0 sa hovāca sumitra evāha sumitrāyāsmi durmitro durmitrāyeti //
JB, 1, 163, 10.0 sa hovāca sumitra evāha sumitrāyāsmi durmitro durmitrāyeti //
JB, 1, 187, 1.0 saubharaṃ brahmasāma kurvīta yaḥ kāmayetā me prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyeteti //
JB, 1, 187, 6.0 ā haivāsya prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyate ya evaṃ veda //
JB, 1, 187, 21.0 so 'bravīt subhṛtaṃ vā imāḥ prajā abhārṣam iti //
JB, 1, 187, 23.0 subhṛtaṃ prajāṃ bibharti ya evaṃ veda //
JB, 1, 198, 12.0 tad yad anuṣṭupsu stuvanti yathā kumbhyāṃ sūpadastāsu mahodadhīn upadhāvayet tādṛk tat //
JB, 1, 206, 8.0 na vai suyajña ivātirātraḥ //
JB, 1, 227, 7.0 te 'bruvan sumedhyā vā abhūmeti //
JB, 1, 249, 13.0 naiva sudṛśenyam iva santaṃ nāha kadācana cakṣuṣmantaṃ paryemīti //
JB, 1, 309, 1.0 tat sukᄆptam //
JB, 1, 311, 4.0 tad u yathā madhyena puruṣaḥ suhito vā syād aśanāyed vā tathā tat //
JB, 1, 322, 13.0 taddha vai sugītaṃ yat sāman sāmābhigāyāt //
JB, 1, 333, 26.0 taddha vai sugītaṃ brahmasāmno yad enad brahmalokaiḥ sampādyodgāyati //
JB, 1, 335, 3.0 yathā yavācitaṃ vā svācitaṃ yāyān māṣācitaṃ veti ha sma purā kurūṇāṃ brāhmaṇā mīmāṃsanta evam etad yat kāleyam //
JB, 1, 336, 13.0 taddha vai sugītam //
JB, 1, 341, 1.0 tad eva sūdgītam //
JB, 1, 342, 8.0 suṣamiddhe hotavyam //
JB, 2, 41, 10.0 tasyaitāḥ prāyaścittīr dadṛśuḥ śaṃ ca ma upa ca ma āyuś ca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti //
JB, 2, 251, 12.0 sā yā sahasratamī syāt tasyai karṇam ājaped iḍe rante mahi viśruti śukre candre havye kāmye 'dite sarasvaty etāni te 'ghnye nāmāni deveṣu naḥ sukṛto brūtād iti //
JB, 2, 251, 13.0 sukṛtaṃ ha vā enaṃ deveṣv āha //
JB, 3, 273, 20.0 upo ṣu jātam apturam iti janadvatīr bhavanti //
Jaiminīyaśrautasūtra
JaimŚS, 6, 9.0 agrād upakramyāmūlāt saṃtanvann iva ghṛtena dyāvāpṛthivī āprīṇīthāṃ supippalā oṣadhīḥ kṛdhi svāheti //
JaimŚS, 6, 11.0 brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavaniṃ paryūhāmīti //
JaimŚS, 8, 20.0 vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JaimŚS, 9, 11.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāmā trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JaimŚS, 22, 21.0 athaitaj japati śaṃ ca ma upa ca ma āyuśca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti //
Kauśikasūtra
KauśS, 1, 2, 7.0 avahatya suphalīkṛtān kṛtvā triḥ prakṣālya taṇḍulān agne varur yajñiyas tvādhi arukṣat iti carum adhidadhāti //
KauśS, 1, 3, 1.0 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍheva jātavedaḥ indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te iti //
KauśS, 1, 4, 2.0 dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti //
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 2, 3, 5.0 sahṛdayaṃ tad ū ṣu saṃ jānīdhvam eha yātu saṃ vaḥ pṛcyantāṃ saṃ vo manāṃsi saṃjñānaṃ naḥ iti sāṃmanasyāni //
KauśS, 3, 7, 13.0 ativrajya samidha ādhāya sumaṅgali prajāvati suśīme ahaṃ vāṃ gṛhapatir jīvyāsam iti sthūṇe gṛhṇāty upatiṣṭhate //
KauśS, 5, 3, 9.0 yatāyai yatāyai śāntāyai śāntivāyai bhadrāyai bhadrāvati syonāyai śagmāyai śivāyai sumaṅgali prajāvati suśīme 'haṃ vāmābhūr iti //
KauśS, 5, 4, 13.0 upāvaroha jātavedaḥ punar devo devebhyo havyaṃ vaha prajānan ānandino modamānāḥ suvīrā indhīmahi tvā śaradāṃ śatānīty upāvarohayati //
KauśS, 5, 7, 13.1 vāstoṣpate pratijānīhy asmān svāveśo anamīvo na edhi /
KauśS, 5, 7, 13.4 sakhā suśeva edhi naḥ /
KauśS, 5, 8, 40.0 suśṛtāṃ karoti //
KauśS, 5, 10, 54.10 yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ /
KauśS, 7, 1, 16.0 bhadraṃ sumaṅgalam iti pratipadyate //
KauśS, 7, 3, 10.0 mahīm ū ṣv iti taraṇānyālambhayati //
KauśS, 7, 5, 6.0 svaktaṃ ma ity ānakti //
KauśS, 7, 10, 14.0 tyam ū ṣu trātāram ā mandrair iti svastyayanakāmaḥ //
KauśS, 8, 6, 15.2 tasmin ma eṣa suhuto 'stv odanaḥ sa mā mā hiṃsīt parame vyoman /
KauśS, 8, 9, 26.2 tābhyāṃ pathyāsma sukṛtasya lokaṃ yatra ṛṣayaḥ prathamajāḥ purāṇāḥ /
KauśS, 8, 9, 31.4 sumitraḥ sumano bhavety ājyabhāgau //
KauśS, 9, 2, 1.1 manthāmi tvā jātavedaḥ sujātaṃ jātavedasam /
KauśS, 9, 2, 1.4 ānandino modamānāḥ suvīrā anāmayāḥ sarvam āyur gamema /
KauśS, 9, 2, 9.1 agne gṛhapate sugṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsam /
KauśS, 9, 2, 9.2 sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ /
KauśS, 9, 3, 2.1 sugārhapatya iti dakṣiṇena gārhapatye samidham ādadhāti //
KauśS, 9, 3, 10.1 śāntyudakena suśāntaṃ kṛtvāvadagdhaṃ samutkhāya //
KauśS, 9, 3, 23.1 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 9, 3, 23.1 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 9, 4, 12.1 ime jīvā avidhavāḥ sujāmaya iti puṃbhya ekaikasmai tisras tisras tā adhy adhy udadhānaṃ paricṛtya prayacchati //
KauśS, 9, 5, 1.2 samatīte saṃdhivarṇe 'tha hāvayet susamiddhe pāvaka āhutīṣahiḥ //
KauśS, 10, 2, 23.1 iṣe tvā sumaṅgali prajāvati suśīma iti prathamam //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 2, 27.2 imau pādau subhagau suśevau saubhāgyāya kṛṇutāṃ no aghāya /
KauśS, 10, 2, 27.3 prakṣālyamānau subhagau supatnyāḥ prajāṃ paśūn dīrgham āyuś ca dhattām iti //
KauśS, 10, 3, 1.0 sukiṃśukaṃ rukmaprastaraṇam iti yānam ārohayati //
KauśS, 10, 3, 6.0 sam ṛcchata svapatho 'navayantaḥ suśīmakāmāv ubhe virājāv ubhe suprajasāv ity atikramayato 'ntarā brahmāṇam //
KauśS, 10, 3, 9.0 idaṃ su ma iti mahāvṛkṣeṣu japati //
KauśS, 10, 3, 10.0 sumaṅgalīr iti vadhvīkṣīḥ prati japati //
KauśS, 10, 3, 20.0 sumaṅgalī prataraṇīha priyaṃ mā hiṃsiṣṭaṃ brahmāparam iti pratyṛcaṃ prapādayati //
KauśS, 10, 4, 8.0 sujyaiṣṭhya iti kalyāṇanāmānaṃ brāhmaṇāyanam upastha upaveśayati //
KauśS, 10, 5, 3.0 mahīm u ṣv iti talpam ālambhayati //
KauśS, 11, 7, 26.0 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 11, 7, 26.0 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 11, 10, 13.5 imaṃ sam indhiṣīmahy āyuṣmantaḥ suvarcasaḥ /
KauśS, 13, 5, 8.8 tebhyo asmān varuṇaḥ soma indro viśve muñcantu marutaḥ svarkāḥ /
KauśS, 13, 5, 8.10 brahmopadraṣṭā sukṛtasya sākṣād brahmāsmad apahantu śamalaṃ tamaś ca //
KauśS, 13, 43, 9.14 yasmai hutaṃ devatā bhakṣayanti vāyunetraḥ supraṇītiḥ sunītiḥ /
KauśS, 13, 43, 9.14 yasmai hutaṃ devatā bhakṣayanti vāyunetraḥ supraṇītiḥ sunītiḥ /
KauśS, 13, 43, 9.24 rūpaṃ rūpaṃ kṛṇvānaś citrabhānuḥ subhānuḥ /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 16.1 havīṃṣi ca susaṃskṛtāni bhokṣyāmi //
Kauṣītakagṛhyasūtra, 3, 15, 5.3 antarhitā ṛtavo 'horātrā susandhikāḥ /
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 34.0 supratyūḍhān aṅgārān pratyūhet //
KauṣB, 3, 4, 4.0 ā ca vaha jātavedaḥ suyujā ca yajetyāha //
KauṣB, 5, 10, 34.0 sukṛtāṃ yatra lokaḥ sukṛtāṃ yatra lokaḥ //
KauṣB, 5, 10, 34.0 sukṛtāṃ yatra lokaḥ sukṛtāṃ yatra lokaḥ //
KauṣB, 8, 3, 1.0 hotāraṃ citraratham adhvarasya yas tvā svaśvaḥ suhiraṇyo 'gna iti samyājye atithimatyau rathavatyau triṣṭubhāvāgneyyau //
KauṣB, 8, 3, 1.0 hotāraṃ citraratham adhvarasya yas tvā svaśvaḥ suhiraṇyo 'gna iti samyājye atithimatyau rathavatyau triṣṭubhāvāgneyyau //
KauṣB, 8, 5, 15.0 bhavā no 'gne sumanā upetau tapo ṣvagne antarāṁ amitrān yo naḥ sanutyo 'bhidāsad agna iti tisras tapasvatīr abhirūpā abhiṣṭauti //
KauṣB, 8, 7, 5.0 sa yatropādhigacched bṛhad vadema vidathe suvīrā iti //
KauṣB, 9, 2, 10.0 agne viśvebhiḥ svanīka devaiḥ sīda hotaḥ sva u loke cikitvān ni hotā hotṛṣadane vidāna iti sannavatībhiḥ sannam anustauti //
KauṣB, 10, 1, 8.0 tad vai suhitasya rūpam //
KauṣB, 10, 2, 23.0 svabhyaktaṃ svayam eva yajamānaḥ kurvīta //
KauṣB, 10, 3, 2.0 ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha //
KauṣB, 10, 3, 3.0 yuvā suvāsāḥ parivīta āgād iti parivītavatyā paridadhāti //
KauṣB, 10, 3, 15.0 paśau paśāveva yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya //
KauṣB, 10, 3, 21.0 yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya //
KauṣB, 12, 5, 2.0 taṃ hūyamānam anuprāṇyāt prāṇaṃ me pāhi prāṇaṃ me jinva svāhā tvā subhava sūryāyeti //
KauṣB, 12, 5, 6.0 taṃ hūyamānam anvavānyād apānaṃ me pāhy apānaṃ me jinva svāhā tvā subhava sūryāyeti //
Kaṭhopaniṣad
KaṭhUp, 1, 10.1 śāntasaṅkalpaḥ sumanā yathā syād vītamanyur gautamo mābhi mṛtyo /
KaṭhUp, 1, 21.1 devair atrāpi vicikitsitaṃ purā na hi sujñeyam aṇur eṣa dharmaḥ /
KaṭhUp, 1, 22.1 devair atrāpi vicikitsitaṃ kila tvaṃ ca mṛtyo yan na sujñeyam āttha /
KaṭhUp, 2, 8.1 na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ /
KaṭhUp, 2, 9.1 naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha /
KaṭhUp, 4, 8.1 araṇyor nihito jātavedā garbha iva subhṛto garbhiṇībhiḥ /
Khādiragṛhyasūtra
KhādGS, 2, 3, 4.0 yatte susīma iti tisṛbhirupasthāyodañcaṃ mātre pradāya yadada ity apām añjalimavasiñcet //
KhādGS, 2, 4, 26.0 suśravaḥ suśravasaṃ meti //
KhādGS, 2, 4, 26.0 suśravaḥ suśravasaṃ meti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 12.0 mo ṣū ṇa iti yajamāno japati //
KātyŚS, 5, 12, 19.0 puṣṭimantāv ājyabhāgāv agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamaṃ gayasphāno amīvahā vasuvit puṣṭivardhanaḥ sumitraḥ soma no bhaveti //
KātyŚS, 5, 13, 3.0 sahasravatyau vā nū no rāsva sahasravat tokavat puṣṭimad vasu dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam uta no brahmann aviṣa uktheṣu devahūtamaḥ śaṃ naḥ śocā marudvṛdho agne sahasrasātama iti //
KātyŚS, 6, 3, 4.0 uktaṃ pratimuñcati supippalābhya iti //
KātyŚS, 6, 10, 5.0 dhāmnodhāmnaḥ sumitriyā na ity upaspṛśanty apaḥ //
KātyŚS, 10, 3, 21.0 vasatīvarīś cāsiñcatīdaṃ tṛtīyasavanaṃ kavīnām ṛtena ye camasam airayanta te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no 'bhi vasīyo nayantv iti //
KātyŚS, 10, 5, 3.0 pūtabhṛty āśiram āsiñcaty āśīr ma ūrjam uta suprajāstvam iṣaṃ dadhātu draviṇaṃ suvarcasaṃ saṃjayan kṣetrāṇi sahasāham indra kṛṇvāno 'nyān adharānt sapatnān iti //
KātyŚS, 10, 6, 2.0 abhakṣitena mahāvaiśvadevagrahaṇam upayāmagṛhīto 'si suśarmāsīti //
KātyŚS, 21, 4, 24.0 sumitrayā na iti snātvāhatavāsaso 'naḍutpuccham anvārabhyānaḍvāham ity ud vayam ity āgacchanti //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.3 tāṃ tvā sthūṇe sarvavīrāḥ suvīrā ariṣṭavīrā iha saṃviśema /
KāṭhGS, 12, 1.3 sakhā suśeva edhi naḥ /
KāṭhGS, 12, 1.4 vāstoṣpate pratijānīhy asmān svāveśo anamīvo bhavā naḥ /
KāṭhGS, 25, 5.1 preto muñcāmi nāmutaḥ subaddhām amutas karam /
KāṭhGS, 25, 5.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati /
KāṭhGS, 25, 27.2 sā tvam asy amo 'ham amo 'ham asmi sā tvaṃ tā ehi vivahāvahai puṃse putrāya kartave rāyaspoṣāya suprajāstvāya suvīryāyeti //
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
KāṭhGS, 25, 45.1 sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
KāṭhGS, 25, 46.4 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu /
KāṭhGS, 26, 4.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
KāṭhGS, 26, 4.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
KāṭhGS, 26, 5.1 mā vidan paripanthinaḥ sumaṅgalīr iti ca pravāhayate //
KāṭhGS, 26, 11.3 kṛtaṃ tīrthaṃ supramāṇaṃ śubhaspatī sthāṇuṃ patheṣṭhām apa durmatiṃ hatam /
KāṭhGS, 27, 3.2 ūrjaṃ bibhratī vasuvaniḥ sumedhā gṛhān āgāṃ modamānā suvarcāḥ /
KāṭhGS, 27, 3.5 gṛhān ahaṃ sumanasaḥ prapadye vīraghnī vīrapatiḥ suśevā /
KāṭhGS, 41, 7.10 śataṃ ca jīva śaradaḥ suvīro vasūni cogro vibhajasva jīvann iti parihitavāsasam anumantrayate yoge yoge yuvā suvāsā iti caitābhyām //
KāṭhGS, 41, 7.10 śataṃ ca jīva śaradaḥ suvīro vasūni cogro vibhajasva jīvann iti parihitavāsasam anumantrayate yoge yoge yuvā suvāsā iti caitābhyām //
KāṭhGS, 46, 7.1 jānudaghnaṃ dhārayitvādadhāti bhūr bhuvar aṅgirasām iti pūrveṇa sugārhapatya iti ca /
KāṭhGS, 46, 7.2 sugārhapatyo vinudann arātīr uṣām uṣāṃ śreyasīṃ śreyasīṃ naḥ /
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 54, 4.0 gṛhyābhyo nandini subhage sumaṅgali bhadraṃkarīti sraktiṣv abhidakṣiṇam //
KāṭhGS, 59, 2.0 kārttikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujyasya gavāṃ madhye suṣamiddham agniṃ kṛtvā pauṣṇaṃ caruṃ payasi śrapayitvā pūṣā gā anvetu na iti pauṣṇasya juhoti //
KāṭhGS, 71, 5.0 śunaṃ suphālā iti pradakṣiṇaṃ dve kṛṣati //
Kāṭhakasaṃhitā
KS, 6, 2, 9.0 tasmāt puruṣaś cāśvaś ca naktaṃ pratyañcau na su vijñāyete iva //
KS, 6, 7, 40.0 na suśṛtaṃ kuryāt //
KS, 7, 8, 19.0 sa naḥ piteva sūnave 'gne sūpāyano bhava //
KS, 8, 3, 39.0 na vai su vidur iva manuṣyā nakṣatram //
KS, 8, 7, 34.0 tasmād āmantraṇaṃ suprātar gacchet //
KS, 12, 13, 19.0 tayā su phalam agrāhayan //
KS, 13, 5, 34.0 sūpakāśo me putro jāyeteti //
KS, 15, 7, 79.0 tāḥ parvatasya vṛṣabhasya pṛṣṭhe nāvo viyanti suṣico na vāṇīḥ //
KS, 19, 5, 2.0 tāsām āsthānād ujjihatām oṣadhayas supippalā iti tasmād oṣadhayaḥ phalaṃ gṛhṇanti //
KS, 19, 5, 17.0 sujāto jyotiṣeti etarhi vā eṣa jāyate yarhi saṃbhriyate //
KS, 19, 5, 27.0 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya ity ūrdhvām eva varuṇamenim utsuvati //
KS, 19, 5, 27.0 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya ity ūrdhvām eva varuṇamenim utsuvati //
KS, 19, 5, 54.0 puṣpavatīs supippalā iti tasmād oṣadhayaḥ phalaṃ gṛhṇanti //
KS, 19, 10, 21.0 mā su bhitthā mā su riṣa iti dṛṃhaty evainām //
KS, 19, 10, 21.0 mā su bhitthā mā su riṣa iti dṛṃhaty evainām //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 11, 5.2 śuddhā vayaṃ supariviṣṭāḥ pariveṣṭāro vo bhūyāsma /
MS, 1, 1, 13, 1.1 sūyame me 'dya staṃ svāvṛtau sūpāvṛtā agnāviṣṇū vijihāthām /
MS, 1, 1, 13, 8.2 manasaspate sudhātv imaṃ yajñaṃ divi deveṣu vāte dhāḥ svāhā //
MS, 1, 2, 2, 5.2 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruheyam //
MS, 1, 2, 2, 7.1 kṛṣiṃ susasyām utkṛṣe supippalā oṣadhīs kṛdhi /
MS, 1, 2, 2, 7.1 kṛṣiṃ susasyām utkṛṣe supippalā oṣadhīs kṛdhi /
MS, 1, 2, 2, 8.2 sudyumno dyumnaṃ yajamānāya dhehi /
MS, 1, 2, 3, 2.1 daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye /
MS, 1, 2, 3, 2.2 varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe //
MS, 1, 2, 3, 3.1 ye devā manujātā manoyujaḥ sudakṣā dakṣapitaras te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
MS, 1, 2, 3, 4.1 śivāḥ pītā bhavata yūyam āpo asmākaṃ yonā udare suśevāḥ /
MS, 1, 2, 3, 5.1 kāmo haviṣāṃ mandiṣṭho 'gne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahi /
MS, 1, 2, 3, 5.1 kāmo haviṣāṃ mandiṣṭho 'gne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahi /
MS, 1, 2, 4, 1.17 sā naḥ suprācī supratīcī bhava /
MS, 1, 2, 4, 1.17 sā naḥ suprācī supratīcī bhava /
MS, 1, 2, 6, 2.1 ud āyuṣā svāyuṣod oṣadhīnāṃ rasena /
MS, 1, 2, 8, 1.28 siṃhīr asi suprajāvaniḥ svāhā /
MS, 1, 2, 9, 6.1 suvāg āvada deva duryaṃ ariṣyann ariṣyataḥ //
MS, 1, 2, 13, 3.1 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān /
MS, 1, 2, 14, 6.1 svāveśo 'sy agregā netṝṇām adhi tvā sthāsyati tasya vitsva //
MS, 1, 2, 14, 8.1 indrasya caṣālam asi supippalā oṣadhīs kṛdhi divam agreṇottabhānāntarikṣaṃ madhyenāpṛṇa pṛthivīm upareṇa dṛṃha //
MS, 1, 2, 15, 1.16 svāttaṃ saddhavir āpo devīḥ svadantu /
MS, 1, 2, 15, 6.2 yatra yanti sukṛto nāpi duṣkṛtas tatra tvā devaḥ savitā dadhātu //
MS, 1, 2, 16, 1.4 śuddhā vayaṃ supariviṣṭāḥ pariveṣṭāro vo bhūyāsma /
MS, 1, 2, 18, 4.1 sumitrā nā āpā oṣadhayaḥ santu durmitrās tasmai santu /
MS, 1, 3, 4, 8.0 svāhā tvā subhava sūryāya //
MS, 1, 3, 5, 4.1 vāk tvāṣṭu svāhā tvā subhava sūryāya devebhyas tvā marīcipebhyo 'pānāya tvā //
MS, 1, 3, 12, 1.1 apanuttau śaṇḍāmarkau saha tena yaṃ dviṣmo 'chinnasya te deva soma dakṣasya rāyaspoṣasya suvīryasyābhigrahītāraḥ syāma //
MS, 1, 3, 12, 2.1 tutho 'si janadhāyā devās tvā śukrapāḥ praṇayantu tutho 'si janadhāyā devās tvā manthipāḥ praṇayantv anādhṛṣṭāsi suvīrāḥ prajāḥ prajanayan parīhi suprajāḥ prajāḥ prajanayann abhiparīhi //
MS, 1, 3, 13, 2.1 upayāmagṛhīto 'sy āgrāyaṇo 'si svāgrāyaṇo jinva yajñaṃ jinva yajñapatim abhi savanāni pāhy atas tvā viṣṇuḥ pātu viśaṃ tvaṃ pāhīndriyeṇaiṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 15, 4.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 1, 3, 19, 1.2 tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ //
MS, 1, 3, 25, 1.2 asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt //
MS, 1, 3, 28, 2.1 suśarmāsi supratiṣṭhānaḥ /
MS, 1, 3, 28, 2.1 suśarmāsi supratiṣṭhānaḥ /
MS, 1, 3, 37, 7.5 anavahāyāsmān devayānena pathā sukṛtāṃ loke sīdata /
MS, 1, 3, 38, 3.2 tvaṣṭā sudatro vidadhātu rāyo 'nu no mārṣṭu tanvo yad viriṣṭam //
MS, 1, 3, 38, 7.4 eṣa te yajño yajñapate sahasūktavākaḥ suvīraḥ /
MS, 1, 4, 1, 4.2 indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te //
MS, 1, 4, 2, 29.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsam //
MS, 1, 4, 2, 30.0 sugṛhapatis tvaṃ mayā gṛhapatinā bhūyāḥ //
MS, 1, 4, 3, 1.2 agnir nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 2.2 agnir nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 4.2 vāyur nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 5.2 vāyur nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 6.2 nākaṃ gṛbhṇānāḥ sukṛtasya loke tṛtīye pṛṣṭhe adhi rocane divaḥ //
MS, 1, 4, 3, 7.2 sūryo nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 8.2 sūryo nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 5, 47.0 sudohataro hi gor iti //
MS, 1, 4, 7, 32.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 4, 7, 32.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 5, 1, 12.1 agne pavasva svapā asme varcaḥ suvīryam /
MS, 1, 5, 1, 12.1 agne pavasva svapā asme varcaḥ suvīryam /
MS, 1, 5, 1, 17.1 agnīṣomā imaṃ su me śṛṇutaṃ vṛṣaṇā havam /
MS, 1, 5, 2, 3.3 agne sapatnadambhanaṃ suvīrāso adābhyam //
MS, 1, 5, 3, 3.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
MS, 1, 5, 13, 27.2 sakhā suśeva edhi naḥ //
MS, 1, 5, 13, 28.1 vāstoṣpate prati jānīhy asmān svāveśo anamīvo bhavā naḥ /
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 12.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 5, 14, 12.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 5, 14, 27.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhyājugupas tan me punar dehi /
MS, 1, 5, 14, 27.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhyājugupas tan me punar dehi /
MS, 1, 6, 1, 12.2 mayi kṣatraṃ mayi rāyo dadhāmi madema śatahimāḥ suvīrāḥ //
MS, 1, 7, 1, 1.2 sukalpam agne tat tava punas tvoddīpayāmasi //
MS, 1, 8, 6, 38.0 tad ījānā vai sukṛto 'muṃ lokaṃ nakṣanti //
MS, 1, 10, 2, 3.1 mo ṣū ṇa indrātra pṛtsu devāstu sma te śuṣminn avayāḥ /
MS, 1, 10, 2, 6.1 pūrṇā darve parā pata supūrṇā punar āpata /
MS, 1, 10, 3, 2.1 susaṃdṛśaṃ tvā vayaṃ vaso maghavan mandiṣīmahi //
MS, 1, 10, 4, 6.0 atho asmabhyaṃ bheṣajaṃ subheṣajaṃ yathāsati sugaṃ meṣāya meṣyai //
MS, 1, 10, 9, 33.0 na vā eṣa suyajña iva //
MS, 1, 10, 19, 3.0 susaṃdṛśaṃ tvā vayam ity ā tamitos tiṣṭhanti //
MS, 1, 11, 2, 3.1 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
MS, 1, 11, 4, 1.1 agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava /
MS, 1, 11, 4, 5.1 indravāyū susaṃdṛśā suhaveha havāmahe /
MS, 1, 11, 4, 5.1 indravāyū susaṃdṛśā suhaveha havāmahe /
MS, 1, 11, 4, 5.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 2, 1, 3, 2.0 agnir vā etasya tad veda yatrāsyeṣṭaṃ yatra sukṛtam //
MS, 2, 1, 3, 7.0 saṃvatsaro vā etasya tad veda yatrāsyeṣṭaṃ yatra sukṛtam //
MS, 2, 2, 6, 4.1 indravāyū susaṃdṛśā suhaveha havāmahe /
MS, 2, 2, 6, 4.1 indravāyū susaṃdṛśā suhaveha havāmahe /
MS, 2, 2, 6, 6.2 samānam astu vo mano yathā vaḥ susahāsati //
MS, 2, 3, 8, 5.1 indrāya sutrāmṇe pacyasva //
MS, 2, 3, 8, 18.1 acchidrāṃ tvācchidreṇendrāya sutrāmṇe juṣṭaṃ gṛhṇāmi //
MS, 2, 3, 8, 20.1 indrāya tvā sutrāmṇe //
MS, 2, 3, 8, 24.2 yā teṣām avayā duriṣṭiḥ sviṣṭiṃ nas tāṃ viśvakarmā kṛṇotu //
MS, 2, 4, 7, 1.9 māndā vaśā jyotiṣmatīr amasvarīḥ śundho ajrā undatīḥ suphenāḥ /
MS, 2, 4, 7, 1.10 mitrabhṛtaḥ kṣatrabhṛtaḥ surāṣṭrā iha no 'vata /
MS, 2, 5, 10, 28.1 tvāṃ gāvo 'vṛṇata rājyāya tvāṃ vardhanti marutaḥ svarkāḥ /
MS, 2, 6, 11, 1.18 tāḥ parvatasya vṛṣabhasya pṛṣṭhān nāvo viyanti susico na vāṇīḥ //
MS, 2, 6, 12, 6.4 mitro 'si suśevaḥ /
MS, 2, 7, 2, 13.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyāḥ /
MS, 2, 7, 2, 13.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyāḥ /
MS, 2, 7, 2, 13.2 tataḥ khanema supratīkam agniṃ svo ruhāṇā adhi nāka uttame //
MS, 2, 7, 2, 19.2 jyotiṣmantaṃ tvāgne supratīkam ajasreṇa bhānunā dīdyatam /
MS, 2, 7, 3, 9.1 ni hotā hotṛṣadane vidānas tveṣo dīdivāṁ asadat sudakṣaḥ /
MS, 2, 7, 4, 1.2 tāsām āsthānād ujjihatām oṣadhayaḥ supippalāḥ //
MS, 2, 7, 4, 3.1 sujāto jyotiṣā śarma varūtham āsadat svaḥ /
MS, 2, 7, 4, 4.1 ud u tiṣṭha svadhvara stavāno devyā kṛpā /
MS, 2, 7, 4, 4.2 dṛśā ca bhāsā bṛhatā suśikmanāgne yāhi suśastibhiḥ //
MS, 2, 7, 4, 5.1 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā /
MS, 2, 7, 5, 2.1 oṣadhayaḥ pratimodadhvam enaṃ puṣpavatīḥ supippalāḥ /
MS, 2, 7, 5, 3.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
MS, 2, 7, 5, 3.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
MS, 2, 7, 5, 7.2 sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhyaḥ //
MS, 2, 7, 5, 10.1 sinīvālī sukapardā sukarīrā svopaśā /
MS, 2, 7, 5, 10.1 sinīvālī sukapardā sukarīrā svopaśā /
MS, 2, 7, 5, 10.1 sinīvālī sukapardā sukarīrā svopaśā /
MS, 2, 7, 6, 5.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 6, 9.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 6, 13.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 6, 17.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 6, 37.0 devas tvā savitodvapatu supāṇiḥ svaṅguriḥ //
MS, 2, 7, 6, 37.0 devas tvā savitodvapatu supāṇiḥ svaṅguriḥ //
MS, 2, 7, 6, 38.0 subāhur uta śaktyā //
MS, 2, 7, 7, 2.2 mā su bhitthā mā su riṣo dṛṃhasva vīrayasva su /
MS, 2, 7, 7, 2.2 mā su bhitthā mā su riṣo dṛṃhasva vīrayasva su /
MS, 2, 7, 7, 2.2 mā su bhitthā mā su riṣo dṛṃhasva vīrayasva su /
MS, 2, 7, 7, 13.2 hanubhyāṃ stenān bhagavas tāṃs tvaṃ khāda sukhāditam //
MS, 2, 7, 8, 1.2 agnir ajaro 'bhavat sahobhir yad enaṃ dyaur ajanayat suretāḥ //
MS, 2, 7, 8, 6.3 agnir bhānunā ruśatā svaṅgā ā jāto viśvā sadmāny aprāḥ //
MS, 2, 7, 9, 10.1 astāvy agnir nṛṇāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ /
MS, 2, 7, 9, 10.2 adveṣye dyāvāpṛthivī huve devā dhatta rayim asme suvīram //
MS, 2, 7, 10, 1.2 sa no bhava śivas tvaṃ supratīko vibhāvasuḥ //
MS, 2, 7, 10, 5.2 tasmai namantāṃ janayaḥ sanīḍā māteva putraṃ bibhṛtā sv enat //
MS, 2, 7, 12, 2.1 namaḥ su te nirṛte tigmatejo 'yasmayaṃ vicṛtā bandham etam /
MS, 2, 7, 12, 9.1 lāṅgalaṃ pavīravaṃ suśevaṃ somapitsaru /
MS, 2, 7, 12, 10.1 śunaṃ suphālā vitudantu bhūmiṃ śunaṃ kīnāśo abhyetu vāhaiḥ /
MS, 2, 7, 12, 10.2 śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartanāsme //
MS, 2, 7, 14, 9.1 ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ /
MS, 2, 7, 15, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
MS, 2, 7, 15, 15.4 astṛtā viśvakarmaṇā sudhṛtā /
MS, 2, 8, 1, 9.1 pitevaidhi sūnave yaḥ suśevaḥ svāveśayā tanvā saṃviśasva //
MS, 2, 8, 1, 9.1 pitevaidhi sūnave yaḥ suśevaḥ svāveśayā tanvā saṃviśasva //
MS, 2, 8, 13, 22.0 suketāya tvā //
MS, 2, 9, 1, 1.1 ā tvā vahantu harayaḥ sucetasaḥ śvetair aśvair iha ketumadbhiḥ /
MS, 2, 9, 2, 5.4 asau yas tāmro aruṇa uta babhruḥ sumaṅgalaḥ /
MS, 2, 9, 7, 5.0 namaḥ svāyudhāya ca sudhanvane ca //
MS, 2, 9, 7, 5.0 namaḥ svāyudhāya ca sudhanvane ca //
MS, 2, 9, 10, 2.1 yaḥ pathaḥ samanuyāti svargaṃ lokaṃ gām iva supraṇītau /
MS, 2, 10, 6, 4.2 yajñaṃ ye viśvatodhāraṃ suvidvāṃso vitenire //
MS, 2, 10, 6, 5.8 ājuhvānaḥ supratīkaḥ purastād agne svaṃ yonim āsīda sādhyā /
MS, 2, 11, 1, 13.0 īdṛkṣāsa etādṛkṣāsa ū ṣu ṇaḥ //
MS, 2, 11, 3, 10.0 sugaṃ ca me supathaṃ ca me //
MS, 2, 12, 3, 2.2 tābhyāṃ vayaṃ patema sukṛtām u lokaṃ yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ //
MS, 2, 12, 6, 1.2 dyumattamā supratīkasya sūnoḥ //
MS, 2, 12, 6, 5.1 sa īṃ mandrā suprayasā starīman /
MS, 2, 12, 6, 8.2 kṛṇutaṃ naḥ sviṣṭam //
MS, 2, 12, 6, 10.1 tan nas turīpam adbhutaṃ purukṣu tvaṣṭaḥ suvīryam /
MS, 2, 13, 5, 2.2 citrabhānuṃ rodasī antar urvī svāhutaṃ viśvataḥ pratyañcam //
MS, 2, 13, 5, 4.1 obhe suścandra viśpate darvī śrīṇīṣa āsani /
MS, 2, 13, 7, 4.1 janasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase /
MS, 2, 13, 7, 10.8 sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūrayaḥ /
MS, 2, 13, 8, 1.2 priyaṃ cetiṣṭham aratiṃ svadhvaraṃ viśvasya dūtam amṛtam //
MS, 2, 13, 8, 6.10 ya ūrdhvayā svadhvaraḥ /
MS, 2, 13, 9, 9.1 abhī ṣu ṇaḥ sakhīnām avitā jaritṝṇām /
MS, 2, 13, 16, 5.0 yā devīḥ stheṣṭakāḥ suśevā upaśīvarīs tā mopaśedhvaṃ jāyā iva sadam it patim //
MS, 3, 1, 8, 33.0 devas tvā savitodvapatu supāṇiḥ svaṅgurir iti //
MS, 3, 1, 8, 33.0 devas tvā savitodvapatu supāṇiḥ svaṅgurir iti //
MS, 3, 11, 1, 5.1 indraṃ duraḥ kavaṣyo dhāvamānā vṛṣāṇaṃ yanti janayaḥ supatnīḥ /
MS, 3, 11, 1, 5.2 dvāro devīr abhito viśrayantāṃ suvīrā vīraṃ prathamānā mahobhiḥ //
MS, 3, 11, 1, 6.1 uṣāsānaktā bṛhatī bṛhantaṃ payasvatī sudughe śūram indram /
MS, 3, 11, 1, 6.2 peśasvatī tantunā saṃvayantī devānāṃ devaṃ yajataḥ surukme //
MS, 3, 11, 1, 7.1 daivyā mimānā manasā purutrā hotārā indraṃ prathamā suvācā /
MS, 3, 11, 2, 74.0 svāhendraṃ sutrāmāṇaṃ savitāraṃ varuṇaṃ bhiṣajāṃ patim //
MS, 3, 11, 4, 4.2 sa sutrāmā haviṣpatir yajamānāya saścata //
MS, 3, 11, 4, 5.2 ādatta namucer vasu sutrāmā balam indriyam //
MS, 3, 11, 4, 6.2 sutrāmā yaśasā balaṃ dadhānā yajñam āśata //
MS, 3, 11, 4, 7.1 yuvaṃ surāmam aśvinā namucā āsure sacā /
MS, 3, 11, 4, 8.11 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak //
MS, 3, 11, 4, 11.1 tā bhiṣajā sukarmaṇā sā sudughā sarasvatī /
MS, 3, 11, 4, 11.1 tā bhiṣajā sukarmaṇā sā sudughā sarasvatī /
MS, 3, 11, 4, 12.2 vājasaniṃ rayim asme suvīraṃ praśastaṃ dhehi yaśasaṃ bṛhantam //
MS, 3, 11, 5, 1.0 devaṃ barhiḥ sarasvatī sudevam indrāyāśvinā //
MS, 3, 11, 5, 38.0 sarasvatyā supippala indrāya pacyate madhu //
MS, 3, 11, 5, 49.0 agniṃ somaṃ sviṣṭakṛt sviṣṭā indraḥ sutrāmā //
MS, 3, 11, 5, 51.0 sviṣṭā devā ājyapāḥ sviṣṭo agnir agninā //
MS, 3, 11, 5, 51.0 sviṣṭā devā ājyapāḥ sviṣṭo agnir agninā //
MS, 3, 11, 7, 2.4 indrāya sutrāmṇe pacyasva /
MS, 3, 11, 7, 7.1 surāvantaṃ barhiṣadaṃ suvīraṃ yajñaṃ hinvanti mahiṣā namobhiḥ /
MS, 3, 11, 7, 7.2 dadhānāḥ somaṃ divi devatāsu madenendraṃ yajamānāḥ svarkāḥ //
MS, 3, 11, 8, 2.1 trayā devā ekādaśa trayastriṃśāḥ surādhasaḥ /
MS, 3, 11, 9, 7.1 āntrāṇi sthālīr madhu pinvamānā gudāḥ pātrāṇi sudughā na dhenuḥ /
MS, 3, 11, 9, 15.1 sarasvatī yonyāṃ garbham antar aśvibhyāṃ patnī sukṛtaṃ bibharti /
MS, 3, 11, 11, 1.1 samiddho agniḥ samidhā susamiddho vareṇyaḥ /
MS, 3, 11, 11, 4.1 subarhir agniḥ pūṣaṇvānt stīrṇabarhir amartyaḥ /
MS, 3, 11, 11, 11.1 svāhā yajñaṃ varuṇaḥ sukṣatro bheṣajaṃ karat /
MS, 3, 16, 1, 2.2 suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apyetu pāthaḥ //
MS, 3, 16, 1, 5.2 anv enaṃ viprā ṛṣayo madanti devānāṃ puṣṭe cakṛmā subandhum //
MS, 3, 16, 1, 6.1 hotādhvaryur āvayā agnimindho grāvagrābha uta śaṃstā suvipraḥ /
MS, 3, 16, 1, 6.2 tena yajñena svaraṃkṛtena sviṣṭena vakṣaṇā āpṛṇadhvam //
MS, 3, 16, 1, 6.2 tena yajñena svaraṃkṛtena sviṣṭena vakṣaṇā āpṛṇadhvam //
MS, 3, 16, 1, 9.2 sukṛtā tañ śamitāraḥ kṛṇvantūta medhaṃ śṛtapākaṃ pacantu //
MS, 3, 16, 2, 5.2 ṛṣvāḥ satīḥ kavaṣaḥ śumbhamānā dvāro devīḥ suprāyaṇā bhavantu //
MS, 3, 16, 2, 6.2 uṣāsā vāṃ suhiraṇye suśilpe ṛtasya yonā iha sādayāmi //
MS, 3, 16, 2, 6.2 uṣāsā vāṃ suhiraṇye suśilpe ṛtasya yonā iha sādayāmi //
MS, 3, 16, 3, 11.1 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /
MS, 3, 16, 4, 17.2 vyacasvatīṣayantī subhūtiḥ śivā no astv aditer upasthe //
MS, 3, 16, 5, 3.2 yo dāśuṣaḥ sukṛto havam upa gantā sa no muñcatv aṃhasaḥ //
MS, 3, 16, 5, 9.1 rathītamau rathīnām ahva ūtaye śubhaṃ gamiṣṭhau suyamebhir aśvaiḥ /
MS, 3, 16, 5, 11.2 āśūn huve suyamān ūtaye te no muñcantv enasaḥ //
MS, 3, 16, 5, 13.2 āśūn huve suyamān ūtaye te no muñcantv enasaḥ //
MS, 3, 16, 5, 18.2 kṛdhī ṣv asmaṃ aditer anāgān enāṃsi śiśratho viṣvag agne //
MS, 3, 16, 5, 19.2 evo ṣv asman muñcatā vy aṃhaḥ pratāry agne prataraṃ nā āyuḥ //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 6.2 nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tad avyayaṃ yad bhūtayoniṃ paripaśyanti dhīrāḥ //
MuṇḍU, 1, 2, 6.1 ehy ehīti tam āhutayaḥ suvarcasaḥ sūryasya raśmibhir yajamānaṃ vahanti /
MuṇḍU, 1, 2, 6.2 priyāṃ vācam abhivadantyo 'rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ //
MuṇḍU, 2, 1, 1.2 yathā sudīptāt pāvakād visphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ /
MuṇḍU, 3, 1, 7.2 dūrāt sudūre tad ihāntike ca paśyatsvihaiva nihitaṃ guhāyām //
MuṇḍU, 3, 2, 6.1 vedāntavijñānasuniścitārthāḥ saṃnyāsayogādyatayaḥ śuddhasattvāḥ /
Mānavagṛhyasūtra
MānGS, 1, 9, 25.1 prāṇāpānau me tarpaya samānavyānau me tarpaya udānarūpe me tarpaya sucakṣā ahamakṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrutkarṇābhyāṃ bhūyāsamiti yathāliṅgam aṅgāni saṃspṛśati //
MānGS, 1, 9, 25.1 prāṇāpānau me tarpaya samānavyānau me tarpaya udānarūpe me tarpaya sucakṣā ahamakṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrutkarṇābhyāṃ bhūyāsamiti yathāliṅgam aṅgāni saṃspṛśati //
MānGS, 1, 10, 15.15 rāyaspoṣāya suprajāstvāya suvīryāyeti //
MānGS, 1, 11, 18.1 athaināṃ prācīṃ saptapadāni prakramayaty ekam iṣe dve ūrje trīṇi prajābhyaś catvāri rāyaspoṣāya pañca bhavāya ṣaḍ ṛtubhyaḥ sakhā saptapadī bhava sumṛḍīkā sarasvatī /
MānGS, 1, 12, 1.1 sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
MānGS, 1, 12, 4.3 śivā bhava sukulohyamānā śivā janeṣu sahavāhaneṣu /
MānGS, 1, 13, 6.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
MānGS, 1, 13, 6.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
MānGS, 1, 13, 7.1 anu mā yantu devatā anu brahma suvīryam /
MānGS, 1, 13, 8.1 prati mā yantu devatāḥ prati brahma suvīryam /
MānGS, 1, 13, 16.1 yadi nāvā taret sutrāmāṇam iti japet //
MānGS, 1, 13, 17.1 yadi rathākṣaḥ śamyāṇī vā riṣyetānyad vā rathāṅgaṃ tatraivāgnim upasamādhāya jayaprabhṛtibhir hutvā sumaṅgalīr iyaṃ vadhūr iti japed vadhvā saha vadhūṃ sameta paśyata //
MānGS, 1, 14, 6.1 gṛhānahaṃ sumanasaḥ prapadye vīraṃ hi vīravataḥ suśevā /
MānGS, 1, 21, 7.1 yat kṣureṇa vartayatā sutejasā vaptar vapasi keśān /
MānGS, 1, 22, 8.1 yuvā suvāsā iti mekhalāṃ pradakṣiṇaṃ triḥ parivyayati //
MānGS, 2, 7, 2.1 srastare 'hataṃ vāsa udagdaśam āstīryodakāṃsye 'śmānaṃ vrīhīnyavānvāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 7, 3.1 śamīśākhayā ca sapalāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiśca //
MānGS, 2, 7, 4.3 śivāmajasrāṃ śivāṃ śāntāṃ suhemantām uttarāmuttarāṃ samāṃ kriyāsam /
MānGS, 2, 8, 4.2 yā devyaṣṭakeṣv apasāpastamā svapā avayā asi /
MānGS, 2, 8, 4.5 ekāṣṭake suprajasaḥ suvīrā jyogjīvema balihṛto vayaṃ te /
MānGS, 2, 8, 4.7 saṃvatsarasya yā patnī sā no astu sumaṅgalī /
MānGS, 2, 8, 5.0 aṣṭakāyai surādhase svāheti sarvatrānuṣajati //
MānGS, 2, 11, 9.1 udakāṃsye 'śmānaṃ vrīhīn yavān vāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 11, 10.1 śamīśākhayā ca palāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiś ca //
MānGS, 2, 14, 31.1 ata ūrdhvam udita āditye vimale sumuhūrte sūryapūjā pūrvakam arghyadānam upasthānaṃ ca /
MānGS, 2, 18, 4.2 nejameṣa parāpata suputraḥ punar āpata /
Nirukta
N, 1, 3, 8.0 ati su ityabhipūjitārthe nirdur ityetayoḥ prātilomyam //
N, 1, 7, 2.0 śikṣā stotṛbhyo māti dhagbhago no bṛhad vadema vidathe suvīrāḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 9.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya //
PB, 1, 5, 7.0 soma gīrbhiṣṭvā vayaṃ vardhayāmo vācovidaḥ sumṛḍīko na āviśa //
PB, 1, 7, 6.0 vaiśvānaraḥ pratnathā nākam āruhad divaḥ pṛṣṭhe mandamānaḥ sumanmabhiḥ sa pūrvavaj jantave dhanaṃ samānam ayman paryeti jāgṛviḥ //
PB, 5, 5, 13.0 abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti //
PB, 6, 6, 16.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājīty udgātā dhārām anumantrayate //
PB, 6, 9, 4.0 upoṣu jātam apturam iti prajākāmāya pratipadaṃ kuryāt //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 8, 16.0 tā abruvan subhṛtaṃ no 'bhārṣīr iti tasmāt saubharam //
PB, 9, 4, 5.0 susamiddhe hotavyam agnir vai sarvā devatāḥ sarvā eva devatāḥ paśyañ juhoti //
PB, 11, 9, 2.0 abhipravaḥ surādhasam iti yuñjate vai pūrveṇāhnā hy etena prayanti //
PB, 11, 11, 1.0 ehy ū ṣu bravāṇi ta ity ehivatyo bhavanti tṛtīyasyāhna upahavāya santatyai //
PB, 12, 10, 1.0 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ sotur bāhubhyāṃ suyato 'nārvety āyatam iva vai caturtham ahas tasyaiva yatyai //
PB, 13, 1, 4.0 tvaṃ suvīro asi soma viśvavid ityeṣa vāva suvīro yasya paśavas tad eva tad abhivadati //
PB, 13, 1, 4.0 tvaṃ suvīro asi soma viśvavid ityeṣa vāva suvīro yasya paśavas tad eva tad abhivadati //
PB, 13, 6, 10.0 sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpa śucaṃ hate saumitreṇa tuṣṭuvānaḥ //
PB, 13, 9, 3.0 mṛjyamānaḥ suhastya iti simānāṃ rūpam //
PB, 15, 2, 3.0 yo dīdāya samiddha sve duroṇa iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ svāhutam iti svāhuto hy eṣa yo navabhir aharbhir āhuto viśvataḥ pratyañcam iti viśvato hy eṣa pratyaṅ //
PB, 15, 2, 3.0 yo dīdāya samiddha sve duroṇa iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ svāhutam iti svāhuto hy eṣa yo navabhir aharbhir āhuto viśvataḥ pratyañcam iti viśvato hy eṣa pratyaṅ //
PB, 15, 5, 6.0 upoṣu jātam apturam iti gāyatryas satyo jagatyo rūpeṇa tasmāt jagatīnāṃ loke kriyante //
PB, 15, 8, 1.0 suṣamiddho na āvahety āpriya ājyāni bhavanti //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 12.2 śataṃ ca jīva śaradaḥ suvarcā rayiṃ ca putrān anusaṃvyayasvāyuṣmatīdaṃ paridhatsva vāsa iti //
PārGS, 1, 4, 16.2 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
PārGS, 1, 8, 9.1 athainām abhimantrayate sumaṅgalīr iyam vadhūr imāṃ sameta paśyata saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
PārGS, 1, 11, 9.2 yat te susīme hṛdayaṃ divi candramasi śritam /
PārGS, 2, 1, 18.0 yatkṣureṇa majjayatā supeśasā vaptvā vāvapati keśāñ chinddhi śiro māsyāyuḥ pramoṣīḥ //
PārGS, 2, 2, 9.1 yuvā suvāsāḥ parivīta āgāt sa u śreyānbhavati jāyamānaḥ /
PārGS, 2, 6, 19.2 sucakṣā ahamakṣībhyāṃ bhūyāsaṃ suvarcā mukhena /
PārGS, 2, 6, 19.3 suśrut karṇābhyāṃ bhūyāsamiti //
PārGS, 2, 6, 25.0 uṣṇīṣeṇa śiro veṣṭayate yuvā suvāsā iti //
PārGS, 2, 13, 4.0 śunaṃ su phālā iti kṛṣet phālaṃ vālabheta //
PārGS, 2, 17, 13.1 staraṇaśeṣaṣu sītāgoptṛbhyo baliṃ harati purastādye ta āsate sudhanvāno niṣaṅgiṇaḥ /
PārGS, 3, 1, 3.1 sthālīpākasyāgrayaṇadevatābhyo hutvā juhoti sviṣṭakṛte ca sviṣṭamagne abhi tat pṛṇīhi viśvāṃśca devaḥ pṛtanā aviṣyat /
PārGS, 3, 1, 3.2 sugaṃ nu panthāṃ pradiśanna ehi jyotiṣmad dhehyajaraṃ na āyuḥ svāheti //
PārGS, 3, 2, 2.3 saṃvatsarasya yā patnī sā no astu sumaṅgalī svāhā /
PārGS, 3, 2, 2.5 prajāṃ suvīryāṃ kṛtvā dīrgham āyur vyaśnavai svāhā /
PārGS, 3, 2, 7.3 suvīryo'yaṃ śraiṣṭhye dadhātu nāviti //
PārGS, 3, 2, 12.2 suhemantaḥ suvasantaḥ sugrīṣmaḥ pratidhīyatāṃ naḥ /
PārGS, 3, 2, 12.2 suhemantaḥ suvasantaḥ sugrīṣmaḥ pratidhīyatāṃ naḥ /
PārGS, 3, 2, 12.2 suhemantaḥ suvasantaḥ sugrīṣmaḥ pratidhīyatāṃ naḥ /
PārGS, 3, 2, 14.0 upottiṣṭhanti ud āyuṣā svāyuṣot parjanyasya vṛṣṭyā pṛthivyāḥ saptadhāmabhir iti //
PārGS, 3, 3, 6.4 bhūtaṃ bhaviṣyad akṛntad viśvam astu me brahmābhiguptaḥ surakṣitaḥ syāṃ svāhā /
PārGS, 3, 4, 4.7 kṣemasya patnī bṛhatī suvāsā rayiṃ no dhehi subhage suvīryam /
PārGS, 3, 4, 4.7 kṣemasya patnī bṛhatī suvāsā rayiṃ no dhehi subhage suvīryam /
PārGS, 3, 4, 7.2 vāstoṣpate pratijānīhy asmān svāveśo anamīvo bhavā naḥ /
PārGS, 3, 4, 7.9 sakhā suśeva edhi naḥ svāheti //
PārGS, 3, 5, 3.3 rāyaśca stha svapatyasya patnī sarasvatī tadgṛṇate vayo dhāditi //
PārGS, 3, 9, 4.0 madhye gavāṃ susamiddham agniṃ kṛtvājyaṃ saṃskṛtyeha ratir iti ṣaṭ juhoti pratimantram //
PārGS, 3, 13, 4.2 asyāḥ parṣada īśānaḥ sahasā suduṣṭaro jana iti //
PārGS, 3, 13, 5.2 tāṃ devā brahmacāriṇo vinayantu sumedhasaḥ /
PārGS, 3, 15, 9.0 nāvam ārokṣyann abhimantrayate sunāvamiti //
PārGS, 3, 15, 10.0 uttariṣyannabhimantrayate sutrāmāṇamiti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
SVidhB, 1, 4, 19.1 adardaḥ suṣvāṇāsa ā tū na iti vargā mṛjyamānaḥ suhastyeti prathamaṣaṣṭhe caiṣā vaināyakī nāma saṃhitaitāṃ prayuñjan vināyakaṃ prīṇāti //
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 1, 9.1 gaurānt sarṣapāṃs tuce tunāya tat su na ity etena prāśnīyāt /
SVidhB, 2, 3, 4.1 śvetapuṣpāṃ bṛhatīm utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya mo ṣu tvā vāghataśca nety etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 6, 14.1 kanyāpravahaṇa ekarātropoṣito 'māvāsyāyāṃ niśi catuṣpatha ehy ū ṣu bravāṇi ta ity etenābhiṣiñcet trir abhiṣiktā pradīyate //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 3, 1, 9.1 vrīhiyavān agnau juhuyāt sunītho gha sa martya ity etena /
SVidhB, 3, 1, 13.1 naiyagrodhaṃ dantapavanaṃ ghṛtamadhuliptaṃ gavyo ṣu ṇa ity etābhyām aniṣṭhīvant saṃvatsaraṃ bhakṣayant sahasraṃ labhate sahasraṃ labhate //
SVidhB, 3, 3, 1.1 gāḥ prakālyamānāś copakālyamānāś ca sadopatiṣṭheta gavyo ṣu ṇa ity etābhyāṃ sphīyante /
SVidhB, 3, 3, 3.1 aṣṭarātropoṣito 'māvāsyāyāṃ niśy ekavṛkṣe kṣīriṇy araṇye māṃsaṃ susaṃskṛtam ekatṛptyavarārdhyaṃ māṇibhadrāyopahared eṣa sya te madhumāṁ indra soma ity etena /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 11.2 suyajño agnir yajathāya devān /
TB, 1, 2, 1, 20.9 sugārhapatyo vidahann arātīḥ /
TB, 1, 2, 5, 3.1 mitreṇaiva yajñasya sviṣṭaṃ śamayanti /
TB, 2, 2, 10, 4.3 suvīryo maryā yathā gopāyata iti /
TB, 3, 6, 1, 1.7 sumitī mīyamānaḥ /
TB, 3, 6, 1, 1.10 brahma vanvāno ajaraṃ suvīram //
TB, 3, 6, 1, 2.3 ūrdhva ū ṣu ṇa ūtaye /
TB, 3, 6, 1, 3.1 jāto jāyate sudinatve ahnām /
TB, 3, 6, 1, 3.1 jāto jāyate sudinatve ahnām /
TB, 3, 6, 1, 3.5 yuvā suvāsāḥ parivīta āgāt /
TB, 3, 6, 1, 3.10 ghṛtanirṇik svāhutaḥ /
Taittirīyasaṃhitā
TS, 1, 1, 2, 2.3 susaṃbhṛtā tvā sam bharāmi /
TS, 1, 1, 10, 1.6 suprajasas tvā vayaṃ supatnīr upa //
TS, 1, 1, 10, 2.2 imaṃ vi ṣyāmi varuṇasya pāśaṃ yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonam me saha patyā karomi /
TS, 1, 1, 12, 1.14 pāhi māgne duścaritād ā mā sucarite bhaja /
TS, 1, 3, 1, 2.5 brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavanim pary ūhāmi /
TS, 1, 3, 5, 9.0 yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāyāchinno rāyaḥ suvīraḥ //
TS, 1, 3, 6, 1.5 svāveśo 'sy agregā netṝṇāṃ vanaspatir adhi tvā sthāsyati tasya vittāt /
TS, 1, 3, 6, 1.7 supippalābhyas tvauṣadhībhyaḥ /
TS, 1, 3, 6, 5.1 brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavanim paryūhāmi /
TS, 1, 3, 9, 2.9 achinno rāyaḥ suvīraḥ /
TS, 1, 3, 14, 3.3 tubhyaṃ tā aṅgirastama viśvāḥ sukṣitayaḥ pṛthak /
TS, 1, 3, 14, 3.5 aśyāma taṃ kāmam agne tavo 'ty aśyāma rayiṃ rayivaḥ suvīram /
TS, 1, 5, 3, 5.2 sukalpam agne tat tava punas tvoddīpayāmasi //
TS, 1, 5, 5, 7.1 agne pavasva svapā asme varcaḥ suvīryam //
TS, 1, 5, 5, 7.1 agne pavasva svapā asme varcaḥ suvīryam //
TS, 1, 5, 5, 22.1 suvīrāso adābhyam agne sapatnadambhanam //
TS, 1, 5, 6, 19.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
TS, 1, 5, 6, 32.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsam //
TS, 1, 5, 6, 33.1 sugṛhapatir mayā tvaṃ gṛhapatinā bhūyāḥ //
TS, 1, 6, 10, 36.0 yathā vai parjanyaḥ suvṛṣṭaṃ varṣaty evaṃ yajño yajamānasya varṣati //
TS, 1, 7, 1, 31.2 sā naḥ priyā supratūrtir maghonīti //
TS, 1, 7, 4, 45.1 somasyāhaṃ devayajyayā suretā reto dhiṣīyeti //
TS, 1, 8, 3, 7.2 mo ṣū ṇa indra pṛtsu devāstu sma te śuṣminn avayāḥ /
TS, 1, 8, 4, 4.1 pūrṇā darvi parāpata supūrṇā punar āpata /
TS, 1, 8, 5, 7.1 susaṃdṛśaṃ tvā vayam maghavan mandiṣīmahi /
TS, 1, 8, 6, 13.1 atho asmabhyam bheṣajaṃ subheṣajaṃ yathāsati //
TS, 2, 1, 11, 1.5 bhareṣv indraṃ suhavaṃ havāmahe 'ṃhomucaṃ sukṛtaṃ daivyaṃ janam /
TS, 2, 1, 11, 1.5 bhareṣv indraṃ suhavaṃ havāmahe 'ṃhomucaṃ sukṛtaṃ daivyaṃ janam /
TS, 2, 1, 11, 2.3 śriyase kam bhānubhiḥ saṃ mimikṣire te raśmibhis ta ṛkvabhiḥ sukhādayaḥ /
TS, 2, 1, 11, 4.4 śucir apaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ /
TS, 2, 1, 11, 5.4 tyān nu kṣatriyāṁ ava ādityān yāciṣāmahe sumṛḍīkāṁ abhiṣṭaye /
TS, 2, 2, 8, 4.8 indrāya sutrāmṇe puroḍāśam ekādaśakapālaṃ nirvaped aparuddho vā //
TS, 2, 2, 8, 5.2 indram eva sutrāmāṇaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 12, 24.1 ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani /
TS, 2, 2, 12, 27.2 ni no rayiṃ subhojasaṃ yuveha ni vīravad gavyam aśviyaṃ ca rādhaḥ //
TS, 3, 1, 9, 2.5 te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no abhi vasīyo nayantu /
TS, 4, 5, 1, 8.1 asau yas tāmro aruṇa uta babhruḥ sumaṅgalaḥ /
TS, 5, 1, 4, 4.1 jyotiṣmantaṃ tvāgne supratīkam iti āha //
TS, 5, 1, 5, 20.1 sujāto jyotiṣā saheti //
TS, 5, 1, 5, 27.1 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya iti //
TS, 5, 1, 5, 27.1 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya iti //
TS, 5, 1, 5, 98.1 puṣpāvatīḥ supippalā iti āha //
TS, 5, 1, 11, 5.2 ṛṣvāḥ satīḥ kavaṣaḥ śumbhamānā dvāro devīḥ suprāyaṇā bhavantu //
TS, 5, 1, 11, 6.2 uṣāsā vāṃ suhiraṇye suśilpe ṛtasya yonāv iha sādayāmi //
TS, 5, 1, 11, 6.2 uṣāsā vāṃ suhiraṇye suśilpe ṛtasya yonāv iha sādayāmi //
TS, 5, 5, 4, 32.0 rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣyeti //
TS, 6, 1, 1, 6.0 nāsmāl lokāt svetavyam ivety āhuḥ ko hi tad veda yady amuṣmiṃ loke 'sti vā na veti //
TS, 6, 1, 3, 7.6 kṛṣyai tvā susasyāyā ity āha tasmād akṛṣṭapacyā oṣadhayaḥ pacyante /
TS, 6, 1, 3, 7.7 supippalābhyas tvauṣadhībhya ity āha tasmād oṣadhayaḥ phalaṃ gṛhṇanti /
TS, 6, 1, 4, 39.0 supārā no asad vaśa ity āha //
TS, 6, 1, 4, 52.0 agne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahīty āha //
TS, 6, 1, 4, 52.0 agne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahīty āha //
TS, 6, 1, 11, 7.0 ud āyuṣā svāyuṣety āha //
TS, 6, 2, 4, 4.0 sūnnīyam iva //
TS, 6, 2, 8, 8.0 siṃhīr asi suprajāvaniḥ svāheti //
TS, 6, 2, 9, 9.0 suvāg deva duryāṁ āvadety āha //
TS, 6, 2, 10, 29.0 atho svāruham evaināṃ karoti //
TS, 6, 3, 4, 2.4 supippalābhyas tvauṣadhībhya iti caṣālam prati //
TS, 6, 3, 9, 4.1 rāyaḥ suvīra ity āha yathāyajur evaitat /
TS, 6, 4, 5, 47.0 svāhā tvā subhavaḥ sūryāyety āha //
TS, 6, 4, 10, 34.1 suvīrāḥ prajāḥ prajanayan parīhi śukraḥ śukraśociṣā /
TS, 6, 4, 10, 34.2 suprajāḥ prajāḥ prajanayan parīhi manthī manthiśociṣety āha //
TS, 6, 4, 10, 35.0 etā vai suvīrā yā attrīḥ //
TS, 6, 4, 10, 36.0 etāḥ suprajā yā ādyāḥ //
TS, 6, 5, 7, 21.0 suśarmāsi supratiṣṭhāna ity āha //
TS, 6, 5, 7, 21.0 suśarmāsi supratiṣṭhāna ity āha //
TS, 6, 5, 7, 24.0 suśarmāsi supratiṣṭhāna ity āha //
TS, 6, 5, 7, 24.0 suśarmāsi supratiṣṭhāna ity āha //
TS, 6, 6, 2, 18.0 eṣa te yajño yajñapate sahasūktavākaḥ suvīra ity āha //
TS, 6, 6, 7, 3.4 brahmavādino vadanti mitro yajñasya sviṣṭaṃ yuvate varuṇo duriṣṭaṃ kva tarhi yajñaḥ kva yajamāno bhavatīti yan maitrāvaruṇīṃ vaśām ālabhate mitreṇaiva //
TS, 6, 6, 7, 4.1 yajñasya sviṣṭaṃ śamayati varuṇena duriṣṭaṃ nārtim ārchati yajamānaḥ /
TS, 7, 1, 6, 3.2 sukrītena yajate /
TS, 7, 1, 6, 9.6 sukṛtam mā deveṣu brūtād iti /
Taittirīyopaniṣad
TU, 1, 11, 2.8 yānyasmākaṃ sucaritāni tāni tvayopāsyāni //
TU, 2, 7, 1.2 tadātmānaṃ svayamakuruta tasmāt tat sukṛtamucyata iti /
TU, 2, 7, 1.3 yadvai tat sukṛtam raso vai saḥ /
Taittirīyāraṇyaka
TĀ, 5, 3, 7.7 ṛjave tvā sādhave tvā sukṣityai tvā bhūtyai tvety āha /
TĀ, 5, 3, 7.10 asau sukṣitiḥ //
TĀ, 5, 4, 8.4 sūpasadā me bhūyā mā mā hiṃsīr ity āhāhiṃsāyai /
TĀ, 5, 7, 12.11 ahar jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhā rātrir jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhety āha /
TĀ, 5, 7, 12.11 ahar jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhā rātrir jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhety āha /
TĀ, 5, 8, 6.10 dharmāsi sudharmā me 'nyasme brahmāṇi dhārayety āha //
TĀ, 5, 9, 11.7 sumitrā na āpa oṣadhayaḥ santv ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 1.0 athāpo namaskṛtyāvagāhya yāvad amanaḥśaṅkam adbhir mṛdā ca gātraśuddhiṃ kṛtvā vastram ā daśāt sūditam iti nenekti gāyatryā prāgagrikam udagagrikaṃ vāstṛṇāti //
VaikhGS, 1, 3, 2.0 śuṣke tayaiva gṛhṇīyādidamāpaḥ pravahatetyabhigamya hiraṇyaśṛṅgamiti jalaṃ praṇamya samṛdodakenāpaḥ punātvityabhyukṣyedamāpaḥ śivā ity apo vigāhya susnāti //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 19, 3.0 sviṣṭakṛte vāstupata iti sviṣṭākāraḥ //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 12, 11.0 atha śrāvaṇe paurṇamāsyāmagniṃ paristīrya śiṣyaṃ vāpayitvā snātaṃ puṇyāhaṃ vācayitvā pūrvavad vratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca juhoti //
VaikhGS, 2, 16, 7.0 dhenuṃ baddhvā gaur dhenuriti tṛṇamuṣṭiṃ pradāya gaur asy apahateti saṃspṛśya tat subhūtam iti visarjayati //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 3, 1.0 tataḥ saha snātāyā vadhvā navavastrālaṃkārāyāḥ puṇyāhānte pāṇiṃ gṛhītvā sumaṅgalīr iyaṃ vadhūr ity agniśālām āgatya prāṅmukham āsayitvā tasyai śuddhāmbaraveṣaḥ kūrcaṃ dadāti //
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
VaikhGS, 3, 11, 2.0 śuklapakṣe śuddhe 'hani pūrvāhṇe 'gnimupasamādhāya pūrvavat sviṣṭakārāntaṃ hutvā dakṣiṇato 'gneraparasyāmāsīnāyā vṛṣo 'sīti sarṣapamiśritānyavānāṇḍau stha iti dadyāt //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
VaikhGS, 3, 19, 3.0 tatraiva śubhe puṃnāmni nakṣatre paristīryāgniṃ tathāsīnasyākṣataṃ kumārasya mūrdhni vinyasya pañca vāruṇaṃ prājāpatyaṃ sviṣṭākāraṃ ca hutvāsya pūrvavat trivṛtprāśanam //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 5.0 sugārhapatya ud budhyasveti dvābhyāṃ gārhapatyam upasthāyoddhareti yajamānaḥ saṃpreṣyati //
VaikhŚS, 2, 3, 5.0 devasya tveti sruvam agnihotrahavaṇīṃ cādāya pratyuṣṭam iti niṣṭapya suparṇāṃ tvety agnihotrahavanīṃ saṃmārṣṭi //
VaikhŚS, 2, 7, 2.0 tatrāgnīṣomāvimaṃ su ma iti pañcamyāgnīṣomīyayā pūrvapakṣa ubhā vām indrāgnī ity aindrāgnyā tatsthāne 'parapakṣe //
VaikhŚS, 3, 2, 1.0 yajamāno 'gniṃ gṛhṇāmi surathaṃ vasūn rudrān imām ūrjam iti trīn āhavanīye 'nvādhīyamāne japati paurṇamāsaṃ havir iti paurṇamāsyām āmāvāsyaṃ havir ity amāvāsyāyām //
VaikhŚS, 3, 2, 14.0 kāmaṃ suhitau syātām //
VaikhŚS, 3, 4, 9.0 pṛthivyāḥ saṃpṛcaḥ pāhīti śulbaṃ prāgagram udagagraṃ vāstīryāparimitānām ity abhimantrya susaṃbhṛtā tveti yathālūnaṃ śulbe muṣṭīn nidhanāni vā saṃbharati //
VaikhŚS, 3, 5, 6.0 tṛtīyasyai diva iti parivāsanaśakalam ādāya surakṣitaṃ nidhāya vasūnāṃ pavitram asi śatadhāram iti śākhāyāṃ trivṛddarbhamayaṃ pavitraṃ kṛtvā trivṛt palāśe darbha iti śākhāyāṃ śithilaṃ mūle mūlāny agre 'grāṇy avasajati //
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
VaikhŚS, 3, 8, 6.0 imau parṇaṃ ca darbhaṃ ceti vimucya śākhāpavitraṃ surakṣitaṃ nidhāya viṣṇo havyaṃ rakṣasveti sāṃnāyyaṃ gārhapatyadeśa uparīva guptaṃ nidadhāti //
VaikhŚS, 10, 2, 6.0 acchinno rāyaḥ suvīra iti pañcāratnāv agraṃ parivṛścati caturaratnau tryaratnau vā //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 8, 4.0 svāveśo 'sīti prathamaparāpātitaṃ śakalam adhastvakkam avadhāya ghṛtena dyāvāpṛthivī āpṛṇethāṃ svāheti hiraṇyaṃ nidhāya sruveṇābhijuhoti //
VaikhŚS, 10, 8, 7.0 aindram asīti caṣālam abhyajya supippalābhya iti taṃ pratimucya yūpāyājyamānāyānubrūhīti saṃpreṣya devas tvā savitā madhvānaktv iti sruveṇāgniṣṭhām aśriṃ saṃtatam abhighārayati yāvaduparaṃ //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 10, 1.0 surakṣite barhiṣī nidhāya plakṣaśākhāṃ ca prajānantaḥ pratigṛhṇantīty upākṛtya pañca juhoti //
VaikhŚS, 10, 14, 14.0 agram ādāya surakṣitaṃ nidadhāti mūlaṃ lohitenāktvā rakṣasām bhāgo 'sītīmāṃ diśaṃ nirasyed idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti tat savyena padātiṣṭhet //
VaikhŚS, 10, 15, 3.0 devebhyaḥ śundhasveti tāṃ prokṣya devebhyaḥ śumbhasveti svadhitinā vapām unmṛjya devebhyaḥ kalpasvety abhimantryācchinno rāyaḥ suvīreti tām adhastād utkṛntati //
VaikhŚS, 10, 15, 8.0 tata ulmukam apisṛjyāhavanīyasyāntame 'ṅgāre vapāṃ nigṛhya vāyo vīhi stokānām iti surakṣitaṃ chinnāgram adhastād vapāyā antame 'ṅgāre prāsyati //
VaikhŚS, 10, 16, 1.0 śyenīṃ suśṛtāṃ vapāṃ kṛtvā supippalā oṣadhīḥ kṛdhīty uttaravediśroṇyāṃ dakṣiṇasyāṃ barhiṣi plakṣaśākhāyāṃ nidhāya prayutā dveṣāṃsīti vapāśrapaṇyau pravṛhati //
VaikhŚS, 10, 16, 1.0 śyenīṃ suśṛtāṃ vapāṃ kṛtvā supippalā oṣadhīḥ kṛdhīty uttaravediśroṇyāṃ dakṣiṇasyāṃ barhiṣi plakṣaśākhāyāṃ nidhāya prayutā dveṣāṃsīti vapāśrapaṇyau pravṛhati //
VaikhŚS, 10, 18, 10.0 hṛdayaśūlaṃ surakṣitaṃ nidadhāti //
VaikhŚS, 10, 22, 4.0 apa upaspṛśya dhāmno dhāmna ity upasthāya sumitrā na ity adbhir mārjayante //
VaikhŚS, 10, 22, 8.0 namaḥ sakhibhyaḥ sannān māvagātāśāsānaḥ suvīryam iti yajamānaḥ saṃsthite yūpam upatiṣṭhata upatiṣṭhate //
Vaitānasūtra
VaitS, 1, 3, 12.1 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
VaitS, 1, 4, 8.1 na ghraṃs tatāpa saṃ varcasā devānāṃ patnīḥ sugārhapatya iti patnīsaṃyājān //
VaitS, 2, 1, 15.1 jātaṃ sujātaṃ jātavedasam iti //
VaitS, 2, 6, 5.1 svāktaṃ ma ity ājyamānam /
VaitS, 3, 1, 11.1 sutrāmāṇam iti kṛṣṇājinam upaveśitaḥ //
VaitS, 3, 9, 18.1 bhakṣita ātmānaṃ pratyabhimṛśanti śaṃ no bhava hṛda āpīta indo piteva soma sūnave suśevaḥ /
VaitS, 3, 12, 7.1 taṃ vo dasmamṛtīṣaham tat tvā yāmi suvīryam iti stotriyānurūpau //
VaitS, 3, 12, 17.1 pavamānāya prasauti suditir asy ādityebhyas tvādityān jinveti /
VaitS, 3, 14, 1.3 yat te grāvṇā cichiduḥ soma rājan priyāṇy aṅgā sukṛtā purūṇi /
VaitS, 3, 14, 1.6 tvayā soma kᄆptam asmākam etad upa no rājan sukṛte hvayasva /
VaitS, 3, 14, 1.12 tasmai te soma nama id vaṣaṭ copa no rājan sukṛte hvayasva //
VaitS, 4, 2, 10.1 barhir vā yat svapatyāyeti paridhānīyā /
VaitS, 4, 3, 24.1 tṛtīyasavane surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaya iti stotriyānurūpāv abhitaḥ stotriyānurūpau //
VaitS, 6, 1, 17.1 abhi pra vaḥ surādhasam pra suśrutaṃ surādhasam iti pṛṣṭhastotriyānurūpau bārhatau pragāthau /
VaitS, 6, 3, 7.2 anurūpāt taṃ vo dasmam ṛtīṣaham abhi pra vaḥ surādhasam iti naudhasaśyaitayonī kāmam //
VaitS, 6, 3, 15.1 surūpakṛtnum ūtaya iti dvādaśarcaḥ /
VaitS, 6, 3, 19.1 dvitīye adhvaryavo 'ruṇaṃ dugdham aṃśum yas tastambha sahasā vi jmo antān asteva su prataraṃ lāyam asyan ity aikāhikāni //
VaitS, 6, 4, 6.1 mahāvrate surūpakṛtnum ūtaya ity ājyastotriyaḥ //
VaitS, 6, 4, 19.1 trikadrukeṣu mahiṣaḥ pro ṣv asmai puroratham iti stotriyānurūpau //
VaitS, 7, 3, 1.2 methane brahmā suprapāṇā ca veśanteti //
VaitS, 8, 3, 2.1 cāturmāsyavaiśvadevagargabaidacchandomavatparākāntarvasvaśvamedhatryahāṇāṃ śagdhy ū ṣu śacīpata iti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 34.1 lāṅgalaṃ pavīravatsuśevaṃ somapitsaru /
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
VasDhS, 6, 9.1 āhāranirhāravihārayogāḥ susaṃvṛtā dharmavidā tu kāryāḥ /
VasDhS, 6, 44.2 na suvṛttaṃ na durvṛttaṃ veda kaścit sa brāhmaṇaḥ //
VasDhS, 11, 27.2 bhojayet susamṛddho 'pi na prasajjeta vistare //
VasDhS, 11, 42.1 nandanti pitaras tasya sukṛṣṭair iva karṣakāḥ /
VasDhS, 29, 9.1 annapradātā sucakṣuḥ smṛtimān //
VasDhS, 29, 18.2 supātre vidhivaddānaṃ kanyādānena tat samam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 12.3 devīr āpo agreguvo agrepuvo 'gra imam adya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam //
VSM, 2, 7.4 suyame me bhūyāstam //
VSM, 2, 19.2 yajña namaś ca ta upa ca yajñasya śive saṃtiṣṭhasva sviṣṭe me saṃtiṣṭhasva //
VSM, 2, 24.2 tvaṣṭā sudatro vidadhātu rāyo 'numārṣṭi tanvo yad viliṣṭam //
VSM, 2, 27.1 agne gṛhapate sugṛhapatis tvayāgne 'haṃ gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ /
VSM, 2, 27.1 agne gṛhapate sugṛhapatis tvayāgne 'haṃ gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ /
VSM, 3, 2.1 susamiddhāya śociṣe ghṛtaṃ tīvraṃ juhotana /
VSM, 3, 24.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
VSM, 3, 37.1 bhūr bhuvaḥ svaḥ suprajāḥ prajābhi syāṃ suvīro vīraiḥ supoṣaḥ poṣaiḥ /
VSM, 3, 37.1 bhūr bhuvaḥ svaḥ suprajāḥ prajābhi syāṃ suvīro vīraiḥ supoṣaḥ poṣaiḥ /
VSM, 3, 37.1 bhūr bhuvaḥ svaḥ suprajāḥ prajābhi syāṃ suvīro vīraiḥ supoṣaḥ poṣaiḥ /
VSM, 3, 41.2 ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān aimi manasā modamānaḥ //
VSM, 3, 46.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
VSM, 3, 49.1 pūrṇā darvi parāpata supūrṇā punar āpata /
VSM, 3, 52.1 susaṃdṛśaṃ tvā vayaṃ maghavan vandiṣīmahi /
VSM, 3, 63.2 nivartayāmyāyuṣe 'nnādyāya prajananāya rāyaspoṣāya suprajāstvāya suvīryāya //
VSM, 4, 10.5 susasyāḥ kṛṣīs kṛdhi /
VSM, 4, 11.2 daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe /
VSM, 4, 11.2 daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe /
VSM, 4, 12.1 śvātrāḥ pītā bhavata yūyam āpo asmākam antar udare suśevāḥ /
VSM, 4, 14.1 agne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahi /
VSM, 4, 14.1 agne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahi /
VSM, 4, 19.2 sā naḥ suprācī supratīcy edhi mitras tvā padi badhnītāṃ pūṣādhvanas pātv indrāyādhyakṣāya //
VSM, 4, 19.2 sā naḥ suprācī supratīcy edhi mitras tvā padi badhnītāṃ pūṣādhvanas pātv indrāyādhyakṣāya //
VSM, 4, 27.1 mitro na ehi sumitradhaḥ /
VSM, 4, 28.1 pari māgne duścaritād bādhasvā mā sucarite bhaja /
VSM, 4, 28.2 ud āyuṣā svāyuṣodasthām amṛtāṁ anu //
VSM, 4, 37.2 gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pracarā soma duryān //
VSM, 5, 12.4 siṃhy asi suprajāvanī rāyaspoṣavaniḥ svāhā /
VSM, 5, 36.1 agne naya supathā rāyāsmān viśvāni deva vayunāni vidvān /
VSM, 6, 2.1 agreṇīr asi svāveśa unnetṝṇām etasya vittād adhi tvā sthāsyati /
VSM, 6, 2.3 supippalābhyas tvauṣadhībhyaḥ /
VSM, 6, 13.1 devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu /
VSM, 6, 13.2 supariviṣṭā vayaṃ pariveṣṭāro bhūyāsma //
VSM, 6, 22.4 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
VSM, 7, 3.1 svāṃkṛto 'si viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manas tvāṣṭu svāhā tvā subhava sūryāya /
VSM, 7, 6.1 svāṃkṛto 'si viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manas tvāṣṭu svāhā tvā subhava sūryāya /
VSM, 7, 13.1 suvīro vīrān prajanayan parīhy abhi rāyaspoṣeṇa yajamānam /
VSM, 7, 14.1 acchinnasya te deva soma suvīryasya rāyaspoṣasya daditāraḥ syāma /
VSM, 7, 15.2 tṛmpantu hotrā madhvo yāḥ sviṣṭā yāḥ suprītāḥ suhutā yat svāhā /
VSM, 7, 15.2 tṛmpantu hotrā madhvo yāḥ sviṣṭā yāḥ suprītāḥ suhutā yat svāhā /
VSM, 7, 15.2 tṛmpantu hotrā madhvo yāḥ sviṣṭā yāḥ suprītāḥ suhutā yat svāhā /
VSM, 7, 20.1 upayāmagṛhīto 'sy āgrayaṇo 'si svāgrayaṇaḥ pāhi yajñaṃ pāhi yajñapatiṃ viṣṇus tvām indriyeṇa pātu viṣṇuṃ tvaṃ pāhy abhi savanāni pāhi //
VSM, 7, 29.3 bhūr bhuvaḥ svaḥ suprajāḥ prajābhiḥ syāṃ suvīro vīraiḥ supoṣaḥ poṣaiḥ //
VSM, 7, 29.3 bhūr bhuvaḥ svaḥ suprajāḥ prajābhiḥ syāṃ suvīro vīraiḥ supoṣaḥ poṣaiḥ //
VSM, 7, 35.2 tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ /
VSM, 7, 39.2 asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt /
VSM, 7, 43.1 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān /
VSM, 8, 8.1 upayāmagṛhīto 'si suśarmāsi supratiṣṭhāno bṛhadukṣāya namaḥ /
VSM, 8, 8.1 upayāmagṛhīto 'si suśarmāsi supratiṣṭhāno bṛhadukṣāya namaḥ /
VSM, 8, 14.2 tvaṣṭā sudatro vidadhātu rāyo 'nu mārṣṭu tanvo yad viliṣṭam //
VSM, 8, 16.2 tvaṣṭā sudatro vidadhātu rāyo 'numārṣṭu tanvo yad viliṣṭam //
VSM, 8, 26.1 devīr āpa eṣa vo garbhas taṃ suprītaṃ subhṛtaṃ bibhṛta /
VSM, 8, 26.1 devīr āpa eṣa vo garbhas taṃ suprītaṃ subhṛtaṃ bibhṛta /
VSM, 8, 33.2 arvācīnaṃ su te mano grāvā kṛṇotu vagnunā /
VSM, 8, 38.1 agne pavasva svapā asme varcaḥ suvīryam /
VSM, 8, 38.1 agne pavasva svapā asme varcaḥ suvīryam /
VSM, 8, 43.2 etā te aghnye nāmāni devebhyo mā sukṛtaṃ brūtāt //
VSM, 8, 53.4 bhūr bhuvaḥ svaḥ suprajāḥ prajābhiḥ syāma suvīrā vīraiḥ supoṣāḥ poṣaiḥ //
VSM, 8, 53.4 bhūr bhuvaḥ svaḥ suprajāḥ prajābhiḥ syāma suvīrā vīraiḥ supoṣāḥ poṣaiḥ //
VSM, 8, 53.4 bhūr bhuvaḥ svaḥ suprajāḥ prajābhiḥ syāma suvīrā vīraiḥ supoṣāḥ poṣaiḥ //
VSM, 9, 16.1 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
VSM, 9, 20.2 svāpaye svāhā /
VSM, 10, 22.2 tiṣṭhā ratham adhi yaṃ vajrahastā raśmīn deva yuvase svaśvān //
VSM, 10, 28.5 rudro 'si suśevaḥ /
VSM, 10, 31.3 indrāya sutrāmṇe pacyasva /
VSM, 10, 32.3 upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇe //
VSM, 10, 33.1 vayaṃ surāmam aśvinā namucāv āsure sacā /
VSM, 10, 34.2 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak //
VSM, 11, 22.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyām /
VSM, 11, 22.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyām /
VSM, 11, 22.2 tataḥ khanema supratīkam agniṃ svo ruhāṇā adhi nākam uttamam //
VSM, 11, 28.3 jyotiṣmantaṃ tvāgne supratīkam ajasreṇa bhānunā dīdyatam /
VSM, 11, 35.1 sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau /
VSM, 11, 36.1 ni hotā hotṛṣadane vidānas tveṣo dīdivāṁ asadat sudakṣaḥ /
VSM, 11, 38.2 tāsām āsthānād ujjihatām oṣadhayaḥ supippalāḥ //
VSM, 11, 40.1 sujāto jyotiṣā saha śarma varūtham āsadat svaḥ /
VSM, 11, 41.1 ud u tiṣṭha svadhvarāvā no devyā dhiyā /
VSM, 11, 41.2 dṛśe ca bhāsā bṛhatā śuśukvanir āgne yāhi suśastibhiḥ //
VSM, 11, 42.1 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā /
VSM, 11, 48.1 oṣadhayaḥ pratigṛbhṇīta puṣpavatīḥ supippalāḥ /
VSM, 11, 49.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
VSM, 11, 49.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
VSM, 11, 53.2 sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhyaḥ //
VSM, 11, 56.1 sinīvālī sukapardā sukurīrā svaupaśā /
VSM, 11, 56.1 sinīvālī sukapardā sukurīrā svaupaśā /
VSM, 11, 58.2 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya /
VSM, 11, 58.4 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya /
VSM, 11, 58.6 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya /
VSM, 11, 58.8 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya //
VSM, 11, 63.1 devas tvā savitodvapatu supāṇiḥ svaṅguriḥ subāhur uta śaktyā /
VSM, 11, 63.1 devas tvā savitodvapatu supāṇiḥ svaṅguriḥ subāhur uta śaktyā /
VSM, 11, 63.1 devas tvā savitodvapatu supāṇiḥ svaṅguriḥ subāhur uta śaktyā /
VSM, 11, 68.1 mā su bhitthā mā su riṣo 'mba dhṛṣṇu vīrayasva su /
VSM, 11, 68.1 mā su bhitthā mā su riṣo 'mba dhṛṣṇu vīrayasva su /
VSM, 11, 68.1 mā su bhitthā mā su riṣo 'mba dhṛṣṇu vīrayasva su /
VSM, 11, 78.2 hanubhyāṃ stenān bhagavas tāṃs tvaṃ khāda sukhāditān //
VSM, 12, 1.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
VSM, 12, 4.1 suparṇo 'si garutmāṃs trivṛt te śiro gāyatraṃ cakṣur bṛhadrathantare pakṣau /
VSM, 12, 4.4 suparṇo 'si garutmān divaṃ gaccha svaḥ pata //
VSM, 12, 13.2 agnir bhānunā ruśatā svaṅga ājāto viśvā sadmāny aprāḥ //
VSM, 12, 25.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
VSM, 12, 29.1 astāvy agnir narāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ /
VSM, 12, 29.2 adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram //
VSM, 12, 31.2 sa no bhava śivas tvaṃ supratīko vibhāvasuḥ //
VSM, 12, 35.2 tasmai namantāṃ janayaḥ supatnīr māteva putraṃ bibhṛtāpsv enat //
VSM, 12, 63.1 namaḥ su te nirṛte tigmatejo 'yasmayaṃ vicṛtā bandham etam /
VSM, 12, 69.1 śunaṃ su phālā vikṛṣantu bhūmiṃ śunaṃ kīnāśā abhiyantu vāhaiḥ /
VSM, 12, 69.2 śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartanāsme //
VSM, 12, 71.1 lāṅgalaṃ pavīravat suśevaṃ somapitsaru /
VSM, 12, 108.1 ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ /
VSM, 12, 114.2 bhavā naḥ suśravastamaḥ sakhā vṛdhe //
VSM, 12, 116.1 tubhyaṃ tā aṅgirastama viśvāḥ sukṣitayaḥ pṛthak /
VSM, 13, 1.1 mayi gṛhṇāmy agre agniṃ rāyaspoṣāya suprajāstvāya suvīryāya /
VSM, 13, 3.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
VSM, 14, 3.2 pitevaidhi sūnava ā suśevā svāveśā tanvā saṃviśasva /
VSM, 14, 3.2 pitevaidhi sūnava ā suśevā svāveśā tanvā saṃviśasva /
Vārāhagṛhyasūtra
VārGS, 4, 16.5 tena te vapāmy āyuṣe dīrghāyutvāya suślokyāya suvarcase /
VārGS, 5, 26.2 ā devo yātu savitā suratna iti triṣṭubhaṃ kṣatriyāya /
VārGS, 12, 2.0 prāṇāpānau me tarpayāmi samānavyānau me tarpayāmy udānarūpe me tarpayāmi cakṣuḥśrotre me tarpayāmi sucakṣā aham akṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyām iti gandhācchādane //
VārGS, 12, 2.0 prāṇāpānau me tarpayāmi samānavyānau me tarpayāmy udānarūpe me tarpayāmi cakṣuḥśrotre me tarpayāmi sucakṣā aham akṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyām iti gandhācchādane //
VārGS, 12, 2.0 prāṇāpānau me tarpayāmi samānavyānau me tarpayāmy udānarūpe me tarpayāmi cakṣuḥśrotre me tarpayāmi sucakṣā aham akṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyām iti gandhācchādane //
VārGS, 14, 24.1 pra tvā muñcātu varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ /
VārGS, 14, 25.1 sumaṅgalīr iyaṃ vadhur imāṃ sametya paśyata /
VārGS, 15, 2.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ sudhuraṃ sucakram /
VārGS, 15, 2.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ sudhuraṃ sucakram /
VārGS, 15, 2.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ sudhuraṃ sucakram /
VārGS, 15, 3.1 upa māyantu devatā upa brahma suvīryam /
VārGS, 15, 4.1 anu māyantu devatā anu brahma suvīryam /
VārGS, 15, 17.1 gṛhānahaṃ sumanasaḥ prapadye 'vīraghnī vīravataḥ suśevā /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 2.1 keśaśmaśru vāpayitvā māṃsamāṣalavaṇavarjam aśnīto yajamānaḥ patnī cāsuhitau //
VārŚS, 1, 1, 2, 3.1 agniṃ gṛhṇāmi surathaṃ yo mayobhūr ya udyantam ārohati svarvideti /
VārŚS, 1, 1, 4, 21.6 sa tvaṃ saniṃ suvimucā vimuñca dhehy asmāsu draviṇaṃ jātavedaḥ /
VārŚS, 1, 1, 5, 10.2 saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānāya dhehi /
VārŚS, 1, 2, 1, 8.1 śuddhā apaḥ suprapāṇe pibantīḥ śatam indrāya śarado duhānāḥ /
VārŚS, 1, 2, 1, 23.1 susaṃbhṛtā tvā saṃbharāmīti śulbe barhiḥ saṃbharati //
VārŚS, 1, 2, 1, 32.2 tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā /
VārŚS, 1, 2, 4, 12.1 paristaraṇaiḥ svācchādya pavitrapāṇiḥ pātrāṇi saṃmṛśati saṃsīdantāṃ daivīr viśa iti //
VārŚS, 1, 2, 4, 58.1 apaḥ spṛṣṭvā vivinakti devo vaḥ savitā vivinaktu suvicā vivicyadhvam iti //
VārŚS, 1, 3, 2, 20.1 suprajasas tvā vayaṃ supatnīr upasedima /
VārŚS, 1, 3, 2, 20.2 agne sapatnadambhanaṃ suvīrāso adābhyam /
VārŚS, 1, 3, 2, 25.2 aditir iva suputrendrāṇīvāvidhavā suprajāḥ prajayā bhūyāsam iti //
VārŚS, 1, 3, 2, 25.2 aditir iva suputrendrāṇīvāvidhavā suprajāḥ prajayā bhūyāsam iti //
VārŚS, 1, 3, 3, 24.1 syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā suśevaṃ kalpayāmīti pātryām upastīryābhighārya havīṃṣy udvāsayati /
VārŚS, 1, 3, 3, 28.4 kham aṅkṣva tvacam aṅkṣva sarvam ātmānam aṅkṣveti svaktam anīkāśam anakti //
VārŚS, 1, 3, 4, 8.1 suyame me adya stam ity abhimantryāgnāviṣṇū ity atikrāmati //
VārŚS, 1, 3, 4, 12.1 asaṃsparśayan srucau pratyatikrāmati pāhi māgne duścaritād ā mā sucaritād bhajeti //
VārŚS, 1, 3, 4, 15.1 unnītaṃ rāya iti dhruvāyā ājyam unnayati suvīrāya svāheti juhūm āpyāyayati //
VārŚS, 1, 3, 4, 32.3 sa no dohatāṃ suvīraṃ rāyaspoṣaṃ sahasriṇam /
VārŚS, 1, 3, 4, 32.4 pūrṇamāsāya surādhase svāheti paurṇamāsyām //
VārŚS, 1, 3, 4, 33.1 amāvāsyā subhagā suśevā dhenur iva payo bhūya āpyāyamānā /
VārŚS, 1, 3, 4, 33.2 sā no dohatāṃ suvīraṃ rāyaspoṣaṃ sahasriṇam /
VārŚS, 1, 3, 4, 33.3 amāvāsyāyai surādhase svāhā /
VārŚS, 1, 3, 7, 20.2 sviṣṭebhyaḥ svāhā vaṣaṭ /
VārŚS, 1, 3, 7, 20.6 sviṣṭyai svāhā /
VārŚS, 1, 3, 7, 20.30 iṣṭiś ca sviṣṭiś ca ye yajñam abhirakṣataḥ /
VārŚS, 1, 4, 2, 5.2 vigāhaṃ tūrṇiṃ taviṣībhir āvṛtaṃ bhūrṇiṃ devāsa iha suśriyaṃ dadhuḥ /
VārŚS, 1, 4, 4, 41.6 mādhyaṃ hi paurṇamāsyaṃ juṣeto brahmaṇā vṛddhau sukṛtena syātām /
VārŚS, 1, 6, 2, 4.2 yajñaḥ pratyaṣṭhāt sumatiḥ sumedhā ā tvā vasūni purodhārhanti /
VārŚS, 1, 6, 3, 4.1 svāveśo 'sīti prathamaśalkam avadhāya ghṛtena dyāvāpṛthivī iti sruveṇābhijuhoti //
VārŚS, 1, 6, 3, 9.1 caṣālaṃ pratimucya supippalā oṣadhīr ity aṅgulimātram ūrdhvaṃ caṣālād yūpāgraṃ kanīyo vā //
VārŚS, 1, 6, 6, 1.2 agniḥ sudakṣaḥ sutanur ha bhūtvā devebhyo havyā vaha jātavedaḥ /
VārŚS, 1, 6, 6, 1.2 agniḥ sudakṣaḥ sutanur ha bhūtvā devebhyo havyā vaha jātavedaḥ /
VārŚS, 1, 6, 6, 2.1 śyenīṃ śṛtāṃ barhiṣy āsādayati supippalā oṣadhīs kṛdhīti //
VārŚS, 1, 7, 2, 31.0 mo ṣū ṇa iti yajamānaḥ puronuvākyāṃ japati //
VārŚS, 1, 7, 3, 17.0 ājyābhyajya suhitā vasanti //
VārŚS, 1, 7, 4, 50.1 atra pitaro mādayadhvam ity uktvā paretya susaṃdṛśaṃ tvā vayam ity āhavanīyam upatiṣṭhante //
VārŚS, 2, 1, 1, 25.1 valmīkavapām ādhāya sujāto jyotiṣeti mauñjena dāmnopanahyaty arkamayeṇa vā //
VārŚS, 2, 1, 1, 26.1 ud u tiṣṭha svadhvarety udyacchati //
VārŚS, 2, 1, 2, 1.1 hiraṇyakeśān sudhurān hiraṇyākṣān ayaḥśaphān /
VārŚS, 2, 1, 2, 20.1 purastād vācoyamasyāhavanīya ukhāṃ pravṛṇakti mā su bhitthā iti //
VārŚS, 2, 1, 5, 1.3 niṣkṛtāhāvam avaṭaṃ suvaratraṃ suṣecanam /
VārŚS, 2, 1, 8, 16.4 citrabhānuṃ rodasī antar urvī svāhutaṃ viśvataḥ pratyañcam /
VārŚS, 2, 1, 8, 16.10 agnī rāye svābhuvaṃ sa prīto yāti vīryam iṣaṃ stotṛbhya ābhara /
VārŚS, 3, 2, 2, 28.6 sugṛhapatis tvayāgne 'yaṃ sunvan yajamānaḥ syāt sugṛhapatis tvam anena sunvatā yajamānena /
VārŚS, 3, 2, 2, 28.6 sugṛhapatis tvayāgne 'yaṃ sunvan yajamānaḥ syāt sugṛhapatis tvam anena sunvatā yajamānena /
VārŚS, 3, 2, 3, 25.1 vaiśvakarmaṇaṃ mahīm ū ṣu mātaram ity āhanyam //
VārŚS, 3, 2, 5, 21.3 madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛḍayantu /
VārŚS, 3, 2, 5, 21.6 mahīm u ṣu mātaram iti catuḥ pratyṛcam adityai tveti caturthaṃ juṣṭaṃ gṛhṇāmīty anuṣajet //
VārŚS, 3, 2, 5, 57.1 tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca //
VārŚS, 3, 2, 6, 37.0 sugalas te 'yaṃ paśur iti vā //
VārŚS, 3, 2, 7, 20.1 indrāya sutrāmṇe tṛtīyaṃ yajamānaḥ //
VārŚS, 3, 2, 7, 49.1 yad atra śiṣṭam iti surāgrahān samavanīya dakṣiṇasmād agner dakṣiṇā trīn aṅgārān udūhya sucaryābhijuhoti /
VārŚS, 3, 3, 3, 31.1 maṅgalyanāmno hvayati suślokāḥ sumaṅgalāḥ satyarājāna iti //
VārŚS, 3, 3, 3, 31.1 maṅgalyanāmno hvayati suślokāḥ sumaṅgalāḥ satyarājāna iti //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 23.0 sarvāhṇaṃ suyukto 'dhyayanād anantaro 'dhyāye //
ĀpDhS, 1, 8, 24.0 putram ivainam anukāṅkṣan sarvadharmeṣv anapacchādayamānaḥ suyukto vidyāṃ grāhayet //
ĀpDhS, 1, 29, 9.0 putrān saṃniṣpādya brūyur vipravrajatāsmad evaṃ hy asmatsv āryāḥ sampratyapatsyateti //
ĀpDhS, 1, 32, 10.0 stutiṃ ca guroḥ samakṣaṃ yathā susnātam iti //
ĀpDhS, 2, 3, 11.0 tat subhūtaṃ virāḍ annaṃ tan mā kṣāyīti prativacanaḥ //
ĀpDhS, 2, 11, 3.0 suvicitaṃ vicityā daivapraśnebhyo rājā daṇḍāya pratipadyeta //
Āpastambagṛhyasūtra
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
ĀpGS, 3, 12.1 dattāṃ guptāṃ dyotām ṛṣabhāṃ śarabhāṃ vinatāṃ vikaṭāṃ muṇḍāṃ maṇḍūṣikāṃ sāṅkārikāṃ rātāṃ pālīṃ mitrāṃ svanujāṃ varṣakārīṃ ca varjayet //
ĀpGS, 15, 10.0 api vā yasmin svityupasargaḥ syāt taddhi pratiṣṭhitamiti hi brāhmaṇam //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 8.1 śuddhā apaḥ suprapāṇe pibantīḥ śatam indrāya śarado duhānāḥ /
ĀpŚS, 1, 4, 12.1 adityai rāsnāsīty udagagraṃ vitatya susaṃbhṛtā tvā saṃbharāmīti tasmin nidhanāni saṃbhṛtyālubhitā yonir ity uttame nidhane prastaram atyādhāyendrāṇyai saṃnahanam iti saṃnahyati //
ĀpŚS, 6, 1, 2.1 adhivṛkṣasūrya āviḥsūrye vā dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyam abhimantrayate sugārhapatya iti //
ĀpŚS, 6, 3, 8.1 dakṣiṇena vihāram agnihotrī tiṣṭhati tāṃ yajamāno 'bhimantrayata iḍāsi vratabhṛd ahaṃ nāv ubhayor vrataṃ cariṣyāmi surohiṇy ahaṃ nāv ubhayor vrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehy adita ehi gaur ehi śraddha ehi satyena tvāhvayāmīti //
ĀpŚS, 6, 5, 7.3 rāyaspoṣāya suprajāstvāya suvīryāyeti teṣv agnihotram adhiśrayati //
ĀpŚS, 6, 6, 1.2 na suśṛtaṃ kuryād retaḥ kūlayen no 'śṛtam antarevaiva syāt //
ĀpŚS, 6, 16, 5.1 agnīṣomāv imaṃ su ma iti saptamyā pūrvapakṣe /
ĀpŚS, 6, 19, 7.1 bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣair ity evopatiṣṭheteti vājasaneyakam /
ĀpŚS, 6, 19, 7.1 bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣair ity evopatiṣṭheteti vājasaneyakam /
ĀpŚS, 6, 19, 7.1 bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣair ity evopatiṣṭheteti vājasaneyakam /
ĀpŚS, 6, 19, 7.1 bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣair ity evopatiṣṭheteti vājasaneyakam /
ĀpŚS, 6, 20, 2.5 āpo malam iva prāṇijann asmatsu śapathāṁ adhīty ācamyendriyāvatīm adyāhaṃ vācam udyāsaṃ dīrghaprāṇo 'cchinno 'dabdho gopāḥ /
ĀpŚS, 6, 20, 2.6 ajasraṃ daivyaṃ jyotiḥ sauparṇaṃ cakṣuḥ suśrutau karṇau devaśrutau karṇau keśā barhiḥ śikhā prastaro yathāsthānaṃ kalpayadhvaṃ śaṃ hṛdayāyādo mā mā hāsiṣṭeti yathāliṅgam aṅgāni saṃmṛśya //
ĀpŚS, 6, 22, 1.6 evo ṣv asman muñcatā vyaṃhaḥ pra tāry agne prataraṃ na āyuḥ /
ĀpŚS, 6, 22, 1.9 agna āyūṃṣi pavase dadhikrāvṇo akāriṣam iti dve mamāgne varco vihaveṣv astv iti catasro 'gnīṣomāv imaṃ su ma ity eṣā /
ĀpŚS, 6, 26, 1.1 prajāṃ no naryājūgupas tāṃ naḥ punar dehīti gārhapatyam abhiprāṇyāgne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatir mayā tvaṃ gṛhapatinā bhūyāḥ /
ĀpŚS, 6, 26, 1.1 prajāṃ no naryājūgupas tāṃ naḥ punar dehīti gārhapatyam abhiprāṇyāgne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatir mayā tvaṃ gṛhapatinā bhūyāḥ /
ĀpŚS, 6, 27, 3.2 ūrjaṃ bibhrad vaḥ suvaniḥ sumedhā gṛhān aimi manasā modamānaḥ /
ĀpŚS, 6, 29, 1.3 gomad dhanavad aśvavat puruṣavaddhiraṇyavat suvīravat svāhety avasite juhoti //
ĀpŚS, 7, 2, 10.0 acchinno rāyaḥ suvīra ity agraṃ parivāsayati //
ĀpŚS, 7, 6, 7.3 yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudhā viśantu /
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 7, 16, 7.5 na vā uvetan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
ĀpŚS, 7, 16, 7.6 yatra yanti sukṛto nāpi duṣkṛtas tatra tvā devaḥ savitā dadhātu /
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
ĀpŚS, 7, 28, 2.4 āśāsānaḥ suvīryam iti ca //
ĀpŚS, 16, 3, 7.0 janiṣvā hi jenya iti mṛdam abhimṛśya mṛtkhanaṃ saṃlobhya saṃ te vāyur iti mṛtkhane 'pa ānīya samudyamya kṛṣṇājinasyāntān sujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa vā dāmnopanahyati //
ĀpŚS, 16, 3, 8.0 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya iti sāvitrībhyām uttiṣṭhati //
ĀpŚS, 16, 3, 8.0 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya iti sāvitrībhyām uttiṣṭhati //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 9, 4.1 yat prāṅ muṣṭikarmaṇas tat kṛtvā śaṇakulāyena muñjakulāyena vokhāṃ pracchādya mā su bhitthā iti dvābhyām āhavanīye pravṛṇakti //
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
ĀpŚS, 16, 12, 11.1 yady ukhāṃ bhasmābhiniṣīded ukhyam ādāyodakāntaṃ gatvemaṃ suyoniṃ suvṛtaṃ hiraṇmayaṃ sahasrabhṛṣṭiṃ mahiṣāvaroha /
ĀpŚS, 16, 15, 8.1 nairṛtīr iṣṭakāḥ kṛṣṇās tisras tuṣapakvās tāḥ śikyaṃ rukmasūtram āsandīṃ cādāya dakṣiṇam aparam avāntaradeśaṃ gatvā namaḥ su te nirṛta iti svakṛta iriṇe pradare vā śikyaṃ nidhāya tasyeṣṭakābhiḥ pāśam abhyupadadhāti //
ĀpŚS, 16, 16, 4.1 ūrjaṃ bibhrad vasumanāḥ sumedhā gṛhān aimi manasā modamānaḥ suvarcāḥ /
ĀpŚS, 16, 16, 4.4 gṛhān ahaṃ sumanasaḥ prapadye 'vīraghno vīravataḥ suvīrān iti gṛhān abhyeti //
ĀpŚS, 16, 18, 8.3 pary ū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ /
ĀpŚS, 16, 35, 5.4 citrabhānū rodasī antarurvī svāhutaṃ viśvataḥ pratyañcam /
ĀpŚS, 16, 35, 5.10 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bharety etā āmnātā bhavanti //
ĀpŚS, 18, 10, 28.1 yajamānasya gṛha indrāya sutrāmṇe puroḍāśam ekādaśakapālaṃ pratinirvapati /
ĀpŚS, 18, 15, 3.2 samudraṃ na suhavaṃ tasthivāṃsaṃ marmṛjyante dvīpinam apsv antar iti sphyena puroḍāśam abhicaran nihanti //
ĀpŚS, 19, 2, 19.1 yuvaṃ surāmam aśvinā namucāv āsure sacā /
ĀpŚS, 19, 2, 19.4 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhīṣṇād iti sarvadevatye yājyānuvākye bhavataḥ //
ĀpŚS, 19, 3, 2.2 vājasaniṃ rayim asme suvīraṃ praśastaṃ dhehi yaśasaṃ bṛhantam //
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
ĀpŚS, 19, 11, 11.1 abhyantaraṃ jaghanārdha udapātram upadadhāti vāk tvā samudra upadadhe suprajāvaniṃ rāyaspoṣavaniṃ mahyaṃ vājināyeti //
ĀpŚS, 19, 15, 9.1 yo 'sya supriyaḥ suvicita iva syāt tasmai vaiśvasṛjam /
ĀpŚS, 19, 15, 9.1 yo 'sya supriyaḥ suvicita iva syāt tasmai vaiśvasṛjam /
ĀpŚS, 19, 21, 17.1 ghṛtaṃ na pūtam ubhe suścandreti yājyānuvākye bhavataḥ //
ĀpŚS, 19, 25, 12.1 kuvit su no gaviṣṭaya iti yājyānuvākye //
ĀpŚS, 20, 1, 3.1 devayajanam adhyavasyati yatrāpaḥ purastātsukhāḥ sūpāvagāhā anapasvarīḥ //
ĀpŚS, 20, 6, 13.1 saṃsthitayor adhvaryuḥ saṃpreṣyati vīṇāgaṇakinaḥ pūrvaiḥ saha sukṛdbhī rājabhir imaṃ yajamānaṃ saṃgāyateti //
ĀpŚS, 20, 20, 9.3 sa no dadātu draviṇaṃ suvīryaṃ rāyaspoṣaṃ vi ṣyatu nābhim asme /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.8 yo namasā svadhvara iti namaskāreṇa vai khalvapi na vai devā namaskāramati yajño vai nama iti hi brāhmaṇaṃ bhavati //
ĀśvGS, 1, 8, 7.1 vāse vāse sumaṅgalīr iyaṃ vadhūr itīkṣakān īkṣeta //
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
ĀśvGS, 1, 13, 7.2 yatte susīme hṛdaye hitam antaḥ prajāpatau /
ĀśvGS, 1, 20, 9.0 yuvā suvāsāḥ parivīta āgād ity ardharcena enaṃ pradakṣiṇam āvartayet //
ĀśvGS, 1, 22, 21.1 aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ vā palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru /
ĀśvGS, 1, 22, 21.1 aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ vā palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru /
ĀśvGS, 1, 22, 21.1 aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ vā palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru /
ĀśvGS, 1, 22, 21.1 aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ vā palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru /
ĀśvGS, 1, 22, 21.1 aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ vā palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru /
ĀśvGS, 2, 1, 4.0 astamite sthālīpākaṃ śrapayitvaikakapālaṃ ca puroᄆāśam agne naya supathā rāye 'smān iti catasṛbhiḥ pratyṛcaṃ hutvā pāṇinaikakapālam acyutāya bhaumāya svāheti //
ĀśvGS, 2, 3, 6.1 śivo naḥ sumanā bhaveti hemantaṃ manasā dhyāyāt //
ĀśvGS, 2, 3, 7.1 paścād agneḥ svastaraḥ svāstīrṇas tasminn upaviśya syonā pṛthivi bhaveti japitvā saṃviśet sāmātyaḥ prākśirā udaṅmukhaḥ //
ĀśvGS, 2, 4, 14.1 ataḥ avadānānāṃ sthālīpākasya cāgne naya supathā rāye 'smān iti dve /
ĀśvGS, 2, 6, 8.0 sutrāmāṇaṃ pṛthivīṃ dyām anehasam iti nāvam //
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
ĀśvGS, 4, 5, 7.0 susaṃcitaṃ saṃcitya pavanena saṃpūya yatra sarvata āpo nābhisyanderann anyā varṣābhyas tatra garte 'vadadhyur upasarpa mātaraṃ bhūmim etām iti //
ĀśvGS, 4, 6, 12.0 imā nārīr avidhavāḥ supatnīr ity añjānā īkṣeta //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 3, 1.2 pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 6, 3.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena ā vaḥ /
ĀśvŚS, 4, 6, 3.4 tasmā etaṃ surucaṃ hvāram ahyaṃ gharmaṃ śrīṇanti prathamasya dhāseḥ /
ĀśvŚS, 4, 6, 3.8 ūrdhvā yasyā matir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svas tṛpā svar iti vā /
ĀśvŚS, 4, 7, 4.6 vi nākam akhyat savitā vareṇyo nu dyāvā pṛthivī supraṇītir ity āsicyamāna ā nūnam aśvinor ṛṣir iti gavya ā sute siñcata śriyam ity āja āsiktayoḥ sam u tye mahatīr apa iti /
ĀśvŚS, 4, 7, 4.17 samudrād ūrmim udiyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhyāvavṛtsvordhva ū ṣu ṇa ūtaya iti dve /
ĀśvŚS, 4, 8, 12.1 supūrvāhṇeṣv aparāhṇe ca //
ĀśvŚS, 4, 8, 21.1 api vā sumandram //
ĀśvŚS, 4, 12, 2.19 svarvatī sudughā naḥ payasvatī diśāṃ devy avatu no ghṛtācī /
ĀśvŚS, 4, 12, 2.28 vyacasvatīṣayantī subhūtiḥ śivā no astv aditer upasthe /
ĀśvŚS, 4, 13, 7.8 ūrdhva ū ṣu ṇaḥ sasasya yad viyuteti pañca bhadraṃ te agna iti sūkte somasya mā tavasaṃ praty agnir uṣasa iti trīṇy ā hoteti daśānāṃ tṛtīyāṣṭame uddharet /
ĀśvŚS, 4, 13, 7.10 taṃ supratīkam iti ṣaḍḍhuve vaḥ sudyotmānaṃ ni hotā hotṛṣadana iti sūkte trir mūrdhānam iti trīṇi vahniṃ yaśasam upaprajinvann iti trīṇi /
ĀśvŚS, 4, 13, 7.12 tvam agne suhavo raṇvasaṃdṛg iti pañcāgniṃ vo devam iti daśānāṃ tṛtīyacaturthe uddhared iti traiṣṭubham /
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
ĀśvŚS, 4, 15, 2.1 eṣo uṣāḥ prātaryujeti catasro 'śvinā yajvarīr iṣa āśvināv aśvāvatyā gomad ū ṣu nāsatyā iti tṛcā /
ĀśvŚS, 4, 15, 2.9 yuvor u ṣū rathaṃ huva iti pañcadaśety auṣṇiham /
ĀśvŚS, 7, 1, 13.0 dvitīyādiṣu tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam agre niṣkevalyasūktānām //
ĀśvŚS, 7, 3, 19.0 indra tridhātu śaraṇaṃ tvam indra pratūrtiṣu mo ṣu tvā vāghataś caneti sadvipada upasamasyed dvipadām indram id devatātaya itītareṣām //
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 5, 15.1 brāhmaṇācchaṃsinaḥ surūpakṛtnum ūtaya iti ṣaṭ sūktāni //
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 9, 3.0 yas tastambha yo adribhid yajñe diva iti sūkte asteva suprataram ā yātv indraḥ svapatir imāṃ dhiyam iti brāhmaṇācchaṃsī //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 4, 23.2 devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītā asannity atha triḥ phalīkaroti trivṛddhi yajñaḥ //
ŚBM, 1, 2, 1, 13.2 bhṛgūṇāmaṅgirasāṃ tapasā tapyadhvamity etadvai tejiṣṭhaṃ tejo yadbhṛgvaṅgirasāṃ sutaptānyasanniti tasmādenamabhyūhati //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 4, 1, 28.1 bṛhad agne suvīryamiti /
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 39.1 devān yakṣi svadhvareti /
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 5, 1, 17.2 rudrāṇāmurvyāyāṃ svādityā aditaye syāmānehasa ityete vai trayā devā yadvasavo rudrā ādityā eteṣāmabhiguptau syāmetyevaitadāha //
ŚBM, 1, 8, 2, 9.2 chandāṃsi vā anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
ŚBM, 2, 1, 4, 4.1 atha cātuṣprāśyam odanam pacanti chandāṃsy anena prīṇīma iti yathā yena vāhanena syant syant syāt tat suhitaṃ kartavai brūyād evam etad iti vadantaḥ /
ŚBM, 2, 2, 3, 23.2 so 'nvāhehy ū ṣu bravāṇi te 'gna itthetarā gira ebhir vardhasa indubhir iti /
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 17.2 veda ha gaur ahamasya tvacam bibharmīti sā bibhyatī trasati tvacam ma ādāsyata iti tasmād u gāvaḥ suvāsasam upaiva niśrayante //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 5, 1, 6.1 tad yan maitrāvaruṇī vaśā bhavati yad vā ījānasya sviṣṭam bhavati mitro 'sya tad gṛhṇāti yad v asya duriṣṭam bhavati varuṇo 'sya tad gṛhṇāti //
ŚBM, 4, 5, 1, 7.2 tad yad evāsyātra mitraḥ sviṣṭaṃ gṛhṇāti tad evāsmā etayā prītaḥ pratyavasṛjati /
ŚBM, 4, 5, 1, 7.3 yad u cāsya varuṇo duriṣṭaṃ gṛhṇāti tac caivāsmā etayā prītaḥ sviṣṭaṃ karoti tad u cāsmai pratyavasṛjati /
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 4, 9.1 athāto gṛhṇāty evāgne pavasva svapā asme varcaḥ suvīryam dadhad rayim mayi poṣam /
ŚBM, 4, 5, 4, 9.1 athāto gṛhṇāty evāgne pavasva svapā asme varcaḥ suvīryam dadhad rayim mayi poṣam /
ŚBM, 4, 5, 6, 4.7 sa āśvinaṃ grahaṃ gṛhītvānvaṅgam āśiṣam āśāste suprajāḥ prajābhiḥ syām iti /
ŚBM, 4, 5, 6, 4.9 suvīro vīrair iti tad vīrān āśāste /
ŚBM, 4, 5, 6, 4.10 supoṣaḥ poṣair iti tat puṣṭim āśāste //
ŚBM, 4, 5, 8, 10.1 atha dakṣiṇe karṇa ājapatīḍe rante havye kāmye candre jyote 'diti sarasvati mahi viśruti etā te aghnye nāmāni devebhyo mā sukṛtam brūtād iti /
ŚBM, 4, 5, 8, 10.4 sā yāni te devatrā nāmāni tair mā devebhyaḥ sukṛtam brūtād ity evaitad āha //
ŚBM, 4, 6, 9, 24.4 suprajāḥ prajābhiḥ syāmeti tat prajām āśāsate /
ŚBM, 4, 6, 9, 24.5 suvīrā vīrair iti tad vīrān āśāsate /
ŚBM, 4, 6, 9, 24.6 supoṣāḥ poṣair iti tat puṣṭim āśāsate //
ŚBM, 5, 1, 5, 22.2 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 14.1 atha sumaṅgalanāmānaṃ hvayati /
ŚBM, 5, 5, 4, 12.2 sutrātam batainam atrāsatām iti tasmātsautrāmaṇī nāma //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 4, 1, 2.1 jyotiṣmantaṃ tvāgne supratīkamiti /
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 3, 2.2 madhumatīr ayakṣmāya prajābhya iti raso vai madhu rasavatīr ayakṣmatvāya prajābhya ityetat tāsām āsthānād ujjihatām oṣadhayaḥ supippalā ity apāṃ vā āsthānādujjihata oṣadhayaḥ supippalāḥ //
ŚBM, 6, 4, 3, 2.2 madhumatīr ayakṣmāya prajābhya iti raso vai madhu rasavatīr ayakṣmatvāya prajābhya ityetat tāsām āsthānād ujjihatām oṣadhayaḥ supippalā ity apāṃ vā āsthānādujjihata oṣadhayaḥ supippalāḥ //
ŚBM, 6, 4, 3, 6.2 yonirvai puṣkaraparṇaṃ yonyā tadretaḥ siktaṃ samudgṛhṇāti tasmādyonyā retaḥ siktaṃ samudgṛhyate sujāto jyotiṣā saha śarma varūthamāsadatsvariti sujāto hyeṣa jyotiṣā saha śarma caitadvarūthaṃ ca svaścāsīdati //
ŚBM, 6, 4, 3, 6.2 yonirvai puṣkaraparṇaṃ yonyā tadretaḥ siktaṃ samudgṛhṇāti tasmādyonyā retaḥ siktaṃ samudgṛhyate sujāto jyotiṣā saha śarma varūthamāsadatsvariti sujāto hyeṣa jyotiṣā saha śarma caitadvarūthaṃ ca svaścāsīdati //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 5, 1, 10.1 sinīvālī sukapardā sukurīrā svaupaśeti /
ŚBM, 6, 5, 1, 10.1 sinīvālī sukapardā sukurīrā svaupaśeti /
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
ŚBM, 6, 6, 2, 5.1 mā su bhitthā mā su riṣa iti /
ŚBM, 6, 6, 2, 5.1 mā su bhitthā mā su riṣa iti /
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 7, 2, 2.5 dyaur vā etam ajanayat suretā iti suretā hy eṣā yasyā eṣa retaḥ //
ŚBM, 6, 7, 2, 2.5 dyaur vā etam ajanayat suretā iti suretā hy eṣā yasyā eṣa retaḥ //
ŚBM, 6, 7, 3, 10.3 agnir bhānunā ruśatā svaṅga ity agnir vā eṣa bhānunā ruśatā svaṅga ājātaḥ /
ŚBM, 6, 7, 3, 10.3 agnir bhānunā ruśatā svaṅga ity agnir vā eṣa bhānunā ruśatā svaṅga ājātaḥ /
ŚBM, 6, 8, 1, 7.6 sa no bhava śivas tvaṃ supratīko vibhāvasur iti yathaiva yajus tathā bandhuḥ /
ŚBM, 6, 8, 2, 3.6 supatnīr ity agninā vā āpaḥ supatnyaḥ /
ŚBM, 6, 8, 2, 3.6 supatnīr ity agninā vā āpaḥ supatnyaḥ /
ŚBM, 10, 6, 1, 10.2 prādeśamātram iva ha vai devāḥ suviditā abhisaṃpannāḥ /
ŚBM, 13, 1, 8, 4.0 adityai svāhā adityai mahyai svāhādityai sumṛḍīkāyai svāhetīyaṃ vā aditir anayaivainam udyacchati //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 7.0 tasyai pañcadaśa sāmidhenyo bhavanti vārtraghnāvājyabhāgau ya imā viśvā jātāny ā devo yātu savitā suratna ity upāṃśu haviṣo yājyānuvākye virājau saṃyājye hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 5, 4, 18.0 atha tṛtīyayā sātrāsāhe yajamāne pāñcāle rājñi susraji amādyadindraḥ somenātṛpyanbrāhmaṇā dhanair iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 3.0 sumanāḥ śuciḥ śucau varūthyadeśe pūrṇavighanaṃ caruṃ śrapayitvā darśapūrṇamāsadevatābhyo yathāvibhāgaṃ sthālīpākasya juhoti //
ŚāṅkhGS, 1, 12, 6.1 yatheyaṃ śacīṃ vāvātāṃ suputrāṃ ca yathāditim /
ŚāṅkhGS, 1, 15, 13.0 sukiṃśukam iti ratham ārohantyām //
ŚāṅkhGS, 1, 15, 17.0 sutrāmāṇam iti nāvam ārohantyām //
ŚāṅkhGS, 1, 19, 10.2 tebhiṣ ṭvaṃ putraṃ janaya suprasūr dhenukā bhava //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 13, 5.5 vratāni bibhrad vratapā adābhyo bhavā no dūto ajaraḥ suvīraḥ /
ŚāṅkhGS, 2, 13, 5.6 dadhad ratnāni sumṛᄆīko agne gopāya no jīvase jātaveda iti //
ŚāṅkhGS, 3, 5, 3.1 gṛhān bhadrān sumanasaḥ prapadye 'vīraghno vīrataraḥ suvīrān /
ŚāṅkhGS, 3, 11, 3.0 gavāṃ madhye susamiddham agniṃ kṛtvājyāhutīr juhoti //
ŚāṅkhGS, 4, 15, 22.0 sutrāmāṇam iti śayyām ārohet //
ŚāṅkhGS, 4, 18, 2.1 suhemantaḥ suvasantaḥ sugrīṣmaḥ pratidhīyatām /
ŚāṅkhGS, 4, 18, 2.1 suhemantaḥ suvasantaḥ sugrīṣmaḥ pratidhīyatām /
ŚāṅkhGS, 4, 18, 2.1 suhemantaḥ suvasantaḥ sugrīṣmaḥ pratidhīyatām /
ŚāṅkhGS, 4, 18, 2.2 suvarṣāḥ santu no varṣāḥ śaradaḥ śaṃ bhavantu na iti //
ŚāṅkhGS, 6, 4, 2.0 yuvaṃ surāmam ity ekā svasti naḥ pathyāsv iti ca tisra iti mahāvratasya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 16.0 ud vāṃ cakṣurvaruṇa supratīkam iti maitrāvaruṇaṃ devayoreti sūryas tatanvān ityetena rūpeṇa //
ŚāṅkhĀ, 1, 3, 5.0 asat su me jaritaḥ sābhivega iti vāsukraṃ pūrvaṃ śastvā mahān indro nṛvad ā carṣaṇiprā ityetasmiṃstraiṣṭubhe nividaṃ dadhāti //
ŚāṅkhĀ, 4, 8, 2.2 yan me susīmaṃ hṛdayaṃ divi candramasi śritam /
ŚāṅkhĀ, 4, 10, 1.2 yat te susīme hṛdayaṃ śritam antaḥ prajāpatau /
ŚāṅkhĀ, 7, 1, 13.0 śivā naḥ śaṭamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśi //
ŚāṅkhĀ, 9, 7, 2.0 tatas tad yatheha saindhavaḥ suhayaḥ paḍbīśaśaṅkūn saṃkhided evam asau prāṇān samakhidat //
ŚāṅkhĀ, 12, 4, 2.1 dhātā vidhātā paramota saṃdṛk prajāpatiḥ parameṣṭhī suvarcāḥ /
Ṛgveda
ṚV, 1, 1, 9.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
ṚV, 1, 4, 1.1 surūpakṛtnum ūtaye sudughām iva goduhe /
ṚV, 1, 4, 1.1 surūpakṛtnum ūtaye sudughām iva goduhe /
ṚV, 1, 4, 10.1 yo rāyo 'vanir mahān supāraḥ sunvataḥ sakhā /
ṚV, 1, 9, 3.1 matsvā suśipra mandibhi stomebhir viśvacarṣaṇe /
ṚV, 1, 9, 6.1 asmān su tatra codayendra rāye rabhasvataḥ /
ṚV, 1, 10, 6.1 tam it sakhitva īmahe taṃ rāye taṃ suvīrye /
ṚV, 1, 10, 11.2 navyam āyuḥ pra tira kṛdhī sahasrasām ṛṣim //
ṚV, 1, 13, 1.1 susamiddho na ā vaha devāṁ agne haviṣmate /
ṚV, 1, 13, 8.1 tā sujihvā upa hvaye hotārā daivyā kavī /
ṚV, 1, 14, 7.2 madhvaḥ sujihva pāyaya //
ṚV, 1, 16, 9.2 stavāma tvā svādhyaḥ //
ṚV, 1, 17, 7.2 asmān su jigyuṣas kṛtam //
ṚV, 1, 19, 5.1 ye śubhrā ghoravarpasaḥ sukṣatrāso riśādasaḥ /
ṚV, 1, 20, 7.2 ekam ekaṃ suśastibhiḥ //
ṚV, 1, 20, 8.1 adhārayanta vahnayo 'bhajanta sukṛtyayā /
ṚV, 1, 22, 2.1 yā surathā rathītamobhā devā divispṛśā /
ṚV, 1, 25, 10.2 sāmrājyāya sukratuḥ //
ṚV, 1, 25, 12.1 sa no viśvāhā sukratur ādityaḥ supathā karat /
ṚV, 1, 25, 12.1 sa no viśvāhā sukratur ādityaḥ supathā karat /
ṚV, 1, 26, 5.2 imā u ṣu śrudhī giraḥ //
ṚV, 1, 26, 7.2 priyāḥ svagnayo vayam //
ṚV, 1, 26, 8.1 svagnayo hi vāryaṃ devāso dadhire ca naḥ /
ṚV, 1, 26, 8.2 svagnayo manāmahe //
ṚV, 1, 27, 2.1 sa ghā naḥ sūnuḥ śavasā pṛthupragāmā suśevaḥ /
ṚV, 1, 27, 4.1 imam ū ṣu tvam asmākaṃ saniṃ gāyatraṃ navyāṃsam /
ṚV, 1, 31, 4.1 tvam agne manave dyām avāśayaḥ purūravase sukṛte sukṛttaraḥ /
ṚV, 1, 31, 10.2 saṃ tvā rāyaḥ śatinaḥ saṃ sahasriṇaḥ suvīraṃ yanti vratapām adābhya //
ṚV, 1, 33, 1.1 etāyāmopa gavyanta indram asmākaṃ su pramatiṃ vāvṛdhāti /
ṚV, 1, 34, 12.1 ā no aśvinā trivṛtā rathenārvāñcaṃ rayiṃ vahataṃ suvīram /
ṚV, 1, 35, 7.1 vi suparṇo antarikṣāṇy akhyad gabhīravepā asuraḥ sunīthaḥ /
ṚV, 1, 35, 10.1 hiraṇyahasto asuraḥ sunīthaḥ sumṛḍīkaḥ svavāṁ yātv arvāṅ /
ṚV, 1, 35, 10.1 hiraṇyahasto asuraḥ sunīthaḥ sumṛḍīkaḥ svavāṁ yātv arvāṅ /
ṚV, 1, 35, 11.1 ye te panthāḥ savitaḥ pūrvyāso 'reṇavaḥ sukṛtā antarikṣe /
ṚV, 1, 35, 11.2 tebhir no adya pathibhiḥ sugebhī rakṣā ca no adhi ca brūhi deva //
ṚV, 1, 36, 6.2 sa tvaṃ no adya sumanā utāparaṃ yakṣi devān suvīryā //
ṚV, 1, 36, 13.1 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā /
ṚV, 1, 36, 17.1 agnir vavne suvīryam agniḥ kaṇvāya saubhagam /
ṚV, 1, 37, 14.2 tatro ṣu mādayādhvai //
ṚV, 1, 38, 6.1 mo ṣu ṇaḥ parā parā nirṛtir durhaṇā vadhīt /
ṚV, 1, 38, 12.2 susaṃskṛtā abhīśavaḥ //
ṚV, 1, 40, 2.2 suvīryam maruta ā svaśvyaṃ dadhīta yo va ācake //
ṚV, 1, 40, 2.2 suvīryam maruta ā svaśvyaṃ dadhīta yo va ācake //
ṚV, 1, 40, 4.2 tasmā iḍāṃ suvīrām ā yajāmahe supratūrtim anehasam //
ṚV, 1, 40, 4.2 tasmā iḍāṃ suvīrām ā yajāmahe supratūrtim anehasam //
ṚV, 1, 40, 8.1 upa kṣatram pṛñcīta hanti rājabhir bhaye cit sukṣitiṃ dadhe /
ṚV, 1, 41, 4.1 sugaḥ panthā anṛkṣara ādityāsa ṛtaṃ yate /
ṚV, 1, 42, 7.1 ati naḥ saścato naya sugā naḥ supathā kṛṇu /
ṚV, 1, 42, 7.1 ati naḥ saścato naya sugā naḥ supathā kṛṇu /
ṚV, 1, 42, 8.1 abhi sūyavasaṃ naya na navajvāro adhvane /
ṚV, 1, 44, 2.2 sajūr aśvibhyām uṣasā suvīryam asme dhehi śravo bṛhat //
ṚV, 1, 44, 4.1 śreṣṭhaṃ yaviṣṭham atithiṃ svāhutaṃ juṣṭaṃ janāya dāśuṣe /
ṚV, 1, 44, 6.1 suśaṃso bodhi gṛṇate yaviṣṭhya madhujihvaḥ svāhutaḥ /
ṚV, 1, 44, 6.1 suśaṃso bodhi gṛṇate yaviṣṭhya madhujihvaḥ svāhutaḥ /
ṚV, 1, 44, 8.2 kaṇvāsas tvā sutasomāsa indhate havyavāhaṃ svadhvara //
ṚV, 1, 45, 1.2 yajā svadhvaraṃ janam manujātaṃ ghṛtapruṣam //
ṚV, 1, 45, 5.1 ghṛtāhavana santyemā u ṣu śrudhī giraḥ /
ṚV, 1, 47, 2.1 trivandhureṇa trivṛtā supeśasā rathenā yātam aśvinā /
ṚV, 1, 47, 2.2 kaṇvāso vām brahma kṛṇvanty adhvare teṣāṃ su śṛṇutaṃ havam //
ṚV, 1, 47, 5.2 tābhiḥ ṣv asmāṁ avataṃ śubhas patī pātaṃ somam ṛtāvṛdhā //
ṚV, 1, 47, 8.2 iṣam pṛñcantā sukṛte sudānava ā barhiḥ sīdataṃ narā //
ṚV, 1, 48, 2.1 aśvāvatīr gomatīr viśvasuvido bhūri cyavanta vastave /
ṚV, 1, 48, 11.2 tenā vaha sukṛto adhvarāṁ upa ye tvā gṛṇanti vahnayaḥ //
ṚV, 1, 48, 12.2 sāsmāsu dhā gomad aśvāvad ukthyam uṣo vājaṃ suvīryam //
ṚV, 1, 48, 13.2 sā no rayiṃ viśvavāraṃ supeśasam uṣā dadātu sugmyam //
ṚV, 1, 49, 2.1 supeśasaṃ sukhaṃ rathaṃ yam adhyasthā uṣas tvam /
ṚV, 1, 49, 2.2 tenā suśravasaṃ janam prāvādya duhitar divaḥ //
ṚV, 1, 51, 2.1 abhīm avanvan svabhiṣṭim ūtayo 'ntarikṣaprāṃ taviṣībhir āvṛtam /
ṚV, 1, 51, 13.2 menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā //
ṚV, 1, 51, 14.1 indro aśrāyi sudhyo nireke pajreṣu stomo duryo na yūpaḥ /
ṚV, 1, 52, 1.1 tyaṃ su meṣam mahayā svarvidaṃ śataṃ yasya subhvaḥ sākam īrate /
ṚV, 1, 52, 1.1 tyaṃ su meṣam mahayā svarvidaṃ śataṃ yasya subhvaḥ sākam īrate /
ṚV, 1, 52, 4.1 ā yam pṛṇanti divi sadmabarhiṣaḥ samudraṃ na subhvaḥ svā abhiṣṭayaḥ /
ṚV, 1, 53, 1.1 ny ū ṣu vācam pra mahe bharāmahe gira indrāya sadane vivasvataḥ /
ṚV, 1, 53, 11.2 tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ //
ṚV, 1, 54, 11.2 rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ //
ṚV, 1, 55, 6.2 jyotīṃṣi kṛṇvann avṛkāṇi yajyave 'va sukratuḥ sartavā apaḥ sṛjat //
ṚV, 1, 58, 6.1 dadhuṣ ṭvā bhṛgavo mānuṣeṣv ā rayiṃ na cāruṃ suhavaṃ janebhyaḥ /
ṚV, 1, 60, 3.1 taṃ navyasī hṛda ā jāyamānam asmat sukīrtir madhujihvam aśyāḥ /
ṚV, 1, 61, 6.1 asmā id u tvaṣṭā takṣad vajraṃ svapastamaṃ svaryaṃ raṇāya /
ṚV, 1, 62, 7.2 bhago na mene parame vyomann adhārayad rodasī sudaṃsāḥ //
ṚV, 1, 62, 9.1 sanemi sakhyaṃ svapasyamānaḥ sūnur dādhāra śavasā sudaṃsāḥ /
ṚV, 1, 62, 13.2 sunīthāya naḥ śavasāna nodhāḥ prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 63, 9.2 supeśasaṃ vājam ā bharā naḥ prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 64, 1.1 vṛṣṇe śardhāya sumakhāya vedhase nodhaḥ suvṛktim pra bharā marudbhyaḥ /
ṚV, 1, 65, 4.1 vardhantīm āpaḥ panvā suśiśvim ṛtasya yonā garbhe sujātam //
ṚV, 1, 70, 1.1 vanema pūrvīr aryo manīṣā agniḥ suśoko viśvāny aśyāḥ //
ṚV, 1, 71, 9.2 rājānā mitrāvaruṇā supāṇī goṣu priyam amṛtaṃ rakṣamāṇā //
ṚV, 1, 72, 3.2 nāmāni cid dadhire yajñiyāny asūdayanta tanvaḥ sujātāḥ //
ṚV, 1, 72, 8.1 svādhyo diva ā sapta yahvī rāyo duro vy ṛtajñā ajānan /
ṚV, 1, 72, 9.1 ā ye viśvā svapatyāni tasthuḥ kṛṇvānāso amṛtatvāya gātum /
ṚV, 1, 73, 1.1 rayir na yaḥ pitṛvitto vayodhāḥ supraṇītiś cikituṣo na śāsuḥ /
ṚV, 1, 73, 10.2 śakema rāyaḥ sudhuro yamaṃ te 'dhi śravo devabhaktaṃ dadhānāḥ //
ṚV, 1, 74, 5.1 tam it suhavyam aṅgiraḥ sudevaṃ sahaso yaho /
ṚV, 1, 74, 5.1 tam it suhavyam aṅgiraḥ sudevaṃ sahaso yaho /
ṚV, 1, 74, 5.2 janā āhuḥ subarhiṣam //
ṚV, 1, 74, 6.2 havyā suścandra vītaye //
ṚV, 1, 74, 9.1 uta dyumat suvīryam bṛhad agne vivāsasi /
ṚV, 1, 76, 2.1 ehy agna iha hotā ni ṣīdādabdhaḥ su puraetā bhavā naḥ /
ṚV, 1, 76, 3.1 pra su viśvān rakṣaso dhakṣy agne bhavā yajñānām abhiśastipāvā /
ṚV, 1, 76, 3.2 athā vaha somapatiṃ haribhyām ātithyam asmai cakṛmā sudāvne //
ṚV, 1, 79, 9.1 ā no agne sucetunā rayiṃ viśvāyupoṣasam /
ṚV, 1, 82, 1.1 upo ṣu śṛṇuhī giro maghavan mātathā iva /
ṚV, 1, 82, 3.1 susaṃdṛśaṃ tvā vayam maghavan vandiṣīmahi /
ṚV, 1, 83, 1.1 aśvāvati prathamo goṣu gacchati suprāvīr indra martyas tavotibhiḥ /
ṚV, 1, 83, 4.1 ād aṅgirāḥ prathamaṃ dadhire vaya iddhāgnayaḥ śamyā ye sukṛtyayā /
ṚV, 1, 83, 6.1 barhir vā yat svapatyāya vṛjyate 'rko vā ślokam āghoṣate divi /
ṚV, 1, 84, 3.2 arvācīnaṃ su te mano grāvā kṛṇotu vagnunā //
ṚV, 1, 84, 6.2 nakiṣ ṭvānu majmanā nakiḥ svaśva ānaśe //
ṚV, 1, 84, 18.2 kasmai devā ā vahān āśu homa ko maṃsate vītihotraḥ sudevaḥ //
ṚV, 1, 85, 1.1 pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥ sudaṃsasaḥ /
ṚV, 1, 85, 4.1 vi ye bhrājante sumakhāsa ṛṣṭibhiḥ pracyāvayanto acyutā cid ojasā /
ṚV, 1, 85, 9.1 tvaṣṭā yad vajraṃ sukṛtaṃ hiraṇyayaṃ sahasrabhṛṣṭiṃ svapā avartayat /
ṚV, 1, 85, 9.1 tvaṣṭā yad vajraṃ sukṛtaṃ hiraṇyayaṃ sahasrabhṛṣṭiṃ svapā avartayat /
ṚV, 1, 85, 12.2 asmabhyaṃ tāni maruto vi yanta rayiṃ no dhatta vṛṣaṇaḥ suvīram //
ṚV, 1, 87, 6.1 śriyase kam bhānubhiḥ sam mimikṣire te raśmibhis ta ṛkvabhiḥ sukhādayaḥ /
ṚV, 1, 88, 1.1 ā vidyunmadbhir marutaḥ svarkai rathebhir yāta ṛṣṭimadbhir aśvaparṇaiḥ /
ṚV, 1, 88, 1.2 ā varṣiṣṭhayā na iṣā vayo na paptatā sumāyāḥ //
ṚV, 1, 88, 3.2 yuṣmabhyaṃ kam marutaḥ sujātās tuvidyumnāso dhanayante adrim //
ṚV, 1, 91, 2.1 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ dakṣaiḥ sudakṣo viśvavedāḥ /
ṚV, 1, 91, 2.1 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ dakṣaiḥ sudakṣo viśvavedāḥ /
ṚV, 1, 91, 11.2 sumṛḍīko na ā viśa //
ṚV, 1, 91, 12.2 sumitraḥ soma no bhava //
ṚV, 1, 91, 15.2 sakhā suśeva edhi naḥ //
ṚV, 1, 91, 19.2 gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pra carā soma duryān //
ṚV, 1, 91, 21.2 bhareṣujāṃ sukṣitiṃ suśravasaṃ jayantaṃ tvām anu madema soma //
ṚV, 1, 92, 2.1 ud apaptann aruṇā bhānavo vṛthā svāyujo aruṣīr gā ayukṣata /
ṚV, 1, 92, 3.2 iṣaṃ vahantīḥ sukṛte sudānave viśved aha yajamānāya sunvate //
ṚV, 1, 92, 6.2 śriye chando na smayate vibhātī supratīkā saumanasāyājīgaḥ //
ṚV, 1, 92, 8.1 uṣas tam aśyāṃ yaśasaṃ suvīraṃ dāsapravargaṃ rayim aśvabudhyam /
ṚV, 1, 92, 8.2 sudaṃsasā śravasā yā vibhāsi vājaprasūtā subhage bṛhantam //
ṚV, 1, 93, 1.1 agnīṣomāv imaṃ su me śṛṇutaṃ vṛṣaṇā havam /
ṚV, 1, 93, 2.2 tasmai dhattaṃ suvīryaṃ gavām poṣaṃ svaśvyam //
ṚV, 1, 93, 2.2 tasmai dhattaṃ suvīryaṃ gavām poṣaṃ svaśvyam //
ṚV, 1, 93, 3.2 sa prajayā suvīryaṃ viśvam āyur vy aśnavat //
ṚV, 1, 93, 7.2 suśarmāṇā svavasā hi bhūtam athā dhattaṃ yajamānāya śaṃ yoḥ //
ṚV, 1, 93, 7.2 suśarmāṇā svavasā hi bhūtam athā dhattaṃ yajamānāya śaṃ yoḥ //
ṚV, 1, 94, 2.1 yasmai tvam āyajase sa sādhaty anarvā kṣeti dadhate suvīryam /
ṚV, 1, 94, 7.1 yo viśvataḥ supratīkaḥ sadṛṅṅ asi dūre cit san taḍid ivāti rocase /
ṚV, 1, 94, 12.2 mṛḍā su no bhūtv eṣām manaḥ punar agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 15.1 yasmai tvaṃ sudraviṇo dadāśo 'nāgāstvam adite sarvatātā /
ṚV, 1, 95, 1.1 dve virūpe carataḥ svarthe anyānyā vatsam upa dhāpayete /
ṚV, 1, 95, 1.2 harir anyasyām bhavati svadhāvāñchukro anyasyāṃ dadṛśe suvarcāḥ //
ṚV, 1, 100, 18.2 sanat kṣetraṃ sakhibhiḥ śvitnyebhiḥ sanat sūryaṃ sanad apaḥ suvajraḥ //
ṚV, 1, 101, 9.1 tvāyendra somaṃ suṣumā sudakṣa tvāyā haviś cakṛmā brahmavāhaḥ /
ṚV, 1, 101, 10.2 ā tvā suśipra harayo vahantūśan havyāni prati no juṣasva //
ṚV, 1, 102, 4.2 asmabhyam indra varivaḥ sugaṃ kṛdhi pra śatrūṇām maghavan vṛṣṇyā ruja //
ṚV, 1, 105, 1.1 candramā apsv antar ā suparṇo dhāvate divi /
ṚV, 1, 105, 3.1 mo ṣu devā adaḥ svar ava pādi divas pari /
ṚV, 1, 105, 11.1 suparṇā eta āsate madhya ārodhane divaḥ /
ṚV, 1, 105, 12.1 navyaṃ tad ukthyaṃ hitaṃ devāsaḥ supravācanam /
ṚV, 1, 106, 3.1 avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā /
ṚV, 1, 109, 4.2 tāv aśvinā bhadrahastā supāṇī ā dhāvatam madhunā pṛṅktam apsu //
ṚV, 1, 110, 8.2 saudhanvanāsaḥ svapasyayā naro jivrī yuvānā pitarākṛṇotana //
ṚV, 1, 111, 2.1 ā no yajñāya takṣata ṛbhumad vayaḥ kratve dakṣāya suprajāvatīm iṣam /
ṚV, 1, 111, 2.2 yathā kṣayāma sarvavīrayā viśā tan naḥ śardhāya dhāsathā sv indriyam //
ṚV, 1, 112, 1.1 īᄆe dyāvāpṛthivī pūrvacittaye 'gniṃ gharmaṃ surucaṃ yāmann iṣṭaye /
ṚV, 1, 112, 1.2 yābhir bhare kāram aṃśāya jinvathas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 2.2 yābhir dhiyo 'vathaḥ karmann iṣṭaye tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 3.2 yābhir dhenum asvam pinvatho narā tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 4.2 yābhis trimantur abhavad vicakṣaṇas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 5.2 yābhiḥ kaṇvam pra siṣāsantam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 6.2 yābhiḥ karkandhuṃ vayyaṃ ca jinvathas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 7.2 yābhiḥ pṛśnigum purukutsam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 8.2 yābhir vartikāṃ grasitām amuñcataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 9.2 yābhiḥ kutsaṃ śrutaryaṃ naryam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 10.2 yābhir vaśam aśvyam preṇim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 11.2 kakṣīvantaṃ stotāraṃ yābhir āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 12.2 yābhis triśoka usriyā udājata tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 13.2 yābhir vipram pra bharadvājam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 14.2 yābhiḥ pūrbhidye trasadasyum āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 15.2 yābhir vyaśvam uta pṛthim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 16.2 yābhiḥ śārīr ājataṃ syūmaraśmaye tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 17.2 yābhiḥ śaryātam avatho mahādhane tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 18.2 yābhir manuṃ śūram iṣā samāvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 19.2 yābhiḥ sudāsa ūhathuḥ sudevyaṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 19.2 yābhiḥ sudāsa ūhathuḥ sudevyaṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 20.2 omyāvatīṃ subharām ṛtastubhaṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 21.2 madhu priyam bharatho yat saraḍbhyas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 22.2 yābhī rathāṁ avatho yābhir arvatas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 23.2 yābhir dhvasantim puruṣantim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 113, 12.2 sumaṅgalīr bibhratī devavītim ihādyoṣaḥ śreṣṭhatamā vy uccha //
ṚV, 1, 113, 14.2 prabodhayanty aruṇebhir aśvair oṣā yāti suyujā rathena //
ṚV, 1, 116, 19.1 rayiṃ sukṣatraṃ svapatyam āyuḥ suvīryaṃ nāsatyā vahantā /
ṚV, 1, 116, 19.1 rayiṃ sukṣatraṃ svapatyam āyuḥ suvīryaṃ nāsatyā vahantā /
ṚV, 1, 116, 19.1 rayiṃ sukṣatraṃ svapatyam āyuḥ suvīryaṃ nāsatyā vahantā /
ṚV, 1, 116, 25.1 pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ /
ṚV, 1, 117, 2.1 yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti /
ṚV, 1, 117, 2.2 yena gacchathaḥ sukṛto duroṇaṃ tena narā vartir asmabhyaṃ yātam //
ṚV, 1, 117, 15.2 niṣ ṭam ūhathuḥ suyujā rathena manojavasā vṛṣaṇā svasti //
ṚV, 1, 117, 25.2 brahma kṛṇvanto vṛṣaṇā yuvabhyāṃ suvīrāso vidatham ā vadema //
ṚV, 1, 118, 1.1 ā vāṃ ratho aśvinā śyenapatvā sumṛᄆīkaḥ svavāṁ yātv arvāṅ /
ṚV, 1, 118, 10.1 tā vāṃ narā sv avase sujātā havāmahe aśvinā nādhamānāḥ /
ṚV, 1, 120, 7.2 tā no vasū sugopā syātam pātaṃ no vṛkād aghāyoḥ //
ṚV, 1, 121, 5.1 tubhyam payo yat pitarāv anītāṃ rādhaḥ suretas turaṇe bhuraṇyū /
ṚV, 1, 121, 7.1 svidhmā yad vanadhitir apasyāt sūro adhvare pari rodhanā goḥ /
ṚV, 1, 121, 10.2 śuṣṇasya cit parihitaṃ yad ojo divas pari sugrathitaṃ tad ādaḥ //
ṚV, 1, 121, 12.1 tvam indra naryo yāṁ avo nṝn tiṣṭhā vātasya suyujo vahiṣṭhān /
ṚV, 1, 122, 6.2 śrotu naḥ śroturātiḥ suśrotuḥ sukṣetrā sindhur adbhiḥ //
ṚV, 1, 122, 6.2 śrotu naḥ śroturātiḥ suśrotuḥ sukṣetrā sindhur adbhiḥ //
ṚV, 1, 122, 8.1 asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ /
ṚV, 1, 123, 11.1 susaṃkāśā mātṛmṛṣṭeva yoṣāvis tanvaṃ kṛṇuṣe dṛśe kam /
ṚV, 1, 123, 13.2 uṣo no adya suhavā vy ucchāsmāsu rāyo maghavatsu ca syuḥ //
ṚV, 1, 124, 7.2 jāyeva patya uśatī suvāsā uṣā hasreva ni riṇīte apsaḥ //
ṚV, 1, 124, 9.2 tāḥ pratnavan navyasīr nūnam asme revad ucchantu sudinā uṣāsaḥ //
ṚV, 1, 125, 1.2 tena prajāṃ vardhayamāna āyū rāyas poṣeṇa sacate suvīraḥ //
ṚV, 1, 125, 2.1 sugur asat suhiraṇyaḥ svaśvo bṛhad asmai vaya indro dadhāti /
ṚV, 1, 125, 2.1 sugur asat suhiraṇyaḥ svaśvo bṛhad asmai vaya indro dadhāti /
ṚV, 1, 125, 3.1 āyam adya sukṛtam prātar icchann iṣṭeḥ putraṃ vasumatā rathena /
ṚV, 1, 126, 5.2 subandhavo ye viśyā iva vrā anasvantaḥ śrava aiṣanta pajrāḥ //
ṚV, 1, 127, 1.2 ya ūrdhvayā svadhvaro devo devācyā kṛpā /
ṚV, 1, 127, 11.3 mahi stotṛbhyo maghavan suvīryam mathīr ugro na śavasā //
ṚV, 1, 128, 4.1 sa sukratuḥ purohito dame dame 'gnir yajñasyādhvarasya cetati kratvā yajñasya cetati /
ṚV, 1, 128, 6.3 viśvasmā it sukṛte vāram ṛṇvaty agnir dvārā vy ṛṇvati //
ṚV, 1, 129, 3.3 mitrāya vocaṃ varuṇāya saprathaḥ sumṛᄆīkāya saprathaḥ //
ṚV, 1, 129, 5.1 ni ṣū namātimatiṃ kayasya cit tejiṣṭhābhir araṇibhir notibhir ugrābhir ugrotibhiḥ /
ṚV, 1, 129, 7.1 vanema taddhotrayā citantyā vanema rayiṃ rayivaḥ suvīryaṃ raṇvaṃ santaṃ suvīryam /
ṚV, 1, 129, 7.1 vanema taddhotrayā citantyā vanema rayiṃ rayivaḥ suvīryaṃ raṇvaṃ santaṃ suvīryam /
ṚV, 1, 129, 7.2 durmanmānaṃ sumantubhir em iṣā pṛcīmahi /
ṚV, 1, 130, 6.1 imāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvām atakṣiṣuḥ /
ṚV, 1, 131, 7.2 jahi yo no aghāyati śṛṇuṣva suśravastamaḥ /
ṚV, 1, 133, 4.2 tat su te manāyati takat su te manāyati //
ṚV, 1, 133, 4.2 tat su te manāyati takat su te manāyati //
ṚV, 1, 134, 2.1 mandantu tvā mandino vāyav indavo 'smat krāṇāsaḥ sukṛtā abhidyavo gobhiḥ krāṇā abhidyavaḥ /
ṚV, 1, 135, 9.1 ime ye te su vāyo bāhvojaso 'ntar nadī te patayanty ukṣaṇo mahi vrādhanta ukṣaṇaḥ /
ṚV, 1, 136, 1.1 pra su jyeṣṭhaṃ nicirābhyām bṛhan namo havyam matim bharatā mṛᄆayadbhyāṃ svādiṣṭham mṛᄆayadbhyām /
ṚV, 1, 136, 6.1 namo dive bṛhate rodasībhyām mitrāya vocaṃ varuṇāya mīᄆhuṣe sumṛᄆīkāya mīᄆhuṣe /
ṚV, 1, 138, 4.1 asyā ū ṣu ṇa upa sātaye bhuvo 'heᄆamāno rarivāṁ ajāśva śravasyatām ajāśva /
ṚV, 1, 138, 4.2 o ṣu tvā vavṛtīmahi stomebhir dasma sādhubhiḥ /
ṚV, 1, 139, 1.3 adha pra na upa yantu dhītayo devāṁ acchā na dhītayaḥ //
ṚV, 1, 139, 6.3 gīrbhir girvāha stavamāna ā gahi sumṛᄆīko na ā gahi //
ṚV, 1, 139, 7.1 o ṣū ṇo agne śṛṇuhi tvam īᄆito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ /
ṚV, 1, 139, 8.1 mo ṣu vo asmad abhi tāni pauṃsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ /
ṚV, 1, 140, 1.1 vediṣade priyadhāmāya sudyute dhāsim iva pra bharā yonim agnaye /
ṚV, 1, 141, 11.1 asme rayiṃ na svarthaṃ damūnasam bhagaṃ dakṣaṃ na papṛcāsi dharṇasim /
ṚV, 1, 141, 11.2 raśmīṃr iva yo yamati janmanī ubhe devānāṃ śaṃsam ṛta ā ca sukratuḥ //
ṚV, 1, 142, 4.2 iyaṃ hi tvā matir mamācchā sujihva vacyate //
ṚV, 1, 142, 5.1 stṛṇānāso yatasruco barhir yajñe svadhvare /
ṚV, 1, 143, 3.1 asya tveṣā ajarā asya bhānavaḥ susaṃdṛśaḥ supratīkasya sudyutaḥ /
ṚV, 1, 143, 3.1 asya tveṣā ajarā asya bhānavaḥ susaṃdṛśaḥ supratīkasya sudyutaḥ /
ṚV, 1, 143, 3.1 asya tveṣā ajarā asya bhānavaḥ susaṃdṛśaḥ supratīkasya sudyutaḥ /
ṚV, 1, 147, 3.2 rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ //
ṚV, 1, 148, 3.2 pra nayanta gṛbhayanta iṣṭāv aśvāso na rathyo rārahāṇāḥ //
ṚV, 1, 151, 2.1 yaddha tyad vām purumīᄆhasya sominaḥ pra mitrāso na dadhire svābhuvaḥ /
ṚV, 1, 152, 7.2 asmākam brahma pṛtanāsu sahyā asmākaṃ vṛṣṭir divyā supārā //
ṚV, 1, 156, 5.1 ā yo vivāya sacathāya daivya indrāya viṣṇuḥ sukṛte sukṛttaraḥ /
ṚV, 1, 158, 5.1 na mā garan nadyo mātṛtamā dāsā yad īṃ susamubdham avādhuḥ /
ṚV, 1, 159, 1.2 devebhir ye devaputre sudaṃsasetthā dhiyā vāryāṇi prabhūṣataḥ //
ṚV, 1, 159, 2.2 suretasā pitarā bhūma cakratur uru prajāyā amṛtaṃ varīmabhiḥ //
ṚV, 1, 159, 3.1 te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye /
ṚV, 1, 159, 3.1 te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye /
ṚV, 1, 159, 4.1 te māyino mamire supracetaso jāmī sayonī mithunā samokasā /
ṚV, 1, 159, 4.2 navyaṃ navyaṃ tantum ā tanvate divi samudre antaḥ kavayaḥ sudītayaḥ //
ṚV, 1, 159, 5.2 asmabhyaṃ dyāvāpṛthivī sucetunā rayiṃ dhattaṃ vasumantaṃ śatagvinam //
ṚV, 1, 160, 1.2 sujanmanī dhiṣaṇe antar īyate devo devī dharmaṇā sūryaḥ śuciḥ //
ṚV, 1, 160, 3.2 dhenuṃ ca pṛśniṃ vṛṣabhaṃ suretasaṃ viśvāhā śukram payo asya dukṣata //
ṚV, 1, 161, 6.2 ṛbhur vibhvā vājo devāṁ agacchata svapaso yajñiyam bhāgam aitana //
ṚV, 1, 162, 2.2 suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apy eti pāthaḥ //
ṚV, 1, 162, 5.1 hotādhvaryur āvayā agnimindho grāvagrābha uta śaṃstā suvipraḥ /
ṚV, 1, 162, 5.2 tena yajñena svaraṃkṛtena sviṣṭena vakṣaṇā ā pṛṇadhvam //
ṚV, 1, 162, 5.2 tena yajñena svaraṃkṛtena sviṣṭena vakṣaṇā ā pṛṇadhvam //
ṚV, 1, 162, 7.2 anv enaṃ viprā ṛṣayo madanti devānām puṣṭe cakṛmā subandhum //
ṚV, 1, 162, 10.2 sukṛtā tacchamitāraḥ kṛṇvantūta medhaṃ śṛtapākam pacantu //
ṚV, 1, 162, 21.1 na vā u etan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
ṚV, 1, 162, 22.1 sugavyaṃ no vājī svaśvyam puṃsaḥ putrāṁ uta viśvāpuṣaṃ rayim /
ṚV, 1, 162, 22.1 sugavyaṃ no vājī svaśvyam puṃsaḥ putrāṁ uta viśvāpuṣaṃ rayim /
ṚV, 1, 163, 6.2 śiro apaśyam pathibhiḥ sugebhir areṇubhir jehamānam patatri //
ṚV, 1, 164, 26.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
ṚV, 1, 164, 26.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
ṚV, 1, 164, 26.2 śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocam //
ṚV, 1, 164, 40.1 sūyavasād bhagavatī hi bhūyā atho vayam bhagavantaḥ syāma /
ṚV, 1, 164, 49.2 yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tam iha dhātave kaḥ //
ṚV, 1, 165, 8.2 aham etā manave viśvaścandrāḥ sugā apaś cakara vajrabāhuḥ //
ṚV, 1, 165, 11.2 indrāya vṛṣṇe sumakhāya mahyaṃ sakhye sakhāyas tanve tanūbhiḥ //
ṚV, 1, 165, 14.2 o ṣu vartta maruto vipram acchemā brahmāṇi jaritā vo arcat //
ṚV, 1, 166, 11.2 mandrāḥ sujihvāḥ svaritāra āsabhiḥ sammiślā indre marutaḥ pariṣṭubhaḥ //
ṚV, 1, 166, 12.1 tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātram aditer iva vratam /
ṚV, 1, 166, 12.2 indraś cana tyajasā vi hruṇāti taj janāya yasmai sukṛte arādhvam //
ṚV, 1, 167, 2.1 ā no 'vobhir maruto yāntv acchā jyeṣṭhebhir vā bṛhaddivaiḥ sumāyāḥ /
ṚV, 1, 169, 5.2 te ṣu ṇo maruto mṛᄆayantu ye smā purā gātūyantīva devāḥ //
ṚV, 1, 171, 6.2 supraketebhiḥ sāsahir dadhāno vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 173, 9.1 asāma yathā suṣakhāya ena svabhiṣṭayo narāṃ na śaṃsaiḥ /
ṚV, 1, 173, 9.1 asāma yathā suṣakhāya ena svabhiṣṭayo narāṃ na śaṃsaiḥ /
ṚV, 1, 173, 10.2 mitrāyuvo na pūrpatiṃ suśiṣṭau madhyāyuva upa śikṣanti yajñaiḥ //
ṚV, 1, 173, 12.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
ṚV, 1, 178, 4.1 evā nṛbhir indraḥ suśravasyā prakhādaḥ pṛkṣo abhi mitriṇo bhūt /
ṚV, 1, 179, 5.2 yat sīm āgaś cakṛmā tat su mṛᄆatu pulukāmo hi martyaḥ //
ṚV, 1, 180, 1.1 yuvo rajāṃsi suyamāso aśvā ratho yad vām pary arṇāṃsi dīyat /
ṚV, 1, 180, 6.1 ni yad yuvethe niyutaḥ sudānū upa svadhābhiḥ sṛjathaḥ purandhim /
ṚV, 1, 180, 9.2 dhattaṃ sūribhya uta vā svaśvyaṃ nāsatyā rayiṣācaḥ syāma //
ṚV, 1, 181, 4.2 jiṣṇur vām anyaḥ sumakhasya sūrir divo anyaḥ subhagaḥ putra ūhe //
ṚV, 1, 182, 1.1 abhūd idaṃ vayunam o ṣu bhūṣatā ratho vṛṣaṇvān madatā manīṣiṇaḥ /
ṚV, 1, 183, 1.2 yenopayāthaḥ sukṛto duroṇaṃ tridhātunā patatho vir na parṇaiḥ //
ṚV, 1, 184, 2.1 asme ū ṣu vṛṣaṇā mādayethām ut paṇīṃr hatam ūrmyā madantā /
ṚV, 1, 184, 4.2 anu yad vāṃ śravasyā sudānū suvīryāya carṣaṇayo madanti //
ṚV, 1, 184, 4.2 anu yad vāṃ śravasyā sudānū suvīryāya carṣaṇayo madanti //
ṚV, 1, 185, 6.2 dadhāte ye amṛtaṃ supratīke dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 7.2 dadhāte ye subhage supratūrtī dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 186, 1.1 ā na iᄆābhir vidathe suśasti viśvānaraḥ savitā deva etu /
ṚV, 1, 186, 3.2 asad yathā no varuṇaḥ sukīrtir iṣaś ca parṣad arigūrtaḥ sūriḥ //
ṚV, 1, 186, 4.1 upa va eṣe namasā jigīṣoṣāsānaktā sudugheva dhenuḥ /
ṚV, 1, 187, 3.2 mayobhur adviṣeṇyaḥ sakhā suśevo advayāḥ //
ṚV, 1, 188, 6.1 surukme hi supeśasādhi śriyā virājataḥ /
ṚV, 1, 189, 1.1 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān /
ṚV, 1, 190, 1.2 gāthānyaḥ suruco yasya devā āśṛṇvanti navamānasya martāḥ //
ṚV, 1, 190, 6.1 supraituḥ sūyavaso na panthā durniyantuḥ pariprīto na mitraḥ /
ṚV, 1, 191, 6.2 adṛṣṭā viśvadṛṣṭās tiṣṭhatelayatā su kam //
ṚV, 2, 1, 5.1 tvam agne tvaṣṭā vidhate suvīryaṃ tava gnāvo mitramahaḥ sajātyam /
ṚV, 2, 1, 5.2 tvam āśuhemā rariṣe svaśvyaṃ tvaṃ narāṃ śardho asi purūvasuḥ //
ṚV, 2, 1, 8.2 tvaṃ viśvāni svanīka patyase tvaṃ sahasrāṇi śatā daśa prati //
ṚV, 2, 1, 9.2 tvam putro bhavasi yas te 'vidhat tvaṃ sakhā suśevaḥ pāsy ādhṛṣaḥ //
ṚV, 2, 1, 12.1 tvam agne subhṛta uttamaṃ vayas tava spārhe varṇa ā saṃdṛśi śriyaḥ /
ṚV, 2, 1, 15.1 tvaṃ tān saṃ ca prati cāsi majmanāgne sujāta pra ca deva ricyase /
ṚV, 2, 1, 16.2 asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 2, 1.2 samidhānaṃ suprayasaṃ svarṇaraṃ dyukṣaṃ hotāraṃ vṛjaneṣu dhūrṣadam //
ṚV, 2, 2, 3.1 taṃ devā budhne rajasaḥ sudaṃsasaṃ divaspṛthivyor aratiṃ ny erire /
ṚV, 2, 2, 4.1 tam ukṣamāṇaṃ rajasi sva ā dame candram iva surucaṃ hvāra ā dadhuḥ /
ṚV, 2, 2, 8.2 hotrābhir agnir manuṣaḥ svadhvaro rājā viśām atithiś cārur āyave //
ṚV, 2, 2, 10.1 vayam agne arvatā vā suvīryam brahmaṇā vā citayemā janāṁ ati /
ṚV, 2, 2, 11.1 sa no bodhi sahasya praśaṃsyo yasmin sujātā iṣayanta sūrayaḥ /
ṚV, 2, 2, 12.2 vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śagdhi naḥ //
ṚV, 2, 2, 13.2 asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 3, 1.2 hotā pāvakaḥ pradivaḥ sumedhā devo devān yajatv agnir arhan //
ṚV, 2, 3, 2.1 narāśaṃsaḥ prati dhāmāny añjan tisro divaḥ prati mahnā svarciḥ /
ṚV, 2, 3, 4.1 deva barhir vardhamānaṃ suvīraṃ stīrṇaṃ rāye subharaṃ vedy asyām /
ṚV, 2, 3, 5.1 vi śrayantām urviyā hūyamānā dvāro devīḥ suprāyaṇā namobhiḥ /
ṚV, 2, 3, 5.2 vyacasvatīr vi prathantām ajuryā varṇam punānā yaśasaṃ suvīram //
ṚV, 2, 4, 1.1 huve vaḥ sudyotmānaṃ suvṛktiṃ viśām agnim atithiṃ suprayasam /
ṚV, 2, 4, 8.2 asme agne saṃyadvīram bṛhantaṃ kṣumantaṃ vājaṃ svapatyaṃ rayiṃ dāḥ //
ṚV, 2, 4, 9.2 suvīrāso abhimātiṣāhaḥ smat sūribhyo gṛṇate tad vayo dhāḥ //
ṚV, 2, 6, 1.2 imā u ṣu śrudhī giraḥ //
ṚV, 2, 6, 2.2 enā sūktena sujāta //
ṚV, 2, 8, 2.1 yaḥ sunītho dadāśuṣe 'juryo jarayann arim /
ṚV, 2, 9, 1.1 ni hotā hotṛṣadane vidānas tveṣo dīdivāṁ asadat sudakṣaḥ /
ṚV, 2, 9, 5.2 kṛdhi kṣumantaṃ jaritāram agne kṛdhi patiṃ svapatyasya rāyaḥ //
ṚV, 2, 10, 3.1 uttānāyām ajanayan suṣūtam bhuvad agniḥ purupeśāsu garbhaḥ /
ṚV, 2, 11, 15.2 asmān su pṛtsv ā tarutrāvardhayo dyām bṛhadbhir arkaiḥ //
ṚV, 2, 11, 21.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 12, 6.2 yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ //
ṚV, 2, 12, 15.2 vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema //
ṚV, 2, 13, 11.1 supravācanaṃ tava vīra vīryaṃ yad ekena kratunā vindase vasu /
ṚV, 2, 13, 13.2 indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 14, 5.1 adhvaryavo yaḥ sv aśnaṃ jaghāna yaḥ śuṣṇam aśuṣaṃ yo vyaṃsam /
ṚV, 2, 14, 12.2 indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 15, 10.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 16, 8.2 sakṛt su te sumatibhiḥ śatakrato sam patnībhir na vṛṣaṇo nasīmahi //
ṚV, 2, 16, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 17, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 18, 3.1 harī nu kaṃ ratha indrasya yojam āyai sūktena vacasā navena /
ṚV, 2, 18, 3.2 mo ṣu tvām atra bahavo hi viprā ni rīraman yajamānāso anye //
ṚV, 2, 18, 4.2 āṣṭābhir daśabhiḥ somapeyam ayaṃ sutaḥ sumakha mā mṛdhas kaḥ //
ṚV, 2, 18, 5.2 ā pañcāśatā surathebhir indrā ṣaṣṭyā saptatyā somapeyam //
ṚV, 2, 18, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 19, 8.2 brahmaṇyanta indra te navīya iṣam ūrjaṃ sukṣitiṃ sumnam aśyuḥ //
ṚV, 2, 19, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 20, 1.1 vayaṃ te vaya indra viddhi ṣu ṇaḥ pra bharāmahe vājayur na ratham /
ṚV, 2, 20, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 21, 4.2 radhracodaḥ śnathano vīḍitas pṛthur indraḥ suyajña uṣasaḥ svar janat //
ṚV, 2, 23, 5.2 viśvā id asmād dhvaraso vi bādhase yaṃ sugopā rakṣasi brahmaṇaspate //
ṚV, 2, 23, 9.1 tvayā vayaṃ suvṛdhā brahmaṇaspate spārhā vasu manuṣyā dadīmahi /
ṚV, 2, 23, 10.2 mā no duḥśaṃso abhidipsur īśata pra suśaṃsā matibhis tāriṣīmahi //
ṚV, 2, 23, 19.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 24, 15.1 brahmaṇaspate suyamasya viśvahā rāyaḥ syāma rathyo vayasvataḥ /
ṚV, 2, 24, 16.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 26, 1.2 suprāvīr id vanavat pṛtsu duṣṭaraṃ yajved ayajyor vi bhajāti bhojanam //
ṚV, 2, 27, 6.1 sugo hi vo aryaman mitra panthā anṛkṣaro varuṇa sādhur asti /
ṚV, 2, 27, 7.1 pipartu no aditī rājaputrāti dveṣāṃsy aryamā sugebhiḥ /
ṚV, 2, 27, 13.1 śucir apaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ /
ṚV, 2, 27, 13.1 śucir apaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ /
ṚV, 2, 27, 17.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 27, 17.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 28, 1.2 ati yo mandro yajathāya devaḥ sukīrtim bhikṣe varuṇasya bhūreḥ //
ṚV, 2, 28, 2.1 tava vrate subhagāsaḥ syāma svādhyo varuṇa tuṣṭuvāṃsaḥ /
ṚV, 2, 28, 6.1 apo su myakṣa varuṇa bhiyasam mat samrāḍ ṛtāvo 'nu mā gṛbhāya /
ṚV, 2, 28, 7.2 mā jyotiṣaḥ pravasathāni ganma vi ṣū mṛdhaḥ śiśratho jīvase naḥ //
ṚV, 2, 28, 11.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 28, 11.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 29, 7.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 29, 7.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 31, 3.1 uta sya na indro viśvacarṣaṇir divaḥ śardhena mārutena sukratuḥ /
ṚV, 2, 32, 4.1 rākām ahaṃ suhavāṃ suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā /
ṚV, 2, 32, 7.1 yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī /
ṚV, 2, 32, 7.1 yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī /
ṚV, 2, 33, 5.2 ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhan manāyai //
ṚV, 2, 33, 5.2 ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhan manāyai //
ṚV, 2, 33, 15.2 havanaśrun no rudreha bodhi bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 34, 13.2 nimeghamānā atyena pājasā suścandraṃ varṇaṃ dadhire supeśasam //
ṚV, 2, 34, 13.2 nimeghamānā atyena pājasā suścandraṃ varṇaṃ dadhire supeśasam //
ṚV, 2, 34, 15.2 arvācī sā maruto yā va ūtir o ṣu vāśreva sumatir jigātu //
ṚV, 2, 35, 1.2 apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi //
ṚV, 2, 35, 2.1 imaṃ sv asmai hṛda ā sutaṣṭam mantraṃ vocema kuvid asya vedat /
ṚV, 2, 35, 2.1 imaṃ sv asmai hṛda ā sutaṣṭam mantraṃ vocema kuvid asya vedat /
ṚV, 2, 35, 7.1 sva ā dame sudughā yasya dhenuḥ svadhām pīpāya subhv annam atti /
ṚV, 2, 35, 7.1 sva ā dame sudughā yasya dhenuḥ svadhām pīpāya subhv annam atti /
ṚV, 2, 35, 15.1 ayāṃsam agne sukṣitiṃ janāyāyāṃsam u maghavadbhyaḥ suvṛktim /
ṚV, 2, 35, 15.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 36, 3.1 ameva naḥ suhavā ā hi gantana ni barhiṣi sadatanā raṇiṣṭana /
ṚV, 2, 39, 6.2 nāseva nas tanvo rakṣitārā karṇāv iva suśrutā bhūtam asme //
ṚV, 2, 39, 8.2 tāni narā jujuṣāṇopa yātam bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 40, 6.2 avatu devy aditir anarvā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 41, 7.1 gomad ū ṣu nāsatyāśvāvad yātam aśvinā /
ṚV, 2, 42, 1.2 sumaṅgalaś ca śakune bhavāsi mā tvā kācid abhibhā viśvyā vidat //
ṚV, 2, 42, 2.2 pitryām anu pradiśaṃ kanikradat sumaṅgalo bhadravādī vadeha //
ṚV, 2, 42, 3.1 ava kranda dakṣiṇato gṛhāṇāṃ sumaṅgalo bhadravādī śakunte /
ṚV, 2, 42, 3.2 mā na stena īśata māghaśaṃso bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 43, 3.2 yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ //
ṚV, 3, 1, 3.1 mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhur januṣā pṛthivyāḥ /
ṚV, 3, 1, 16.1 upakṣetāras tava supraṇīte 'gne viśvāni dhanyā dadhānāḥ /
ṚV, 3, 1, 16.2 suretasā śravasā tuñjamānā abhi ṣyāma pṛtanāyūṃr adevān //
ṚV, 3, 1, 19.2 asme rayim bahulaṃ saṃtarutraṃ suvācam bhāgaṃ yaśasaṃ kṛdhī naḥ //
ṚV, 3, 2, 5.2 yatasrucaḥ surucaṃ viśvadevyaṃ rudraṃ yajñānāṃ sādhadiṣṭim apasām //
ṚV, 3, 2, 8.1 namasyata havyadātiṃ svadhvaraṃ duvasyata damyaṃ jātavedasam /
ṚV, 3, 2, 12.1 vaiśvānaraḥ pratnathā nākam āruhad divas pṛṣṭham bhandamānaḥ sumanmabhiḥ /
ṚV, 3, 2, 13.2 taṃ citrayāmaṃ harikeśam īmahe sudītim agniṃ suvitāya navyase //
ṚV, 3, 3, 5.2 vigāhaṃ tūrṇiṃ taviṣībhir āvṛtam bhūrṇiṃ devāsa iha suśriyaṃ dadhuḥ //
ṚV, 3, 3, 7.1 agne jarasva svapatya āyuny ūrjā pinvasva sam iṣo didīhi naḥ /
ṚV, 3, 3, 7.2 vayāṃsi jinva bṛhataś ca jāgṛva uśig devānām asi sukratur vipām //
ṚV, 3, 3, 9.1 vibhāvā devaḥ suraṇaḥ pari kṣitīr agnir babhūva śavasā sumadrathaḥ /
ṚV, 3, 3, 11.1 vaiśvānarasya daṃsanābhyo bṛhad ariṇād ekaḥ svapasyayā kaviḥ /
ṚV, 3, 4, 9.2 yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ //
ṚV, 3, 4, 11.2 barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām //
ṚV, 3, 6, 6.2 athā vaha devān deva viśvān svadhvarā kṛṇuhi jātavedaḥ //
ṚV, 3, 6, 8.2 ūmā vā ye suhavāso yajatrā āyemire rathyo agne aśvāḥ //
ṚV, 3, 7, 3.1 ā sīm arohat suyamā bhavantīḥ patiś cikitvān rayivid rayīṇām /
ṚV, 3, 7, 5.2 divorucaḥ suruco rocamānā iḍā yeṣāṃ gaṇyā māhinā gīḥ //
ṚV, 3, 7, 9.1 vṛṣāyante mahe atyāya pūrvīr vṛṣṇe citrāya raśmayaḥ suyāmāḥ /
ṚV, 3, 7, 10.1 pṛkṣaprayajo draviṇaḥ suvācaḥ suketava uṣaso revad ūṣuḥ /
ṚV, 3, 7, 10.1 pṛkṣaprayajo draviṇaḥ suvācaḥ suketava uṣaso revad ūṣuḥ /
ṚV, 3, 8, 2.1 samiddhasya śrayamāṇaḥ purastād brahma vanvāno ajaraṃ suvīram /
ṚV, 3, 8, 3.2 sumitī mīyamāno varco dhā yajñavāhase //
ṚV, 3, 8, 4.1 yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ /
ṚV, 3, 8, 4.2 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayantaḥ //
ṚV, 3, 8, 5.1 jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ /
ṚV, 3, 8, 5.1 jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ /
ṚV, 3, 8, 8.1 ādityā rudrā vasavaḥ sunīthā dyāvākṣāmā pṛthivī antarikṣam /
ṚV, 3, 9, 1.2 apāṃ napātaṃ subhagaṃ sudīditiṃ supratūrtim anehasam //
ṚV, 3, 9, 1.2 apāṃ napātaṃ subhagaṃ sudīditiṃ supratūrtim anehasam //
ṚV, 3, 9, 3.1 ati tṛṣṭaṃ vavakṣithāthaiva sumanā asi /
ṚV, 3, 9, 8.1 ā juhotā svadhvaraṃ śīram pāvakaśociṣam /
ṚV, 3, 10, 3.2 so agne dhatte suvīryaṃ sa puṣyati //
ṚV, 3, 10, 8.1 sa naḥ pāvaka dīdihi dyumad asme suvīryam /
ṚV, 3, 13, 7.2 dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam //
ṚV, 3, 14, 7.2 tvaṃ viśvasya surathasya bodhi sarvaṃ tad agne amṛta svadeha //
ṚV, 3, 15, 1.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
ṚV, 3, 15, 1.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
ṚV, 3, 15, 2.2 janmeva nityaṃ tanayaṃ juṣasva stomam me agne tanvā sujāta //
ṚV, 3, 15, 4.2 yajñasya netā prathamasya pāyor jātavedo bṛhataḥ supraṇīte //
ṚV, 3, 15, 6.1 pra pīpaya vṛṣabha jinva vājān agne tvaṃ rodasī naḥ sudoghe /
ṚV, 3, 15, 6.2 devebhir deva surucā rucāno mā no martasya durmatiḥ pari ṣṭhāt //
ṚV, 3, 16, 1.1 ayam agniḥ suvīryasyeśe mahaḥ saubhagasya /
ṚV, 3, 16, 1.2 rāya īśe svapatyasya gomata īśe vṛtrahathānām //
ṚV, 3, 16, 3.1 sa tvaṃ no rāyaḥ śiśīhi mīḍhvo agne suvīryasya /
ṚV, 3, 16, 4.2 ā deveṣu yatata ā suvīrya ā śaṃsa uta nṛṇām //
ṚV, 3, 17, 1.2 śociṣkeśo ghṛtanirṇik pāvakaḥ suyajño agnir yajathāya devān //
ṚV, 3, 17, 4.1 agniṃ sudītiṃ sudṛśaṃ gṛṇanto namasyāmas tveḍyaṃ jātavedaḥ /
ṚV, 3, 17, 4.1 agniṃ sudītiṃ sudṛśaṃ gṛṇanto namasyāmas tveḍyaṃ jātavedaḥ /
ṚV, 3, 18, 2.1 tapo ṣv agne antarāṁ amitrān tapā śaṃsam araruṣaḥ parasya /
ṚV, 3, 18, 5.1 kṛdhi ratnaṃ susanitar dhanānāṃ sa ghed agne bhavasi yat samiddhaḥ /
ṚV, 3, 19, 2.1 pra te agne haviṣmatīm iyarmy acchā sudyumnāṃ rātinīṃ ghṛtācīm /
ṚV, 3, 19, 3.1 sa tejīyasā manasā tvota uta śikṣa svapatyasya śikṣoḥ /
ṚV, 3, 20, 1.2 sujyotiṣo naḥ śṛṇvantu devāḥ sajoṣaso adhvaraṃ vāvaśānāḥ //
ṚV, 3, 23, 2.1 amanthiṣṭām bhāratā revad agniṃ devaśravā devavātaḥ sudakṣam /
ṚV, 3, 23, 3.1 daśa kṣipaḥ pūrvyaṃ sīm ajījanan sujātam mātṛṣu priyam /
ṚV, 3, 23, 4.1 ni tvā dadhe vara ā pṛthivyā iḍāyās pade sudinatve ahnām /
ṚV, 3, 24, 2.2 juṣasva no adhvaram //
ṚV, 3, 26, 3.2 sa no agniḥ suvīryaṃ svaśvyaṃ dadhātu ratnam amṛteṣu jāgṛviḥ //
ṚV, 3, 26, 3.2 sa no agniḥ suvīryaṃ svaśvyaṃ dadhātu ratnam amṛteṣu jāgṛviḥ //
ṚV, 3, 26, 6.1 vrātaṃ vrātaṃ gaṇaṃ gaṇaṃ suśastibhir agner bhāmam marutām oja īmahe /
ṚV, 3, 27, 5.1 pṛthupājā amartyo ghṛtanirṇik svāhutaḥ /
ṚV, 3, 27, 10.2 agne sudītim uśijam //
ṚV, 3, 29, 5.1 manthatā naraḥ kavim advayantam pracetasam amṛtaṃ supratīkam /
ṚV, 3, 29, 5.2 yajñasya ketum prathamam purastād agniṃ naro janayatā suśevam //
ṚV, 3, 29, 9.2 ayam agniḥ pṛtanāṣāṭ suvīro yena devāso asahanta dasyūn //
ṚV, 3, 29, 12.2 agne svadhvarā kṛṇu devān devayate yaja //
ṚV, 3, 30, 3.1 indraḥ suśipro maghavā tarutro mahāvrātas tuvikūrmir ṛghāvān /
ṚV, 3, 30, 6.1 pra ta indra pravatā haribhyām pra te vajraḥ pramṛṇann etu śatrūn /
ṚV, 3, 30, 10.2 sugān patho akṛṇon niraje gāḥ prāvan vāṇīḥ puruhūtaṃ dhamantīḥ //
ṚV, 3, 30, 13.2 viśve jānanti mahinā yad āgād indrasya karma sukṛtā purūṇi //
ṚV, 3, 30, 21.2 divakṣā asi vṛṣabha satyaśuṣmo 'smabhyaṃ su maghavan bodhi godāḥ //
ṚV, 3, 31, 2.2 yadī mātaro janayanta vahnim anyaḥ kartā sukṛtor anya ṛndhan //
ṚV, 3, 31, 6.2 agraṃ nayat supady akṣarāṇām acchā ravam prathamā jānatī gāt //
ṚV, 3, 31, 7.1 agacchad u vipratamaḥ sakhīyann asūdayat sukṛte garbham adriḥ /
ṚV, 3, 31, 12.1 pitre cic cakruḥ sadanaṃ sam asmai mahi tviṣīmat sukṛto vi hi khyan /
ṚV, 3, 31, 14.2 mahi stotram ava āganma sūrer asmākaṃ su maghavan bodhi gopāḥ //
ṚV, 3, 32, 3.2 mādhyandine savane vajrahasta pibā rudrebhiḥ sagaṇaḥ suśipra //
ṚV, 3, 32, 8.1 indrasya karma sukṛtā purūṇi vratāni devā na minanti viśve /
ṚV, 3, 32, 8.2 dādhāra yaḥ pṛthivīṃ dyām utemāṃ jajāna sūryam uṣasaṃ sudaṃsāḥ //
ṚV, 3, 33, 6.2 devo 'nayat savitā supāṇis tasya vayam prasave yāma urvīḥ //
ṚV, 3, 33, 9.1 o ṣu svasāraḥ kārave śṛṇota yayau vo dūrād anasā rathena /
ṚV, 3, 33, 9.2 ni ṣū namadhvam bhavatā supārā adhoakṣāḥ sindhavaḥ srotyābhiḥ //
ṚV, 3, 33, 9.2 ni ṣū namadhvam bhavatā supārā adhoakṣāḥ sindhavaḥ srotyābhiḥ //
ṚV, 3, 33, 12.2 pra pinvadhvam iṣayantīḥ surādhā ā vakṣaṇāḥ pṛṇadhvaṃ yāta śībham //
ṚV, 3, 34, 6.1 maho mahāni panayanty asyendrasya karma sukṛtā purūṇi /
ṚV, 3, 36, 1.1 imām ū ṣu prabhṛtiṃ sātaye dhāḥ śaśvacchaśvad ūtibhir yādamānaḥ /
ṚV, 3, 36, 1.2 sute sute vāvṛdhe vardhanebhir yaḥ karmabhir mahadbhiḥ suśruto bhūt //
ṚV, 3, 36, 2.2 prayamyamānān prati ṣū gṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ //
ṚV, 3, 37, 2.1 arvācīnaṃ su te mana uta cakṣuḥ śatakrato /
ṚV, 3, 38, 2.1 inota pṛccha janimā kavīnām manodhṛtaḥ sukṛtas takṣata dyām /
ṚV, 3, 39, 8.2 bhūri ciddhi tujato martyasya supārāso vasavo barhaṇāvat //
ṚV, 3, 43, 4.1 ā ca tvām etā vṛṣaṇā vahāto harī sakhāyā sudhurā svaṅgā /
ṚV, 3, 43, 4.1 ā ca tvām etā vṛṣaṇā vahāto harī sakhāyā sudhurā svaṅgā /
ṚV, 3, 43, 6.2 pra ye dvitā diva ṛñjanty ātāḥ susaṃmṛṣṭāso vṛṣabhasya mūrāḥ //
ṚV, 3, 45, 3.2 pra sugopā yavasaṃ dhenavo yathā hradaṃ kulyā ivāśata //
ṚV, 3, 45, 5.2 sa vāvṛdhāna ojasā puruṣṭuta bhavā naḥ suśravastamaḥ //
ṚV, 3, 49, 1.2 yaṃ sukratuṃ dhiṣaṇe vibhvataṣṭaṃ ghanaṃ vṛtrāṇāṃ janayanta devāḥ //
ṚV, 3, 49, 3.2 bhago na kāre havyo matīnām piteva cāruḥ suhavo vayodhāḥ //
ṚV, 3, 50, 2.2 iha tvā dheyur harayaḥ suśipra pibā tv asya suṣutasya cāroḥ //
ṚV, 3, 50, 3.1 gobhir mimikṣuṃ dadhire supāram indraṃ jyaiṣṭhyāya dhāyase gṛṇānāḥ /
ṚV, 3, 51, 7.2 tava praṇītī tava śūra śarmann ā vivāsanti kavayaḥ suyajñāḥ //
ṚV, 3, 53, 1.1 indrāparvatā bṛhatā rathena vāmīr iṣa ā vahataṃ suvīrāḥ /
ṚV, 3, 53, 2.1 tiṣṭhā su kam maghavan mā parā gāḥ somasya nu tvā suṣutasya yakṣi /
ṚV, 3, 53, 13.2 karad in naḥ surādhasaḥ //
ṚV, 3, 54, 3.1 yuvor ṛtaṃ rodasī satyam astu mahe ṣu ṇaḥ suvitāya pra bhūtam /
ṚV, 3, 54, 11.1 hiraṇyapāṇiḥ savitā sujihvas trir ā divo vidathe patyamānaḥ /
ṚV, 3, 54, 12.1 sukṛt supāṇiḥ svavāṁ ṛtāvā devas tvaṣṭāvase tāni no dhāt /
ṚV, 3, 54, 12.1 sukṛt supāṇiḥ svavāṁ ṛtāvā devas tvaṣṭāvase tāni no dhāt /
ṚV, 3, 54, 21.1 sadā sugaḥ pitumāṁ astu panthā madhvā devā oṣadhīḥ sam pipṛkta /
ṚV, 3, 55, 2.1 mo ṣū ṇo atra juhuranta devā mā pūrve agne pitaraḥ padajñāḥ /
ṚV, 3, 55, 18.1 vīrasya nu svaśvyaṃ janāsaḥ pra nu vocāma vidur asya devāḥ /
ṚV, 3, 56, 7.1 trir ā divaḥ savitā soṣavīti rājānā mitrāvaruṇā supāṇī /
ṚV, 3, 57, 2.1 indraḥ su pūṣā vṛṣaṇā suhastā divo na prītāḥ śaśayaṃ duduhre /
ṚV, 3, 57, 2.1 indraḥ su pūṣā vṛṣaṇā suhastā divo na prītāḥ śaśayaṃ duduhre /
ṚV, 3, 58, 2.1 suyug vahanti prati vām ṛtenordhvā bhavanti pitareva medhāḥ /
ṚV, 3, 58, 3.1 suyugbhir aśvaiḥ suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ /
ṚV, 3, 58, 7.1 aśvinā vāyunā yuvaṃ sudakṣā niyudbhiś ca sajoṣasā yuvānā /
ṚV, 3, 59, 4.1 ayam mitro namasyaḥ suśevo rājā sukṣatro ajaniṣṭa vedhāḥ /
ṚV, 3, 59, 4.1 ayam mitro namasyaḥ suśevo rājā sukṣatro ajaniṣṭa vedhāḥ /
ṚV, 3, 59, 5.1 mahāṁ ādityo namasopasadyo yātayajjano gṛṇate suśevaḥ /
ṚV, 3, 60, 3.2 saudhanvanāso amṛtatvam erire viṣṭvī śamībhiḥ sukṛtaḥ sukṛtyayā //
ṚV, 3, 60, 3.2 saudhanvanāso amṛtatvam erire viṣṭvī śamībhiḥ sukṛtaḥ sukṛtyayā //
ṚV, 3, 60, 4.2 na vaḥ pratimai sukṛtāni vāghataḥ saudhanvanā ṛbhavo vīryāṇi ca //
ṚV, 3, 61, 2.2 ā tvā vahantu suyamāso aśvā hiraṇyavarṇām pṛthupājaso ye //
ṚV, 3, 61, 4.2 svar janantī subhagā sudaṃsā āntād divaḥ papratha ā pṛthivyāḥ //
ṚV, 3, 62, 16.2 madhvā rajāṃsi sukratū //
ṚV, 4, 1, 5.2 ava yakṣva no varuṇaṃ rarāṇo vīhi mṛᄆīkaṃ suhavo na edhi //
ṚV, 4, 1, 13.2 aśmavrajāḥ sudughā vavre antar ud usrā ājann uṣaso huvānāḥ //
ṚV, 4, 1, 20.2 agnir devānām ava āvṛṇānaḥ sumṛᄆīko bhavatu jātavedāḥ //
ṚV, 4, 2, 4.2 svaśvo agne surathaḥ surādhā ed u vaha suhaviṣe janāya //
ṚV, 4, 2, 4.2 svaśvo agne surathaḥ surādhā ed u vaha suhaviṣe janāya //
ṚV, 4, 2, 4.2 svaśvo agne surathaḥ surādhā ed u vaha suhaviṣe janāya //
ṚV, 4, 2, 4.2 svaśvo agne surathaḥ surādhā ed u vaha suhaviṣe janāya //
ṚV, 4, 2, 11.2 rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣya //
ṚV, 4, 2, 13.1 tvam agne vāghate supraṇītiḥ sutasomāya vidhate yaviṣṭha /
ṚV, 4, 2, 17.1 sukarmāṇaḥ suruco devayanto 'yo na devā janimā dhamantaḥ /
ṚV, 4, 2, 17.1 sukarmāṇaḥ suruco devayanto 'yo na devā janimā dhamantaḥ /
ṚV, 4, 2, 19.1 akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ /
ṚV, 4, 2, 19.2 anūnam agnim purudhā suścandraṃ devasya marmṛjataś cāru cakṣuḥ //
ṚV, 4, 3, 2.1 ayaṃ yoniś cakṛmā yaṃ vayaṃ te jāyeva patya uśatī suvāsāḥ /
ṚV, 4, 3, 3.1 āśṛṇvate adṛpitāya manma nṛcakṣase sumṛᄆīkāya vedhaḥ /
ṚV, 4, 3, 7.1 kathā mahe puṣṭimbharāya pūṣṇe kad rudrāya sumakhāya havirde /
ṚV, 4, 3, 14.1 rakṣā ṇo agne tava rakṣaṇebhī rārakṣāṇaḥ sumakha prīṇānaḥ /
ṚV, 4, 4, 6.2 viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut //
ṚV, 4, 4, 7.2 piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ //
ṚV, 4, 4, 8.2 svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn //
ṚV, 4, 4, 8.2 svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn //
ṚV, 4, 4, 10.1 yas tvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena /
ṚV, 4, 4, 10.1 yas tvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena /
ṚV, 4, 4, 11.2 tvaṃ no asya vacasaś cikiddhi hotar yaviṣṭha sukrato damūnāḥ //
ṚV, 4, 4, 12.1 asvapnajas taraṇayaḥ suśevā atandrāso 'vṛkā aśramiṣṭhāḥ /
ṚV, 4, 4, 13.2 rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ //
ṚV, 4, 5, 4.1 pra tāṁ agnir babhasat tigmajambhas tapiṣṭhena śociṣā yaḥ surādhāḥ /
ṚV, 4, 6, 1.1 ūrdhva ū ṣu ṇo adhvarasya hotar agne tiṣṭha devatātā yajīyān /
ṚV, 4, 6, 3.1 yatā sujūrṇī rātinī ghṛtācī pradakṣiṇid devatātim urāṇaḥ /
ṚV, 4, 6, 6.1 bhadrā te agne svanīka saṃdṛg ghorasya sato viṣuṇasya cāruḥ /
ṚV, 4, 7, 6.2 citraṃ santaṃ guhā hitaṃ suvedaṃ kūcidarthinam //
ṚV, 4, 8, 6.1 te rāyā te suvīryaiḥ sasavāṃso vi śṛṇvire /
ṚV, 4, 11, 2.2 viśvebhir yad vāvanaḥ śukra devais tan no rāsva sumaho bhūri manma //
ṚV, 4, 12, 1.2 sa su dyumnair abhy astu prasakṣat tava kratvā jātavedaś cikitvān //
ṚV, 4, 12, 4.2 kṛdhī ṣv asmāṁ aditer anāgān vy enāṃsi śiśratho viṣvag agne //
ṚV, 4, 12, 6.2 evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ //
ṚV, 4, 13, 1.2 yātam aśvinā sukṛto duroṇam ut sūryo jyotiṣā deva eti //
ṚV, 4, 14, 3.2 prabodhayantī suvitāya devy uṣā īyate suyujā rathena //
ṚV, 4, 16, 1.2 tasmā id andhaḥ suṣumā sudakṣam ihābhipitvaṃ karate gṛṇānaḥ //
ṚV, 4, 16, 16.1 tam id va indraṃ suhavaṃ huvema yas tā cakāra naryā purūṇi /
ṚV, 4, 17, 2.2 ṛghāyanta subhvaḥ parvatāsa ārdan dhanvāni sarayanta āpaḥ //
ṚV, 4, 17, 4.1 suvīras te janitā manyata dyaur indrasya kartā svapastamo bhūt /
ṚV, 4, 17, 4.1 suvīras te janitā manyata dyaur indrasya kartā svapastamo bhūt /
ṚV, 4, 17, 4.2 ya īṃ jajāna svaryaṃ suvajram anapacyutaṃ sadaso na bhūma //
ṚV, 4, 17, 8.1 satrāhaṇaṃ dādhṛṣiṃ tumram indram mahām apāraṃ vṛṣabhaṃ suvajram /
ṚV, 4, 17, 8.2 hantā yo vṛtraṃ sanitota vājaṃ dātā maghāni maghavā surādhāḥ //
ṚV, 4, 19, 1.1 evā tvām indra vajrinn atra viśve devāsaḥ suhavāsa ūmāḥ /
ṚV, 4, 19, 6.2 aramayo namasaijad arṇaḥ sutaraṇāṁ akṛṇor indra sindhūn //
ṚV, 4, 20, 4.1 uśann u ṣu ṇaḥ sumanā upāke somasya nu suṣutasya svadhāvaḥ /
ṚV, 4, 20, 4.1 uśann u ṣu ṇaḥ sumanā upāke somasya nu suṣutasya svadhāvaḥ /
ṚV, 4, 21, 9.1 bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra /
ṚV, 4, 22, 9.2 asmabhyaṃ vṛtrā suhanāni randhi jahi vadhar vanuṣo martyasya //
ṚV, 4, 22, 10.1 asmākam it su śṛṇuhi tvam indrāsmabhyaṃ citrāṁ upa māhi vājān /
ṚV, 4, 22, 10.2 asmabhyaṃ viśvā iṣaṇaḥ purandhīr asmākaṃ su maghavan bodhi godāḥ //
ṚV, 4, 23, 5.2 kathā kad asya sakhyaṃ sakhibhyo ye asmin kāmaṃ suyujaṃ tatasre //
ṚV, 4, 25, 5.2 priyaḥ sukṛt priya indre manāyuḥ priyaḥ suprāvīḥ priyo asya somī //
ṚV, 4, 25, 5.2 priyaḥ sukṛt priya indre manāyuḥ priyaḥ suprāvīḥ priyo asya somī //
ṚV, 4, 26, 4.1 pra su ṣa vibhyo maruto vir astu pra śyenaḥ śyenebhya āśupatvā /
ṚV, 4, 29, 2.2 svaśvo yo abhīrur manyamānaḥ suṣvāṇebhir madati saṃ ha vīraiḥ //
ṚV, 4, 29, 3.2 udvāvṛṣāṇo rādhase tuviṣmān karan na indraḥ sutīrthābhayaṃ ca //
ṚV, 4, 30, 11.1 etad asyā anaḥ śaye susampiṣṭaṃ vipāśy ā /
ṚV, 4, 31, 3.1 abhī ṣu ṇaḥ sakhīnām avitā jaritṝṇām /
ṚV, 4, 32, 6.1 bhūyāmo ṣu tvāvataḥ sakhāya indra gomataḥ /
ṚV, 4, 32, 14.1 arvācīno vaso bhavāsme su matsvāndhasaḥ /
ṚV, 4, 33, 7.2 sukṣetrākṛṇvann anayanta sindhūn dhanvātiṣṭhann oṣadhīr nimnam āpaḥ //
ṚV, 4, 33, 8.2 ta ā takṣantv ṛbhavo rayiṃ naḥ svavasaḥ svapasaḥ suhastāḥ //
ṚV, 4, 33, 8.2 ta ā takṣantv ṛbhavo rayiṃ naḥ svavasaḥ svapasaḥ suhastāḥ //
ṚV, 4, 33, 8.2 ta ā takṣantv ṛbhavo rayiṃ naḥ svavasaḥ svapasaḥ suhastāḥ //
ṚV, 4, 33, 10.1 ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā /
ṚV, 4, 34, 2.2 saṃ vo madā agmata sam purandhiḥ suvīrām asme rayim erayadhvam //
ṚV, 4, 34, 9.2 ye aṃsatrā ya ṛdhag rodasī ye vibhvo naraḥ svapatyāni cakruḥ //
ṚV, 4, 34, 10.1 ye gomantaṃ vājavantaṃ suvīraṃ rayiṃ dhattha vasumantam purukṣum /
ṚV, 4, 35, 2.2 sukṛtyayā yat svapasyayā caṁ ekaṃ vicakra camasaṃ caturdhā //
ṚV, 4, 35, 2.2 sukṛtyayā yat svapasyayā caṁ ekaṃ vicakra camasaṃ caturdhā //
ṚV, 4, 35, 3.2 athaita vājā amṛtasya panthāṃ gaṇaṃ devānām ṛbhavaḥ suhastāḥ //
ṚV, 4, 35, 7.2 sam ṛbhubhiḥ pibasva ratnadhebhiḥ sakhīṃr yāṁ indra cakṛṣe sukṛtyā //
ṚV, 4, 35, 8.1 ye devāso abhavatā sukṛtyā śyenā ived adhi divi niṣeda /
ṚV, 4, 35, 9.1 yat tṛtīyaṃ savanaṃ ratnadheyam akṛṇudhvaṃ svapasyā suhastāḥ /
ṚV, 4, 35, 9.1 yat tṛtīyaṃ savanaṃ ratnadheyam akṛṇudhvaṃ svapasyā suhastāḥ /
ṚV, 4, 36, 2.1 rathaṃ ye cakruḥ suvṛtaṃ sucetaso 'vihvarantam manasas pari dhyayā /
ṚV, 4, 36, 3.1 tad vo vājā ṛbhavaḥ supravācanaṃ deveṣu vibhvo abhavan mahitvanam /
ṚV, 4, 36, 6.2 sa rāyas poṣaṃ sa suvīryaṃ dadhe yaṃ vājo vibhvāṁ ṛbhavo yam āviṣuḥ //
ṚV, 4, 37, 4.1 pīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ /
ṚV, 4, 41, 3.2 yadī sakhāyā sakhyāya somaiḥ sutebhiḥ suprayasā mādayaite //
ṚV, 4, 41, 7.1 yuvām iddhy avase pūrvyāya pari prabhūtī gaviṣaḥ svāpī /
ṚV, 4, 42, 5.1 māṃ naraḥ svaśvā vājayanto māṃ vṛtāḥ samaraṇe havante /
ṚV, 4, 43, 1.2 kasyemāṃ devīm amṛteṣu preṣṭhāṃ hṛdi śreṣāma suṣṭutiṃ suhavyām //
ṚV, 4, 43, 6.2 tad ū ṣu vām ajiraṃ ceti yānaṃ yena patī bhavathaḥ sūryāyāḥ //
ṚV, 4, 45, 5.1 svadhvarāso madhumanto agnaya usrā jarante prati vastor aśvinā /
ṚV, 4, 45, 7.1 pra vām avocam aśvinā dhiyandhā rathaḥ svaśvo ajaro yo asti /
ṚV, 4, 46, 4.1 rathaṃ hiraṇyavandhuram indravāyū svadhvaram /
ṚV, 4, 50, 2.1 dhunetayaḥ supraketam madanto bṛhaspate abhi ye nas tatasre /
ṚV, 4, 50, 6.2 bṛhaspate suprajā vīravanto vayaṃ syāma patayo rayīṇām //
ṚV, 4, 50, 7.2 bṛhaspatiṃ yaḥ subhṛtam bibharti valgūyati vandate pūrvabhājam //
ṚV, 4, 50, 10.2 ā vāṃ viśantv indavaḥ svābhuvo 'sme rayiṃ sarvavīraṃ ni yacchatam //
ṚV, 4, 51, 10.2 syonād ā vaḥ pratibudhyamānāḥ suvīryasya patayaḥ syāma //
ṚV, 4, 53, 7.1 āgan deva ṛtubhir vardhatu kṣayaṃ dadhātu naḥ savitā suprajām iṣam /
ṚV, 4, 54, 4.2 yat pṛthivyā varimann ā svaṅgurir varṣman divaḥ suvati satyam asya tat //
ṚV, 4, 55, 4.2 indrāviṣṇū nṛvad u ṣu stavānā śarma no yantam amavad varūtham //
ṚV, 4, 55, 10.1 tat su naḥ savitā bhago varuṇo mitro aryamā /
ṚV, 4, 56, 3.1 sa it svapā bhuvaneṣv āsa ya ime dyāvāpṛthivī jajāna /
ṚV, 4, 57, 2.2 madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛᄆayantu //
ṚV, 4, 57, 6.2 yathā naḥ subhagāsasi yathā naḥ suphalāsasi //
ṚV, 5, 2, 11.1 etaṃ te stomaṃ tuvijāta vipro rathaṃ na dhīraḥ svapā atakṣam /
ṚV, 5, 4, 2.1 havyavāᄆ agnir ajaraḥ pitā no vibhur vibhāvā sudṛśīko asme /
ṚV, 5, 4, 2.2 sugārhapatyāḥ sam iṣo didīhy asmadryak sam mimīhi śravāṃsi //
ṚV, 5, 4, 8.2 vayaṃ deveṣu sukṛtaḥ syāma śarmaṇā nas trivarūthena pāhi //
ṚV, 5, 4, 11.1 yasmai tvaṃ sukṛte jātaveda u lokam agne kṛṇavaḥ syonam /
ṚV, 5, 5, 1.1 susamiddhāya śociṣe ghṛtaṃ tīvraṃ juhotana /
ṚV, 5, 5, 5.1 devīr dvāro vi śrayadhvaṃ suprāyaṇā na ūtaye /
ṚV, 5, 5, 6.1 supratīke vayovṛdhā yahvī ṛtasya mātarā /
ṚV, 5, 6, 2.2 sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūraya iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 3.2 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 5.2 suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 8.1 navā no agna ā bhara stotṛbhyaḥ sukṣitīr iṣaḥ /
ṚV, 5, 6, 9.1 ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani /
ṚV, 5, 6, 10.2 dadhad asme suvīryam uta tyad āśvaśvyam iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 8, 2.2 bṛhatketum pururūpaṃ dhanaspṛtaṃ suśarmāṇaṃ svavasaṃ jaradviṣam //
ṚV, 5, 8, 2.2 bṛhatketum pururūpaṃ dhanaspṛtaṃ suśarmāṇaṃ svavasaṃ jaradviṣam //
ṚV, 5, 8, 3.2 guhā santaṃ subhaga viśvadarśataṃ tuviṣvaṇasaṃ suyajaṃ ghṛtaśriyam //
ṚV, 5, 8, 4.2 sa no juṣasva samidhāno aṅgiro devo martasya yaśasā sudītibhiḥ //
ṚV, 5, 8, 7.1 tvām agne pradiva āhutaṃ ghṛtaiḥ sumnāyavaḥ suṣamidhā sam īdhire /
ṚV, 5, 9, 3.2 dhartāram mānuṣīṇāṃ viśām agniṃ svadhvaram //
ṚV, 5, 10, 4.2 śuṣmebhiḥ śuṣmiṇo naro divaś cid yeṣām bṛhat sukīrtir bodhati tmanā //
ṚV, 5, 11, 1.1 janasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase /
ṚV, 5, 12, 1.2 ghṛtaṃ na yajña āsye supūtaṃ giram bhare vṛṣabhāya pratīcīm //
ṚV, 5, 13, 5.2 sa no rāsva suvīryam //
ṚV, 5, 14, 6.2 svādhībhir vacasyubhiḥ //
ṚV, 5, 15, 1.2 ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo agniḥ //
ṚV, 5, 16, 4.1 adhā hy agna eṣāṃ suvīryasya maṃhanā /
ṚV, 5, 17, 1.2 agniṃ kṛte svadhvare pūrur īᄆītāvase //
ṚV, 5, 19, 5.2 tā asya san dhṛṣajo na tigmāḥ susaṃśitā vakṣyo vakṣaṇesthāḥ //
ṚV, 5, 20, 4.2 rāya ṛtāya sukrato gobhiḥ ṣyāma sadhamādo vīraiḥ syāma sadhamādaḥ //
ṚV, 5, 21, 2.1 tvaṃ hi mānuṣe jane 'gne suprīta idhyase /
ṚV, 5, 21, 2.2 srucas tvā yanty ānuṣak sujāta sarpirāsute //
ṚV, 5, 22, 4.2 taṃ tvā suśipra dampate stomair vardhanty atrayo gīrbhiḥ śumbhanty atrayaḥ //
ṚV, 5, 25, 2.2 hotāram mandrajihvam it sudītibhir vibhāvasum //
ṚV, 5, 25, 9.2 sa no viśvā ati dviṣaḥ parṣan nāveva sukratuḥ //
ṚV, 5, 26, 5.1 yajamānāya sunvata āgne suvīryaṃ vaha /
ṚV, 5, 27, 2.1 yo me śatā ca viṃśatiṃ ca gonāṃ harī ca yuktā sudhurā dadāti /
ṚV, 5, 27, 6.1 indrāgnī śatadāvny aśvamedhe suvīryam /
ṚV, 5, 28, 3.2 saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi //
ṚV, 5, 28, 5.1 samiddho agna āhuta devān yakṣi svadhvara /
ṚV, 5, 29, 15.2 vastreva bhadrā sukṛtā vasūyū rathaṃ na dhīraḥ svapā atakṣam //
ṚV, 5, 29, 15.2 vastreva bhadrā sukṛtā vasūyū rathaṃ na dhīraḥ svapā atakṣam //
ṚV, 5, 30, 6.1 tubhyed ete marutaḥ suśevā arcanty arkaṃ sunvanty andhaḥ /
ṚV, 5, 30, 7.1 vi ṣū mṛdho januṣā dānam invann ahan gavā maghavan saṃcakānaḥ /
ṚV, 5, 31, 3.2 prācodayat sudughā vavre antar vi jyotiṣā saṃvavṛtvat tamo 'vaḥ //
ṚV, 5, 31, 8.1 tvam apo yadave turvaśāyāramayaḥ sudughāḥ pāra indra /
ṚV, 5, 31, 10.1 vātasya yuktān suyujaś cid aśvān kaviś cid eṣo ajagann avasyuḥ /
ṚV, 5, 32, 5.2 yad īṃ sukṣatra prabhṛtā madasya yuyutsantaṃ tamasi harmye dhāḥ //
ṚV, 5, 33, 3.2 tiṣṭhā ratham adhi taṃ vajrahastā raśmiṃ deva yamase svaśvaḥ //
ṚV, 5, 33, 10.1 uta tye mā dhvanyasya juṣṭā lakṣmaṇyasya suruco yatānāḥ /
ṚV, 5, 34, 8.1 saṃ yaj janau sudhanau viśvaśardhasāv aved indro maghavā goṣu śubhriṣu /
ṚV, 5, 35, 2.2 yad vā pañca kṣitīnām avas tat su na ā bhara //
ṚV, 5, 36, 5.2 sa no vṛṣā vṛṣarathaḥ suśipra vṛṣakrato vṛṣā vajrin bhare dhāḥ //
ṚV, 5, 38, 1.2 adhā no viśvacarṣaṇe dyumnā sukṣatra maṃhaya //
ṚV, 5, 38, 5.2 indra syāma sugopāḥ śūra syāma sugopāḥ //
ṚV, 5, 38, 5.2 indra syāma sugopāḥ śūra syāma sugopāḥ //
ṚV, 5, 41, 5.2 suśeva evair auśijasya hotā ye va evā marutas turāṇām //
ṚV, 5, 41, 13.2 vayaś cana subhva āva yanti kṣubhā martam anuyataṃ vadhasnaiḥ //
ṚV, 5, 41, 14.1 ā daivyāni pārthivāni janmāpaś cācchā sumakhāya vocam /
ṚV, 5, 42, 2.1 prati me stomam aditir jagṛbhyāt sūnuṃ na mātā hṛdyaṃ suśevam /
ṚV, 5, 42, 8.1 tavotibhiḥ sacamānā ariṣṭā bṛhaspate maghavānaḥ suvīrāḥ /
ṚV, 5, 42, 11.1 tam u ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya /
ṚV, 5, 42, 11.1 tam u ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya /
ṚV, 5, 42, 12.1 damūnaso apaso ye suhastā vṛṣṇaḥ patnīr nadyo vibhvataṣṭāḥ /
ṚV, 5, 42, 13.1 pra mahe suśaraṇāya medhāṃ giram bhare navyasīṃ jāyamānām /
ṚV, 5, 42, 13.1 pra sū mahe suśaraṇāya medhāṃ giram bhare navyasīṃ jāyamānām /
ṚV, 5, 42, 16.2 devo devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt //
ṚV, 5, 42, 18.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 5, 43, 2.2 pitā mātā madhuvacāḥ suhastā bhare bhare no yaśasāv aviṣṭām //
ṚV, 5, 43, 4.1 daśa kṣipo yuñjate bāhū adriṃ somasya yā śamitārā suhastā /
ṚV, 5, 43, 4.2 madhvo rasaṃ sugabhastir giriṣṭhāṃ caniścadad duduhe śukram aṃśuḥ //
ṚV, 5, 43, 5.2 harī rathe sudhurā yoge arvāg indra priyā kṛṇuhi hūyamānaḥ //
ṚV, 5, 43, 14.2 suśevyaṃ namasā rātahavyāḥ śiśum mṛjanty āyavo na vāse //
ṚV, 5, 43, 15.2 devo devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt //
ṚV, 5, 43, 17.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 5, 44, 2.1 śriye sudṛśīr uparasya yāḥ svar virocamānaḥ kakubhām acodate /
ṚV, 5, 44, 2.2 sugopā asi na dabhāya sukrato paro māyābhir ṛta āsa nāma te //
ṚV, 5, 44, 4.1 pra va ete suyujo yāmann iṣṭaye nīcīr amuṣmai yamya ṛtāvṛdhaḥ /
ṚV, 5, 44, 6.2 mahīm asmabhyam uruṣām uru jrayo bṛhat suvīram anapacyutaṃ sahaḥ //
ṚV, 5, 45, 2.2 dhanvarṇaso nadyaḥ khādoarṇā sthūṇeva sumitā dṛṃhata dyauḥ //
ṚV, 5, 45, 4.2 ukthebhir hi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti //
ṚV, 5, 46, 6.1 uta tye naḥ parvatāsaḥ suśastayaḥ sudītayo nadyas trāmaṇe bhuvan /
ṚV, 5, 46, 6.1 uta tye naḥ parvatāsaḥ suśastayaḥ sudītayo nadyas trāmaṇe bhuvan /
ṚV, 5, 46, 7.2 yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yacchata //
ṚV, 5, 51, 11.2 svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā //
ṚV, 5, 53, 11.1 śardhaṃ śardhaṃ va eṣāṃ vrātaṃ vrātaṃ gaṇaṃ gaṇaṃ suśastibhiḥ /
ṚV, 5, 53, 15.1 sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ /
ṚV, 5, 53, 15.1 sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ /
ṚV, 5, 54, 15.2 idaṃ su me maruto haryatā vaco yasya tarema tarasā śataṃ himāḥ //
ṚV, 5, 55, 1.2 īyante aśvaiḥ suyamebhir āśubhiḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 3.1 sākaṃ jātāḥ subhvaḥ sākam ukṣitāḥ śriye cid ā prataraṃ vāvṛdhur naraḥ /
ṚV, 5, 56, 9.2 yasmin sujātā subhagā mahīyate sacā marutsu mīᄆhuṣī //
ṚV, 5, 57, 2.1 vāśīmanta ṛṣṭimanto manīṣiṇaḥ sudhanvāna iṣumanto niṣaṅgiṇaḥ /
ṚV, 5, 57, 2.2 svaśvā stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham //
ṚV, 5, 57, 2.2 svaśvā stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham //
ṚV, 5, 57, 2.2 svaśvā stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham //
ṚV, 5, 57, 4.1 vātatviṣo maruto varṣanirṇijo yamā iva susadṛśaḥ supeśasaḥ /
ṚV, 5, 57, 4.1 vātatviṣo maruto varṣanirṇijo yamā iva susadṛśaḥ supeśasaḥ /
ṚV, 5, 57, 7.1 gomad aśvāvad rathavat suvīraṃ candravad rādho maruto dadā naḥ /
ṚV, 5, 58, 4.2 yuṣmad eti muṣṭihā bāhujūto yuṣmat sadaśvo marutaḥ suvīraḥ //
ṚV, 5, 59, 3.2 atyā iva subhvaś cārava sthana maryā iva śriyase cetathā naraḥ //
ṚV, 5, 59, 6.2 sujātāso januṣā pṛśnimātaro divo maryā ā no acchā jigātana //
ṚV, 5, 60, 1.1 īᄆe agniṃ svavasaṃ namobhir iha prasatto vi cayat kṛtaṃ naḥ /
ṚV, 5, 60, 5.2 yuvā pitā svapā rudra eṣāṃ sudughā pṛśniḥ sudinā marudbhyaḥ //
ṚV, 5, 60, 5.2 yuvā pitā svapā rudra eṣāṃ sudughā pṛśniḥ sudinā marudbhyaḥ //
ṚV, 5, 60, 5.2 yuvā pitā svapā rudra eṣāṃ sudughā pṛśniḥ sudinā marudbhyaḥ //
ṚV, 5, 62, 2.1 tat su vām mitrāvaruṇā mahitvam īrmā tasthuṣīr ahabhir duduhre /
ṚV, 5, 62, 4.1 ā vām aśvāsaḥ suyujo vahantu yataraśmaya upa yantv arvāk /
ṚV, 5, 62, 6.1 akravihastā sukṛte paraspā yaṃ trāsāthe varuṇeᄆāsv antaḥ /
ṚV, 5, 63, 6.1 vācaṃ su mitrāvaruṇāv irāvatīm parjanyaś citrāṃ vadati tviṣīmatīm /
ṚV, 5, 63, 6.2 abhrā vasata marutaḥ su māyayā dyāṃ varṣayatam aruṇām arepasam //
ṚV, 5, 64, 5.1 ā no mitra sudītibhir varuṇaś ca sadhastha ā /
ṚV, 5, 65, 1.1 yaś ciketa sa sukratur devatrā sa bravītu naḥ /
ṚV, 5, 65, 3.2 svaśvāsaḥ su cetunā vājāṁ abhi pra dāvane //
ṚV, 5, 65, 3.2 svaśvāsaḥ su cetunā vājāṁ abhi pra dāvane //
ṚV, 5, 66, 1.1 ā cikitāna sukratū devau marta riśādasā /
ṚV, 5, 67, 4.2 sunīthāsaḥ sudānavo 'ṃhoś cid urucakrayaḥ //
ṚV, 5, 67, 5.2 tat su vām eṣate matir atribhya eṣate matiḥ //
ṚV, 5, 70, 3.1 pātaṃ no rudrā pāyubhir uta trāyethāṃ sutrātrā /
ṚV, 5, 73, 4.1 tad ū ṣu vām enā kṛtaṃ viśvā yad vām anu ṣṭave /
ṚV, 5, 73, 8.1 madhva ū ṣu madhūyuvā rudrā siṣakti pipyuṣī /
ṚV, 5, 74, 9.1 śam ū ṣu vām madhūyuvāsmākam astu carkṛtiḥ /
ṚV, 5, 74, 10.2 vasvīr ū ṣu vām bhujaḥ pṛñcanti su vām pṛcaḥ //
ṚV, 5, 74, 10.2 vasvīr ū ṣu vām bhujaḥ pṛñcanti su vām pṛcaḥ //
ṚV, 5, 76, 5.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 5, 77, 5.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 5, 79, 1.2 yathā cin no abodhayaḥ satyaśravasi vāyye sujāte aśvasūnṛte //
ṚV, 5, 79, 2.2 sā vy uccha sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte //
ṚV, 5, 79, 3.2 yo vy aucchaḥ sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte //
ṚV, 5, 79, 4.2 maghair maghoni suśriyo dāmanvantaḥ surātayaḥ sujāte aśvasūnṛte //
ṚV, 5, 79, 4.2 maghair maghoni suśriyo dāmanvantaḥ surātayaḥ sujāte aśvasūnṛte //
ṚV, 5, 79, 4.2 maghair maghoni suśriyo dāmanvantaḥ surātayaḥ sujāte aśvasūnṛte //
ṚV, 5, 79, 5.2 pari cid vaṣṭayo dadhur dadato rādho ahrayaṃ sujāte aśvasūnṛte //
ṚV, 5, 79, 6.2 ye no rādhāṃsy ahrayā maghavāno arāsata sujāte aśvasūnṛte //
ṚV, 5, 79, 7.2 ye no rādhāṃsy aśvyā gavyā bhajanta sūrayaḥ sujāte aśvasūnṛte //
ṚV, 5, 79, 8.2 sākaṃ sūryasya raśmibhiḥ śukraiḥ śocadbhir arcibhiḥ sujāte aśvasūnṛte //
ṚV, 5, 79, 9.2 net tvā stenaṃ yathā ripuṃ tapāti sūro arciṣā sujāte aśvasūnṛte //
ṚV, 5, 79, 10.2 yā stotṛbhyo vibhāvary ucchantī na pramīyase sujāte aśvasūnṛte //
ṚV, 5, 80, 2.1 eṣā janaṃ darśatā bodhayantī sugān pathaḥ kṛṇvatī yāty agre /
ṚV, 5, 83, 7.2 dṛtiṃ su karṣa viṣitaṃ nyañcaṃ samā bhavantūdvato nipādāḥ //
ṚV, 5, 83, 8.2 ghṛtena dyāvāpṛthivī vy undhi suprapāṇam bhavatv aghnyābhyaḥ //
ṚV, 5, 83, 10.1 avarṣīr varṣam ud u ṣū gṛbhāyākar dhanvāny atyetavā u /
ṚV, 5, 85, 5.1 imām ū ṣv āsurasya śrutasya mahīm māyāṃ varuṇasya pra vocam /
ṚV, 5, 87, 1.2 pra śardhāya prayajyave sukhādaye tavase bhandadiṣṭaye dhunivratāya śavase //
ṚV, 5, 87, 3.1 pra ye divo bṛhataḥ śṛṇvire girā suśukvānaḥ subhva evayāmarut /
ṚV, 5, 87, 5.2 yenā sahanta ṛñjata svarociṣa sthāraśmāno hiraṇyayāḥ svāyudhāsa iṣmiṇaḥ //
ṚV, 5, 87, 7.1 te rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantv evayāmarut /
ṚV, 6, 2, 11.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 3, 7.2 ghṛṇā na yo dhrajasā patmanā yann ā rodasī vasunā daṃ supatnī //
ṚV, 6, 4, 8.2 tā sūribhyo gṛṇate rāsi sumnam madema śatahimāḥ suvīrāḥ //
ṚV, 6, 5, 7.1 aśyāma taṃ kāmam agne tavotī aśyāma rayiṃ rayivaḥ suvīram /
ṚV, 6, 8, 6.1 asmākam agne maghavatsu dhārayānāmi kṣatram ajaraṃ suvīryam /
ṚV, 6, 10, 1.2 pura ukthebhiḥ sa hi no vibhāvā svadhvarā karati jātavedāḥ //
ṚV, 6, 10, 5.2 ye rādhasā śravasā cāty anyān suvīryebhiś cābhi santi janān //
ṚV, 6, 10, 7.1 vi dveṣāṃsīnuhi vardhayeᄆām madema śatahimāḥ suvīrāḥ //
ṚV, 6, 11, 4.1 adidyutat sv apāko vibhāvāgne yajasva rodasī urūcī /
ṚV, 6, 11, 4.2 āyuṃ na yaṃ namasā rātahavyā añjanti suprayasam pañca janāḥ //
ṚV, 6, 12, 2.1 ā yasmin tve sv apāke yajatra yakṣad rājan sarvatāteva nu dyauḥ /
ṚV, 6, 12, 6.2 veṣi rāyo vi yāsi ducchunā madema śatahimāḥ suvīrāḥ //
ṚV, 6, 13, 5.1 tā nṛbhya ā sauśravasā suvīrāgne sūno sahasaḥ puṣyase dhāḥ /
ṚV, 6, 13, 6.2 viśvābhir gīrbhir abhi pūrtim aśyām madema śatahimāḥ suvīrāḥ //
ṚV, 6, 14, 6.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 15, 1.1 imam ū ṣu vo atithim uṣarbudhaṃ viśvāsāṃ viśām patim ṛñjase girā /
ṚV, 6, 15, 2.2 sa tvaṃ suprīto vītahavye adbhuta praśastibhir mahayase dive dive //
ṚV, 6, 15, 4.1 dyutānaṃ vo atithiṃ svarṇaram agniṃ hotāram manuṣaḥ svadhvaram /
ṚV, 6, 15, 10.1 taṃ supratīkaṃ sudṛśaṃ svañcam avidvāṃso viduṣṭaraṃ sapema /
ṚV, 6, 15, 16.1 agne viśvebhiḥ svanīka devair ūrṇāvantam prathamaḥ sīda yonim /
ṚV, 6, 16, 7.1 tvām agne svādhyo martāso devavītaye /
ṚV, 6, 16, 12.2 bṛhad agne suvīryam //
ṚV, 6, 16, 16.1 ehy ū ṣu bravāṇi te 'gna itthetarā giraḥ /
ṚV, 6, 16, 29.1 suvīraṃ rayim ā bhara jātavedo vicarṣaṇe /
ṚV, 6, 16, 29.2 jahi rakṣāṃsi sukrato //
ṚV, 6, 16, 40.2 viśām agniṃ svadhvaram //
ṚV, 6, 17, 13.2 suvīraṃ tvā svāyudhaṃ suvajram ā brahma navyam avase vavṛtyāt //
ṚV, 6, 17, 13.2 suvīraṃ tvā svāyudhaṃ suvajram ā brahma navyam avase vavṛtyāt //
ṚV, 6, 17, 13.2 suvīraṃ tvā svāyudhaṃ suvajram ā brahma navyam avase vavṛtyāt //
ṚV, 6, 17, 15.1 ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ //
ṚV, 6, 19, 1.2 asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt //
ṚV, 6, 19, 8.1 ā no bhara vṛṣaṇaṃ śuṣmam indra dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam /
ṚV, 6, 20, 7.2 sudāman tad rekṇo apramṛṣyam ṛjiśvane dātraṃ dāśuṣe dāḥ //
ṚV, 6, 21, 7.1 abhi tvā pājo rakṣaso vi tasthe mahi jajñānam abhi tat su tiṣṭha /
ṚV, 6, 21, 8.2 tvaṃ hy āpiḥ pradivi pitṝṇāṃ śaśvad babhūtha suhava eṣṭau //
ṚV, 6, 22, 6.2 acyutā cid vīᄆitā svojo rujo vi dṛᄆhā dhṛṣatā virapśin //
ṚV, 6, 24, 4.2 vatsānāṃ na tantayas ta indra dāmanvanto adāmānaḥ sudāman //
ṚV, 6, 24, 9.2 sthā ū ṣu ūrdhva ūtī ariṣaṇyann aktor vyuṣṭau paritakmyāyām //
ṚV, 6, 24, 10.2 amā cainam araṇye pāhi riṣo madema śatahimāḥ suvīrāḥ //
ṚV, 6, 25, 1.2 tābhir ū ṣu vṛtrahatye 'vīr na ebhiś ca vājair mahān na ugra //
ṚV, 6, 27, 7.1 yasya gāvāv aruṣā sūyavasyū antar ū ṣu carato rerihāṇā /
ṚV, 6, 28, 7.1 prajāvatīḥ sūyavasaṃ riśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ /
ṚV, 6, 28, 7.1 prajāvatīḥ sūyavasaṃ riśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ /
ṚV, 6, 29, 6.1 eved indraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā /
ṚV, 6, 32, 2.2 svādhībhir ṛkvabhir vāvaśāna ud usriyāṇām asṛjan nidānam //
ṚV, 6, 33, 1.1 ya ojiṣṭha indra taṃ su no dā mado vṛṣan svabhiṣṭir dāsvān /
ṚV, 6, 33, 1.1 ya ojiṣṭha indra taṃ su no dā mado vṛṣan svabhiṣṭir dāsvān /
ṚV, 6, 33, 1.2 sauvaśvyaṃ yo vanavat svaśvo vṛtrā samatsu sāsahad amitrān //
ṚV, 6, 35, 4.2 pīpihīṣaḥ sudughām indra dhenum bharadvājeṣu suruco rurucyāḥ //
ṚV, 6, 37, 3.1 āsasrāṇāsaḥ śavasānam acchendraṃ sucakre rathyāso aśvāḥ /
ṚV, 6, 41, 2.1 yā te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim /
ṚV, 6, 44, 18.1 āsu ṣmā ṇo maghavann indra pṛtsv asmabhyam mahi varivaḥ sugaṃ kaḥ /
ṚV, 6, 44, 19.2 asmatrāñco vṛṣaṇo vajravāho vṛṣṇe madāya suyujo vahantu //
ṚV, 6, 44, 23.1 ayam akṛṇod uṣasaḥ supatnīr ayaṃ sūrye adadhāj jyotir antaḥ /
ṚV, 6, 45, 6.2 nṛbhiḥ suvīra ucyase //
ṚV, 6, 45, 33.1 tat su no viśve arya ā sadā gṛṇanti kāravaḥ /
ṚV, 6, 46, 5.2 yeneme citra vajrahasta rodasī obhe suśipra prāḥ //
ṚV, 6, 46, 6.2 viśvā su no vithurā pibdanā vaso 'mitrān suṣahān kṛdhi //
ṚV, 6, 47, 7.2 bhavā supāro atipārayo no bhavā sunītir uta vāmanītiḥ //
ṚV, 6, 47, 7.2 bhavā supāro atipārayo no bhavā sunītir uta vāmanītiḥ //
ṚV, 6, 47, 11.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
ṚV, 6, 47, 12.1 indraḥ sutrāmā svavāṁ avobhiḥ sumṛᄆīko bhavatu viśvavedāḥ /
ṚV, 6, 47, 12.2 bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma //
ṚV, 6, 47, 26.1 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /
ṚV, 6, 48, 3.2 ajasreṇa śociṣā śośucacchuce sudītibhiḥ su dīdihi //
ṚV, 6, 48, 3.2 ajasreṇa śociṣā śośucacchuce sudītibhiḥ su dīdihi //
ṚV, 6, 48, 15.2 saṃ sahasrā kāriṣac carṣaṇibhya āṃ āvir gūᄆhā vasū karat suvedā no vasū karat //
ṚV, 6, 48, 18.2 acchidrasya dadhanvataḥ supūrṇasya dadhanvataḥ //
ṚV, 6, 49, 1.2 ta ā gamantu ta iha śruvantu sukṣatrāso varuṇo mitro agniḥ //
ṚV, 6, 49, 9.1 prathamabhājaṃ yaśasaṃ vayodhāṃ supāṇiṃ devaṃ sugabhastim ṛbhvam /
ṚV, 6, 49, 9.1 prathamabhājaṃ yaśasaṃ vayodhāṃ supāṇiṃ devaṃ sugabhastim ṛbhvam /
ṚV, 6, 49, 9.2 hotā yakṣad yajatam pastyānām agnis tvaṣṭāraṃ suhavaṃ vibhāvā //
ṚV, 6, 50, 1.2 abhikṣadām aryamaṇaṃ suśevaṃ trātṝn devān savitāram bhagaṃ ca //
ṚV, 6, 50, 2.1 sujyotiṣaḥ sūrya dakṣapitṝn anāgāstve sumaho vīhi devān /
ṚV, 6, 50, 2.1 sujyotiṣaḥ sūrya dakṣapitṝn anāgāstve sumaho vīhi devān /
ṚV, 6, 50, 9.2 syām ahaṃ te sadam id rātau tava syām agne 'vasā suvīraḥ //
ṚV, 6, 51, 4.1 riśādasaḥ satpatīṃr adabdhān maho rājñaḥ suvasanasya dātṝn /
ṚV, 6, 51, 4.2 yūnaḥ sukṣatrān kṣayato divo nṝn ādityān yāmy aditiṃ duvoyu //
ṚV, 6, 51, 10.2 sukṣatrāso varuṇo mitro agnir ṛtadhītayo vakmarājasatyāḥ //
ṚV, 6, 51, 11.2 suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥ sutrātrāsaḥ sugopāḥ //
ṚV, 6, 51, 11.2 suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥ sutrātrāsaḥ sugopāḥ //
ṚV, 6, 51, 11.2 suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥ sutrātrāsaḥ sugopāḥ //
ṚV, 6, 51, 11.2 suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥ sutrātrāsaḥ sugopāḥ //
ṚV, 6, 51, 11.2 suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥ sutrātrāsaḥ sugopāḥ //
ṚV, 6, 52, 1.2 ubjantu taṃ subhvaḥ parvatāso ni hīyatām atiyājasya yaṣṭā //
ṚV, 6, 52, 5.1 viśvadānīṃ sumanasaḥ syāma paśyema nu sūryam uccarantam /
ṚV, 6, 52, 6.2 parjanyo na oṣadhībhir mayobhur agniḥ suśaṃsaḥ suhavaḥ piteva //
ṚV, 6, 52, 6.2 parjanyo na oṣadhībhir mayobhur agniḥ suśaṃsaḥ suhavaḥ piteva //
ṚV, 6, 52, 9.2 sumṛᄆīkā bhavantu naḥ //
ṚV, 6, 52, 16.1 agnīparjanyāv avataṃ dhiyam me 'smin have suhavā suṣṭutiṃ naḥ /
ṚV, 6, 52, 17.1 stīrṇe barhiṣi samidhāne agnau sūktena mahā namasā vivāse /
ṚV, 6, 56, 4.2 tat su no manma sādhaya //
ṚV, 6, 58, 4.1 pūṣā subandhur diva ā pṛthivyā iᄆas patir maghavā dasmavarcāḥ /
ṚV, 6, 60, 11.2 dyumnāya sutarā apaḥ //
ṚV, 6, 61, 10.1 uta naḥ priyā priyāsu saptasvasā sujuṣṭā /
ṚV, 6, 65, 6.2 suvīraṃ rayiṃ gṛṇate rirīhy urugāyam adhi dhehi śravo naḥ //
ṚV, 6, 66, 3.2 vide hi mātā maho mahī ṣā set pṛśniḥ subhve garbham ādhāt //
ṚV, 6, 66, 5.2 na ye staunā ayāso mahnā nū cit sudānur ava yāsad ugrān //
ṚV, 6, 67, 3.1 ā yātam mitrāvaruṇā suśasty upa priyā namasā hūyamānā /
ṚV, 6, 68, 7.1 uta naḥ sutrātro devagopāḥ sūribhya indrāvaruṇā rayiḥ ṣyāt /
ṚV, 6, 70, 5.2 dadhāne yajñaṃ draviṇaṃ ca devatā mahi śravo vājam asme suvīryam //
ṚV, 6, 70, 6.1 ūrjaṃ no dyauś ca pṛthivī ca pinvatām pitā mātā viśvavidā sudaṃsasā /
ṚV, 6, 71, 1.2 ghṛtena pāṇī abhi pruṣṇute makho yuvā sudakṣo rajaso vidharmaṇi //
ṚV, 6, 71, 5.1 ud ū ayāṁ upavakteva bāhū hiraṇyayā savitā supratīkā /
ṚV, 6, 74, 4.1 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛᄆataṃ naḥ /
ṚV, 6, 74, 4.1 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛᄆataṃ naḥ /
ṚV, 7, 1, 4.1 pra te agnayo 'gnibhyo varaṃ niḥ suvīrāsaḥ śośucanta dyumantaḥ /
ṚV, 7, 1, 5.1 dā no agne dhiyā rayiṃ suvīraṃ svapatyaṃ sahasya praśastam /
ṚV, 7, 1, 5.1 dā no agne dhiyā rayiṃ suvīraṃ svapatyaṃ sahasya praśastam /
ṚV, 7, 1, 6.1 upa yam eti yuvatiḥ sudakṣaṃ doṣā vastor haviṣmatī ghṛtācī /
ṚV, 7, 1, 12.1 yam aśvī nityam upayāti yajñam prajāvantaṃ svapatyaṃ kṣayaṃ naḥ /
ṚV, 7, 1, 21.1 tvam agne suhavo raṇvasaṃdṛk sudītī sūno sahaso didīhi /
ṚV, 7, 1, 21.1 tvam agne suhavo raṇvasaṃdṛk sudītī sūno sahaso didīhi /
ṚV, 7, 1, 23.1 sa marto agne svanīka revān amartye ya ājuhoti havyam /
ṚV, 7, 1, 24.2 yena vayaṃ sahasāvan mademāvikṣitāsa āyuṣā suvīrāḥ //
ṚV, 7, 2, 3.1 īᄆenyaṃ vo asuraṃ sudakṣam antar dūtaṃ rodasī satyavācam /
ṚV, 7, 2, 6.1 uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ /
ṚV, 7, 2, 9.2 yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ //
ṚV, 7, 2, 11.2 barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām //
ṚV, 7, 3, 6.1 susaṃdṛk te svanīka pratīkaṃ vi yad rukmo na rocasa upāke /
ṚV, 7, 3, 6.1 susaṃdṛk te svanīka pratīkaṃ vi yad rukmo na rocasa upāke /
ṚV, 7, 3, 10.1 etā no agne saubhagā didīhy api kratuṃ sucetasaṃ vatema /
ṚV, 7, 4, 1.1 pra vaḥ śukrāya bhānave bharadhvaṃ havyam matiṃ cāgnaye supūtam /
ṚV, 7, 4, 6.1 īśe hy agnir amṛtasya bhūrer īśe rāyaḥ suvīryasya dātoḥ /
ṚV, 7, 4, 8.1 nahi grabhāyāraṇaḥ suśevo 'nyodaryo manasā mantavā u /
ṚV, 7, 4, 10.1 etā no agne saubhagā didīhy api kratuṃ sucetasaṃ vatema /
ṚV, 7, 7, 3.2 ā mātarā viśvavāre huvāno yato yaviṣṭha jajñiṣe suśevaḥ //
ṚV, 7, 8, 2.1 ayam u ṣya sumahāṁ avedi hotā mandro manuṣo yahvo agniḥ /
ṚV, 7, 8, 3.2 kadā bhavema patayaḥ sudatra rāyo vantāro duṣṭarasya sādhoḥ //
ṚV, 7, 8, 5.2 stutaś cid agne śṛṇviṣe gṛṇānaḥ svayaṃ vardhasva tanvaṃ sujāta //
ṚV, 7, 9, 3.1 amūraḥ kavir aditir vivasvān susaṃsan mitro atithiḥ śivo naḥ /
ṚV, 7, 9, 4.2 susaṃdṛśā bhānunā yo vibhāti prati gāvaḥ samidhānam budhanta //
ṚV, 7, 10, 3.2 susaṃdṛśaṃ supratīkaṃ svañcaṃ havyavāham aratim mānuṣāṇām //
ṚV, 7, 10, 3.2 susaṃdṛśaṃ supratīkaṃ svañcaṃ havyavāham aratim mānuṣāṇām //
ṚV, 7, 11, 2.2 yasya devair āsado barhir agne 'hāny asmai sudinā bhavanti //
ṚV, 7, 12, 1.2 citrabhānuṃ rodasī antar urvī svāhutaṃ viśvataḥ pratyañcam //
ṚV, 7, 15, 7.2 suvīram agna āhuta //
ṚV, 7, 15, 8.1 kṣapa usraś ca dīdihi svagnayas tvayā vayam /
ṚV, 7, 15, 8.2 suvīras tvam asmayuḥ //
ṚV, 7, 16, 1.2 priyaṃ cetiṣṭham aratiṃ svadhvaraṃ viśvasya dūtam amṛtam //
ṚV, 7, 16, 2.1 sa yojate aruṣā viśvabhojasā sa dudravat svāhutaḥ /
ṚV, 7, 16, 2.2 subrahmā yajñaḥ suśamī vasūnāṃ devaṃ rādho janānām //
ṚV, 7, 16, 2.2 subrahmā yajñaḥ suśamī vasūnāṃ devaṃ rādho janānām //
ṚV, 7, 16, 6.1 kṛdhi ratnaṃ yajamānāya sukrato tvaṃ hi ratnadhā asi /
ṚV, 7, 16, 6.2 ā na ṛte śiśīhi viśvam ṛtvijaṃ suśaṃso yaś ca dakṣate //
ṚV, 7, 16, 7.1 tve agne svāhuta priyāsaḥ santu sūrayaḥ /
ṚV, 7, 16, 12.2 dadhāti ratnaṃ vidhate suvīryam agnir janāya dāśuṣe //
ṚV, 7, 17, 3.1 agne vīhi haviṣā yakṣi devān svadhvarā kṛṇuhi jātavedaḥ //
ṚV, 7, 17, 4.1 svadhvarā karati jātavedā yakṣad devāṁ amṛtān piprayac ca //
ṚV, 7, 18, 1.2 tve gāvaḥ sudughās tve hy aśvās tvaṃ vasu devayate vaniṣṭhaḥ //
ṚV, 7, 18, 4.1 dhenuṃ na tvā sūyavase dudukṣann upa brahmāṇi sasṛje vasiṣṭhaḥ /
ṚV, 7, 18, 5.1 arṇāṃsi cit paprathānā sudāsa indro gādhāny akṛṇot supārā /
ṚV, 7, 19, 4.2 tvaṃ ni dasyuṃ cumuriṃ dhuniṃ cāsvāpayo dabhītaye suhantu //
ṚV, 7, 20, 3.2 vy āsa indraḥ pṛtanāḥ svojā adhā viśvaṃ śatrūyantaṃ jaghāna //
ṚV, 7, 20, 10.2 vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 21, 10.2 vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 22, 1.2 sotur bāhubhyāṃ suyato nārvā //
ṚV, 7, 22, 3.1 bodhā su me maghavan vācam emāṃ yāṃ te vasiṣṭho arcati praśastim /
ṚV, 7, 24, 4.2 varīvṛjat sthavirebhiḥ suśiprāsme dadhad vṛṣaṇaṃ śuṣmam indra //
ṚV, 7, 24, 6.2 iṣam pinva maghavadbhyaḥ suvīrāṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 25, 5.2 satrā kṛdhi suhanā śūra vṛtrā vayaṃ tarutrāḥ sanuyāma vājam //
ṚV, 7, 25, 6.2 iṣam pinva maghavadbhyaḥ suvīrāṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 26, 3.2 janīr iva patir ekaḥ samāno ni māmṛje pura indraḥ su sarvāḥ //
ṚV, 7, 29, 2.2 asminn ū ṣu savane mādayasvopa brahmāṇi śṛṇava imā naḥ //
ṚV, 7, 30, 1.2 mahe nṛmṇāya nṛpate suvajra mahi kṣatrāya pauṃsyāya śūra //
ṚV, 7, 30, 2.2 tvaṃ viśveṣu senyo janeṣu tvaṃ vṛtrāṇi randhayā suhantu //
ṚV, 7, 30, 3.1 ahā yad indra sudinā vyucchān dadho yat ketum upamaṃ samatsu /
ṚV, 7, 30, 4.2 yacchā sūribhya upamaṃ varūthaṃ svābhuvo jaraṇām aśnavanta //
ṚV, 7, 32, 1.1 mo ṣu tvā vāghataś canāre asman ni rīraman /
ṚV, 7, 32, 3.1 rāyaskāmo vajrahastaṃ sudakṣiṇam putro na pitaraṃ huve //
ṚV, 7, 32, 20.2 ā va indram puruhūtaṃ name girā nemiṃ taṣṭeva sudrvam //
ṚV, 7, 32, 21.2 suśaktir in maghavan tubhyam māvate deṣṇaṃ yat pārye divi //
ṚV, 7, 32, 25.1 parā ṇudasva maghavann amitrān suvedā no vasū kṛdhi /
ṚV, 7, 34, 1.1 pra śukraitu devī manīṣā asmat sutaṣṭo ratho na vājī //
ṚV, 7, 34, 20.1 ā yan naḥ patnīr gamanty acchā tvaṣṭā supāṇir dadhātu vīrān //
ṚV, 7, 34, 22.2 varūtrībhiḥ suśaraṇo no astu tvaṣṭā sudatro vi dadhātu rāyaḥ //
ṚV, 7, 34, 22.2 varūtrībhiḥ suśaraṇo no astu tvaṣṭā sudatro vi dadhātu rāyaḥ //
ṚV, 7, 35, 2.2 śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu //
ṚV, 7, 35, 3.2 śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu //
ṚV, 7, 35, 4.2 śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiro abhi vātu vātaḥ //
ṚV, 7, 35, 6.1 śaṃ na indro vasubhir devo astu śam ādityebhir varuṇaḥ suśaṃsaḥ /
ṚV, 7, 35, 9.1 śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ /
ṚV, 7, 35, 12.2 śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu //
ṚV, 7, 35, 12.2 śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu //
ṚV, 7, 36, 4.1 girā ya etā yunajaddharī ta indra priyā surathā śūra dhāyū /
ṚV, 7, 36, 6.2 yāḥ suṣvayanta sudughāḥ sudhārā abhi svena payasā pīpyānāḥ //
ṚV, 7, 36, 6.2 yāḥ suṣvayanta sudughāḥ sudhārā abhi svena payasā pīpyānāḥ //
ṚV, 7, 37, 1.2 abhi tripṛṣṭhaiḥ savaneṣu somair made suśiprā mahabhiḥ pṛṇadhvam //
ṚV, 7, 37, 6.2 astaṃ tātyā dhiyā rayiṃ suvīram pṛkṣo no arvā ny uhīta vājī //
ṚV, 7, 37, 7.1 abhi yaṃ devī nirṛtiś cid īśe nakṣanta indraṃ śaradaḥ supṛkṣaḥ /
ṚV, 7, 38, 7.1 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
ṚV, 7, 39, 2.1 pra vāvṛje suprayā barhir eṣām ā viśpatīva bīriṭa iyāte /
ṚV, 7, 40, 4.2 suhavā devy aditir anarvā te no aṃho ati parṣann ariṣṭān //
ṚV, 7, 42, 2.1 sugas te agne sanavitto adhvā yukṣvā sute harito rohitaś ca /
ṚV, 7, 42, 3.2 yajasva su purvaṇīka devān ā yajñiyām aramatiṃ vavṛtyāḥ //
ṚV, 7, 42, 4.2 suprīto agniḥ sudhito dama ā sa viśe dāti vāryam iyatyai //
ṚV, 7, 43, 4.1 te sīṣapanta joṣam ā yajatrā ṛtasya dhārāḥ sudughā duhānāḥ /
ṚV, 7, 44, 2.2 iᄆāṃ devīm barhiṣi sādayanto 'śvinā viprā suhavā huvema //
ṚV, 7, 45, 1.1 ā devo yātu savitā suratno 'ntarikṣaprā vahamāno aśvaiḥ /
ṚV, 7, 45, 4.1 imā giraḥ savitāraṃ sujihvam pūrṇagabhastim īᄆate supāṇim /
ṚV, 7, 45, 4.1 imā giraḥ savitāraṃ sujihvam pūrṇagabhastim īᄆate supāṇim /
ṚV, 7, 54, 1.1 vāstoṣpate prati jānīhy asmān svāveśo anamīvo bhavā naḥ /
ṚV, 7, 55, 1.2 sakhā suśeva edhi naḥ //
ṚV, 7, 55, 2.2 vīva bhrājanta ṛṣṭaya upa srakveṣu bapsato ni ṣu svapa //
ṚV, 7, 55, 3.2 stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa //
ṚV, 7, 55, 4.2 stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa //
ṚV, 7, 56, 1.1 ka īṃ vyaktā naraḥ sanīᄆā rudrasya maryā adha svaśvāḥ //
ṚV, 7, 56, 5.1 sā viṭ suvīrā marudbhir astu sanāt sahantī puṣyantī nṛmṇam //
ṚV, 7, 56, 11.1 svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṃ tanvaḥ śumbhamānāḥ //
ṚV, 7, 56, 11.1 svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṃ tanvaḥ śumbhamānāḥ //
ṚV, 7, 56, 15.2 makṣū rāyaḥ suvīryasya dāta nū cid yam anya ādabhad arāvā //
ṚV, 7, 56, 21.2 ā na spārhe bhajatanā vasavye yad īṃ sujātaṃ vṛṣaṇo vo asti //
ṚV, 7, 56, 24.2 apo yena sukṣitaye taremādha svam oko abhi vaḥ syāma //
ṚV, 7, 59, 5.1 o ṣu ghṛṣvirādhaso yātanāndhāṃsi pītaye /
ṚV, 7, 59, 5.2 imā vo havyā maruto rare hi kam mo ṣv anyatra gantana //
ṚV, 7, 60, 6.2 api kratuṃ sucetasaṃ vatantas tiraś cid aṃhaḥ supathā nayanti //
ṚV, 7, 60, 6.2 api kratuṃ sucetasaṃ vatantas tiraś cid aṃhaḥ supathā nayanti //
ṚV, 7, 60, 11.2 sīkṣanta manyum maghavāno arya uru kṣayāya cakrire sudhātu //
ṚV, 7, 61, 1.1 ud vāṃ cakṣur varuṇa supratīkaṃ devayor eti sūryas tatanvān /
ṚV, 7, 61, 2.2 yasya brahmāṇi sukratū avātha ā yat kratvā na śaradaḥ pṛṇaithe //
ṚV, 7, 62, 1.2 samo divā dadṛśe rocamānaḥ kratvā kṛtaḥ sukṛtaḥ kartṛbhir bhūt //
ṚV, 7, 62, 4.1 dyāvābhūmī adite trāsīthāṃ no ye vāṃ jajñuḥ sujanimāna ṛṣve /
ṚV, 7, 62, 6.2 sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 63, 6.2 sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 64, 1.2 havyaṃ no mitro aryamā sujāto rājā sukṣatro varuṇo juṣanta //
ṚV, 7, 64, 1.2 havyaṃ no mitro aryamā sujāto rājā sukṣatro varuṇo juṣanta //
ṚV, 7, 64, 4.2 ukṣethām mitrāvaruṇā ghṛtena tā rājānā sukṣitīs tarpayethām //
ṚV, 7, 66, 2.1 yā dhārayanta devāḥ sudakṣā dakṣapitarā /
ṚV, 7, 66, 5.1 suprāvīr astu sa kṣayaḥ pra nu yāman sudānavaḥ /
ṚV, 7, 66, 13.2 teṣāṃ vaḥ sumne succhardiṣṭame naraḥ syāma ye ca sūrayaḥ //
ṚV, 7, 67, 3.1 abhi vāṃ nūnam aśvinā suhotā stomaiḥ siṣakti nāsatyā vivakvān /
ṚV, 7, 67, 6.2 ā vāṃ toke tanaye tūtujānāḥ suratnāso devavītiṃ gamema //
ṚV, 7, 67, 8.2 na vāyanti subhvo devayuktā ye vāṃ dhūrṣu taraṇayo vahanti //
ṚV, 7, 68, 1.1 ā śubhrā yātam aśvinā svaśvā giro dasrā jujuṣāṇā yuvākoḥ /
ṚV, 7, 68, 9.1 eṣa sya kārur jarate sūktair agre budhāna uṣasāṃ sumanmā /
ṚV, 7, 69, 3.1 svaśvā yaśasā yātam arvāg dasrā nidhim madhumantam pibāthaḥ /
ṚV, 7, 70, 2.2 yo vāṃ samudrān saritaḥ piparty etagvā cin na suyujā yujānaḥ //
ṚV, 7, 74, 6.2 uta svena śavasā śūśuvur nara uta kṣiyanti sukṣitim //
ṚV, 7, 77, 2.2 hiraṇyavarṇā sudṛśīkasaṃdṛg gavām mātā netry ahnām aroci //
ṚV, 7, 77, 3.1 devānāṃ cakṣuḥ subhagā vahantī śvetaṃ nayantī sudṛśīkam aśvam /
ṚV, 7, 78, 4.2 āsthād rathaṃ svadhayā yujyamānam ā yam aśvāsaḥ suyujo vahanti //
ṚV, 7, 79, 1.2 susaṃdṛgbhir ukṣabhir bhānum aśred vi sūryo rodasī cakṣasāvaḥ //
ṚV, 7, 82, 4.2 īśānā vasva ubhayasya kārava indrāvaruṇā suhavā havāmahe //
ṚV, 7, 84, 5.2 suratnāso devavītiṃ gamema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 85, 5.2 suratnāso devavītiṃ gamema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 86, 8.1 ayaṃ su tubhyaṃ varuṇa svadhāvo hṛdi stoma upaśritaś cid astu /
ṚV, 7, 87, 6.2 gambhīraśaṃso rajaso vimānaḥ supārakṣatraḥ sato asya rājā //
ṚV, 7, 88, 4.1 vasiṣṭhaṃ ha varuṇo nāvy ādhād ṛṣiṃ cakāra svapā mahobhiḥ /
ṚV, 7, 89, 1.1 mo ṣu varuṇa mṛnmayaṃ gṛhaṃ rājann ahaṃ gamam /
ṚV, 7, 89, 1.2 mṛᄆā sukṣatra mṛᄆaya //
ṚV, 7, 89, 2.2 mṛᄆā sukṣatra mṛᄆaya //
ṚV, 7, 89, 3.2 mṛᄆā sukṣatra mṛᄆaya //
ṚV, 7, 89, 4.2 mṛᄆā sukṣatra mṛᄆaya //
ṚV, 7, 90, 4.1 ucchann uṣasaḥ sudinā ariprā uru jyotir vividur dīdhyānāḥ /
ṚV, 7, 90, 7.2 vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 91, 3.2 te vāyave samanaso vi tasthur viśven naraḥ svapatyāni cakruḥ //
ṚV, 7, 91, 7.2 vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 92, 3.2 ni no rayiṃ subhojasaṃ yuvasva ni vīraṃ gavyam aśvyaṃ ca rādhaḥ //
ṚV, 7, 93, 1.2 ubhā hi vāṃ suhavā johavīmi tā vājaṃ sadya uśate dheṣṭhā //
ṚV, 7, 93, 4.2 indrāgnī vṛtrahaṇā suvajrā pra no navyebhis tirataṃ deṣṇaiḥ //
ṚV, 7, 93, 6.1 imām u ṣu somasutim upa na endrāgnī saumanasāya yātam /
ṚV, 7, 93, 7.2 yat sīm āgaś cakṛmā tat su mṛᄆa tad aryamāditiḥ śiśrathantu //
ṚV, 7, 97, 3.1 tam u jyeṣṭhaṃ namasā havirbhiḥ suśevam brahmaṇaspatiṃ gṛṇīṣe /
ṚV, 7, 97, 4.2 kāmo rāyaḥ suvīryasya taṃ dāt parṣan no ati saścato ariṣṭān //
ṚV, 7, 97, 7.2 bṛhaspatiḥ sa svāveśa ṛṣvaḥ purū sakhibhya āsutiṃ kariṣṭhaḥ //
ṚV, 7, 97, 8.2 dakṣāyyāya dakṣatā sakhāyaḥ karad brahmaṇe sutarā sugādhā //
ṚV, 7, 97, 8.2 dakṣāyyāya dakṣatā sakhāyaḥ karad brahmaṇe sutarā sugādhā //
ṚV, 7, 100, 4.2 dhruvāso asya kīrayo janāsa urukṣitiṃ sujanimā cakāra //
ṚV, 7, 101, 2.2 sa tridhātu śaraṇaṃ śarma yaṃsat trivartu jyotiḥ svabhiṣṭy asme //
ṚV, 7, 101, 5.2 mayobhuvo vṛṣṭayaḥ santv asme supippalā oṣadhīr devagopāḥ //
ṚV, 7, 103, 5.2 sarvaṃ tad eṣāṃ samṛdheva parva yat suvāco vadathanādhy apsu //
ṚV, 7, 104, 12.1 suvijñānaṃ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte /
ṚV, 8, 1, 10.2 indraṃ dhenuṃ sudughām anyām iṣam urudhārām araṅkṛtam //
ṚV, 8, 1, 14.2 sakṛt su te mahatā śūra rādhasā anu stomam mudīmahi //
ṚV, 8, 1, 18.2 ayā vardhasva tanvā girā mamā jātā sukrato pṛṇa //
ṚV, 8, 1, 19.1 indrāya su madintamaṃ somaṃ sotā vareṇyam /
ṚV, 8, 1, 34.2 śaśvatī nāry abhicakṣyāha subhadram arya bhojanam bibharṣi //
ṚV, 8, 2, 1.1 idaṃ vaso sutam andhaḥ pibā supūrṇam udaram /
ṚV, 8, 2, 5.2 apaspṛṇvate suhārdam //
ṚV, 8, 2, 8.1 trayaḥ kośāsa ścotanti tisraś camvaḥ supūrṇāḥ /
ṚV, 8, 2, 19.1 o ṣu pra yāhi vājebhir mā hṛṇīthā abhy asmān /
ṚV, 8, 2, 20.1 mo ṣv adya durhaṇāvān sāyaṃ karad āre asmat /
ṚV, 8, 2, 42.1 uta su tye payovṛdhā mākī raṇasya naptyā /
ṚV, 8, 3, 9.1 tat tvā yāmi suvīryaṃ tad brahma pūrvacittaye /
ṚV, 8, 3, 11.1 śagdhī na indra yat tvā rayiṃ yāmi suvīryam /
ṚV, 8, 3, 22.1 rohitam me pākasthāmā sudhuraṃ kakṣyaprām /
ṚV, 8, 4, 3.2 āpitve naḥ prapitve tūyam ā gahi kaṇveṣu su sacā piba //
ṚV, 8, 4, 6.2 putram prāvargaṃ kṛṇute suvīrye dāśnoti namauktibhiḥ //
ṚV, 8, 4, 16.2 tve tan naḥ suvedam usriyaṃ vasu yaṃ tvaṃ hinoṣi martyam //
ṚV, 8, 5, 6.1 tā sudevāya dāśuṣe sumedhām avitāriṇīm /
ṚV, 8, 5, 6.1 tā sudevāya dāśuṣe sumedhām avitāriṇīm /
ṚV, 8, 5, 10.1 ā no gomantam aśvinā suvīraṃ surathaṃ rayim /
ṚV, 8, 5, 10.1 ā no gomantam aśvinā suvīraṃ surathaṃ rayim /
ṚV, 8, 5, 13.1 ni ṣu brahma janānāṃ yāviṣṭaṃ tūyam ā gatam /
ṚV, 8, 5, 13.2 mo ṣv anyāṁ upāratam //
ṚV, 8, 5, 24.1 tābhir ā yātam ūtibhir navyasībhiḥ suśastibhiḥ /
ṚV, 8, 5, 33.2 acchā svadhvaraṃ janam //
ṚV, 8, 6, 23.2 uta prajāṃ suvīryam //
ṚV, 8, 6, 32.1 imām ma indra suṣṭutiṃ juṣasva pra su mām ava /
ṚV, 8, 6, 39.1 mandasvā su svarṇara utendra śaryaṇāvati /
ṚV, 8, 6, 43.1 imāṃ su pūrvyāṃ dhiyam madhor ghṛtasya pipyuṣīm /
ṚV, 8, 7, 18.2 rāye su tasya dhīmahi //
ṚV, 8, 7, 29.1 suṣome śaryaṇāvaty ārjīke pastyāvati /
ṚV, 8, 7, 32.1 saho ṣu ṇo vajrahastaiḥ kaṇvāso agnim marudbhiḥ /
ṚV, 8, 7, 33.1 o ṣu vṛṣṇaḥ prayajyūn ā navyase suvitāya /
ṚV, 8, 8, 17.2 kṛtaṃ naḥ suśriyo naremā dātam abhiṣṭaye //
ṚV, 8, 8, 21.2 tābhiḥ ṣv asmāṁ aśvinā prāvataṃ vājasātaye //
ṚV, 8, 10, 3.1 tyā nv aśvinā huve sudaṃsasā gṛbhe kṛtā /
ṚV, 8, 12, 33.1 suvīryaṃ svaśvyaṃ sugavyam indra daddhi naḥ /
ṚV, 8, 12, 33.1 suvīryaṃ svaśvyaṃ sugavyam indra daddhi naḥ /
ṚV, 8, 12, 33.1 suvīryaṃ svaśvyaṃ sugavyam indra daddhi naḥ /
ṚV, 8, 13, 2.2 supāraḥ suśravastamaḥ sam apsujit //
ṚV, 8, 13, 2.2 supāraḥ suśravastamaḥ sam apsujit //
ṚV, 8, 13, 7.2 made made vavakṣithā sukṛtvane //
ṚV, 8, 13, 25.1 vardhasvā su puruṣṭuta ṛṣiṣṭutābhir ūtibhiḥ /
ṚV, 8, 14, 12.2 upa yajñaṃ surādhasam //
ṚV, 8, 15, 10.2 satrā viśvā svapatyāni dadhiṣe //
ṚV, 8, 17, 4.2 pibā su śiprinn andhasaḥ //
ṚV, 8, 17, 8.1 tuvigrīvo vapodaraḥ subāhur andhaso made /
ṚV, 8, 18, 3.1 tat su naḥ savitā bhago varuṇo mitro aryamā /
ṚV, 8, 18, 4.2 smat sūribhiḥ purupriye suśarmabhiḥ //
ṚV, 8, 18, 12.1 tat su naḥ śarma yacchatādityā yan mumocati /
ṚV, 8, 18, 18.1 tuce tanāya tat su no drāghīya āyur jīvase /
ṚV, 8, 18, 18.2 ādityāsaḥ sumahasaḥ kṛṇotana //
ṚV, 8, 18, 22.2 pra na āyur jīvase tiretana //
ṚV, 8, 19, 4.1 ūrjo napātaṃ subhagaṃ sudīditim agniṃ śreṣṭhaśociṣam /
ṚV, 8, 19, 5.2 yo namasā svadhvaraḥ //
ṚV, 8, 19, 7.1 svagnayo vo agnibhiḥ syāma sūno sahasa ūrjām pate /
ṚV, 8, 19, 7.2 suvīras tvam asmayuḥ //
ṚV, 8, 19, 13.1 yo agniṃ havyadātibhir namobhir vā sudakṣam āvivāsati /
ṚV, 8, 19, 22.2 yaḥ piṃśate sūnṛtābhiḥ suvīryam agnir ghṛtebhir āhutaḥ //
ṚV, 8, 19, 24.2 vivāsate vāryāṇi svadhvaro hotā devo amartyaḥ //
ṚV, 8, 19, 27.1 pitur na putraḥ subhṛto duroṇa ā devāṃ etu pra ṇo haviḥ //
ṚV, 8, 19, 30.1 pra so agne tavotibhiḥ suvīrābhis tirate vājabharmabhiḥ /
ṚV, 8, 19, 32.1 tam āganma sobharayaḥ sahasramuṣkaṃ svabhiṣṭim avase /
ṚV, 8, 20, 2.1 vīᄆupavibhir maruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ /
ṚV, 8, 20, 19.1 yūna ū ṣu naviṣṭhayā vṛṣṇaḥ pāvakāṁ abhi sobhare girā /
ṚV, 8, 20, 20.2 vṛṣṇaś candrān na suśravastamān girā vandasva maruto aha //
ṚV, 8, 20, 25.1 yat sindhau yad asiknyāṃ yat samudreṣu marutaḥ subarhiṣaḥ /
ṚV, 8, 21, 8.2 uto samasminn ā śiśīhi no vaso vāje suśipra gomati //
ṚV, 8, 22, 1.2 yam aśvinā suhavā rudravartanī ā sūryāyai tasthathuḥ //
ṚV, 8, 22, 2.1 pūrvāyuṣaṃ suhavam puruspṛham bhujyuṃ vājeṣu pūrvyam /
ṚV, 8, 22, 3.2 arvācīnā sv avase karāmahe gantārā dāśuṣo gṛham //
ṚV, 8, 22, 18.1 suprāvargaṃ suvīryaṃ suṣṭhu vāryam anādhṛṣṭaṃ rakṣasvinā /
ṚV, 8, 22, 18.1 suprāvargaṃ suvīryaṃ suṣṭhu vāryam anādhṛṣṭaṃ rakṣasvinā /
ṚV, 8, 23, 4.2 tapurjambhasya sudyuto gaṇaśriyaḥ //
ṚV, 8, 23, 5.1 ud u tiṣṭha svadhvara stavāno devyā kṛpā /
ṚV, 8, 23, 6.1 agne yāhi suśastibhir havyā juhvāna ānuṣak /
ṚV, 8, 23, 12.1 sa tvaṃ na ūrjām pate rayiṃ rāsva suvīryam /
ṚV, 8, 23, 13.1 yad vā u viśpatiḥ śitaḥ suprīto manuṣo viśi /
ṚV, 8, 23, 20.1 taṃ huvema yatasrucaḥ subhāsaṃ śukraśociṣam /
ṚV, 8, 23, 27.2 suvīryasya prajāvato yaśasvataḥ //
ṚV, 8, 24, 1.2 stuṣa ū ṣu vo nṛtamāya dhṛṣṇave //
ṚV, 8, 24, 7.2 ugra praṇetar adhi ṣū vaso gahi //
ṚV, 8, 24, 23.2 suvidvāṃsaṃ carkṛtyaṃ caraṇīnām //
ṚV, 8, 25, 2.1 mitrā tanā na rathyā varuṇo yaś ca sukratuḥ /
ṚV, 8, 25, 2.2 sanāt sujātā tanayā dhṛtavratā //
ṚV, 8, 25, 5.1 napātā śavaso mahaḥ sūnū dakṣasya sukratū /
ṚV, 8, 25, 8.1 ṛtāvānā ni ṣedatuḥ sāmrājyāya sukratū /
ṚV, 8, 26, 1.1 yuvor u ṣū rathaṃ huve sadhastutyāya sūriṣu /
ṚV, 8, 26, 7.2 maghavānā suvīrāv anapacyutā //
ṚV, 8, 26, 10.1 aśvinā sv ṛṣe stuhi kuvit te śravato havam /
ṚV, 8, 26, 15.1 asmabhyaṃ su vṛṣaṇvasū yātaṃ vartir nṛpāyyam /
ṚV, 8, 26, 19.1 smad etayā sukīrtyāśvinā śvetayā dhiyā /
ṚV, 8, 26, 23.1 vāyo yāhi śivā divo vahasvā su svaśvyam /
ṚV, 8, 26, 23.1 vāyo yāhi śivā divo vahasvā su svaśvyam /
ṚV, 8, 26, 24.1 tvāṃ hi supsarastamaṃ nṛṣadaneṣu hūmahe /
ṚV, 8, 27, 3.1 pra na etv adhvaro 'gnā deveṣu pūrvyaḥ /
ṚV, 8, 27, 12.1 ud u ṣya vaḥ savitā supraṇītayo 'sthād ūrdhvo vareṇyaḥ /
ṚV, 8, 27, 18.1 ajre cid asmai kṛṇuthā nyañcanaṃ durge cid ā susaraṇam /
ṚV, 8, 31, 13.2 sugā ṛtasya panthāḥ //
ṚV, 8, 31, 18.1 asad atra suvīryam uta tyad āśvaśvyam /
ṚV, 8, 32, 4.2 huve suśipram ūtaye //
ṚV, 8, 32, 13.1 yo rāyo 'vanir mahān supāraḥ sunvataḥ sakhā /
ṚV, 8, 32, 19.1 vi ṣū cara svadhā anu kṛṣṭīnām anv āhuvaḥ /
ṚV, 8, 33, 5.1 yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukratur gṛṇe /
ṚV, 8, 33, 5.1 yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukratur gṛṇe /
ṚV, 8, 33, 13.2 nāyam acchā maghavā śṛṇavad giro brahmokthā ca sukratuḥ //
ṚV, 8, 34, 12.1 sarūpair ā su no gahi sambhṛtaiḥ sambhṛtāśvaḥ /
ṚV, 8, 39, 6.2 agniḥ sa draviṇodā agnir dvārā vy ūrṇute svāhuto navīyasā nabhantām anyake same //
ṚV, 8, 40, 1.1 indrāgnī yuvaṃ su naḥ sahantā dāsatho rayim /
ṚV, 8, 40, 11.1 taṃ śiśītā svadhvaraṃ satyaṃ satvānam ṛtviyam /
ṚV, 8, 41, 1.1 asmā ū ṣu prabhūtaye varuṇāya marudbhyo 'rcā viduṣṭarebhyaḥ /
ṚV, 8, 41, 2.1 tam ū ṣu samanā girā pitṝṇāṃ ca manmabhiḥ /
ṚV, 8, 42, 3.2 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhema //
ṚV, 8, 43, 18.1 tubhyaṃ tā aṅgirastama viśvāḥ sukṣitayaḥ pṛthak /
ṚV, 8, 43, 29.1 tubhyaṃ ghet te janā ime viśvāḥ sukṣitayaḥ pṛthak /
ṚV, 8, 44, 13.2 asmin yajñe svadhvare //
ṚV, 8, 45, 7.1 yad ājiṃ yāty ājikṛd indraḥ svaśvayur upa /
ṚV, 8, 45, 8.1 vi ṣu viśvā abhiyujo vajrin viṣvag yathā vṛha /
ṚV, 8, 45, 8.2 bhavā naḥ suśravastamaḥ //
ṚV, 8, 45, 9.1 asmākaṃ su ratham pura indraḥ kṛṇotu sātaye /
ṚV, 8, 45, 33.1 taved u tāḥ sukīrtayo 'sann uta praśastayaḥ /
ṚV, 8, 46, 4.1 sunītho ghā sa martyo yam maruto yam aryamā /
ṚV, 8, 46, 5.1 dadhāno gomad aśvavat suvīryam ādityajūta edhate /
ṚV, 8, 46, 10.1 gavyo ṣu ṇo yathā purāśvayota rathayā /
ṚV, 8, 46, 17.1 mahaḥ su vo aram iṣe stavāmahe mīᄆhuṣe araṅgamāya jagmaye /
ṚV, 8, 46, 20.1 sanitaḥ susanitar ugra citra cetiṣṭha sūnṛta /
ṚV, 8, 46, 27.2 araṭve akṣe nahuṣe sukṛtvani sukṛttarāya sukratuḥ //
ṚV, 8, 46, 27.2 araṭve akṣe nahuṣe sukṛtvani sukṛttarāya sukratuḥ //
ṚV, 8, 47, 1.2 yam ādityā abhi druho rakṣathā nem aghaṃ naśad anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 2.2 pakṣā vayo yathopari vy asme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 3.2 viśvāni viśvavedaso varūthyā manāmahe 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 4.2 manor viśvasya ghed ima ādityā rāya īśate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 5.2 syāmed indrasya śarmaṇy ādityānām utāvasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 6.2 devā adabhram āśa vo yam ādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 7.2 yasmā u śarma sapratha ādityāso arādhvam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 8.2 yūyam maho na enaso yūyam arbhād uruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 9.2 mātā mitrasya revato 'ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 10.2 tridhātu yad varūthyaṃ tad asmāsu vi yantanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 11.2 sutīrtham arvato yathānu no neṣathā sugam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 11.2 sutīrtham arvato yathānu no neṣathā sugam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 12.2 gave ca bhadraṃ dhenave vīrāya ca śravasyate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 13.2 trite tad viśvam āptya āre asmad dadhātanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 14.2 tritāya tad vibhāvary āptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 15.2 trite duṣṣvapnyaṃ sarvam āptye pari dadmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 16.2 tritāya ca dvitāya coṣo duṣṣvapnyaṃ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 17.2 evā duṣṣvapnyaṃ sarvam āptye saṃ nayāmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 18.2 uṣo yasmād duṣṣvapnyād abhaiṣmāpa tad ucchatv anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 48, 1.1 svādor abhakṣi vayasaḥ sumedhāḥ svādhyo varivovittarasya /
ṚV, 8, 48, 4.1 śaṃ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ /
ṚV, 8, 48, 9.2 yat te vayam pramināma vratāni sa no mṛᄆa suṣakhā deva vasyaḥ //
ṚV, 8, 48, 14.2 vayaṃ somasya viśvaha priyāsaḥ suvīrāso vidatham ā vadema //
ṚV, 8, 49, 1.1 abhi pra vaḥ surādhasam indram arca yathā vide /
ṚV, 8, 50, 1.1 pra su śrutaṃ surādhasam arcā śakram abhiṣṭaye /
ṚV, 8, 50, 1.1 pra su śrutaṃ surādhasam arcā śakram abhiṣṭaye /
ṚV, 8, 50, 5.1 ā naḥ some svadhvara iyāno atyo na tośate /
ṚV, 8, 53, 5.2 ā śantama śantamābhir abhiṣṭibhir ā svāpe svāpibhiḥ //
ṚV, 8, 53, 5.2 ā śantama śantamābhir abhiṣṭibhir ā svāpe svāpibhiḥ //
ṚV, 8, 53, 6.2 pra tirā śacībhir ye ta ukthinaḥ kratum punata ānuṣak //
ṚV, 8, 54, 2.1 nakṣanta indram avase sukṛtyayā yeṣāṃ suteṣu mandase /
ṚV, 8, 55, 4.1 sudevā stha kāṇvāyanā vayo vayo vicarantaḥ /
ṚV, 8, 59, 5.2 asmān sv indrāvaruṇā ghṛtaścutas tribhiḥ sāptebhir avataṃ śubhas patī //
ṚV, 8, 60, 6.2 devānāṃ śarman mama santu sūrayaḥ śatrūṣāhaḥ svagnayaḥ //
ṚV, 8, 60, 11.2 rāsvā ca na upamāte puruspṛhaṃ sunītī svayaśastaram //
ṚV, 8, 60, 13.2 tigmā asya hanavo na pratidhṛṣe sujambhaḥ sahaso yahuḥ //
ṚV, 8, 60, 14.2 sa tvaṃ no hotaḥ suhutaṃ haviṣ kṛdhi vaṃsvā no vāryā puru //
ṚV, 8, 60, 16.1 sapta hotāras tam id īᄆate tvāgne sutyajam ahrayam /
ṚV, 8, 61, 5.1 śagdhy ū ṣu śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 64, 9.1 kaṃ te dānā asakṣata vṛtrahan kaṃ suvīryā /
ṚV, 8, 65, 12.1 napāto durgahasya me sahasreṇa surādhasaḥ /
ṚV, 8, 66, 2.1 na yaṃ dudhrā varante na sthirā muro made suśipram andhasaḥ /
ṚV, 8, 66, 4.2 vajrī suśipro haryaśva it karad indraḥ kratvā yathā vaśat //
ṚV, 8, 67, 1.2 sumṛᄆīkāṁ abhiṣṭaye //
ṚV, 8, 67, 10.2 sumṛᄆīkām abhiṣṭaye //
ṚV, 8, 67, 15.1 apo ṣu ṇa iyaṃ śarur ādityā apa durmatiḥ /
ṚV, 8, 67, 18.1 tat su no navyaṃ sanyasa ādityā yan mumocati /
ṚV, 8, 67, 21.1 vi ṣu dveṣo vy aṃhatim ādityāso vi saṃhitam /
ṚV, 8, 68, 6.1 paromātram ṛcīṣamam indram ugraṃ surādhasam /
ṚV, 8, 68, 16.1 surathāṁ ātithigve svabhīśūṃr ārkṣe /
ṚV, 8, 68, 16.1 surathāṁ ātithigve svabhīśūṃr ārkṣe /
ṚV, 8, 68, 18.2 svabhīśuḥ kaśāvatī //
ṚV, 8, 69, 10.1 ā yat patanty enyaḥ sudughā anapasphuraḥ /
ṚV, 8, 69, 12.1 sudevo asi varuṇa yasya te sapta sindhavaḥ /
ṚV, 8, 69, 13.1 yo vyatīṃr aphāṇayat suyuktāṁ upa dāśuṣe /
ṚV, 8, 69, 16.1 ā tū suśipra dampate rathaṃ tiṣṭhā hiraṇyayam /
ṚV, 8, 70, 9.1 ud ū ṣu ṇo vaso mahe mṛśasva śūra rādhase /
ṚV, 8, 70, 9.2 ud ū ṣu mahyai maghavan maghattaya ud indra śravase mahe //
ṚV, 8, 70, 11.2 ava svaḥ sakhā dudhuvīta parvataḥ sughnāya dasyum parvataḥ //
ṚV, 8, 73, 17.1 aśvinā su vicākaśad vṛkṣam paraśumāṁ iva /
ṚV, 8, 74, 7.2 mandra sujāta sukrato 'mūra dasmātithe //
ṚV, 8, 74, 14.2 surathāso abhi prayo vakṣan vayo na tugryam //
ṚV, 8, 75, 11.1 kuvit su no gaviṣṭaye 'gne saṃveṣiṣo rayim /
ṚV, 8, 77, 6.2 indro bundaṃ svātatam //
ṚV, 8, 77, 11.1 tuvikṣaṃ te sukṛtaṃ sūmayaṃ dhanuḥ sādhur bundo hiraṇyayaḥ /
ṚV, 8, 77, 11.2 ubhā te bāhū raṇyā susaṃskṛta ṛdūpe cid ṛdūvṛdhā //
ṚV, 8, 78, 4.1 nakīṃ vṛdhīka indra te na suṣā na sudā uta /
ṚV, 8, 78, 4.1 nakīṃ vṛdhīka indra te na suṣā na sudā uta /
ṚV, 8, 78, 8.2 sudātv aparihvṛtā //
ṚV, 8, 79, 7.1 suśevo no mṛᄆayākur adṛptakratur avātaḥ /
ṚV, 8, 80, 3.2 kuvit sv indra ṇaḥ śakaḥ //
ṚV, 8, 80, 6.2 asmān su jigyuṣas kṛdhi //
ṚV, 8, 81, 8.2 asmābhiḥ su taṃ sanuhi //
ṚV, 8, 82, 6.1 indra śrudhi su me havam asme sutasya gomataḥ /
ṚV, 8, 84, 6.1 adhā tvaṃ hi nas karo viśvā asmabhyaṃ sukṣitīḥ /
ṚV, 8, 84, 9.2 agne suvīra edhate //
ṚV, 8, 92, 4.1 apād u śipry andhasaḥ sudakṣasya prahoṣiṇaḥ /
ṚV, 8, 92, 14.1 tve su putra śavaso 'vṛtran kāmakātayaḥ /
ṚV, 8, 92, 30.1 mo ṣu brahmeva tandrayur bhuvo vājānām pate /
ṚV, 8, 93, 12.2 ubhe suśipra rodasī //
ṚV, 8, 93, 21.1 abhī ṣu ṇas tvaṃ rayim mandasānaḥ sahasriṇam /
ṚV, 8, 94, 3.1 tat su no viśve arya ā sadā gṛṇanti kāravaḥ /
ṚV, 8, 95, 4.2 suvīryasya gomato rāyas pūrdhi mahāṁ asi //
ṚV, 8, 96, 1.1 asmā uṣāsa ātiranta yāmam indrāya naktam ūrmyāḥ suvācaḥ /
ṚV, 8, 96, 1.2 asmā āpo mātaraḥ sapta tasthur nṛbhyas tarāya sindhavaḥ supārāḥ //
ṚV, 8, 96, 19.1 sa sukratū raṇitā yaḥ suteṣv anuttamanyur yo aheva revān /
ṚV, 8, 97, 12.2 sudītayo vo adruho 'pi karṇe tarasvinaḥ sam ṛkvabhiḥ //
ṚV, 8, 97, 13.2 maṃhiṣṭho gīrbhir ā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī //
ṚV, 8, 98, 12.2 sa no rāsva suvīryam //
ṚV, 8, 99, 2.1 matsvā suśipra harivas tad īmahe tve ā bhūṣanti vedhasaḥ /
ṚV, 8, 100, 3.1 pra su stomam bharata vājayanta indrāya satyaṃ yadi satyam asti /
ṚV, 8, 101, 9.1 ā no yajñaṃ divispṛśaṃ vāyo yāhi sumanmabhiḥ /
ṚV, 8, 103, 1.2 upo ṣu jātam āryasya vardhanam agniṃ nakṣanta no giraḥ //
ṚV, 8, 103, 12.2 yaḥ suhotā svadhvaraḥ //
ṚV, 8, 103, 12.2 yaḥ suhotā svadhvaraḥ //
ṚV, 8, 103, 13.2 kīriś ciddhi tvām īṭṭe dūtyāya rātahavyaḥ svadhvaraḥ //
ṚV, 9, 3, 8.2 pavamānaḥ svadhvaraḥ //
ṚV, 9, 4, 7.1 abhy arṣa svāyudha soma dvibarhasaṃ rayim /
ṚV, 9, 5, 6.1 suśilpe bṛhatī mahī pavamāno vṛṣaṇyati /
ṚV, 9, 7, 1.1 asṛgram indavaḥ pathā dharmann ṛtasya suśriyaḥ /
ṚV, 9, 8, 2.2 te no dhāntu suvīryam //
ṚV, 9, 11, 9.1 pavamāna suvīryaṃ rayiṃ soma rirīhi naḥ /
ṚV, 9, 12, 4.2 somo yaḥ sukratuḥ kaviḥ //
ṚV, 9, 12, 9.2 asme indo svābhuvam //
ṚV, 9, 13, 4.2 dyumad indo suvīryam //
ṚV, 9, 13, 5.1 te naḥ sahasriṇaṃ rayim pavantām ā suvīryam /
ṚV, 9, 15, 8.2 svāyudham madintamam //
ṚV, 9, 20, 7.2 dadhat stotre suvīryam //
ṚV, 9, 23, 5.2 suvīro abhiśastipāḥ //
ṚV, 9, 29, 5.1 rakṣā su no araruṣaḥ svanāt samasya kasya cit /
ṚV, 9, 31, 6.1 svāyudhasya te sato bhuvanasya pate vayam /
ṚV, 9, 40, 5.1 sa naḥ punāna ā bhara rayiṃ stotre suvīryam /
ṚV, 9, 43, 4.1 pavamāna vidā rayim asmabhyaṃ soma suśriyam /
ṚV, 9, 43, 6.2 soma rāsva suvīryam //
ṚV, 9, 45, 6.2 indo stotre suvīryam //
ṚV, 9, 47, 1.1 ayā somaḥ sukṛtyayā mahaś cid abhy avardhata /
ṚV, 9, 48, 1.2 cāruṃ sukṛtyayemahe //
ṚV, 9, 48, 3.1 atas tvā rayim abhi rājānaṃ sukrato divaḥ /
ṚV, 9, 49, 1.1 pavasva vṛṣṭim ā su no 'pām ūrmiṃ divas pari /
ṚV, 9, 61, 13.1 upo ṣu jātam apturaṃ gobhir bhaṅgam pariṣkṛtam /
ṚV, 9, 61, 21.1 sammiślo aruṣo bhava sūpasthābhir na dhenubhiḥ /
ṚV, 9, 61, 23.1 suvīrāso vayaṃ dhanā jayema soma mīḍhvaḥ /
ṚV, 9, 62, 30.2 dadhat stotre suvīryam //
ṚV, 9, 63, 1.1 ā pavasva sahasriṇaṃ rayiṃ soma suvīryam /
ṚV, 9, 63, 28.2 jahi rakṣāṃsi sukrato //
ṚV, 9, 65, 5.1 ā pavasva suvīryam mandamānaḥ svāyudha /
ṚV, 9, 65, 5.1 ā pavasva suvīryam mandamānaḥ svāyudha /
ṚV, 9, 65, 5.2 iho ṣv indav ā gahi //
ṚV, 9, 65, 17.1 ā na indo śatagvinaṃ gavām poṣaṃ svaśvyam /
ṚV, 9, 65, 24.1 te no vṛṣṭiṃ divas pari pavantām ā suvīryam /
ṚV, 9, 65, 30.1 ā rayim ā sucetunam ā sukrato tanūṣv ā /
ṚV, 9, 66, 21.1 agne pavasva svapā asme varcaḥ suvīryam /
ṚV, 9, 66, 21.1 agne pavasva svapā asme varcaḥ suvīryam /
ṚV, 9, 66, 27.2 dadhat stotre suvīryam //
ṚV, 9, 67, 19.2 dadhat stotre suvīryam //
ṚV, 9, 68, 10.2 adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram //
ṚV, 9, 69, 8.1 ā naḥ pavasva vasumaddhiraṇyavad aśvāvad gomad yavamat suvīryam /
ṚV, 9, 69, 10.1 indav indrāya bṛhate pavasva sumṛᄆīko anavadyo riśādāḥ /
ṚV, 9, 70, 4.1 sa mṛjyamāno daśabhiḥ sukarmabhiḥ pra madhyamāsu mātṛṣu prame sacā /
ṚV, 9, 70, 6.2 jānann ṛtam prathamaṃ yat svarṇaram praśastaye kam avṛṇīta sukratuḥ //
ṚV, 9, 70, 7.2 ā yoniṃ somaḥ sukṛtaṃ ni ṣīdati gavyayī tvag bhavati nirṇig avyayī //
ṚV, 9, 71, 4.2 ā yasmin gāvaḥ suhutāda ūdhani mūrdhañchrīṇanty agriyaṃ varīmabhiḥ //
ṚV, 9, 72, 2.2 yadī mṛjanti sugabhastayo naraḥ sanīᄆābhir daśabhiḥ kāmyam madhu //
ṚV, 9, 72, 8.1 sa tū pavasva pari pārthivaṃ raja stotre śikṣann ādhūnvate ca sukrato /
ṚV, 9, 74, 2.1 divo ya skambho dharuṇaḥ svātata āpūrṇo aṃśuḥ paryeti viśvataḥ /
ṚV, 9, 74, 3.1 mahi psaraḥ sukṛtaṃ somyam madhūrvī gavyūtir aditer ṛtaṃ yate /
ṚV, 9, 77, 1.2 abhīm ṛtasya sudughā ghṛtaścuto vāśrā arṣanti payaseva dhenavaḥ //
ṚV, 9, 79, 5.1 evā ta indo subhvaṃ supeśasaṃ rasaṃ tuñjanti prathamā abhiśriyaḥ /
ṚV, 9, 80, 3.1 endrasya kukṣā pavate madintama ūrjaṃ vasānaḥ śravase sumaṅgalaḥ /
ṚV, 9, 81, 3.2 śikṣā vayodho vasave su cetunā mā no gayam āre asmat parā sicaḥ //
ṚV, 9, 81, 4.1 ā naḥ pūṣā pavamānaḥ surātayo mitro gacchantu varuṇaḥ sajoṣasaḥ /
ṚV, 9, 81, 4.2 bṛhaspatir maruto vāyur aśvinā tvaṣṭā savitā suyamā sarasvatī //
ṚV, 9, 82, 4.2 antar vāṇīṣu pra carā su jīvase 'nindyo vṛjane soma jāgṛhi //
ṚV, 9, 83, 4.2 gṛbhṇāti ripuṃ nidhayā nidhāpatiḥ sukṛttamā madhuno bhakṣam āśata //
ṚV, 9, 85, 8.1 pavamāno abhy arṣā suvīryam urvīṃ gavyūtim mahi śarma saprathaḥ /
ṚV, 9, 86, 7.1 yajñasya ketuḥ pavate svadhvaraḥ somo devānām upa yāti niṣkṛtam /
ṚV, 9, 86, 12.2 agre vājasya bhajate mahādhanaṃ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā //
ṚV, 9, 86, 18.2 yā no dohate trir ahann asaścuṣī kṣumad vājavan madhumat suvīryam //
ṚV, 9, 86, 26.1 induḥ punāno ati gāhate mṛdho viśvāni kṛṇvan supathāni yajyave /
ṚV, 9, 86, 39.2 tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa girema āsate //
ṚV, 9, 86, 45.2 harir ghṛtasnuḥ sudṛśīko arṇavo jyotīrathaḥ pavate rāya okyaḥ //
ṚV, 9, 86, 48.2 jahi viśvān rakṣasa indo atriṇo bṛhad vadema vidathe suvīrāḥ //
ṚV, 9, 87, 2.1 svāyudhaḥ pavate deva indur aśastihā vṛjanaṃ rakṣamāṇaḥ /
ṚV, 9, 87, 2.2 pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ //
ṚV, 9, 89, 7.2 śagdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma //
ṚV, 9, 95, 5.2 indraś ca yat kṣayathaḥ saubhagāya suvīryasya patayaḥ syāma //
ṚV, 9, 96, 15.2 payo na dugdham aditer iṣiram urv iva gātuḥ suyamo na voᄆhā //
ṚV, 9, 96, 16.1 svāyudhaḥ sotṛbhiḥ pūyamāno 'bhy arṣa guhyaṃ cāru nāma /
ṚV, 9, 96, 24.1 ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ /
ṚV, 9, 96, 24.1 ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ /
ṚV, 9, 97, 24.2 dvitā bhuvad rayipatī rayīṇām ṛtam bharat subhṛtaṃ cārv induḥ //
ṚV, 9, 97, 26.1 devāvyo naḥ pariṣicyamānāḥ kṣayaṃ suvīraṃ dhanvantu somāḥ /
ṚV, 9, 97, 37.2 sapanti yam mithunāso nikāmā adhvaryavo rathirāsaḥ suhastāḥ //
ṚV, 9, 97, 50.1 abhi vastrā suvasanāny arṣābhi dhenūḥ sudughāḥ pūyamānaḥ /
ṚV, 9, 97, 50.1 abhi vastrā suvasanāny arṣābhi dhenūḥ sudughāḥ pūyamānaḥ /
ṚV, 9, 99, 7.1 sa mṛjyate sukarmabhir devo devebhyaḥ sutaḥ /
ṚV, 9, 102, 3.2 mimīte asya yojanā vi sukratuḥ //
ṚV, 9, 105, 4.1 goman na indo aśvavat sutaḥ sudakṣa dhanva /
ṚV, 9, 107, 21.1 mṛjyamānaḥ suhastya samudre vācam invasi /
ṚV, 9, 108, 2.2 sa supraketo abhy akramīd iṣo 'cchā vājaṃ naitaśaḥ //
ṚV, 9, 108, 10.1 ā vacyasva sudakṣa camvoḥ suto viśāṃ vahnir na viśpatiḥ /
ṚV, 9, 108, 13.2 somo yaḥ sukṣitīnām //
ṚV, 9, 108, 15.1 indrāya soma pātave nṛbhir yataḥ svāyudho madintamaḥ /
ṚV, 9, 109, 7.1 pavasva soma dyumnī sudhāro mahām avīnām anu pūrvyaḥ //
ṚV, 9, 110, 1.1 pary ū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ /
ṚV, 9, 110, 12.2 svāyudhaḥ sāsahvān soma śatrūn //
ṚV, 10, 1, 1.2 agnir bhānunā ruśatā svaṅga ā jāto viśvā sadmāny aprāḥ //
ṚV, 10, 2, 7.1 yaṃ tvā dyāvāpṛthivī yaṃ tvāpas tvaṣṭā yaṃ tvā sujanimā jajāna /
ṚV, 10, 3, 3.2 supraketair dyubhir agnir vitiṣṭhan ruśadbhir varṇair abhi rāmam asthāt //
ṚV, 10, 3, 5.1 svanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥ sudivaḥ /
ṚV, 10, 5, 4.1 ṛtasya hi vartanayaḥ sujātam iṣo vājāya pradivaḥ sacante /
ṚV, 10, 7, 2.2 yadā te marto anu bhogam ānaḍ vaso dadhāno matibhiḥ sujāta //
ṚV, 10, 7, 6.2 yathāyaja ṛtubhir deva devān evā yajasva tanvaṃ sujāta //
ṚV, 10, 7, 7.2 rāsvā ca naḥ sumaho havyadātiṃ trāsvota nas tanvo aprayucchan //
ṚV, 10, 10, 14.1 anyam ū ṣu tvaṃ yamy anya u tvām pari ṣvajāte libujeva vṛkṣam /
ṚV, 10, 10, 14.2 tasya vā tvam mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
ṚV, 10, 11, 5.1 sadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ /
ṚV, 10, 15, 2.2 ye pārthive rajasy ā niṣattā ye vā nūnaṃ suvṛjanāsu vikṣu //
ṚV, 10, 15, 11.1 agniṣvāttāḥ pitara eha gacchata sadaḥ sadaḥ sadata supraṇītayaḥ /
ṚV, 10, 15, 13.2 tvaṃ vettha yati te jātavedaḥ svadhābhir yajñaṃ sukṛtaṃ juṣasva //
ṚV, 10, 16, 4.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
ṚV, 10, 16, 14.2 maṇḍūkyā su saṃ gama imaṃ sv agniṃ harṣaya //
ṚV, 10, 16, 14.2 maṇḍūkyā su saṃ gama imaṃ sv agniṃ harṣaya //
ṚV, 10, 17, 4.2 yatrāsate sukṛto yatra te yayus tatra tvā devaḥ savitā dadhātu //
ṚV, 10, 17, 7.2 sarasvatīṃ sukṛto ahvayanta sarasvatī dāśuṣe vāryaṃ dāt //
ṚV, 10, 18, 6.2 iha tvaṣṭā sujanimā sajoṣā dīrgham āyuḥ karati jīvase vaḥ //
ṚV, 10, 18, 7.1 imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃ viśantu /
ṚV, 10, 18, 7.2 anaśravo 'namīvāḥ suratnā ā rohantu janayo yonim agre //
ṚV, 10, 18, 9.2 atraiva tvam iha vayaṃ suvīrā viśvā spṛdho abhimātīr jayema //
ṚV, 10, 18, 10.1 upa sarpa mātaram bhūmim etām uruvyacasam pṛthivīṃ suśevām /
ṚV, 10, 18, 11.1 ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpavañcanā /
ṚV, 10, 18, 11.1 ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpavañcanā /
ṚV, 10, 18, 12.1 ucchvañcamānā pṛthivī su tiṣṭhatu sahasram mita upa hi śrayantām /
ṚV, 10, 20, 10.2 gira ā vakṣat sumatīr iyāna iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ //
ṚV, 10, 21, 2.1 tvām u te svābhuvaḥ śumbhanty aśvarādhasaḥ /
ṚV, 10, 23, 4.2 ava veti sukṣayaṃ sute madhūd id dhūnoti vāto yathā vanam //
ṚV, 10, 23, 6.1 stomaṃ ta indra vimadā ajījanann apūrvyam purutamaṃ sudānave /
ṚV, 10, 25, 8.1 tvaṃ naḥ soma sukratur vayodheyāya jāgṛhi /
ṚV, 10, 27, 1.1 asat su me jaritaḥ sābhivego yat sunvate yajamānāya śikṣam /
ṚV, 10, 27, 12.2 bhadrā vadhūr bhavati yat supeśāḥ svayaṃ sā mitraṃ vanute jane cit //
ṚV, 10, 27, 16.2 garbham mātā sudhitaṃ vakṣaṇāsv avenantaṃ tuṣayantī bibharti //
ṚV, 10, 27, 20.1 etau me gāvau pramarasya yuktau mo ṣu pra sedhīr muhur in mamandhi /
ṚV, 10, 28, 1.2 jakṣīyād dhānā uta somam papīyāt svāśitaḥ punar astaṃ jagāyāt //
ṚV, 10, 28, 4.1 idaṃ su me jaritar ā cikiddhi pratīpaṃ śāpaṃ nadyo vahanti /
ṚV, 10, 28, 8.2 ni sudrvaṃ dadhato vakṣaṇāsu yatrā kṛpīṭam anu tad dahanti //
ṚV, 10, 29, 6.1 mātre nu te sumite indra pūrvī dyaur majmanā pṛthivī kāvyena /
ṚV, 10, 29, 8.1 vy ānaḍ indraḥ pṛtanāḥ svojā āsmai yatante sakhyāya pūrvīḥ /
ṚV, 10, 30, 2.2 ava yāś caṣṭe aruṇaḥ suparṇas tam āsyadhvam ūrmim adyā suhastāḥ //
ṚV, 10, 30, 3.2 sa vo dadad ūrmim adyā supūtaṃ tasmai somam madhumantaṃ sunota //
ṚV, 10, 30, 12.2 rāyaś ca stha svapatyasya patnīḥ sarasvatī tad gṛṇate vayo dhāt //
ṚV, 10, 30, 13.2 adhvaryubhir manasā saṃvidānā indrāya somaṃ suṣutam bharantīḥ //
ṚV, 10, 31, 1.2 tebhir vayaṃ suṣakhāyo bhavema taranto viśvā duritā syāma //
ṚV, 10, 32, 1.1 pra su gmantā dhiyasānasya sakṣaṇi varebhir varāṁ abhi ṣu prasīdataḥ /
ṚV, 10, 32, 1.1 pra su gmantā dhiyasānasya sakṣaṇi varebhir varāṁ abhi ṣu prasīdataḥ /
ṚV, 10, 32, 2.2 ye tvā vahanti muhur adhvarāṁ upa te su vanvantu vagvanāṁ arādhasaḥ //
ṚV, 10, 32, 8.2 em enam āpa jarimā yuvānam aheḍan vasuḥ sumanā babhūva //
ṚV, 10, 33, 3.2 sakṛt su no maghavann indra mṛḍayādhā piteva no bhava //
ṚV, 10, 34, 11.1 striyaṃ dṛṣṭvāya kitavaṃ tatāpānyeṣāṃ jāyāṃ sukṛtaṃ ca yonim /
ṚV, 10, 35, 12.1 tan no devā yacchata supravācanaṃ chardir ādityāḥ subharaṃ nṛpāyyam /
ṚV, 10, 36, 5.2 supraketaṃ jīvase manma dhīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 7.1 upa hvaye suhavam mārutaṃ gaṇam pāvakam ṛṣvaṃ sakhyāya śambhuvam /
ṚV, 10, 36, 8.1 apām peruṃ jīvadhanyam bharāmahe devāvyaṃ suhavam adhvaraśriyam /
ṚV, 10, 36, 8.2 suraśmiṃ somam indriyaṃ yamīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 37, 7.1 viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvā anāgasaḥ /
ṚV, 10, 37, 7.1 viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvā anāgasaḥ /
ṚV, 10, 39, 1.2 śaśvattamāsas tam u vām idaṃ vayam pitur na nāma suhavaṃ havāmahe //
ṚV, 10, 39, 11.2 yam aśvinā suhavā rudravartanī purorathaṃ kṛṇuthaḥ patnyā saha //
ṚV, 10, 39, 12.2 yasya yoge duhitā jāyate diva ubhe ahanī sudine vivasvataḥ //
ṚV, 10, 40, 11.1 na tasya vidma tad u ṣu pra vocata yuvā ha yad yuvatyāḥ kṣeti yoniṣu /
ṚV, 10, 40, 13.2 kṛtaṃ tīrthaṃ suprapāṇaṃ śubhas patī sthāṇum patheṣṭhām apa durmatiṃ hatam //
ṚV, 10, 42, 1.1 asteva su prataraṃ lāyam asyan bhūṣann iva pra bharā stomam asmai /
ṚV, 10, 43, 2.2 rājeva dasma ni ṣado 'dhi barhiṣy asmin su some 'vapānam astu te //
ṚV, 10, 43, 4.1 vayo na vṛkṣaṃ supalāśam āsadan somāsa indram mandinaś camūṣadaḥ /
ṚV, 10, 44, 2.1 suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpate gabhastau /
ṚV, 10, 44, 2.2 śībhaṃ rājan supathā yāhy arvāṅ vardhāma te papuṣo vṛṣṇyāni //
ṚV, 10, 44, 5.1 gamann asme vasūny ā hi śaṃsiṣaṃ svāśiṣam bharam ā yāhi sominaḥ /
ṚV, 10, 44, 9.1 imam bibharmi sukṛtaṃ te aṅkuśaṃ yenārujāsi maghavañchaphārujaḥ /
ṚV, 10, 44, 9.2 asmin su te savane astv okyaṃ suta iṣṭau maghavan bodhy ābhagaḥ //
ṚV, 10, 45, 8.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
ṚV, 10, 45, 12.1 astāvy agnir narāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ /
ṚV, 10, 45, 12.2 adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram //
ṚV, 10, 47, 2.1 svāyudhaṃ svavasaṃ sunīthaṃ catuḥsamudraṃ dharuṇaṃ rayīṇām /
ṚV, 10, 47, 2.1 svāyudhaṃ svavasaṃ sunīthaṃ catuḥsamudraṃ dharuṇaṃ rayīṇām /
ṚV, 10, 47, 2.1 svāyudhaṃ svavasaṃ sunīthaṃ catuḥsamudraṃ dharuṇaṃ rayīṇām /
ṚV, 10, 47, 3.1 subrahmāṇaṃ devavantam bṛhantam uruṃ gabhīram pṛthubudhnam indra /
ṚV, 10, 47, 4.1 sanadvājaṃ vipravīraṃ tarutraṃ dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam /
ṚV, 10, 47, 6.1 pra saptagum ṛtadhītiṃ sumedhām bṛhaspatim matir acchā jigāti /
ṚV, 10, 49, 9.2 aham arṇāṃsi vi tirāmi sukratur yudhā vidam manave gātum iṣṭaye //
ṚV, 10, 50, 1.2 indrasya yasya sumakhaṃ saho mahi śravo nṛmṇaṃ ca rodasī saparyataḥ //
ṚV, 10, 51, 5.2 sugān pathaḥ kṛṇuhi devayānān vaha havyāni sumanasyamānaḥ //
ṚV, 10, 51, 7.2 athā vahāsi sumanasyamāno bhāgaṃ devebhyo haviṣaḥ sujāta //
ṚV, 10, 52, 5.1 ā vo yakṣy amṛtatvaṃ suvīraṃ yathā vo devā varivaḥ karāṇi /
ṚV, 10, 53, 9.2 śiśīte nūnam paraśuṃ svāyasaṃ yena vṛścād etaśo brahmaṇaspatiḥ //
ṚV, 10, 54, 1.1 tāṃ su te kīrtim maghavan mahitvā yat tvā bhīte rodasī ahvayetām /
ṚV, 10, 59, 1.2 adha cyavāna ut tavīty artham parātaraṃ su nirṛtir jihītām //
ṚV, 10, 59, 2.1 sāman nu rāye nidhiman nv annaṃ karāmahe su purudha śravāṃsi /
ṚV, 10, 59, 2.2 tā no viśvāni jaritā mamattu parātaraṃ su nirṛtir jihītām //
ṚV, 10, 59, 3.1 abhī ṣv aryaḥ pauṃsyair bhavema dyaur na bhūmiṃ girayo nājrān /
ṚV, 10, 59, 3.2 tā no viśvāni jaritā ciketa parātaraṃ su nirṛtir jihītām //
ṚV, 10, 59, 4.1 mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryam uccarantam /
ṚV, 10, 59, 4.2 dyubhir hito jarimā no astu parātaraṃ su nirṛtir jihītām //
ṚV, 10, 59, 4.2 dyubhir hito jarimā sū no astu parātaraṃ su nirṛtir jihītām //
ṚV, 10, 59, 5.1 asunīte mano asmāsu dhāraya jīvātave su pra tirā na āyuḥ /
ṚV, 10, 59, 8.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 9.2 kṣamā cariṣṇv ekakam bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 10.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 61, 6.2 manānag reto jahatur viyantā sānau niṣiktaṃ sukṛtasya yonau //
ṚV, 10, 61, 7.2 svādhyo 'janayan brahma devā vāstoṣpatiṃ vratapāṃ nir atakṣan //
ṚV, 10, 61, 21.2 śrudhi tvaṃ sudraviṇo nas tvaṃ yāḍ āśvaghnasya vāvṛdhe sūnṛtābhiḥ //
ṚV, 10, 61, 26.1 sa gṛṇāno adbhir devavān iti subandhur namasā sūktaiḥ /
ṚV, 10, 61, 27.1 ta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ /
ṚV, 10, 63, 7.2 ta ādityā abhayaṃ śarma yacchata sugā naḥ karta supathā svastaye //
ṚV, 10, 63, 7.2 ta ādityā abhayaṃ śarma yacchata sugā naḥ karta supathā svastaye //
ṚV, 10, 63, 9.1 bhareṣv indraṃ suhavaṃ havāmahe 'ṃhomucaṃ sukṛtaṃ daivyaṃ janam /
ṚV, 10, 63, 9.1 bhareṣv indraṃ suhavaṃ havāmahe 'ṃhomucaṃ sukṛtaṃ daivyaṃ janam /
ṚV, 10, 63, 10.1 sutrāmāṇam pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim /
ṚV, 10, 63, 10.1 sutrāmāṇam pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim /
ṚV, 10, 63, 10.1 sutrāmāṇam pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim /
ṚV, 10, 63, 10.2 daivīṃ nāvaṃ svaritrām anāgasam asravantīm ā ruhemā svastaye //
ṚV, 10, 63, 16.2 sā no amā so araṇe ni pātu svāveśā bhavatu devagopā //
ṚV, 10, 64, 4.2 aja ekapāt suhavebhir ṛkvabhir ahiḥ śṛṇotu budhnyo havīmani //
ṚV, 10, 65, 4.2 pṛkṣā iva mahayantaḥ surātayo devā stavante manuṣāya sūrayaḥ //
ṚV, 10, 66, 4.2 devāṁ ādityāṁ avase havāmahe vasūn rudrān savitāraṃ sudaṃsasam //
ṚV, 10, 66, 10.1 dhartāro diva ṛbhavaḥ suhastā vātāparjanyā mahiṣasya tanyatoḥ /
ṚV, 10, 68, 3.1 sādhvaryā atithinīr iṣirā spārhāḥ suvarṇā anavadyarūpāḥ /
ṚV, 10, 69, 8.1 tve dhenuḥ sudughā jātavedo 'saścateva samanā sabardhuk /
ṚV, 10, 70, 1.2 varṣman pṛthivyāḥ sudinatve ahnām ūrdhvo bhava sukrato devayajyā //
ṚV, 10, 70, 1.2 varṣman pṛthivyāḥ sudinatve ahnām ūrdhvo bhava sukrato devayajyā //
ṚV, 10, 70, 6.1 devī divo duhitarā suśilpe uṣāsānaktā sadatāṃ ni yonau /
ṚV, 10, 70, 9.2 sa devānām pātha upa pra vidvāṁ uśan yakṣi draviṇodaḥ suratnaḥ //
ṚV, 10, 71, 4.2 uto tvasmai tanvaṃ vi sasre jāyeva patya uśatī suvāsāḥ //
ṚV, 10, 71, 6.2 yad īṃ śṛṇoty alakaṃ śṛṇoti nahi praveda sukṛtasya panthām //
ṚV, 10, 72, 6.1 yad devā adaḥ salile susaṃrabdhā atiṣṭhata /
ṚV, 10, 73, 11.1 vayaḥ suparṇā upa sedur indram priyamedhā ṛṣayo nādhamānāḥ /
ṚV, 10, 74, 1.2 arvanto vā ye rayimantaḥ sātau vanuṃ vā ye suśruṇaṃ suśruto dhuḥ //
ṚV, 10, 75, 1.1 pra su va āpo mahimānam uttamaṃ kārur vocāti sadane vivasvataḥ /
ṚV, 10, 75, 8.1 svaśvā sindhuḥ surathā suvāsā hiraṇyayī sukṛtā vājinīvatī /
ṚV, 10, 75, 8.1 svaśvā sindhuḥ surathā suvāsā hiraṇyayī sukṛtā vājinīvatī /
ṚV, 10, 75, 8.1 svaśvā sindhuḥ surathā suvāsā hiraṇyayī sukṛtā vājinīvatī /
ṚV, 10, 75, 8.1 svaśvā sindhuḥ surathā suvāsā hiraṇyayī sukṛtā vājinīvatī /
ṚV, 10, 76, 8.1 ete naraḥ svapaso abhūtana ya indrāya sunutha somam adrayaḥ /
ṚV, 10, 77, 1.2 sumārutaṃ na brahmāṇam arhase gaṇam astoṣy eṣāṃ na śobhase //
ṚV, 10, 77, 2.1 śriye maryāso añjīṃr akṛṇvata sumārutaṃ na pūrvīr ati kṣapaḥ /
ṚV, 10, 77, 4.2 viśvapsur yajño arvāg ayaṃ su vaḥ prayasvanto na satrāca ā gata //
ṚV, 10, 77, 7.2 revat sa vayo dadhate suvīraṃ sa devānām api gopīthe astu //
ṚV, 10, 78, 1.1 viprāso na manmabhiḥ svādhyo devāvyo na yajñaiḥ svapnasaḥ /
ṚV, 10, 78, 1.2 rājāno na citrāḥ susaṃdṛśaḥ kṣitīnāṃ na maryā arepasaḥ //
ṚV, 10, 78, 2.2 prajñātāro na jyeṣṭhāḥ sunītayaḥ suśarmāṇo na somā ṛtaṃ yate //
ṚV, 10, 78, 2.2 prajñātāro na jyeṣṭhāḥ sunītayaḥ suśarmāṇo na somā ṛtaṃ yate //
ṚV, 10, 78, 3.2 varmaṇvanto na yodhāḥ śimīvantaḥ pitṝṇāṃ na śaṃsāḥ surātayaḥ //
ṚV, 10, 78, 6.2 śiśūlā na krīḍayaḥ sumātaro mahāgrāmo na yāmann uta tviṣā //
ṚV, 10, 78, 8.1 subhāgān no devāḥ kṛṇutā suratnān asmān stotṝn maruto vāvṛdhānāḥ /
ṚV, 10, 79, 7.2 cakṣade mitro vasubhiḥ sujātaḥ sam ānṛdhe parvabhir vāvṛdhānaḥ //
ṚV, 10, 85, 20.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
ṚV, 10, 85, 20.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
ṚV, 10, 85, 24.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ /
ṚV, 10, 85, 25.1 preto muñcāmi nāmutaḥ subaddhām amutas karam /
ṚV, 10, 85, 25.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati //
ṚV, 10, 85, 33.1 sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
ṚV, 10, 85, 44.1 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
ṚV, 10, 85, 44.1 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
ṚV, 10, 85, 45.1 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu /
ṚV, 10, 86, 8.1 kiṃ subāho svaṅgure pṛthuṣṭo pṛthujāghane /
ṚV, 10, 86, 8.1 kiṃ subāho svaṅgure pṛthuṣṭo pṛthujāghane /
ṚV, 10, 86, 13.1 vṛṣākapāyi revati suputra ād u susnuṣe /
ṚV, 10, 86, 13.1 vṛṣākapāyi revati suputra ād u susnuṣe /
ṚV, 10, 88, 7.2 tasminn agnau sūktavākena devā havir viśva ājuhavus tanūpāḥ //
ṚV, 10, 88, 8.1 sūktavākam prathamam ād id agnim ād iddhavir ajanayanta devāḥ /
ṚV, 10, 89, 15.2 andhenāmitrās tamasā sacantāṃ sujyotiṣo aktavas tāṁ abhi ṣyuḥ //
ṚV, 10, 91, 1.2 viśvasya hotā haviṣo vareṇyo vibhur vibhāvā suṣakhā sakhīyate //
ṚV, 10, 91, 3.1 sudakṣo dakṣaiḥ kratunāsi sukratur agne kaviḥ kāvyenāsi viśvavit /
ṚV, 10, 91, 3.1 sudakṣo dakṣaiḥ kratunāsi sukratur agne kaviḥ kāvyenāsi viśvavit /
ṚV, 10, 91, 13.2 bhūyā antarā hṛdy asya nispṛśe jāyeva patya uśatī suvāsāḥ //
ṚV, 10, 91, 15.2 vājasaniṃ rayim asme suvīram praśastaṃ dhehi yaśasam bṛhantam //
ṚV, 10, 92, 13.2 ātmānaṃ vasyo abhi vātam arcata tad aśvinā suhavā yāmani śrutam //
ṚV, 10, 94, 2.2 viṣṭvī grāvāṇaḥ sukṛtaḥ sukṛtyayā hotuś cit pūrve haviradyam āśata //
ṚV, 10, 94, 2.2 viṣṭvī grāvāṇaḥ sukṛtaḥ sukṛtyayā hotuś cit pūrve haviradyam āśata //
ṚV, 10, 94, 11.2 anāturā ajarā sthāmaviṣṇavaḥ supīvaso atṛṣitā atṛṣṇajaḥ //
ṚV, 10, 94, 14.2 vi ṣū muñcā suṣuvuṣo manīṣāṃ vi vartantām adrayaś cāyamānāḥ //
ṚV, 10, 95, 10.2 janiṣṭo apo naryaḥ sujātaḥ prorvaśī tirata dīrgham āyuḥ //
ṚV, 10, 96, 3.2 dyumnī suśipro harimanyusāyaka indre ni rūpā haritā mimikṣire //
ṚV, 10, 99, 7.2 sa nṛtamo nahuṣo 'smat sujātaḥ puro 'bhinad arhan dasyuhatye //
ṚV, 10, 99, 12.2 sa iyānaḥ karati svastim asmā iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ //
ṚV, 10, 100, 2.1 bharāya su bharata bhāgam ṛtviyam pra vāyave śucipe krandadiṣṭaye /
ṚV, 10, 100, 6.1 indrasya nu sukṛtaṃ daivyaṃ saho 'gnir gṛhe jaritā medhiraḥ kaviḥ /
ṚV, 10, 101, 6.1 iṣkṛtāhāvam avataṃ suvaratraṃ suṣecanam /
ṚV, 10, 101, 11.2 vanaspatiṃ vana āsthāpayadhvaṃ ni ṣū dadhidhvam akhananta utsam //
ṚV, 10, 102, 11.2 eṣaiṣyā cid rathyā jayema sumaṅgalaṃ sinavad astu sātam //
ṚV, 10, 104, 10.1 vīreṇyaḥ kratur indraḥ suśastir utāpi dhenā puruhūtam īṭṭe /
ṚV, 10, 105, 2.1 harī yasya suyujā vivratā ver arvantānu śepā /
ṚV, 10, 105, 7.1 vajraṃ yaś cakre suhanāya dasyave hirīmaśo hirīmān /
ṚV, 10, 106, 1.2 sadhrīcīnā yātave prem ajīgaḥ sudineva pṛkṣa ā taṃsayethe //
ṚV, 10, 106, 10.2 kīnāreva svedam āsiṣvidānā kṣāmevorjā sūyavasāt sacethe //
ṚV, 10, 107, 9.1 bhojā jigyuḥ surabhiṃ yonim agre bhojā jigyur vadhvaṃ yā suvāsāḥ /
ṚV, 10, 108, 7.2 rakṣanti tam paṇayo ye sugopā reku padam alakam ā jagantha //
ṚV, 10, 110, 5.2 devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ //
ṚV, 10, 110, 6.2 divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne //
ṚV, 10, 110, 7.1 daivyā hotārā prathamā suvācā mimānā yajñam manuṣo yajadhyai /
ṚV, 10, 110, 8.2 tisro devīr barhir edaṃ syonaṃ sarasvatī svapasaḥ sadantu //
ṚV, 10, 112, 8.2 satīnamanyur aśrathāyo adriṃ suvedanām akṛṇor brahmaṇe gām //
ṚV, 10, 112, 9.1 ni ṣu sīda gaṇapate gaṇeṣu tvām āhur vipratamaṃ kavīnām /
ṚV, 10, 113, 10.1 tvam purūṇy ā bharā svaśvyā yebhir maṃsai nivacanāni śaṃsan /
ṚV, 10, 113, 10.2 sugebhir viśvā duritā tarema vido ṣu ṇa urviyā gādham adya //
ṚV, 10, 114, 3.1 catuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste /
ṚV, 10, 115, 2.2 abhipramurā juhvā svadhvara ino na prothamāno yavase vṛṣā //
ṚV, 10, 115, 6.1 vājintamāya sahyase supitrya tṛṣu cyavāno anu jātavedase /
ṚV, 10, 115, 8.2 tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ //
ṚV, 10, 116, 9.1 prendrāgnibhyāṃ suvacasyām iyarmi sindhāv iva prerayaṃ nāvam arkaiḥ /
ṚV, 10, 118, 2.1 ut tiṣṭhasi svāhuto ghṛtāni prati modase /
ṚV, 10, 120, 3.2 svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ //
ṚV, 10, 122, 1.2 sa rāsate śurudho viśvadhāyaso 'gnir hotā gṛhapatiḥ suvīryam //
ṚV, 10, 122, 2.1 juṣāṇo agne prati harya me vaco viśvāni vidvān vayunāni sukrato /
ṚV, 10, 122, 3.1 sapta dhāmāni pariyann amartyo dāśad dāśuṣe sukṛte māmahasva /
ṚV, 10, 122, 3.2 suvīreṇa rayiṇāgne svābhuvā yas ta ānaṭ samidhā taṃ juṣasva //
ṚV, 10, 122, 4.2 śṛṇvantam agniṃ ghṛtapṛṣṭham ukṣaṇam pṛṇantaṃ devam pṛṇate suvīryam //
ṚV, 10, 122, 6.1 iṣaṃ duhan sudughāṃ viśvadhāyasaṃ yajñapriye yajamānāya sukrato /
ṚV, 10, 125, 5.2 yaṃ kāmaye taṃ tam ugraṃ kṛṇomi tam brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām //
ṚV, 10, 126, 4.2 yuṣmākaṃ śarmaṇi priye syāma supraṇītayo 'ti dviṣaḥ //
ṚV, 10, 126, 6.1 netāra ū ṣu ṇas tiro varuṇo mitro aryamā /
ṚV, 10, 126, 8.2 evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ //
ṚV, 10, 128, 3.2 daivyā hotāro vanuṣanta pūrve 'riṣṭāḥ syāma tanvā suvīrāḥ //
ṚV, 10, 131, 6.1 indraḥ sutrāmā svavāṁ avobhiḥ sumṛḍīko bhavatu viśvavedāḥ /
ṚV, 10, 131, 6.2 bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma //
ṚV, 10, 132, 5.1 asmin sv etacchakapūta eno hite mitre nigatān hanti vīrān /
ṚV, 10, 133, 1.1 pro ṣv asmai puroratham indrāya śūṣam arcata /
ṚV, 10, 133, 3.1 vi ṣu viśvā arātayo 'ryo naśanta no dhiyaḥ /
ṚV, 10, 133, 7.1 asmabhyaṃ su tvam indra tāṃ śikṣa yā dohate prati varaṃ jaritre /
ṚV, 10, 135, 1.1 yasmin vṛkṣe supalāśe devaiḥ saṃpibate yamaḥ /
ṚV, 10, 140, 3.1 ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ /
ṚV, 10, 141, 1.1 agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava /
ṚV, 10, 141, 4.1 indravāyū bṛhaspatiṃ suhaveha havāmahe /
ṚV, 10, 141, 4.2 yathā naḥ sarva ij janaḥ saṃgatyāṃ sumanā asat //
ṚV, 10, 143, 4.1 cite tad vāṃ surādhasā rātiḥ sumatir aśvinā /
ṚV, 10, 144, 6.2 kratvā vayo vi tāry āyuḥ sukrato kratvāyam asmad ā sutaḥ //
ṚV, 10, 147, 4.1 sa in nu rāyaḥ subhṛtasya cākanan madaṃ yo asya raṃhyaṃ ciketati /
ṚV, 10, 153, 1.2 bhejānāsaḥ suvīryam //
ṚV, 10, 158, 5.1 susaṃdṛśaṃ tvā vayam prati paśyema sūrya /
ṚV, 10, 170, 2.1 vibhrāḍ bṛhat subhṛtaṃ vājasātamaṃ dharman divo dharuṇe satyam arpitam /
ṚV, 10, 172, 4.1 uṣā apa svasus tamaḥ saṃ vartayati vartaniṃ sujātatā //
ṚV, 10, 178, 1.1 tyam ū ṣu vājinaṃ devajūtaṃ sahāvānaṃ tarutāraṃ rathānām /
ṚV, 10, 179, 2.1 śrātaṃ havir o ṣv indra pra yāhi jagāma sūro adhvano vimadhyam /
ṚV, 10, 179, 3.1 śrātam manya ūdhani śrātam agnau suśrātam manye tad ṛtaṃ navīyaḥ /
ṚV, 10, 191, 4.2 samānam astu vo mano yathā vaḥ susahāsati //
Ṛgvedakhilāni
ṚVKh, 1, 2, 2.1 yad aśvaṃ śvetaṃ dadhato abhighnan nāsatyā bhujyū sumatāya pedave /
ṚVKh, 1, 2, 3.1 ā no vipanyū savanaṃ juṣethām ā vāṃ haṃsāḥ suyujo vahantu /
ṚVKh, 1, 2, 4.2 stīrṇaṃ vāṃ barhiḥ suṣutā madhūni yuktā hotāro rathināḥ suhastāḥ //
ṚVKh, 1, 2, 9.1 somo vaiṣṇavaṃ mahimānam ojaḥ sapta ṛṣayaḥ suvīrā narāḥ prīṇayanti /
ṚVKh, 1, 2, 9.2 saudhanvanāsaḥ suhastāḥ śamībhis tvaṣṭam aṅgirasam ṛbhavaṃ svastaye //
ṚVKh, 1, 2, 14.1 atiṣṭhad vajraṃ vṛṣaṇaṃ suvīraṃ dadhanvān devaṃ harim indrakeśam /
ṚVKh, 1, 3, 3.1 ye vām aśvāso rathirā vipaścito vātadhrājiṣaḥ suyujo ghṛtaścutaḥ /
ṚVKh, 1, 3, 4.2 yasmājjajñe devakāmaḥ sudakṣas tad asyai dattaṃ bhiṣajāv abhidyū //
ṚVKh, 1, 4, 6.1 jyotiṣmantaṃ supratīkam ajasreṇa bhānunā dīdyagnī /
ṚVKh, 1, 5, 8.2 sa dhatte ratnaṃ dyumad indravantam puruspṛhaṃ pṛtanājyaṃ suvīram //
ṚVKh, 1, 5, 10.1 ajohavīt saptavadhriḥ suhasto druṇi baddho 'ryasamānaḥ kakudmān /
ṚVKh, 1, 5, 10.2 arūrujataṃ yuvam asya vṛkṣam adriṃ na vajrī suvṛṣāyamāṇaḥ //
ṚVKh, 1, 5, 11.1 evā kṛśaś cakamānam anā...ḥ suhavā rātisūrāḥ /
ṚVKh, 1, 6, 5.2 asmān sv indrāvaruṇā ghṛtaścutā tribhiḥ saptebhir avataṃ śubhaspatī //
ṚVKh, 1, 7, 1.2 gobhiḥ śrīto matsaraḥ sāmagīto makṣū parvate pari vāṃ suśiprā //
ṚVKh, 1, 7, 4.1 sukhaṃ nāsatyā ratham aṃśumantaṃ syonaṃ suvahnim adhi tiṣṭhataṃ yuvam /
ṚVKh, 1, 7, 6.1 ā no aśvinā trivṛtā rathenārvāñcaṃ rayiṃ vahataṃ suvīram /
ṚVKh, 1, 8, 1.1 yadā yuñjāthe maghavānam āśum puruspṛhaṃ pṛtanājyaṃ suvīram /
ṚVKh, 1, 8, 1.2 svaśvaṃ dasrā ratham ā haveṣu tadā yutīr yeti rasan tanūnām //
ṚVKh, 1, 9, 1.1 yaṃ gacchathaḥ sutapā devavantaṃ haviṣkṛtaṃ vṛṣaṇā rātahavyam /
ṚVKh, 1, 9, 5.2 ā tireyaṃ duḥśute mā vadeti yadā vadat sā yuvayoḥ sukīrtiḥ //
ṚVKh, 1, 10, 2.2 tāv aśvinā purubhujā suśastī ṛṣihitā maṃhataṃ viśvadhenām //
ṚVKh, 1, 10, 4.1 suvṛd ratho vāṃ vṛṣaṇā suvahniḥ puruspṛho vasuvid yo vayodhāḥ /
ṚVKh, 1, 11, 5.2 tatra vām mādhvī madhvāhitaṃ sunīthaṃ pratnam aśvinā mayobhu //
ṚVKh, 1, 11, 7.1 yuvaṃ mādhvī madhubhiḥ sāraghebhir yuvaṃ bheṣajā stho bhiṣajā supāṇī /
ṚVKh, 1, 11, 7.2 yuvaṃ rathebhī rathirai stha ugrā sumaṅgalāv amīvacātanebhiḥ //
ṚVKh, 1, 12, 1.2 yuvor dānāso divi nāditeyo yuvoḥ payāṃsi rurucire suśukrā //
ṚVKh, 1, 12, 5.1 yo vāṃ tricakraḥ supaviḥ suṣaptis trivandhuraḥ ketumān vātaraṃhāḥ /
ṚVKh, 1, 12, 5.1 yo vāṃ tricakraḥ supaviḥ suṣaptis trivandhuraḥ ketumān vātaraṃhāḥ /
ṚVKh, 2, 6, 14.1 ārdrāṃ puṣkariṇīṃ yaṣṭīṃ suvarṇāṃ hemamālinīm /
ṚVKh, 2, 6, 19.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚVKh, 2, 7, 1.1 ciklīto yasya nāma tad divā naktaṃ ca sukrato /
ṚVKh, 2, 7, 5.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚVKh, 2, 8, 1.1 mayi śleṣo mā vadhīḥ pra saṃrājaṃ ca sukrato /
ṚVKh, 2, 8, 3.1 anamīvā bhavantv aghnyā su san garbho vi mocatu /
ṚVKh, 2, 8, 5.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚVKh, 2, 14, 7.2 saṃkīrṇanāgāśvapatir narāṇāṃ sumaṅgalyaṃ satataṃ dīrgham āyuḥ //
ṚVKh, 3, 1, 1.1 abhi pra vaḥ surādhasam indram arca yathā vide /
ṚVKh, 3, 2, 1.1 pra su śrutaṃ surādhasam arcā śakram abhiṣṭaye /
ṚVKh, 3, 2, 1.1 pra su śrutaṃ surādhasam arcā śakram abhiṣṭaye /
ṚVKh, 3, 2, 5.1 ā naḥ some svadhvara iyāno atyo na tośate /
ṚVKh, 3, 5, 5.2 ā śantama śantamābhir abhiṣṭibhir ā svāpe svāpibhiḥ //
ṚVKh, 3, 5, 5.2 ā śantama śantamābhir abhiṣṭibhir ā svāpe svāpibhiḥ //
ṚVKh, 3, 5, 6.2 pra tirā śacībhir ye ta ukthinaḥ kratuṃ punata ānuṣak //
ṚVKh, 3, 6, 2.1 nakṣanta indram avase ṣukṛtyayā yeṣāṃ suteṣu mandase /
ṚVKh, 3, 6, 6.1 ājipate nṛpate tvam iddhi no vāja ābhakṣi sukrato /
ṚVKh, 3, 7, 4.1 sudevāḥ stha kaṇvāyanā vayo vayo vicarantaḥ /
ṚVKh, 3, 10, 15.2 tā na āpaḥ pravahantu pāpaṃ śraddhā gacchāmi sukṛtām ulokaṃ tat pāvamānībhir aham punāmi //
ṚVKh, 3, 12, 3.2 devaiḥ sukṛtakarmabhis tatra mām amṛtaṃ kṛdhīndrāyendo parisrava /
ṚVKh, 3, 22, 1.1 brahma jajñānaṃ prathamaṃ purastāt vi sīmataḥ suruco vena āvaḥ /
ṚVKh, 3, 22, 2.2 tasmā etaṃ surucaṃ hvāramahyaṃ gharmaṃ śrīṇanti prathamāya dhāseḥ //
ṚVKh, 4, 2, 12.2 durgāṃ devīṃ śaraṇam ahaṃ pra padye sutarasi tarase namaḥ sutarasi tarase namaḥ //
ṚVKh, 4, 2, 12.2 durgāṃ devīṃ śaraṇam ahaṃ pra padye sutarasi tarase namaḥ sutarasi tarase namaḥ //
ṚVKh, 4, 5, 30.1 abhyaktās tāḥ svalaṃkṛtāḥ sarvaṃ no duritaṃ jahi /
ṚVKh, 4, 5, 33.1 svāyasā santi no 'sayo vidmaś caiva parūṃṣi te /
ṚVKh, 4, 8, 8.1 medhāvy ahaṃ sumanās supratīkaś śraddhāmanās satyamatis suśevaḥ /
ṚVKh, 4, 8, 8.1 medhāvy ahaṃ sumanās supratīkaś śraddhāmanās satyamatis suśevaḥ /
ṚVKh, 4, 9, 1.1 ā sūr etu parāvato 'gnir gṛhapatis supratīko vibhāvasuḥ /
ṚVKh, 4, 9, 1.5 senāṃ jigāti suṣṭutiṃ sudīdhitir vibhāvasum //
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
ṚVKh, 4, 9, 5.2 vratāni bibhrad vratapā adabdho yajā no devāṁ ajaras suvīraḥ /
ṚVKh, 4, 9, 5.3 dadhad ratnāni sumṛḍīko agne gopāya no jīvase jātavedaḥ //
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
ṚVKh, 4, 13, 1.1 nejameṣa parā pata suputraḥ punar ā pata /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 1.1 brahma ca vā idam agre subrahma cāstām //
ṢB, 1, 1, 2.1 tataḥ subrahmodakrāmat //
ṢB, 1, 1, 4.1 agnir vai brahmāsāv ādityaḥ subrahma //
ṢB, 1, 2, 2.1 te devā nihavam evākurvata brahmo3m subrahmo3m iti //
ṢB, 1, 2, 11.1 eṣa vai brahma subrahma cāpnoti ya etad ano yuktaṃ subrahmaṇyāya dadāti //
Arthaśāstra
ArthaŚ, 1, 4, 11.1 suvijñātapraṇīto hi daṇḍaḥ prajā dharmārthakāmair yojayati //
ArthaŚ, 1, 9, 1.1 jānapado 'bhijātaḥ svavagrahaḥ kṛtaśilpaścakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāhaprabhāvayuktaḥ kleśasahaḥ śucir maitro dṛḍhabhaktiḥ śīlabalārogyasattvayuktaḥ stambhacāpalahīnaḥ sampriyo vairāṇām akartetyamātyasampat //
ArthaŚ, 1, 16, 5.1 suprativihitayānavāhanapuruṣaparivāpaḥ pratiṣṭheta //
ArthaŚ, 2, 5, 5.1 pakveṣṭakāstambhaṃ catuḥśālam ekadvāram anekasthānatalaṃ vivṛtastambhāpasāram ubhayataḥ paṇyagṛhaṃ koṣṭhāgāraṃ ca dīrghabahuśālaṃ kakṣyāvṛtakuḍyam antaḥ kupyagṛham tad eva bhūmigṛhayuktam āyudhāgāraṃ pṛthagdharmasthīyaṃ mahāmātrīyaṃ vibhaktastrīpuruṣasthānam apasārataḥ suguptakakṣyaṃ bandhanāgāraṃ kārayet //
ArthaŚ, 2, 9, 27.1 suvidite śatruśāsanāpadeśenainaṃ ghātayet //
ArthaŚ, 2, 9, 32.2 arthastathā hyarthacareṇa rājñaḥ svalpo 'py anāsvādayituṃ na śakyaḥ //
ArthaŚ, 2, 12, 5.1 pītakās tāmrakāstāmrapītakā vā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā vā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ //
ArthaŚ, 2, 13, 47.0 tapanīyaṃ jyeṣṭhaṃ suvarṇaṃ surāgaṃ samasīsātikrāntaṃ pākapattrapakvaṃ saindhavikayojjvālitaṃ nīlapītaśvetaharitaśukapattravarṇānāṃ prakṛtir bhavati //
ArthaŚ, 2, 13, 60.2 supramṛṣṭam asampītaṃ vibhaktaṃ dhāraṇe sukham //
ArthaŚ, 4, 9, 17.1 lekhakaśced uktaṃ na likhati anuktaṃ likhati duruktam upalikhati sūktam ullikhati arthotpattiṃ vā vikalpayati iti pūrvam asmai sāhasadaṇḍaṃ kuryād yathāparādhaṃ vā //
Avadānaśataka
AvŚat, 2, 4.5 atha tāni puṣpāṇi upari bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapa ivāvasthitam yanna śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhānāṃ buddhānubhāvena devatānāṃ ca devānubhāvena //
AvŚat, 4, 5.3 tatas tāni ratnāni upari vihāyasam abhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapaś cāvasthitaḥ yan na śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 14, 1.7 apy eva bhagavatā svalpakṛcchreṇāsyā īter vyupaśamaḥ syād iti /
AvŚat, 15, 5.14 tato bhagavatā indradamanena samyaksaṃbuddhena rājño 'dhyeṣayā mahāprātihāryaṃ vidarśitaṃ buddhāvataṃsakavikrīḍitam yaddarśanād rājā sāmātyanaigamajānapadaḥ sarve ca nāgarāḥ suprasannāḥ śāsane saṃraktatarāḥ saṃvṛttāḥ //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 20, 1.12 tataḥ śakreṇa devendreṇa veṇuvanaṃ nandavanam abhinirmitam airāvaṇasupratiṣṭhitasadṛśāni ca nāgasahasrāṇi [... au3 letterausjhjh] vālavyajanena vījayanti /
Aṣṭasāhasrikā
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 1, 8.7 adhimucyate 'dhyāśayena avirahito bodhisattvo mahāsattvaḥ prajñāpāramitāyā veditavyaḥ sthito 'vinivartanīyāyāṃ bodhisattvabhūmau susthito 'sthānayogena /
ASāh, 2, 6.2 yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti susthito 'sthānayogeneti evamatra bodhisattvena mahāsattvena sthātavyamevaṃ śikṣitavyam /
ASāh, 3, 6.8 tatkasya hetoḥ evaṃ hyetatkauśika bhavati ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasyaivaṃ tānyutpannotpannānyadhikaraṇāni punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.10 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgṛhṇāti dhārayati vācayati paryavāpnoti pravartayati deśayati upadiśati uddiśati svādhyāyati /
ASāh, 3, 6.18 evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasya kauśika yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti te prajñāpāramitāyāstejasā balena sthāmataḥ prajñāpāramitābalādhānena kṣipraṃ tata evoparaṃsyanti upaśamiṣyanti antardhāsyanti na vivardhiṣyante /
ASāh, 3, 6.21 catvāraś ca tasya mahārājānaḥ śakraś ca devānāmindro brahmā ca sahāpatiḥ sarve ca buddhā bhagavanto bodhisattvāś ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 7.8 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 8.1 bhagavānāha punaraparaṃ kauśika ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sacetkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṃgrāme vartamāne saṃgrāmaśirasi samārūḍhaḥ syāt /
ASāh, 3, 8.1 bhagavānāha punaraparaṃ kauśika ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sacetkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṃgrāme vartamāne saṃgrāmaśirasi samārūḍhaḥ syāt /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.16 ayam api kauśika tena kulaputreṇa vā kuladuhitrā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati //
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.16 te codgṛhṇanti dhārayanti vācayanti paryavāpnuvanti pravartayanti upadeśayanti upadiśanti uddiśanti svādhyāyanti /
ASāh, 3, 12.21 tasmāttarhi kauśika kulaputreṇa vā kuladuhitrā vā kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena iyameva prajñāpāramitā sukhaṃ abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraṣṭavyā /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 15.10 svādhyātavyā mārṣa prajñāpāramitā /
ASāh, 3, 15.19 svādhyāya tvaṃ kauśika prajñāpāramitām /
ASāh, 3, 15.20 tatkasya hetor yadā hi kauśika asurāṇāmevaṃrūpāḥ samudācārā utpatsyante devāṃstrāyastriṃśān yodhayiṣyāma iti devaistrāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāma iti tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ svādhyāyeḥ evaṃ teṣāmasurāṇāṃ te samudācārāḥ punarevāntardhāsyanti //
ASāh, 3, 17.1 punaraparaṃ kauśika imāṃ prajñāpāramitām udgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ manasi kurvatāṃ samanvāharatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ vā tannidānaṃ bahavo dṛṣṭadhārmikā guṇāḥ pratikāṅkṣitavyāḥ /
ASāh, 3, 17.3 utpannotpannāścaiṣāmupadravā rājato vā rājaputrato vā rājamantrito vā rājamahāmātrato vā imāṃ prajñāpāramitāṃ samanvāharatāṃ vā svādhyāyatāṃ vā punarevāntardhāsyanti /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā vā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 18.3 yannvahaṃ yāvanmātro mayā bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśa udgṛhītaḥ tāvanmātraṃ smṛtyā samanvāhareyaṃ svādhyāyeyaṃ pravartayeyam yathaite 'nyatīrthāḥ parivrājakā bhagavantaṃ nopasaṃkrāmeyuḥ /
ASāh, 3, 18.5 atha khalu śakro devānāmindro yāvanmātro bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśaḥ udgṛhītaḥ tāvanmātraṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma /
ASāh, 3, 19.9 yannvahamimāmeva prajñāpāramitāṃ smṛtyā samanvāhareyaṃ svādhyāyeyaṃ pravartayeyamiti /
ASāh, 3, 19.10 atha khalu śakro devānāmindra imāmeva prajñāpāramitāṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma /
ASāh, 3, 19.11 yathā yathā ca śakro devānāmindra imāṃ prajñāpāramitāṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma tathā tathā māraḥ pāpīyāṃstenaiva mārgeṇa punareva pratyudāvṛttaḥ //
ASāh, 3, 20.4 na te bhagavan sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti ye imāṃ prajñāpāramitāṃ śroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 20.6 kaḥ punarvādo ye enāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante tathāgataparyupāsitāste bhagavan sattvā bhaviṣyanti /
ASāh, 3, 22.4 na khalu punaḥ kauśika kevalaṃ yaḥ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati tasyaiva kevalamamī guṇā bhaviṣyanti /
ASāh, 3, 23.4 kaḥ punarvādo yaḥ enāṃ prajñāpāramitāṃ likhiṣyati udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati //
ASāh, 3, 24.2 tasya khalu punaḥ kauśika kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ svādhyāyato bahūni devaputraśatāny upasaṃkramiṣyanti /
ASāh, 3, 24.6 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 25.6 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 26.2 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 27.2 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.3 prekṣya vanditvā namaskṛtya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.5 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.6 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśya uddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.8 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.9 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.11 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.12 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.14 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.15 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.17 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 27.18 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.20 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 27.21 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.26 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.27 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.28 evaṃ ca kauśika tena kulaputreṇa vā kuladuhitrā vā cittamutpādayitavyam ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyāḥ te itaḥ pustakātprajñāpāramitāṃ paśyantu vandantāṃ namaskurvantu udgṛhṇantu dhārayantu paryavāpnuvantu pravartayantu deśayantu upadiśantu uddiśantu svādhyāyantu /
ASāh, 3, 27.29 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśyoddiśya svādhyāyya punareva svabhavanāni gacchantu teṣāmidaṃ dharmadānameva dattaṃ bhavatviti /
ASāh, 3, 27.33 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.34 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.35 tasya khalu punaḥ kauśika kulaputrasya vā kuladuhiturvā gṛhaṃ vā layanaṃ vā prāsādo vā surakṣito bhaviṣyati /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.2 yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.6 prasannacittena bodhāya cittamutpādya satkṛtya adhyāśayena śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā parebhyaś ca vistareṇa saṃprakāśayitavyā arthato vivaritavyā manasānvavekṣitavyā yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.11 evametatkauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśed uddiśetsvādhyāyet parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajedantaśaḥ pustakagatām api kṛtvā /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 10.22 atra copāyakauśalaṃ śikṣitukāmena bodhisattvena mahāsattvena iyameva prajñāpāramitā abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraśnīkartavyā /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 10.45 evaṃ cāsya pariṇāmo nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati adhyāśayena adhimuktyā pariṇāmayataḥ //
ASāh, 6, 11.5 sacedevamadhimuñcati evaṃ pariṇāmayatastasya bodhisattvasya mahāsattvasya avinaṣṭaḥ pariṇāmo bhavatyaparyāpanno nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati /
ASāh, 6, 11.7 tatra yo 'yaṃ pariṇāmo bodhisattvasya mahāsattvasya anayā dharmadhātupariṇāmanayā yathā buddhā bhagavanto jānanti yathā cābhyanujānanti tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmitamevaṃ supariṇāmitaṃ bhavatīti tathāhaṃ pariṇāmayāmi ityayaṃ samyakpariṇāmaḥ /
ASāh, 6, 11.8 evaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau //
ASāh, 6, 13.4 tatkasya hetoḥ tathā hi teṣāṃ paurvakāṇāmupalambhasaṃjñināṃ bodhisattvānāṃ subahv api dānaṃ dattaṃ subahvity api parisaṃkhyātaṃ bhavati //
ASāh, 6, 13.4 tatkasya hetoḥ tathā hi teṣāṃ paurvakāṇāmupalambhasaṃjñināṃ bodhisattvānāṃ subahv api dānaṃ dattaṃ subahvity api parisaṃkhyātaṃ bhavati //
ASāh, 6, 17.7 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñinaḥ śīlaṃ samādāya varteran /
ASāh, 6, 17.7 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñinaḥ śīlaṃ samādāya varteran /
ASāh, 6, 17.7 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñinaḥ śīlaṃ samādāya varteran /
ASāh, 6, 17.8 anena paryāyeṇa sarve 'pi te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñī śīlaṃ samādāya varteta /
ASāh, 6, 17.8 anena paryāyeṇa sarve 'pi te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñī śīlaṃ samādāya varteta /
ASāh, 6, 17.8 anena paryāyeṇa sarve 'pi te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñī śīlaṃ samādāya varteta /
ASāh, 6, 17.15 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.15 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.15 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 7, 10.25 teṣāṃ tathā suciraṃ mahānirayānmahānirayaṃ saṃkrāmatāṃ tejaḥsaṃvartanī prādurbhaviṣyati /
ASāh, 7, 10.33 teṣāṃ tatrāpi suciraṃ mahānirayānmahānirayaṃ saṃkrāmatāṃ tatrāpi tathaiva tejaḥsaṃvartanī prādurbhaviṣyati /
ASāh, 7, 13.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat susaṃvṛtakāyakarmavākkarmamanaskarmaṇā bhagavan kulaputreṇa vā kuladuhitrā vā bhavitavyam /
ASāh, 7, 13.5 ihaiva te subhūte mohapuruṣāḥ svākhyāte dharmavinaye pravrajitā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ dūṣayitavyāṃ maṃsyante pratikṣeptavyāṃ maṃsyante pratibādhitavyāṃ maṃsyante /
ASāh, 8, 5.5 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ /
ASāh, 8, 5.5 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ /
ASāh, 8, 5.5 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ /
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 10, 1.2 kaḥ punarvādo ya enāmevaṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 10, 1.3 udgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 1.8 śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 1.9 bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 8.4 kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 10, 9.5 kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 10, 10.8 kaḥ punarvādo'tra bhagavan yaḥ kulaputro vā kuladuhitā vā enāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati /
ASāh, 10, 10.11 upacitakuśalamūlāḥ khalu punaste bhagavan sūpacitakuśalamūlāḥ kulaputrāḥ kuladuhitaraśca veditavyāḥ yeṣāmasyāṃ bhūtakoṭyāṃ cittaṃ praskandati prasīdati /
ASāh, 10, 12.3 atha khalvāyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvatsuparigṛhītāśca suparīttāśca suparīnditāśca ime bodhisattvā mahāsattvāstathāgatenārhatā samyaksaṃbuddhena /
ASāh, 10, 12.3 atha khalvāyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvatsuparigṛhītāśca suparīttāśca suparīnditāśca ime bodhisattvā mahāsattvāstathāgatenārhatā samyaksaṃbuddhena /
ASāh, 10, 12.3 atha khalvāyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvatsuparigṛhītāśca suparīttāśca suparīnditāśca ime bodhisattvā mahāsattvāstathāgatenārhatā samyaksaṃbuddhena /
ASāh, 10, 16.4 āścaryaṃ bhagavan syādyadenāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bahavo'ntarāyā utpadyeran /
ASāh, 10, 16.6 bahavaḥ subhūte antarāyā imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhaviṣyati /
ASāh, 10, 16.7 tatkasya hetoḥ tathā hi subhūte imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate'ntarāyaṃ kartum /
ASāh, 10, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat iha bhagavan prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate antarāyakarmaṇa udyogaṃ ca kariṣyati /
ASāh, 10, 17.2 bhagavānāha kiṃcāpi subhūte māraḥ pāpīyānudyogamāpatsyate antarāyakarmaṇaḥ asyāṃ prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca atha ca punarna prasahiṣyate'cchidrasamādānasya bodhisattvasya mahāsattvasyāntarāyaṃ kartum //
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.2 tatkasya hetoḥ eṣā hi śāriputra dharmāṇāṃ dharmatā ye te'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te imāṃ prajñāpāramitāṃ samanvāhariṣyanti parigrahīṣyanti bhāṣyamāṇāmudgṛhyamāṇāṃ dhāryamāṇāṃ vācyamānāṃ paryavāpyamānāṃ pravartyamānāṃ deśyamānām upadiśyamānām uddiśyamānāṃ svādhyāyyamānāṃ likhyamānāṃ ca /
ASāh, 10, 18.3 ye caināṃ prajñāpāramitāṃ kulaputrāḥ kuladuhitaraścodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante tāṃśca te buddhā bhagavantaḥ samanvāhariṣyanti parigrahīṣyanti ca /
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 20.2 sarve te śāriputra bodhisattvā mahāsattvā buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 20.7 ye te bodhisattvā mahāsattvā imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante śrutvodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya likhitvā tathatvāya śikṣamāṇāstathatvāya pratipadyamānāstathatvāya yogamāpadyamānā āsannībhaviṣyantyanuttarāyāḥ samyaksaṃbodheḥ tathatvāya sthāsyantyanuttarāyai samyaksaṃbodhaye /
ASāh, 10, 20.7 ye te bodhisattvā mahāsattvā imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante śrutvodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya likhitvā tathatvāya śikṣamāṇāstathatvāya pratipadyamānāstathatvāya yogamāpadyamānā āsannībhaviṣyantyanuttarāyāḥ samyaksaṃbodheḥ tathatvāya sthāsyantyanuttarāyai samyaksaṃbodhaye /
ASāh, 10, 20.8 ye'pi śāriputra enāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti vācayiṣyanti paryavāpsyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti na ca tathatvāya śikṣiṣyante na ca tathatvāya pratipatsyante na ca tathatvāya yogamāpatsyante te na tathatvāya śikṣamāṇā na tathatvāya pratipadyamānā na tathatvāya yogamāpadyamānā na tathatāyāṃ sthāsyantyanuttarāyāṃ samyaksaṃbodhau te'pi śāriputra tathāgatena jñātāḥ /
ASāh, 10, 20.16 tasmin kāle ya imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti antaśo likhitvā pustakagatāmapi kṛtvā dhārayiṣyanti jñātāste śāriputra tathāgatena /
ASāh, 10, 21.2 cirayānasamprasthitāste śāriputra bodhisattvā mahāsattvā veditavyāḥ ya imāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante //
ASāh, 10, 22.1 śāriputra āha kiyantaste bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṃ diśi uttare digbhāge bahava utāho alpakāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante bhagavānāha bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṃ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti /
ASāh, 10, 22.1 śāriputra āha kiyantaste bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṃ diśi uttare digbhāge bahava utāho alpakāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante bhagavānāha bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṃ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti /
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
ASāh, 10, 22.9 teṣu ca susthitāḥ samāhitāśca bhaviṣyanti asyāṃ prajñāpāramitāyām /
ASāh, 10, 23.3 ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām /
ASāh, 11, 1.100 punaraparaṃ subhūte asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām api bahūni pratibhānānyutpatsyante yāni cittavikṣepaṃ kariṣyanti /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 4.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmutpatsyante lābhasatkāracīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmantarāyā imāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ lābhasatkāraślokasvādāścittotpīḍā vā /
ASāh, 11, 5.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmimāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ tān māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya upasaṃhariṣyati iha śikṣasva idaṃ likha idamuddiśa idaṃ svādhyāya itaḥ sarvajñatā niṣpatsyate iti /
ASāh, 11, 5.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmimāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ tān māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya upasaṃhariṣyati iha śikṣasva idaṃ likha idamuddiśa idaṃ svādhyāya itaḥ sarvajñatā niṣpatsyate iti /
ASāh, 11, 6.7 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ śikṣyamāṇāyāmantaśaḥ likhyamānāyām /
ASāh, 11, 9.13 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ likhyamānāyāṃ śikṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyām /
ASāh, 11, 10.8 ayam api subhūte prajñāpāramitāyām antarāya utpatsyate uddiśyamānāyāḥ svādhyāyyamānāyāḥ yāvallikhyamānāyāḥ /
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 14.6 te saṃśayaprāptā imāṃ prajñāpāramitāṃ nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti na lekhayiṣyanti na likhiṣyanti /
ASāh, 11, 16.1 evaṃ subhūte māraḥ pāpīyānevamādikāni subahūni anyāny api mārakarmāṇyutpādayiṣyati asyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ paryavāpyamāṇāyām /
ASāh, 11, 17.8 nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyām antaśo na likhitavyām api maṃsyante //
ASāh, 11, 18.4 na ca teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ya imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyām api maṃsyante //
ASāh, 11, 19.1 kiṃcāpi subhūte imāni mārakarmāṇyutpatsyante subahavaścātra māradoṣā antarāyakarā utpatsyante /
ASāh, 11, 19.2 atha ca subhūte ya imāṃ prajñāpāramitāmudgrahītavyāṃ maṃsyante dhārayitavyāṃ vācayitavyāṃ paryavāptavyāṃ pravartayitavyāmupadeṣṭavyāmuddeṣṭavyāṃ svādhyātavyāṃ lekhayitavyāmantaśo likhitavyām api maṃsyante veditavyametatsubhūte buddhānubhāvena buddhādhiṣṭhānena te maṃsyante /
ASāh, 11, 19.3 buddhaparigraheṇodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti lekhayiṣyantyantaśo likhiṣyantīti /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.8 ye 'pi te likhanti udgṛhṇanti dhārayanti vācayanti paryavāpnuvanti pravartayanti deśayantyupadiśantyuddiśanti svādhyāyanti sarve te tathāgatasyārhataḥ samyaksaṃbuddhasyānubhāvena adhiṣṭhānena samanvāhāreṇa /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 2, 11.0 pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaraṇena //
Aṣṭādhyāyī, 3, 2, 89.0 sukarmapāpamantrapuṇyeṣu kṛñaḥ //
Aṣṭādhyāyī, 5, 4, 125.0 jambhā suharitatṛṇasomebhyaḥ //
Aṣṭādhyāyī, 5, 4, 135.0 gandhasyed utpūtisusurabhibhyaḥ //
Aṣṭādhyāyī, 5, 4, 140.0 saṅkhyāsupūrvasya //
Buddhacarita
BCar, 1, 34.1 dīpaprabho 'yaṃ kanakojjvalāṅgaḥ sulakṣaṇairyaistu samanvito 'sti /
BCar, 3, 4.2 mā bhūtkumāraḥ sukumāracittaḥ saṃvignacetā iti manyamānaḥ //
BCar, 3, 42.2 rogābhidhānaḥ sumahānanarthaḥ śakto 'pi yenaiṣa kṛto 'svatantraḥ //
BCar, 3, 53.1 tato viśeṣeṇa narendramārge svalaṃkṛte caiva parīkṣite ca /
BCar, 4, 58.1 anabhijñāśca suvyaktaṃ mṛtyoḥ sarvāpahāriṇaḥ /
BCar, 5, 86.1 hutavahavapuṣoḥ divaukaso 'nye vyavasitamasya suduṣkaraṃ viditvā /
BCar, 5, 87.2 aruṇaparuṣatāram antarikṣaṃ sa ca subahūni jagāma yojanāni //
BCar, 6, 11.1 kimuktvā bahu saṃkṣepātkṛtaṃ me sumahatpriyam /
BCar, 7, 20.2 lokāśca sarve pariṇāmavantaḥ svalpe śramaḥ khalvayamāśramāṇām //
BCar, 7, 50.1 tato vacaḥ sūnṛtamarthavacca suślakṣṇam ojasvi ca garvitaṃ ca /
BCar, 8, 11.1 idaṃ vacastasya niśamya te janāḥ suduṣkaraṃ khalviti niścayaṃ yayuḥ /
BCar, 8, 28.1 suvṛttapīnāṅgulibhir nirantarair abhūṣaṇair gūḍhasirairvarāṅganāḥ /
BCar, 8, 55.1 sujātajālāvatatāṅgulī mṛdū nigūḍhagulphau bisapuṣpakomalau /
BCar, 8, 68.1 aho nṛśaṃsaṃ sukumāravarcasaḥ sudāruṇaṃ tasya manasvino manaḥ /
BCar, 8, 69.1 mamāpi kāmaṃ hṛdayaṃ sudāruṇaṃ śilāmayaṃ vāpyayaso 'pi vā kṛtam /
BCar, 8, 77.1 suvarṇaniṣṭhīvini mṛtyunā hṛte suduṣkaraṃ yanna mamāra saṃjayaḥ /
BCar, 10, 2.1 śailaiḥ suguptaṃ ca vibhūṣitaṃ ca dhṛtaṃ ca pūtaṃ ca śivaistapodaiḥ /
BCar, 13, 36.2 na vivyathe nodvivije maharṣiḥ krīḍatsubālebhya ivoddhatebhyaḥ //
BCar, 13, 62.2 sa daiśikaḥ kṣobhayituṃ na yuktaṃ sudeśikaḥ sārtha iva pranaṣṭe //
Carakasaṃhitā
Ca, Sū., 5, 48.2 ṛjvaṅgacakṣustaccetāḥ sūpaviṣṭastriparyayam //
Ca, Sū., 5, 53.1 kaphaśca tanutāṃ prāptaḥ supītaṃ dhūmamādiśet /
Ca, Sū., 5, 83.1 indriyāṇi prasīdanti sutvagbhavati cānanam /
Ca, Sū., 5, 86.1 tathā śarīramabhyaṅgāddṛḍhaṃ sutvak ca jāyate /
Ca, Sū., 5, 89.1 susparśopacitāṅgaśca balavān priyadarśanaḥ /
Ca, Sū., 6, 29.1 madyamalpaṃ na vā peyamathavā subahūdakam /
Ca, Sū., 7, 59.1 sumukhāḥ sarvabhūtānāṃ praśāntāḥ śaṃsitavratāḥ /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 9, 14.1 gandharvapuravannāśaṃ yadvikārāḥ sudāruṇāḥ /
Ca, Sū., 9, 24.2 tābhyāṃ bhiṣak suyuktābhyāṃ cikitsannāparādhyati //
Ca, Sū., 10, 20.2 durbalasya susaṃvṛddhaṃ vyādhiṃ sāriṣṭameva ca //
Ca, Sū., 13, 56.2 snehapānāt prajāyante teṣāṃ rogāḥ sudāruṇāḥ //
Ca, Sū., 13, 69.2 mṛdukoṣṭhasya tasmāt sa suvirecyo naraḥ smṛtaḥ //
Ca, Sū., 13, 72.1 nālaṃ snehasamṛddhasya śamāyānnaṃ sugurvapi /
Ca, Sū., 13, 72.2 sa cet suśītaṃ salilaṃ nāsādayati dahyate /
Ca, Sū., 14, 11.1 suśuddhairnaktakaiḥ piṇḍyā godhūmānāmathāpi vā /
Ca, Sū., 14, 28.2 vidhūmāṅgāratapteṣu svabhyaktaḥ svidyate sukham //
Ca, Sū., 14, 42.1 śūkaśamīdhānyapulākānāṃ veśavārapāyasakṛśarotkārikādīnāṃ vā prastare kauśeyāvikottarapracchade pañcāṅgulorubūkārkapatrapracchade vā svabhyaktasarvagātrasya śayānasyopasvedanaṃ prastarasveda iti vidyāt //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 49.1 tasyāṃ svabhyaktasarvāṅgaḥ svapan svidyati nā sukham /
Ca, Sū., 14, 49.2 kauravājinakauśeyaprāvārādyaiḥ susaṃvṛtaḥ //
Ca, Sū., 14, 53.1 kuṭīmadhye bhiṣak śayyāṃ svāstīrṇāmupakalpayet /
Ca, Sū., 14, 57.2 atha kumbhyāṃ susaṃtaptān prakṣipedayaso guḍān //
Ca, Sū., 14, 58.2 susaṃvṛtāṅgaḥ svabhyaktaḥ snehairanilanāśanaiḥ //
Ca, Sū., 14, 58.2 susaṃvṛtāṅgaḥ svabhyaktaḥ snehairanilanāśanaiḥ //
Ca, Sū., 14, 59.2 deśe nivāte śaste ca kuryādantaḥsumārjitam //
Ca, Sū., 14, 60.2 svavacchannaḥ susaṃstīrṇe 'bhyaktaḥ svidyati nā sukham //
Ca, Sū., 14, 60.2 svavacchannaḥ susaṃstīrṇe 'bhyaktaḥ svidyati nā sukham //
Ca, Sū., 14, 62.1 sudagdhāyāṃ vidhūmāyāṃ yathoktāmupakalpayet /
Ca, Sū., 14, 62.2 svavacchannaḥ svapaṃstatrābhyaktaḥ svidyati nā sukham //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 9.1 tatastaṃ puruṣaṃ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhir āśīrbhir abhimantritāṃ madhumadhukasaindhavaphāṇitopahitāṃ madanaphalakaṣāyamātrāṃ pāyayet //
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 15, 14.1 yogena tu khalvenaṃ charditavantamabhisamīkṣya suprakṣālitapāṇipādāsyaṃ muhūrtamāśvāsya snaihikavairecanikopaśamanīyānāṃ dhūmānāmanyatamaṃ sāmarthyataḥ pāyayitvā punarevodakam upasparśayet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 17, 40.1 hṛdrogaṃ krimijaṃ tvetairliṅgairbuddhvā sudāruṇam /
Ca, Sū., 17, 93.2 tadā saṃjāyate granthirgambhīrasthaḥ sudāruṇaḥ //
Ca, Sū., 17, 109.2 mandavegā mahāvegāḥ svalpaśūlā mahārujaḥ //
Ca, Sū., 18, 16.2 jantoḥ sa ca sukaṣṭaḥ syāt prasṛtaḥ strīmukhācca yaḥ //
Ca, Sū., 18, 39.2 susādhvapi kṛtaṃ yeṣu karma yātrākaraṃ bhavet //
Ca, Sū., 21, 54.1 svāstīrṇaṃ śayanaṃ veśma sukhaṃ kālastathocitaḥ /
Ca, Sū., 24, 32.1 svalpāsaṃbaddhavacanaṃ tandrālasyasamanvitam /
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Sū., 30, 71.2 kārtsnyena coktastantrasya saṃgrahaḥ suviniścitaḥ //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 6, 15.2 balavānupacito hi sahatvādvyādhyauṣadhabalasya kāmaṃ subahuliṅgo 'pyalpaliṅga eva mantavyaḥ //
Ca, Nid., 8, 36.2 susūkṣmāmapi ca prājño dehāgnibalacetasām //
Ca, Vim., 3, 18.2 yeṣāmaniyato mṛtyustasmin kāle sudāruṇe //
Ca, Vim., 7, 16.2 atha vyuṣṭāyāṃ rātryāṃ sukhoṣitaṃ suprajīrṇabhaktaṃ ca vijñāyāsthāpanavamanavirecanais tadahar evopapādayed upapādanīyaścet syāt sarvān parīkṣyaviśeṣān parīkṣya samyak //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 26.4 tatastamavatārya śītībhūtamahatena vāsasā paripūya śucau dṛḍhe kalaśe samāsicya pidhānena pidhāya śuklena vastrapaṭṭenāvacchādya sūtreṇa subaddhaṃ suniguptaṃ nidhāpayet /
Ca, Vim., 7, 26.4 tatastamavatārya śītībhūtamahatena vāsasā paripūya śucau dṛḍhe kalaśe samāsicya pidhānena pidhāya śuklena vastrapaṭṭenāvacchādya sūtreṇa subaddhaṃ suniguptaṃ nidhāpayet /
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Vim., 8, 4.2 evaṃguṇo hyācāryaḥ sukṣetramārtavo megha iva śasyaguṇaiḥ suśiṣyamāśu vaidyaguṇaiḥ sampādayati //
Ca, Vim., 8, 4.2 evaṃguṇo hyācāryaḥ sukṣetramārtavo megha iva śasyaguṇaiḥ suśiṣyamāśu vaidyaguṇaiḥ sampādayati //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 94.6 tathā balavati balavadvyādhiparigate svalpabalam auṣadham aparīkṣakaprayuktam asādhakam eva bhavati /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 110.1 smṛtimanto bhaktimantaḥ kṛtajñāḥ prājñāḥ śucayo mahotsāhā dakṣā dhīrāḥ samaravikrāntayodhinastyaktaviṣādāḥ suvyavasthitagatigambhīrabuddhiceṣṭāḥ kalyāṇābhiniveśinaśca sattvasārāḥ /
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Vim., 8, 116.2 tatra samasuvibhaktāsthi subaddhasandhi suniviṣṭamāṃsaśoṇitaṃ susaṃhataṃ śarīramityucyate /
Ca, Vim., 8, 116.2 tatra samasuvibhaktāsthi subaddhasandhi suniviṣṭamāṃsaśoṇitaṃ susaṃhataṃ śarīramityucyate /
Ca, Vim., 8, 116.2 tatra samasuvibhaktāsthi subaddhasandhi suniviṣṭamāṃsaśoṇitaṃ susaṃhataṃ śarīramityucyate /
Ca, Vim., 8, 116.2 tatra samasuvibhaktāsthi subaddhasandhi suniviṣṭamāṃsaśoṇitaṃ susaṃhataṃ śarīramityucyate /
Ca, Vim., 8, 116.3 tatra susaṃhataśarīrāḥ puruṣā balavantaḥ viparyayeṇālpabalāḥ madhyatvāt saṃhananasya madhyabalā bhavanti //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Śār., 1, 129.2 sukhahetuḥ samastvekaḥ samayogaḥ sudurlabhaḥ //
Ca, Śār., 2, 31.1 bhūtaiścaturbhiḥ sahitaḥ susūkṣmair manojavo dehamupaiti dehāt /
Ca, Śār., 8, 7.0 saṃjātaharṣau maithune cānukūlāviṣṭagandhaṃ svāstīrṇaṃ sukhaṃ śayanamupakalpya manojñaṃ hitamaśanamaśitvā nātyaśitau dakṣiṇapādena pumānārohed vāmapādena strī //
Ca, Śār., 8, 17.2 yathā nirmale vāsasi suparikalpite rañjanaṃ samuditaguṇam upanipātādeva rāgam abhinirvartayati tadvat yathā vā kṣīraṃ dadhnābhiṣutam abhiṣavaṇād vihāya svabhāvam āpadyate dadhibhāvaṃ śukraṃ tadvat //
Ca, Śār., 8, 41.2 tasyāścedaparā prapannā syādathaināmanyatamā strī dakṣiṇena pāṇinā nābherupariṣṭādbalavannipīḍya savyena pāṇinā pṛṣṭhata upasaṃgṛhya tāṃ sunirdhūtaṃ nirdhunuyāt /
Ca, Śār., 8, 41.4 asyāḥ sphicāvupasaṃgṛhya supīḍitaṃ pīḍayet /
Ca, Śār., 8, 43.1 athāsya tālvoṣṭhakaṇṭhajihvāpramārjanam ārabhetāṅgulyā suparilikhitanakhayā suprakṣālitopadhānakārpāsasapicumatyā /
Ca, Śār., 8, 43.1 athāsya tālvoṣṭhakaṇṭhajihvāpramārjanam ārabhetāṅgulyā suparilikhitanakhayā suprakṣālitopadhānakārpāsasapicumatyā /
Ca, Śār., 8, 48.3 jīrṇe tu snehe pippalyādibhireva siddhāṃ yavāgūṃ susnigdhāṃ dravāṃ mātraśaḥ pāyayet /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Ca, Śār., 8, 60.0 śayanāsanāstaraṇaprāvaraṇāni kumārasya mṛdulaghuśucisugandhīni syuḥ svedamalajantumanti mūtrapurīṣopasṛṣṭāni ca varjyāni syuḥ asati saṃbhave'nyeṣāṃ tānyeva ca suprakṣālitopadhānāni sudhūpitāni śuddhaśuṣkāṇyupayogaṃ gaccheyuḥ //
Ca, Indr., 1, 20.1 sneho mukhārdhe suvyakto raukṣyam ardhamukhe bhṛśam /
Ca, Indr., 4, 9.1 jale suvimale jālam ajālāvatate naraḥ /
Ca, Indr., 5, 6.1 pūrvarūpaikadeśāṃstu vakṣyāmo 'nyān sudāruṇān /
Ca, Indr., 5, 9.2 sughoraṃ jvaramāsādya jīvitaṃ sa vimuñcati //
Ca, Indr., 5, 14.1 kāye 'lpamapi saṃspṛṣṭaṃ subhṛśaṃ yasya dīryate /
Ca, Indr., 6, 4.1 ityātreyo 'gniveśena praśnaṃ pṛṣṭaḥ sudurvacam /
Ca, Indr., 7, 12.1 śuddhavaidūryavimalā susnigdhā cāmbhasī matā /
Ca, Indr., 10, 4.1 vātāṣṭhīlā susaṃvṛddhā tiṣṭhantī dāruṇā hṛdi /
Ca, Indr., 12, 8.1 āhāramupayuñjāno bhiṣajā sūpakalpitam /
Ca, Indr., 12, 67.1 svācāraṃ hṛṣṭamavyaṅgaṃ yaśasyaṃ śuklavāsasam /
Ca, Indr., 12, 77.2 gandhaḥ surabhirvarṇaśca suśuklo madhuro rasaḥ //
Ca, Cik., 1, 11.2 bhavatyarcyo bahumataḥ prajānāṃ subahuprajaḥ //
Ca, Cik., 1, 18.2 diśi pūrvottarasyāṃ ca subhūmau kārayetkuṭīm //
Ca, Cik., 2, 3.2 anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca /
Ca, Cik., 2, 3.2 anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 22.2 rasāyanavidhiḥ sevyo vidhivat susamāhitaiḥ //
Ca, Cik., 3, 54.2 daśāhaṃ dvādaśāhaṃ vā saptāhaṃ vā suduḥsahaḥ //
Ca, Cik., 3, 56.1 niṣpratyanīkaḥ kurute tasmājjñeyaḥ suduḥsahaḥ /
Ca, Cik., 3, 119.1 sannipātajvaro ghoraḥ sa vijñeyaḥ suduḥsahaḥ /
Ca, Cik., 3, 258.4 etaireva cauṣadhairaślakṣṇapiṣṭaiḥ suśītaiḥ pradehaṃ kārayet /
Ca, Cik., 3, 260.2 pauṣkareṣu suśīteṣu padmotpaladaleṣu ca /
Ca, Cik., 3, 287.2 sannipātajvarasyānte karṇamūle sudāruṇaḥ //
Ca, Cik., 3, 327.2 satkriyādoṣapaktyā cedvimuñcati sudāruṇam //
Ca, Cik., 4, 80.2 saśarkaraḥ kṣaudrayutaḥ suśīto raktātiyogapraśamāya deyaḥ //
Ca, Cik., 4, 106.1 dhārāgṛhaṃ bhūmigṛhaṃ suśītaṃ vanaṃ ca ramyaṃ jalavātaśītam /
Ca, Cik., 4, 108.2 dāhe praśastāḥ sajalāḥ suśītāḥ padmotpalānāṃ ca kalāpavātāḥ //
Ca, Cik., 5, 88.2 bhāvitaṃ guṭikāṃ kṛtvā supiṣṭāṃ kolasaṃmitām //
Ca, Cik., 5, 153.1 sudhākṣīradrave cūrṇaṃ trivṛtāyāḥ subhāvitam /
Ca, Cik., 5, 175.2 varāhamatsyapittābhyāṃ laktakān vā subhāvitān //
Ca, Si., 12, 49.2 sugṛhītaṃ tadeva jñaṃ śāstraṃ śastraṃ ca rakṣati //
Ca, Cik., 1, 3, 50.1 vātapittakaphaghnaiśca niryūhais tat subhāvitam /
Ca, Cik., 1, 4, 21.1 sucaukṣe mārttike kumbhe māsārdhaṃ ghṛtabhāvite /
Ca, Cik., 1, 4, 28.2 tayoḥ śreṣṭhataraḥ pūrvo vidhiḥ sa tu suduṣkaraḥ //
Ca, Cik., 2, 2, 17.2 naro'patyaṃ suvipulaṃ yuveva ca sa hṛṣyati //
Lalitavistara
LalVis, 1, 37.1 evaṃpramukhairdvādaśabhir bhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṃgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ //
LalVis, 1, 52.1 saddharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
LalVis, 1, 52.1 saddharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 1.1 iti hi bhikṣavo bodhisattva evaṃ dharmakālasaṃcoditaḥ saṃstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ bodhisattvo 'bhirohati sma abhiruhya ca sudharme siṃhāsane niṣīdati sma /
LalVis, 3, 5.2 sarvaśvetaṃ saptāṅgasupratiṣṭhitaṃ svarṇacūḍakaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bodhirnāma nāgarājā /
LalVis, 3, 7.1 kathaṃrūpeṇa rājā cakravartī maṇiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavanmaṇiratnamutpadyate śuddhanīlavaiḍūryamaṣṭāṃśaṃ suparikarmakṛtam /
LalVis, 3, 7.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaṃ maṇiratnaṃ mīmāṃsitukāmo bhavati atha rātryāmardharātrasamaye 'ndhakāratamisrāyāṃ taṃ maṇiratnaṃ dhvajāgre ucchrāpayitvā udyānabhūmiṃ niryāti subhūmidarśanāya /
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 31.3 rājā śuddhodano mātṛśuddhaḥ pitṛśuddhaḥ patnīśuddho 'parikṛṣṭasampannāyāḥ svākārasuvijñāpakaḥ puṇyatejastejito mahāsaṃmatakule prasūtaścakravartivaṃśakulakulodito 'parimitadhananidhiratnasamanvāgataḥ karmadṛkca vigatapāpadṛṣṭikaśca /
LalVis, 3, 31.3 rājā śuddhodano mātṛśuddhaḥ pitṛśuddhaḥ patnīśuddho 'parikṛṣṭasampannāyāḥ svākārasuvijñāpakaḥ puṇyatejastejito mahāsaṃmatakule prasūtaścakravartivaṃśakulakulodito 'parimitadhananidhiratnasamanvāgataḥ karmadṛkca vigatapāpadṛṣṭikaśca /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 32.2 prāsādi dharmoccayi śuddhasattvaḥ sudharmasiṃhāsani saṃniṣaṇṇaḥ /
LalVis, 3, 35.1 śuddhodano rājakule kulīno narendravaṃśe suviśuddhagātraḥ /
LalVis, 3, 36.1 anye 'pi sattvāḥ kapilāhvaye pure sarve suśuddhāśaya dharmayuktāḥ /
LalVis, 3, 39.1 surūparūyā yatha devakanyā suvibhaktagātrā śubhanirmalāṅgī /
LalVis, 3, 42.1 karmekṣiṇī mithyaprayogahīnā satye sthitā kāyamanaḥsusaṃvṛtā /
LalVis, 4, 2.1 tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //
LalVis, 4, 2.1 tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //
LalVis, 4, 4.61 vīryendriyaṃ dharmālokamukhaṃ suvicintitajñānatāyai saṃvartate /
LalVis, 4, 4.62 smṛtīndriyaṃ dharmālokamukhaṃ sukṛtakarmatāyai saṃvartate /
LalVis, 4, 4.72 vīryasaṃbodhyaṅgaṃ dharmālokamukhaṃ suvicitrabuddhitāyai saṃvartate /
LalVis, 4, 14.2 dharmacaraṇaṃ carethāḥ sucaritacaraṇā na tapyante //
LalVis, 4, 25.1 kimapi subahu vadeyaṃ dharmaṃ yuṣmākamarthasaṃyuktam /
LalVis, 5, 3.14 tatpunaḥ kīdṛśaṃ gajavaramahāpramāṇaḥ ṣaḍdanto hemajālasaṃkāśaḥ suruciraḥ suraktaśīrṣaḥ sphuṭitagalitarūpavān /
LalVis, 5, 3.14 tatpunaḥ kīdṛśaṃ gajavaramahāpramāṇaḥ ṣaḍdanto hemajālasaṃkāśaḥ suruciraḥ suraktaśīrṣaḥ sphuṭitagalitarūpavān /
LalVis, 5, 4.2 katamānyaṣṭau tadyathā vyapagatatṛṇakhāṇukaṇṭakaśarkarakaḍhalyanirmalaṃ suṣiktaṃ suśodhitam anākulavātatamorajovigatadaṃśakamakṣikāpataṅgasarīsṛpāpagatam avakīrṇakusumaṃ samaṃ pāṇitalajātaṃ tadgṛhaṃ saṃsthitamabhūt /
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
LalVis, 5, 76.2 pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturevaṃ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo 'bhūt /
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 6, 48.10 tadyathāpi nāma dvinirdhāntaṃ suvarṇaṃ kuśalena karmakāreṇa supariniṣṭhitamapagatakācadoṣam evaṃ tasmin samaye sa kūṭāgāro virājate sma /
LalVis, 6, 52.4 sacetkūṭāgāraparibhoga evaṃ suparibhoga evaṃ supariniṣpannaḥ sāntarabahirevaṃ supariniṣṭhita evaṃ mṛdukaśca /
LalVis, 6, 52.4 sacetkūṭāgāraparibhoga evaṃ suparibhoga evaṃ supariniṣpannaḥ sāntarabahirevaṃ supariniṣṭhita evaṃ mṛdukaśca /
LalVis, 6, 52.4 sacetkūṭāgāraparibhoga evaṃ suparibhoga evaṃ supariniṣpannaḥ sāntarabahirevaṃ supariniṣṭhita evaṃ mṛdukaśca /
LalVis, 6, 61.17 yadā ca māyādevī svaṃ dakṣiṇaṃ pārśvaṃ pratyavekṣate sma tadā paśyati sma bodhisattvaṃ kukṣigataṃ tadyathāpi nāma supariśuddha ādarśamaṇḍale mukhamaṇḍalaṃ dṛśyate /
LalVis, 6, 62.8 rājāpi śuddhodanaḥ samprāptabrahmacaryoparatarāṣṭrakāryo 'pi supariśuddhastapovanagata iva dharmamevānuvartate sma //
LalVis, 7, 1.27 sujātajātaśabdāśca śrūyante sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 33.7 nānāvarṣadivyakusumavastrābharaṇagandhacūrṇavyāmiśrāḥ paramasukhasaṃsparśāśca saumyāḥ sugandhavātāḥ pravāyanti sma /
LalVis, 7, 33.8 vyapagatatamorajodhūmanīhārāśca sarvadiśaḥ suprasannā virājante sma /
LalVis, 7, 34.1 yadā ca bodhisattvo jātamātraḥ sapta padāni prakrānto 'bhūd asaṃkhyeyākalpakoṭinayutaśatasahasraiḥ sucaritacaraṇair mahāvīryamahāsthāmadharmatāpratilambhena tasmin samaye daśadiglokadhātusthitā buddhā bhagavantastaṃ pṛthvīpradeśaṃ vajramayam adhitiṣṭhanti sma /
LalVis, 7, 36.5 kathametadyojyate na punaste mohapuruṣā evaṃ jñāsyanti na sukṛtakarmaṇāṃ sattvānāmuccāraprasrāvamaṇḍe kāyaḥ sambhavatīti /
LalVis, 7, 41.7 yeṣāṃ keṣāṃcidānanda imānevaṃrūpān sūtrāntāñchrutvopapatsyate prītiprāmodyaṃ prasādalābhāstaiḥ sattvaiḥ sulabdhāḥ /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 7, 41.28 tadyathāpi nāma ānanda kasyacideva puruṣasyaikaputrako bhavet suvayāḥ pradakṣiṇagrāhī /
LalVis, 7, 41.30 sa tasmin pitari kālagate na hi vihanyeta pitṛmitrasuparigṛhītaḥ /
LalVis, 7, 70.2 tritaviṣyandāmbukūpāḥ prādurabhūvan api ca sugandhatailapuṣkariṇyaḥ /
LalVis, 7, 70.3 pañcāpsaraḥsahasrāṇi divyagandhaparivāsitatailaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.4 pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.5 pañcāpsaraḥsahasrāṇi divyagandhodakaparipūrṇaghaṭāparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.6 pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.7 pañcāpsaraḥsahasrāṇi divyadārakācīvaraparigṛhītāni bodhisatvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.8 pañcāpsaraḥsahasrāṇi divyadārakābharaṇaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.9 pañcāpsaraḥsahasrāṇi divyatūryasaṃgītisaṃprabhaṇitena bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 84.10 iha bho asadṛśaguṇatejodhara lakṣaṇānuvyañjanasvalaṃkṛtakāya praviśeti /
LalVis, 7, 90.2 sukhopaviṣṭaṃ cainaṃ jñātvā sagauravaḥ supratīta evamāha na smarāmyahaṃ tava ṛṣe darśanam /
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 7, 96.7 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ sattvānāṃ saṃprakāśayiṣyati /
LalVis, 7, 96.7 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ sattvānāṃ saṃprakāśayiṣyati /
LalVis, 7, 97.18 susaṃvṛttaskandhaḥ /
LalVis, 7, 97.28 suvivartitoruḥ /
LalVis, 7, 97.36 supratiṣṭhitasamapādo mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.6 pralambabāhuśca śucigātravastusampannaśca mṛdugātraśca viśālagātraśca adīnagātraśca anupūrvonnatagātraśca susamāhitagātraśca suvibhaktagātraśca pṛthuvipulasuparipūrṇajānumaṇḍalaśca vṛttagātraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.6 pralambabāhuśca śucigātravastusampannaśca mṛdugātraśca viśālagātraśca adīnagātraśca anupūrvonnatagātraśca susamāhitagātraśca suvibhaktagātraśca pṛthuvipulasuparipūrṇajānumaṇḍalaśca vṛttagātraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.6 pralambabāhuśca śucigātravastusampannaśca mṛdugātraśca viśālagātraśca adīnagātraśca anupūrvonnatagātraśca susamāhitagātraśca suvibhaktagātraśca pṛthuvipulasuparipūrṇajānumaṇḍalaśca vṛttagātraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.7 suparimṛṣṭagātraśca ajihmavṛṣabhagātraśca anupūrvagātraśca gambhīranābhiśca ajihmanābhiśca anupūrvanābhiśca śucyācāraśca ṛṣabhavat samantaprāsādikaśca paramasuviśuddhavitimirālokasamantaprabhaśca nāgavilambitagatiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.7 suparimṛṣṭagātraśca ajihmavṛṣabhagātraśca anupūrvagātraśca gambhīranābhiśca ajihmanābhiśca anupūrvanābhiśca śucyācāraśca ṛṣabhavat samantaprāsādikaśca paramasuviśuddhavitimirālokasamantaprabhaśca nāgavilambitagatiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.10 citrabhrūśca asitabhrūśca saṃgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.10 citrabhrūśca asitabhrūśca saṃgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.11 saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.11 saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 8, 2.10 vādyantāṃ sumanojñatūryatālāvacarāṇi /
LalVis, 12, 58.3 sarve cāsanebhya utthāya kṛtāñjalipuṭā bhūtvā bodhisattvaṃ namaskṛtya rājānaṃ śuddhodanametadavocan lābhāste mahārāja paramasulabdhāḥ yasya te putra evaṃ śīghralaghujavacapalaparipṛcchāpratibhāna iti //
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 12, 99.1 ye kāyasaṃvṛta susaṃvṛtakāyadoṣāḥ ye vācasaṃvṛta sadānavakīrṇavācaḥ /
LalVis, 12, 99.2 guptendriyā sunibhṛtāśca manaḥprasannāḥ kiṃ tādṛśāna vadanaṃ pratichādayitvā //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 14, 6.1 atha rājñaḥ śuddhodanasyaitadabhavan na kadācinmayā kumāra udyānabhūmimabhiniṣkramitaḥ subhūmidarśanāya /
LalVis, 14, 7.1 tato rājā śuddhodanaḥ snehabahumānābhyāṃ bodhisattvasya nagare ghaṇṭāvaghoṣaṇāṃ kārayati sma saptame divase kumāra udyānabhūmiṃ niṣkramiṣyatīti subhūmidarśanāya /
Mahābhārata
MBh, 1, 1, 10.1 kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ /
MBh, 1, 1, 83.2 prāptavān arjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram //
MBh, 1, 1, 89.2 īrṣyāsamutthaḥ sumahāṃs tasya manyur ajāyata //
MBh, 1, 1, 90.1 vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām /
MBh, 1, 1, 96.1 jayatsu pāṇḍuputreṣu śrutvā sumahad apriyam /
MBh, 1, 1, 182.1 hitvā suvipulān bhogān buddhimanto mahābalāḥ /
MBh, 1, 2, 61.1 aiṣīkaṃ parva nirdiṣṭam ata ūrdhvaṃ sudāruṇam /
MBh, 1, 2, 113.1 yatrāsya sumahad yuddham abhavat saha rākṣasaiḥ /
MBh, 1, 2, 126.30 yatrāsya yuddham abhavat sumahad rākṣasaiḥ saha /
MBh, 1, 2, 126.56 saṃvādaśca sarasvatyāstārkṣyarṣeḥ sumahātmanaḥ /
MBh, 1, 2, 131.8 yatrāsya yuddhaṃ sumahat tair āsīllomaharṣaṇam /
MBh, 1, 2, 151.1 etat subahuvṛttāntaṃ pañcamaṃ parva bhārate /
MBh, 1, 2, 204.1 etat subahuvṛttāntam uttamaṃ cānuśāsanam /
MBh, 1, 2, 218.1 etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam /
MBh, 1, 2, 232.3 āroḍhuṃ sumahāprājña ānṛśaṃsyācchunā vinā /
MBh, 1, 3, 60.2 divyau suparṇau virajau vimānāv adhikṣiyantau bhuvanāni viśvā //
MBh, 1, 3, 61.1 hiraṇmayau śakunī sāṃparāyau nāsatyadasrau sunasau vaijayantau /
MBh, 1, 3, 61.2 śukraṃ vayantau tarasā suvemāv abhivyayantāv asitaṃ vivasvat //
MBh, 1, 3, 62.2 tāvat suvṛttāv anamanta māyayā sattamā gā aruṇā udāvahan //
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
MBh, 1, 3, 120.2 bhavati sunirvṛtā bhava /
MBh, 1, 3, 140.1 surūpāś ca virūpāś ca tathā kalmāṣakuṇḍalāḥ /
MBh, 1, 5, 7.1 bhṛgoḥ sudayitaḥ putraścyavano nāma bhārgavaḥ /
MBh, 1, 5, 11.2 bhṛgoḥ sudayitā bhāryā pulometyabhiviśrutā /
MBh, 1, 7, 13.2 vināgninā prajāḥ sarvāstata āsan suduḥkhitāḥ //
MBh, 1, 8, 9.5 sthūlakeśo mahābhāgaścakāra sumahān ṛṣiḥ //
MBh, 1, 9, 1.3 ruruścukrośa gahanaṃ vanaṃ gatvā suduḥkhitaḥ //
MBh, 1, 11, 5.2 muhur uṣṇaṃ ca niḥśvasya susaṃbhrāntastapodhanaḥ /
MBh, 1, 11, 8.1 muhur uṣṇaṃ viniḥśvasya susaṃbhrāntastapodhanaḥ /
MBh, 1, 13, 21.1 na hi dharmaphalaistāta na tapobhiḥ susaṃcitaiḥ /
MBh, 1, 13, 40.2 mocayāmāsa taṃ śāpam āstīkaḥ sumahāyaśāḥ //
MBh, 1, 13, 44.2 jaratkāruḥ sumahatā kālena svargam īyivān //
MBh, 1, 15, 8.2 nānāpatagasaṃghaiśca nāditaṃ sumanoharaiḥ //
MBh, 1, 16, 28.2 śrāntāḥ sma subhṛśaṃ brahman nodbhavatyamṛtaṃ ca tat //
MBh, 1, 17, 11.1 prāsāḥ suvipulāstīkṣṇā nyapatanta sahasraśaḥ /
MBh, 1, 17, 11.2 tomarāśca sutīkṣṇāgrāḥ śastrāṇi vividhāni ca //
MBh, 1, 17, 18.1 evaṃ sutumule yuddhe vartamāne bhayāvahe /
MBh, 1, 17, 29.1 tataḥ surair vijayam avāpya mandaraḥ svam eva deśaṃ gamitaḥ supūjitaḥ /
MBh, 1, 17, 30.1 tato 'mṛtaṃ sunihitam eva cakrire surāḥ parāṃ mudam abhigamya puṣkalām /
MBh, 1, 19, 2.1 amarṣite susaṃrabdhe dāsye kṛtapaṇe tadā /
MBh, 1, 19, 7.2 aprameyam acintyaṃ ca supuṇyajalam adbhutam //
MBh, 1, 19, 17.13 nāgānām ālayaṃ cāpi suramyaṃ saritāṃ patim /
MBh, 1, 19, 17.17 aprameyam acintyaṃ ca supuṇyajalasaṃmitam /
MBh, 1, 20, 7.2 asau hi rāśiḥ sumahān samiddhastava sarpati //
MBh, 1, 21, 4.1 nāgānām ālayaṃ bhadre suramyaṃ ramaṇīyakam /
MBh, 1, 22, 3.1 saṃghātitam ivākāśaṃ jaladaiḥ sumahādbhutaiḥ /
MBh, 1, 22, 3.2 sṛjadbhir atulaṃ toyam ajasraṃ sumahāravaiḥ //
MBh, 1, 23, 7.1 vahāsmān aparaṃ dvīpaṃ suramyaṃ vipulodakam /
MBh, 1, 25, 30.3 teṣāṃ madhye mahān āsīt pādapaḥ sumanoharaḥ /
MBh, 1, 25, 31.2 atipravṛddhaḥ sumahān āpatantaṃ manojavam //
MBh, 1, 27, 11.1 te 'tha roṣasamāviṣṭāḥ subhṛśaṃ jātamanyavaḥ /
MBh, 1, 27, 28.2 dhāryatām apramādena garbho 'yaṃ sumahodayaḥ //
MBh, 1, 27, 35.2 tasyaitat karma sumahacchrūyatāṃ bhṛgunandana //
MBh, 1, 28, 3.2 bhauvanaḥ sumahāvīryaḥ somasya parirakṣitā //
MBh, 1, 28, 5.1 rajaścoddhūya sumahat pakṣavātena khecaraḥ /
MBh, 1, 28, 13.2 kurvan sutumulaṃ yuddhaṃ pakṣirāṇna vyakampata //
MBh, 1, 28, 24.6 nadīḥ samāpīya mukhaistatastaiḥ suśīghram āgamya punar javena //
MBh, 1, 29, 3.2 ghorarūpaṃ tad atyarthaṃ yantraṃ devaiḥ sunirmitam //
MBh, 1, 30, 15.8 ajaraścāmaraścaiva devānāṃ supriyo bhava /
MBh, 1, 32, 11.1 taṃ ca dviṣanti te 'tyarthaṃ sa cāpi sumahābalaḥ /
MBh, 1, 33, 12.2 mantriṇo 'sya vayaṃ sarve bhaviṣyāmaḥ susaṃmatāḥ //
MBh, 1, 34, 15.2 vāsuker bhaginī kanyā samutpannā suśobhanā /
MBh, 1, 36, 6.2 saṃdiśya pannagān sarvān vāsukiḥ susamāhitaḥ /
MBh, 1, 36, 22.2 brahmāṇam upatasthe vai kāle kāle susaṃyataḥ /
MBh, 1, 38, 28.2 prāsādaṃ kārayāmāsa ekastambhaṃ surakṣitam //
MBh, 1, 39, 18.3 pradadhyau sumahātejā rājānaṃ prati buddhimān //
MBh, 1, 41, 15.1 ṛddho bhavān mahābhāgo yo naḥ śocyān suduḥkhitān /
MBh, 1, 41, 15.2 śocyān suduḥkhitān asmān kasmād vedavidāṃ vara /
MBh, 1, 41, 18.3 niyatātmā mahātmā ca suvrataḥ sumahātapāḥ //
MBh, 1, 44, 2.1 tataḥ sa bhujagaśreṣṭhaḥ śrutvā sumahad apriyam /
MBh, 1, 45, 9.2 sthitāḥ sumanaso rājaṃstena rājñā svanuṣṭhitāḥ //
MBh, 1, 46, 24.2 asmābhir nikhilaṃ sarvaṃ kathitaṃ te sudāruṇam //
MBh, 1, 48, 2.1 ke sadasyā babhūvuśca sarpasatre sudāruṇe /
MBh, 1, 48, 16.1 tam indraḥ prāha suprīto na tavāstīha takṣaka /
MBh, 1, 51, 7.2 vaseha tvaṃ matsakāśe sugupto na pāvakastvāṃ pradahiṣyatīti //
MBh, 1, 53, 14.1 āstīkaṃ preṣayāmāsa gṛhān eva susatkṛtam /
MBh, 1, 53, 25.4 vyetu te sumahad brahman kautūhalam ariṃdama //
MBh, 1, 55, 3.16 etasminn antare tatra mūrcchām āpuḥ sudīrghikām /
MBh, 1, 55, 39.1 tasyāṃ duryodhano mando lobhaṃ cakre sudurmatiḥ /
MBh, 1, 56, 18.2 itihāsam imaṃ śrutvā puruṣo 'pi sudāruṇaḥ /
MBh, 1, 57, 10.1 dharmaśīlā janapadāḥ susaṃtoṣāśca sādhavaḥ /
MBh, 1, 57, 40.5 idaṃ vṛthaiva skannaṃ me retaḥ sa sumahān vadhaḥ /
MBh, 1, 57, 57.35 susūkṣmān aparivyaktān aṅgair aṅgeṣvivāhitān /
MBh, 1, 57, 77.2 aṇīmāṇḍavya iti vai vikhyātaḥ sumahāyaśāḥ //
MBh, 1, 58, 8.5 jātam ṛdhyata dharmeṇa sudīrgheṇāyuṣānvitam /
MBh, 1, 61, 79.1 atrestu sumahābhāgaṃ putraṃ putravatāṃ varam /
MBh, 1, 64, 15.1 prekṣamāṇo vanaṃ tat tu suprahṛṣṭavihaṃgamam /
MBh, 1, 64, 19.2 devalokapratīkāśaṃ sarvataḥ sumanoharam //
MBh, 1, 64, 32.4 amitātmabhiḥ suniyataiḥ śuśubhe sa tadāśramaḥ //
MBh, 1, 65, 3.5 sā tam āyatapadmākṣaṃ vyūḍhoraskaṃ susaṃhitam /
MBh, 1, 65, 20.2 subhṛśaṃ tāpayāmāsa śakraṃ suragaṇeśvaram //
MBh, 1, 65, 24.2 saṃśitātmā sudurdharṣa ugre tapasi vartate //
MBh, 1, 67, 1.2 suvyaktaṃ rājaputrī tvaṃ yathā kalyāṇi bhāṣase /
MBh, 1, 67, 14.6 nigūḍhagulphā raktauṣṭhī suraktanakhapaddhatiḥ /
MBh, 1, 67, 14.14 svāstīrṇatalpamuditān kārtasvaravibhūṣitān /
MBh, 1, 67, 14.21 kāmāgninā susaṃdīptaṃ tapatyeva mamāṅgakam /
MBh, 1, 67, 14.22 hṛdi prauḍhe sutīkṣṇāgre manye bhaiṣajyam īdṛśam /
MBh, 1, 67, 14.25 evam etan mahābhāge supriye smitabhāṣiṇi /
MBh, 1, 67, 23.24 tasya tāta prasīda tvaṃ bhartā me sumahāyaśāḥ /
MBh, 1, 68, 1.12 ṛṣipatnyaḥ subahuśo hetumad vākyam abruvan /
MBh, 1, 68, 13.86 jaghanaṃ suviśālaṃ vai ūrū karikaropamau /
MBh, 1, 68, 50.1 susaṃrabdho 'pi rāmāṇāṃ na brūyād apriyaṃ budhaḥ /
MBh, 1, 68, 63.2 tasmāt tvaṃ jīva me vatsa susukhī śaradāṃ śatam /
MBh, 1, 70, 24.2 rājyaṃ śaśāsa sumahad dharmeṇa pṛthivīpatiḥ //
MBh, 1, 70, 46.2 tapaḥ sucaritaṃ kṛtvā bhṛgutuṅge mahātapāḥ /
MBh, 1, 71, 40.6 kaco 'pi rājan sumahānubhāvo vidyābalāllabdhamatir mahātmā /
MBh, 1, 77, 3.2 vāsobhir annapānaiśca saṃvibhajya susatkṛtām //
MBh, 1, 78, 12.2 krīḍamānān suviśrabdhān vismitā cedam abravīt //
MBh, 1, 80, 10.7 bhuṅkṣva rājyaṃ sudīrghāyuḥ //
MBh, 1, 87, 17.3 dharmādharmau suviniścitya samyak kāryākāryeṣvapramattaścared yaḥ /
MBh, 1, 89, 31.2 saṃkṣayaḥ sumahān āsīt prajānām iti śuśrumaḥ //
MBh, 1, 89, 55.11 vājapeyeṣṭisatrāṇāṃ sahasraiśca susaṃbhṛtaiḥ /
MBh, 1, 89, 55.17 svalaṃkṛtā bhrājamānāḥ sarvaratnair manoramaiḥ /
MBh, 1, 91, 6.4 yayā hṛtamanāścāsi gaṅgayā tvaṃ sudurmate /
MBh, 1, 92, 47.2 putraghni sumahat pāpaṃ mā prāpastiṣṭha garhite //
MBh, 1, 93, 14.3 ṣaḍunnatāṃ supārśvoruṃ pṛthupañcasamāyatām /
MBh, 1, 95, 7.8 tenāsya sumahad yuddhaṃ kurukṣetre babhūva ha //
MBh, 1, 96, 15.2 āmuñcatāṃ ca varmāṇi saṃbhramaḥ sumahān abhūt //
MBh, 1, 96, 28.2 śālvarājaṃ susaṃkruddho nyavartata paraṃtapaḥ /
MBh, 1, 96, 53.84 pāñcālarājam ākrandat pragṛhya subhujā bhujau /
MBh, 1, 96, 53.132 tatra cāstrāṇi divyāni kṛtvā sa sumahādyutiḥ /
MBh, 1, 97, 7.1 tasmāt subhṛśam āśvasya tvayi dharmabhṛtāṃ vara /
MBh, 1, 97, 8.1 mama putrastava bhrātā vīryavān supriyaśca te /
MBh, 1, 98, 20.2 jagāma subahūn deśān andhastenoḍupena ha //
MBh, 1, 99, 3.15 mama putrastava bhrātā yavīyān supriyaśca te /
MBh, 1, 99, 44.3 śayane tvatha kausalyā śucivastrā svalaṃkṛtā /
MBh, 1, 100, 19.7 bhaviṣyati suvikrāntaḥ kumāro dikṣu viśrutaḥ /
MBh, 1, 101, 15.6 tat te dvijavaraśreṣṭha saṃśayaḥ sumahān iha /
MBh, 1, 104, 9.11 yoṣito hi sadā rakṣyāḥ svaparāddhāpi nityadā /
MBh, 1, 107, 37.24 etasminnantare sādhvī gāndhārī sudṛḍhavratā /
MBh, 1, 109, 21.1 nṛśaṃsaṃ karma sumahat sarvalokavigarhitam /
MBh, 1, 109, 31.2 evam uktvā suduḥkhārto jīvitāt sa vyayujyata /
MBh, 1, 110, 17.2 samparityaktadharmātmā sunirṇiktātmakalmaṣaḥ //
MBh, 1, 110, 22.2 evam uktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ /
MBh, 1, 111, 24.1 iṣṭaṃ dattaṃ tapastaptaṃ niyamaśca svanuṣṭhitaḥ /
MBh, 1, 113, 20.5 na kuryāt tat tadā bhīru sainaḥ sumahad āpnuyāt //
MBh, 1, 113, 31.3 adharmaḥ sumahān eṣa strīṇāṃ bharatasattama /
MBh, 1, 115, 11.1 yaśaso 'rthāya caiva tvaṃ kuru karma suduṣkaram /
MBh, 1, 115, 12.1 tathā mantravido viprāstapastaptvā suduṣkaram /
MBh, 1, 116, 2.1 supuṣpitavane kāle kadācin madhumādhave /
MBh, 1, 116, 17.2 kuntī śokaparītāṅgī vilalāpa suduḥkhitā //
MBh, 1, 117, 3.3 tasyemān ātmajān dehaṃ bhāryāṃ ca sumahātmanaḥ /
MBh, 1, 118, 4.2 yathā na vāyur nādityaḥ paśyetāṃ tāṃ susaṃvṛtām //
MBh, 1, 118, 10.2 avahan yānamukhyena saha mādryā susaṃvṛtam //
MBh, 1, 118, 14.2 agacchann agratastasya dīpyamānāḥ svalaṃkṛtāḥ //
MBh, 1, 118, 22.2 ghṛtāvasiktaṃ rājānaṃ saha mādryā svalaṃkṛtam //
MBh, 1, 119, 12.1 tāḥ sughoraṃ tapaḥ kṛtvā devyo bharatasattama /
MBh, 1, 119, 29.3 sarvakāmaiḥ supūrṇāni patākocchrayavanti ca /
MBh, 1, 119, 30.34 krīḍāvasāne sarve te śucivastrāḥ svalaṃkṛtāḥ /
MBh, 1, 119, 38.15 tadā dauhitradauhitraḥ pariṣvaktaḥ supīḍitam /
MBh, 1, 119, 38.16 suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ /
MBh, 1, 119, 38.16 suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ /
MBh, 1, 119, 41.1 vikāraṃ na hyajanayat sutīkṣṇam api tad viṣam /
MBh, 1, 119, 43.23 tato duryodhanastvāha pāṇḍavāṃstu sudurmatiḥ /
MBh, 1, 119, 43.81 suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ /
MBh, 1, 119, 43.81 suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ /
MBh, 1, 121, 15.1 sutena tena suprīto bhāradvājastato 'bhavat /
MBh, 1, 121, 23.2 priyaṃ sakhāyaṃ suprīto jagāma drupadaṃ prati //
MBh, 1, 122, 20.3 sa eva sumahābuddhiḥ sāṃprataṃ pratipatsyate //
MBh, 1, 122, 23.1 athainam ānīya tadā svayam eva susatkṛtam /
MBh, 1, 122, 32.1 priyaṃ sakhāyaṃ suprīto rājyasthaṃ punar āvrajam /
MBh, 1, 122, 38.24 bhāradvājāya suprītaḥ pratyapādayata prabhuḥ //
MBh, 1, 124, 8.3 prekṣyāgāraṃ suvipulaṃ śāstradṛṣṭyā yathāvidhi /
MBh, 1, 124, 10.1 raṅgabhūmau suvipulaṃ śāstradṛṣṭaṃ yathāvidhi /
MBh, 1, 124, 10.2 prekṣāgāraṃ suvihitaṃ cakrustatra ca śilpinaḥ /
MBh, 1, 125, 2.2 puruṣāṇāṃ suvipulāḥ praṇādāḥ sahasotthitāḥ //
MBh, 1, 125, 15.1 kṣattaḥ kṣubdhārṇavanibhaḥ kim eṣa sumahāsvanaḥ /
MBh, 1, 125, 16.3 avatīrṇaḥ sakavacastatraiṣa sumahāsvanaḥ //
MBh, 1, 125, 25.1 ityevamādi sumahat khaḍge dhanuṣi cābhavat /
MBh, 1, 125, 27.3 sa śabdaḥ sumahān āsīt pūrayann iva rodasī //
MBh, 1, 126, 29.2 putrau dṛṣṭvā susaṃtaptā nānvapadyata kiṃcana //
MBh, 1, 128, 4.54 suyuddhakuśalaḥ pārtho bāhuvīryeṇa cātulaḥ /
MBh, 1, 128, 4.70 tad yuddham abhavad ghoraṃ sumahādbhutadarśanam /
MBh, 1, 129, 18.16 dharmavṛttaḥ sadā pāṇḍuḥ suvṛtto mayi gauravāt /
MBh, 1, 129, 18.57 suvisrabdhān pāṇḍusutān saha mātrā vivāsaya /
MBh, 1, 130, 1.3 dhṛtarāṣṭrastu vacanaṃ śrutvā sumahad apriyam /
MBh, 1, 130, 5.2 guṇavāṃllokavikhyātaḥ paurāṇāṃ ca susaṃmataḥ /
MBh, 1, 131, 3.1 ayaṃ samājaḥ sumahān ramaṇīyatamo bhuvi /
MBh, 1, 132, 16.1 jñātvā tu tān suviśvastāñ śayānān akutobhayān /
MBh, 1, 133, 7.2 dhṛtarāṣṭraḥ sudurbuddhir na ca dharmaṃ prapaśyati //
MBh, 1, 134, 10.1 tatra te satkṛtāstena sumahārhaparicchadāḥ /
MBh, 1, 134, 18.27 āpatsu ca sughorāsu duṣprayuktāsu pāpibhiḥ /
MBh, 1, 134, 27.1 bhaumaṃ ca bilam adyaiva karavāma susaṃvṛtam /
MBh, 1, 135, 16.2 parikhām utkiran nāma cakāra sumahad bilam //
MBh, 1, 135, 18.5 kṛtvā bilaṃ ca sumahat punaḥ svargam ito gataḥ /
MBh, 1, 136, 3.1 asmān ayaṃ suviśvastān vetti pāpaḥ purocanaḥ /
MBh, 1, 136, 10.1 tataḥ pratāpaḥ sumahāñ śabdaścaiva vibhāvasoḥ /
MBh, 1, 136, 13.2 anāgasaḥ suviśvastān yo dadāha narottamān //
MBh, 1, 136, 15.1 pāṇḍavāścāpi te rājan mātrā saha suduḥkhitāḥ /
MBh, 1, 136, 18.2 pārthau gṛhītvā pāṇibhyāṃ bhrātarau sumahābalau /
MBh, 1, 137, 10.1 śrutvā tu dhṛtarāṣṭrastad rājā sumahad apriyam /
MBh, 1, 137, 10.2 vināśaṃ pāṇḍuputrāṇāṃ vilalāpa suduḥkhitaḥ /
MBh, 1, 137, 11.1 adya pāṇḍur mṛto rājā bhrātā mama sudurlabhaḥ /
MBh, 1, 138, 14.13 yat paśyāmi mahīsuptān bhrātṝn adya sumandabhāk //
MBh, 1, 138, 24.2 sa jīvet susukhaṃ loke grāme druma ivaikajaḥ //
MBh, 1, 138, 25.2 caityo bhavati nirjñātir arcanīyaḥ supūjitaḥ //
MBh, 1, 139, 6.1 aṣṭau daṃṣṭrāḥ sutīkṣṇāgrāś cirasyāpātaduḥsahāḥ /
MBh, 1, 140, 9.1 paśya bāhū suvṛttau me hastihastanibhāvimau /
MBh, 1, 140, 14.1 subhrūnāsākṣikeśāntaṃ sukumāranakhatvacam /
MBh, 1, 140, 14.2 sarvābharaṇasaṃyuktaṃ susūkṣmāmbaravāsasam //
MBh, 1, 140, 15.1 tāṃ tathā mānuṣaṃ rūpaṃ bibhratīṃ sumanoharam /
MBh, 1, 140, 19.1 yān imān āśritākārṣīr apriyaṃ sumahan mama /
MBh, 1, 141, 23.2 mattāviva susaṃrabdhau vāraṇau ṣaṣṭihāyanau /
MBh, 1, 145, 7.2 aticakrāma sumahān kālo 'tha bharatarṣabha /
MBh, 1, 145, 12.1 vasāmaḥ susukhaṃ putra brāhmaṇasya niveśane /
MBh, 1, 145, 16.3 vidite vyavasiṣyāmi yadyapi syāt suduṣkaram //
MBh, 1, 146, 3.2 vyathāṃ jahi subuddhyā tvaṃ svayaṃ yāsyāmi tatra vai //
MBh, 1, 146, 34.2 strīṇām adharmaḥ sumahān bhartuḥ pūrvasya laṅghane //
MBh, 1, 146, 36.5 maivaṃ vada sukalyāṇi tiṣṭha gehe sumadhyame /
MBh, 1, 147, 13.2 phalasaṃsthā bhaviṣyāmi kṛtvā karma suduṣkaram //
MBh, 1, 151, 1.21 tato 'pibad dadhighaṭān subahūn droṇasaṃmitān /
MBh, 1, 151, 1.32 abhyagacchat susaṃhṛṣṭaḥ sa tatra manujair vṛtaḥ /
MBh, 1, 151, 3.2 ājagāma susaṃkruddho yatra bhīmo vyavasthitaḥ //
MBh, 1, 151, 13.9 bahukālaṃ supuṣṭaṃ te śarīraṃ rākṣasādhama /
MBh, 1, 151, 13.16 evam uktvā susaṃkruddhaḥ pārtho bakajighāṃsayā /
MBh, 1, 151, 25.39 pāṇḍavānāṃ vināśāya matiṃ cakruḥ suduṣkarām /
MBh, 1, 151, 25.42 tasmin gṛhe suviśvastān pāṇḍavān pṛthayā saha /
MBh, 1, 154, 25.2 asatkāraḥ sa sumahān muhūrtam api tasya tu /
MBh, 1, 155, 12.1 yad vā te 'nyad dvijaśreṣṭha manasaḥ supriyaṃ bhavet /
MBh, 1, 157, 16.22 susamiddhān mahābhāgaḥ somakānāṃ mahārathaḥ /
MBh, 1, 159, 8.2 bhavanto bhrātaraḥ śūrāḥ sarve sucaritavratāḥ //
MBh, 1, 160, 9.2 svācārā caiva sādhvī ca suveṣā caiva bhāminī //
MBh, 1, 160, 9.2 svācārā caiva sādhvī ca suveṣā caiva bhāminī //
MBh, 1, 162, 18.23 tat te dadyām abhipretaṃ yadyapi syāt sudurlabham /
MBh, 1, 163, 15.5 tasmiṃstathāvidhe kāle vartamāne sudāruṇe /
MBh, 1, 165, 13.1 ṣaḍāyatāṃ supārśvoruṃ tripṛthuṃ pañcasaṃvṛtām /
MBh, 1, 165, 13.2 maṇḍūkanetrāṃ svākārāṃ pīnodhasam aninditām //
MBh, 1, 165, 14.3 supuṣṭāṅgīṃ suyonikām /
MBh, 1, 166, 44.1 taṃ tadā susamiddho 'pi na dadāha hutāśanaḥ /
MBh, 1, 167, 1.3 nirjagāma suduḥkhārtaḥ punar evāśramāt tataḥ //
MBh, 1, 167, 4.2 tasyā jale mahānadyā nimamajja suduḥkhitaḥ //
MBh, 1, 173, 1.3 agniṃ saṃbhṛtavān ghoraṃ śākteyaḥ sumahātapāḥ /
MBh, 1, 173, 9.2 dadarśa suparikliṣṭaḥ kasmiṃścid vananirjhare /
MBh, 1, 173, 15.1 evaṃ vikrośamānāyāstasyāḥ sa sunṛśaṃsakṛt /
MBh, 1, 175, 5.3 svayaṃvaro mahāṃstatra bhavitā sumahādhanaḥ //
MBh, 1, 175, 6.2 tatra hyadbhutasaṃkāśo bhavitā sumahotsavaḥ //
MBh, 1, 175, 9.2 susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ /
MBh, 1, 176, 19.2 sarvataḥ saṃvṛtair naddhaḥ prāsādaiḥ sukṛtocchritaiḥ //
MBh, 1, 176, 23.1 tatra nānāprakāreṣu vimāneṣu svalaṃkṛtāḥ /
MBh, 1, 176, 25.2 priyān sarvasya lokasya sukṛtaiḥ karmabhiḥ śubhaiḥ //
MBh, 1, 176, 29.3 putravatyaḥ suvasanāḥ pratikarmopacakramuḥ /
MBh, 1, 176, 29.11 ninyur maṇistambhayutāṃ vedīṃ vai supariṣkṛtām /
MBh, 1, 176, 29.39 kaścid abhrāmayad bhūyaḥ kamalaṃ sumanoharam /
MBh, 1, 176, 29.52 āplutāṅgī suvasanā sarvābharaṇabhūṣitā //
MBh, 1, 176, 35.1 etat kartā karma suduṣkaraṃ yaḥ kulena rūpeṇa balena yuktaḥ /
MBh, 1, 179, 22.3 svabhyastarūpāpi naveva nityaṃ vināpi hāsaṃ hasatīva kāntyā /
MBh, 1, 181, 11.2 ayudhyetāṃ susaṃrabdhāvanyonyavijayaiṣiṇau //
MBh, 1, 181, 23.5 tataścaṭacaṭāśabdaḥ sughoro hyabhavat tayoḥ /
MBh, 1, 181, 38.2 māyānvitair vā rakṣobhiḥ sughorair dṛḍhavairibhiḥ //
MBh, 1, 185, 2.1 yo 'sau yuvā svāyatalohitākṣaḥ kṛṣṇājinī devasamānarūpaḥ /
MBh, 1, 185, 3.3 śyāmo yuvā vāraṇamattagāmī kṛtvā mahat karma suduṣkaraṃ tat /
MBh, 1, 186, 14.1 te tatra bhuktvā puruṣapravīrā yathānukāmaṃ subhṛśaṃ pratītāḥ /
MBh, 1, 189, 15.2 īśo 'ham asmīti samanyur abravīd dṛṣṭvā tam akṣaiḥ subhṛśaṃ pramattam //
MBh, 1, 191, 16.1 rūpayauvanadākṣiṇyair upetāśca svalaṃkṛtāḥ /
MBh, 1, 191, 16.4 muktāyuktasukarṇāśca saptabindulalāṭikāḥ /
MBh, 1, 191, 16.5 pīvarastanabhārārtāḥ śaṅkhakaṇṭhyaḥ sunāsikāḥ /
MBh, 1, 191, 16.6 kṛṣṇadīrghasukeśinyo muṣṭigrāhyasumadhyamāḥ /
MBh, 1, 191, 17.1 gajān vinītān bhadrāṃśca sadaśvāṃśca svalaṃkṛtān /
MBh, 1, 192, 7.2 karmaṇā sunṛśaṃsena purocanakṛtena vai /
MBh, 1, 192, 7.55 mūlaṃ ca sudṛḍhaṃ kṛtvā hantyarīn pāṇḍavastataḥ /
MBh, 1, 192, 21.14 putrāścāsya tathā pautrāḥ sarve sucaritavratāḥ /
MBh, 1, 192, 22.6 teṣāṃ saṃbandhinaścānye bahavaḥ sumahābalāḥ /
MBh, 1, 192, 22.13 tattvataḥ śṛṇu me kṣattaḥ susahāyāḥ sutā mama /
MBh, 1, 193, 5.2 adya tān kuśalair vipraiḥ sukṛtair āptakāribhiḥ /
MBh, 1, 194, 25.1 tata ānāyya tān sarvān mantriṇaḥ sumahāyaśāḥ /
MBh, 1, 197, 29.26 mā putravaśago bhūpa tava putraḥ sudurmatiḥ /
MBh, 1, 198, 4.1 kṣattar ānaya gacchaitān saha mātrā susatkṛtān /
MBh, 1, 199, 9.16 tathaiva tava putrāstu mayā tāta surakṣitāḥ /
MBh, 1, 199, 25.41 abhiṣekaṃ tadā cakrur bhadrapīṭhe susaṃyatam /
MBh, 1, 199, 32.1 vividhair atinirviddhaiḥ śastropetaiḥ susaṃvṛtaiḥ /
MBh, 1, 199, 41.2 prācīnāmalakair lodhrair aṅkolaiśca supuṣpitaiḥ //
MBh, 1, 199, 49.11 prasādād eva te vīra śūnyaṃ rāṣṭraṃ sudurgamam /
MBh, 1, 200, 14.2 kṛtāñjaliḥ susaṃvītā sthitātha drupadātmajā //
MBh, 1, 201, 11.2 na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau //
MBh, 1, 201, 14.2 na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau //
MBh, 1, 202, 9.2 sainikāṃśca samāhūya sutīkṣṇāṃ vācam ūcatuḥ //
MBh, 1, 204, 8.6 kiṃ nu nārī chalayati suraktā tu sulocanā /
MBh, 1, 204, 8.6 kiṃ nu nārī chalayati suraktā tu sulocanā /
MBh, 1, 204, 23.2 tejasā ca sudṛṣṭāṃ tvāṃ na kariṣyati kaścana //
MBh, 1, 205, 14.1 upaprekṣaṇajo 'dharmaḥ sumahān syān mahīpateḥ /
MBh, 1, 206, 14.1 dadarśa pāṇḍavastatra pāvakaṃ susamāhitam /
MBh, 1, 206, 34.2 putram utpādayāmāsa tasyāṃ sa sumanoharam /
MBh, 1, 208, 1.3 abhyagacchat supuṇyāni śobhitāni tapasvibhiḥ //
MBh, 1, 209, 3.1 eṣa eva vadho 'smākaṃ suparyāptastapodhana /
MBh, 1, 209, 12.3 acintayāmopasṛtya tasmād deśāt suduḥkhitāḥ //
MBh, 1, 211, 1.3 vṛṣṇyandhakānām abhavat sumahān utsavo nṛpa //
MBh, 1, 211, 5.1 alaṃkṛtāḥ kumārāśca vṛṣṇīnāṃ sumahaujasaḥ /
MBh, 1, 212, 1.50 suprītastena vākyena pariṣvajya janārdanam /
MBh, 1, 212, 1.228 sunṛttagītavāditrai ramamāṇāstato 'bhavan /
MBh, 1, 212, 1.374 sarve kāmāḥ samṛddhāste subhadre bhadrabhāṣiṇi /
MBh, 1, 212, 1.396 iti saṃvāryamāṇānāṃ sa nādaḥ sumahān abhūt /
MBh, 1, 212, 1.471 sarvaratnasusampūrṇaṃ sarvabhogasamanvitam //
MBh, 1, 213, 12.40 devāpṛthupuraṃ paśyan sarvataḥ susamāhitaḥ /
MBh, 1, 213, 12.59 subhadrāyā vacaḥ śrutvā suprītaḥ pākaśāsaniḥ /
MBh, 1, 213, 15.3 subaddhasyāpi bhārasya pūrvabandhaḥ ślathāyate //
MBh, 1, 213, 20.28 pāṇḍavena yathārhaṃ te pūjārheṇa supūjitāḥ /
MBh, 1, 213, 33.3 susaṃmṛṣṭajanākīrṇaṃ vaṇigbhir upaśobhitam //
MBh, 1, 213, 44.1 snāpanotsādane caiva suyuktaṃ vayasānvitam /
MBh, 1, 213, 44.6 strīṇāṃ sahasraṃ gaurīṇāṃ suveṣāṇāṃ suvarcasām //
MBh, 1, 213, 44.6 strīṇāṃ sahasraṃ gaurīṇāṃ suveṣāṇāṃ suvarcasām //
MBh, 1, 213, 81.1 kṛtvā ca vedādhyayanaṃ tataḥ sucaritavratāḥ /
MBh, 1, 214, 12.4 cikīrṣuḥ sumahātejā reme bharatasattamaḥ //
MBh, 1, 214, 26.2 samīpe jagmatuḥ kaṃcid uddeśaṃ sumanoharam //
MBh, 1, 215, 11.11 yad dadāha susaṃkruddhaḥ khāṇḍavaṃ havyavāhanaḥ /
MBh, 1, 215, 11.54 ṣaṇmāsān abhavad rājā śvetakiḥ susamāhitaḥ /
MBh, 1, 215, 11.67 tvayā ca sumahat taptaṃ tapo rājan varārthinā /
MBh, 1, 215, 11.113 ālayaṃ devaśatrūṇāṃ sughoraṃ khāṇḍavaṃ vanam /
MBh, 1, 216, 4.1 kāryaṃ hi sumahat pārtho gāṇḍīvena kariṣyati /
MBh, 1, 217, 14.2 janayāmāsur udvegaṃ sumahāntaṃ divaukasām /
MBh, 1, 217, 14.3 tenārciṣā susaṃtaptā devāḥ sarṣipurogamāḥ //
MBh, 1, 218, 13.3 subhadrajavam ādīptaṃ tadā vāyuṃ visarja ha //
MBh, 1, 218, 26.1 kṛṣṇaśca sumahātejāś cakreṇārinihā tadā /
MBh, 1, 218, 44.1 tato 'śmavarṣaṃ sumahad vyasṛjat pākaśāsanaḥ /
MBh, 1, 221, 1.2 tataḥ prajvalite śukre śārṅgakāste suduḥkhitāḥ /
MBh, 1, 225, 15.2 ahāni pañca caikaṃ ca virarāma sutarpitaḥ //
MBh, 2, 1, 3.4 tasmāt te vismayaṃ kiṃcit kuryām anyaiḥ suduṣkaram /
MBh, 2, 3, 7.1 vāruṇaśca mahāśaṅkho devadattaḥ sughoṣavān /
MBh, 2, 3, 23.2 bahuratnā bahudhanā sukṛtā viśvakarmaṇā //
MBh, 2, 3, 29.1 sūpatīrthām akaluṣāṃ sarvartusalilāṃ śubhām /
MBh, 2, 4, 22.5 pāṇḍyaśca rājā sumahān andhrakeṇa mahātmanā /
MBh, 2, 5, 2.2 nāradaḥ sumahātejā ṛṣibhiḥ sahitastadā //
MBh, 2, 5, 13.2 āḍhyāstathāvyasaninaḥ svanuraktāśca sarvaśaḥ //
MBh, 2, 5, 17.2 susaṃvṛto mantradhanair amātyaiḥ śāstrakovidaiḥ /
MBh, 2, 5, 17.3 rāṣṭraṃ surakṣitaṃ tāta śatrubhir na vilupyate //
MBh, 2, 5, 39.2 bhartuḥ kupyanti daurgatyāt so 'narthaḥ sumahān smṛtaḥ /
MBh, 2, 5, 51.1 kaccit te yāsyataḥ śatrūn pūrvaṃ yānti svanuṣṭhitāḥ /
MBh, 2, 5, 53.2 balamukhyaiḥ sunītā te dviṣatāṃ pratibādhanī //
MBh, 2, 5, 69.1 kaccit svanuṣṭhitā tāta vārttā te sādhubhir janaiḥ /
MBh, 2, 5, 70.1 kaccicchucikṛtaḥ prājñāḥ pañca pañca svanuṣṭhitāḥ /
MBh, 2, 5, 73.1 kaccit striyaḥ sāntvayasi kaccit tāśca surakṣitāḥ /
MBh, 2, 5, 77.1 kaccid raktāmbaradharāḥ khaḍgahastāḥ svalaṃkṛtāḥ /
MBh, 2, 5, 102.2 etad ākhyāya sa munir nāradaḥ sumahātapāḥ /
MBh, 2, 5, 116.3 sa vihṛtyeha susukhī śakrasyaiti salokatām //
MBh, 2, 7, 7.1 ete sānucarāḥ sarve divyarūpāḥ svalaṃkṛtāḥ /
MBh, 2, 8, 12.2 ruṣadgur vṛṣasenaśca kṣupaśca sumahābalaḥ //
MBh, 2, 8, 34.2 sukṛtaiḥ karmabhiḥ puṇyaiḥ paribarhair vibhūṣitāḥ //
MBh, 2, 9, 17.2 upāsate mahātmānaṃ sarve sucaritavratāḥ //
MBh, 2, 10, 22.25 śvetaśca vṛṣabhastatra nanarda sumahāravaḥ /
MBh, 2, 11, 10.1 susukhā sā sabhā rājanna śītā na ca gharmadā /
MBh, 2, 11, 11.1 nānārūpair iva kṛtā suvicitraiḥ subhāsvaraiḥ /
MBh, 2, 11, 11.1 nānārūpair iva kṛtā suvicitraiḥ subhāsvaraiḥ /
MBh, 2, 15, 8.1 kule janma praśaṃsanti vaidyāḥ sādhu suniṣṭhitāḥ /
MBh, 2, 16, 4.1 sunayasyānapāyasya saṃyuge paramaḥ kramaḥ /
MBh, 2, 16, 30.10 tathā balaṃ ca sumahalloke kīrtiṃ ca śāśvatīm /
MBh, 2, 16, 36.2 sajīve prāṇiśakale tatyajāte suduḥkhite //
MBh, 2, 16, 37.1 tayor dhātryau susaṃvīte kṛtvā te garbhasaṃplave /
MBh, 2, 16, 37.3 dukūlābhyāṃ susaṃchanne pāṇḍarābhyām ubhe tadā /
MBh, 2, 16, 45.2 taṃ ca bālaṃ subalinaṃ cintayāmāsa rākṣasī //
MBh, 2, 17, 1.11 gandhapuṣpaistathā dhūpair bhakṣyair bhojyaiḥ supūjitā //
MBh, 2, 18, 16.1 supraṇīto balaugho hi kurute kāryam uttamam /
MBh, 2, 19, 1.3 nirāmayaḥ suveśmāḍhyo niveśo māgadhaḥ śubhaḥ //
MBh, 2, 19, 7.1 aṅgavaṅgādayaścaiva rājānaḥ sumahābalāḥ /
MBh, 2, 19, 17.1 māgadhānāṃ suruciraṃ caityakāntaṃ samādravan /
MBh, 2, 19, 18.1 sthiraṃ suvipulaṃ śṛṅgaṃ sumahāntaṃ purātanam /
MBh, 2, 19, 18.1 sthiraṃ suvipulaṃ śṛṅgaṃ sumahāntaṃ purātanam /
MBh, 2, 19, 18.2 arcitaṃ mālyadāmaiśca satataṃ supratiṣṭhitam //
MBh, 2, 20, 13.2 manyase sa ca te rājan sumahān buddhiviplavaḥ //
MBh, 2, 21, 11.2 āsīt subhīmasaṃhrādo vajraparvatayor iva //
MBh, 2, 22, 33.1 viṣṇo samavasannānāṃ giridurge sudāruṇe /
MBh, 2, 22, 56.2 jayaṃ labdhvā suvipulaṃ rājñām abhayadāstadā //
MBh, 2, 23, 14.2 sumaṇḍalaṃ pāpajitaṃ kṛtavān anusainikam //
MBh, 2, 23, 18.2 tenāsīt sumahad yuddhaṃ pāṇḍavasya mahātmanaḥ //
MBh, 2, 24, 7.1 sumahān saṃnipāto 'bhūd dhanaṃjayabṛhantayoḥ /
MBh, 2, 24, 19.1 tataḥ siṃhapuraṃ ramyaṃ citrāyudhasurakṣitam /
MBh, 2, 25, 17.2 saṃgrāmān subahūn kṛtvā kṣatriyair dasyubhistathā //
MBh, 2, 25, 20.1 vṛtaḥ sumahatā rājan balena caturaṅgiṇā /
MBh, 2, 27, 5.3 pāṇḍavaḥ sumahāvīryo balena balināṃ varaḥ //
MBh, 2, 28, 12.2 tato 'sya sumahad yuddham āsīd bhīrubhayaṃkaram //
MBh, 2, 28, 15.1 tataḥ susaṃbhrāntamanā babhūva kurunandanaḥ /
MBh, 2, 28, 21.1 vareṇa chandayāmāsa taṃ nṛpaṃ sviṣṭakṛttamaḥ /
MBh, 2, 30, 3.1 sarvārambhāḥ supravṛttā gorakṣaṃ karṣaṇaṃ vaṇik /
MBh, 2, 31, 12.2 kuntibhojo mahātejāḥ suhmaśca sumahābalaḥ //
MBh, 2, 31, 20.2 sarvataḥ saṃvṛtān uccaiḥ prākāraiḥ sukṛtaiḥ sitaiḥ //
MBh, 2, 31, 22.2 haṃsāṃśuvarṇasadṛśān āyojanasudarśanān //
MBh, 2, 37, 6.2 śivaḥ panthāḥ sunīto 'tra mayā pūrvataraṃ vṛtaḥ //
MBh, 2, 40, 23.2 evam eṣa nṛpaḥ pāpaḥ śiśupālaḥ sumandadhīḥ /
MBh, 2, 42, 12.1 pitṛṣvasuḥ kṛte duḥkhaṃ sumahanmarṣayāmyaham /
MBh, 2, 42, 33.2 annavān bahubhakṣyaśca keśavena surakṣitaḥ //
MBh, 2, 42, 36.3 karmaṇaitena rājendra dharmaśca sumahān kṛtaḥ //
MBh, 2, 42, 37.1 āpṛcchāmo naravyāghra sarvakāmaiḥ supūjitāḥ /
MBh, 2, 42, 54.1 tato meghavaraprakhyaṃ syandanaṃ vai sukalpitam /
MBh, 2, 43, 14.1 pārthān sumanaso dṛṣṭvā pārthivāṃśca vaśānugān /
MBh, 2, 43, 21.1 amarṣeṇa susampūrṇo dahyamāno divāniśam /
MBh, 2, 43, 36.1 sa mām abhyanujānīhi mātulādya suduḥkhitam /
MBh, 2, 45, 47.2 sukṛtāṃ supraveśāṃ ca nivedayata me śanaiḥ //
MBh, 2, 45, 47.2 sukṛtāṃ supraveśāṃ ca nivedayata me śanaiḥ //
MBh, 2, 45, 58.2 āpageyaṃ mahāprājñam abhyagacchat suduḥkhitaḥ //
MBh, 2, 46, 7.2 na hyasau sumahābuddhir ahitaṃ no vadiṣyati //
MBh, 2, 48, 6.2 uttarād api kailāsād oṣadhīḥ sumahābalāḥ //
MBh, 2, 48, 18.2 kṛtakārāḥ subalayastato dvāram avāpsyatha //
MBh, 2, 48, 24.2 adadad gajaratnānāṃ śatāni subahūnyapi //
MBh, 2, 48, 38.1 nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃcana /
MBh, 2, 48, 39.3 suprītāḥ parituṣṭāśca te 'pyāśaṃsantyarikṣayam //
MBh, 2, 49, 10.1 abhyaṣiñcat tato dhaumyo vyāsaśca sumahātapāḥ /
MBh, 2, 49, 15.1 siktaṃ niṣkasahasreṇa sukṛtaṃ viśvakarmaṇā /
MBh, 2, 54, 4.2 ayaṃ sahasrasamito vaiyāghraḥ supravartitaḥ /
MBh, 2, 54, 4.3 sucakropaskaraḥ śrīmān kiṅkiṇījālamaṇḍitaḥ //
MBh, 2, 54, 9.1 sudāntā rājavahanāḥ sarvaśabdakṣamā yudhi /
MBh, 2, 54, 12.3 kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṃkṛtāḥ //
MBh, 2, 54, 13.1 mahārhamālyābharaṇāḥ suvastrāścandanokṣitāḥ /
MBh, 2, 56, 6.2 yudhiṣṭhireṇa saphalaḥ saṃstavo 'stu sāmnaḥ surikto 'rimateḥ sudhanvā //
MBh, 2, 56, 7.2 vaiśvānaraṃ prajvalitaṃ sughoram ayuddhena praśamayatotpatantam //
MBh, 2, 57, 2.1 suvijñeyaḥ puruṣo 'nyatrakāmo nindāpraśaṃse hi tathā yunakti /
MBh, 2, 57, 12.2 sa yatrecchasi vidura tatra gaccha susāntvitāpi hyasatī strī jahāti //
MBh, 2, 57, 14.1 abālastvaṃ manyase rājaputra bālo 'ham ityeva sumandabuddhe /
MBh, 2, 58, 17.3 yo naḥ sumanasāṃ mūḍha vibhedaṃ kartum icchasi //
MBh, 2, 58, 37.1 tayaivaṃvidhayā rājan pāñcālyāhaṃ sumadhyayā /
MBh, 2, 59, 3.2 mā kopiṣṭhāḥ sumandātmanmā gamastvaṃ yamakṣayam //
MBh, 2, 59, 10.1 dvāraṃ sughoraṃ narakasya jihmaṃ na budhyase dhṛtarāṣṭrasya putra /
MBh, 2, 59, 12.1 anto nūnaṃ bhavitāyaṃ kurūṇāṃ sudāruṇaḥ sarvaharo vināśaḥ /
MBh, 2, 60, 21.1 tataḥ samutthāya sudurmanāḥ sā vivarṇam āmṛjya mukhaṃ kareṇa /
MBh, 2, 61, 30.2 yad bravīṣi jitāṃ kṛṣṇām ajiteti sumandadhīḥ //
MBh, 2, 61, 38.1 duḥśāsana subālo 'yaṃ vikarṇaḥ prājñavādikaḥ /
MBh, 2, 63, 33.2 tṛtīyaṃ varayāsmatto nāsi dvābhyāṃ susatkṛtā /
MBh, 2, 64, 4.3 strī gatiḥ pāṇḍuputrāṇām ityuvāca sudurmanāḥ //
MBh, 2, 64, 9.1 smaranti sukṛtānyeva na vairāṇi kṛtāni ca /
MBh, 2, 65, 9.1 smaranti sukṛtānyeva na vairāṇi kṛtānyapi /
MBh, 2, 67, 15.2 janapravādān subahūn iti śṛṇvannarādhipaḥ /
MBh, 2, 68, 12.1 ete hi sarve kuravaḥ sametāḥ kṣāntā dāntāḥ sudraviṇopapannāḥ /
MBh, 2, 68, 21.1 mā ha sma sukṛtāṃl lokān gacchet pārtho vṛkodaraḥ /
MBh, 2, 70, 2.2 tato ninādaḥ sumahān pāṇḍavāntaḥpure 'bhavat //
MBh, 2, 71, 23.2 iti paurāḥ suduḥkhārtāḥ krośanti sma samantataḥ //
MBh, 2, 71, 31.2 brāhmīṃ śriyaṃ suvipulāṃ bibhrad devarṣisattamaḥ //
MBh, 2, 72, 5.2 tavedaṃ sukṛtaṃ rājan mahad vairaṃ bhaviṣyati /
MBh, 2, 72, 7.2 sūtaputraṃ sumandātmā nirlajjaḥ prātikāminam //
MBh, 3, 3, 17.1 dhaumyena tu yathā proktaṃ pārthāya sumahātmane /
MBh, 3, 7, 4.2 tasya smṛtvādya subhṛśaṃ hṛdayaṃ dīryatīva me //
MBh, 3, 7, 8.1 na hi tena mama bhrātrā susūkṣmam api kiṃcana /
MBh, 3, 8, 10.2 chidraṃ bahu prapaśyantaḥ pāṇḍavānāṃ susaṃvṛtāḥ //
MBh, 3, 9, 4.1 tad ayaṃ kiṃ nu pāpātmā tava putraḥ sumandadhīḥ /
MBh, 3, 9, 9.1 atha vāyaṃ sumandātmā vanaṃ gacchatu te sutaḥ /
MBh, 3, 10, 21.2 pāṇḍoḥ pañcaiva lakṣyante te 'pi mandāḥ suduḥkhitāḥ //
MBh, 3, 12, 4.1 rātrau niśīthe svābhīle gate 'rdhasamaye nṛpa /
MBh, 3, 12, 50.1 tad vṛkṣayuddham abhavat sumuhūrtaṃ viśāṃ pate /
MBh, 3, 12, 54.1 tayor āsīt sutumulaḥ samprahāraḥ sudāruṇaḥ /
MBh, 3, 12, 54.1 tayor āsīt sutumulaḥ samprahāraḥ sudāruṇaḥ /
MBh, 3, 13, 86.1 śrāntāḥ prasuptās tatreme mātrā saha suduḥkhitāḥ /
MBh, 3, 13, 103.1 evaṃ suyuddhe pārthena jitāhaṃ madhusūdana /
MBh, 3, 13, 104.1 evaṃ kleśaiḥ subahubhiḥ kliśyamānāḥ suduḥkhitāḥ /
MBh, 3, 13, 104.1 evaṃ kleśaiḥ subahubhiḥ kliśyamānāḥ suduḥkhitāḥ /
MBh, 3, 15, 8.2 vāsudevaḥ sumandātmā vasudevasuto gataḥ //
MBh, 3, 15, 16.1 tam aśrauṣam ahaṃ gatvā yathā vṛttaḥ sudurmatiḥ /
MBh, 3, 15, 21.1 sumuhūrtam abhūd yuddhaṃ tatra me dānavaiḥ saha /
MBh, 3, 16, 15.2 parikhāś cāpi kauravya kīlaiḥ sunicitāḥ kṛtāḥ //
MBh, 3, 16, 17.1 prakṛtyā viṣamaṃ durgaṃ prakṛtyā ca surakṣitam /
MBh, 3, 16, 18.1 surakṣitaṃ suguptaṃ ca sarvāyudhasamanvitam /
MBh, 3, 16, 18.1 surakṣitaṃ suguptaṃ ca sarvāyudhasamanvitam /
MBh, 3, 16, 23.1 evaṃ suvihitā rājan dvārakā bhūridakṣiṇaiḥ /
MBh, 3, 16, 23.2 āhukena suguptā ca rājñā rājīvalocana //
MBh, 3, 17, 23.1 tataḥ sutumulaṃ yuddhaṃ cārudeṣṇavivindhyayoḥ /
MBh, 3, 18, 11.1 tayoḥ sutumulaṃ yuddhaṃ śālvavṛṣṇipravīrayoḥ /
MBh, 3, 22, 18.3 sāmbaprabhṛtayaś caivetyaham āsaṃ sudurmanāḥ //
MBh, 3, 22, 21.2 suvihvalo mahārāja punaḥ śālvam ayodhayam //
MBh, 3, 23, 49.2 visṛjyamānāḥ subhṛśaṃ na tyajanti sma pāṇḍavān //
MBh, 3, 23, 50.1 samavāyaḥ sa rājendra sumahādbhutadarśanaḥ /
MBh, 3, 24, 10.1 dhig dhārtarāṣṭraṃ sunṛśaṃsabuddhiṃ sasaubalaṃ pāpamatiṃ ca karṇam /
MBh, 3, 27, 17.1 yathā hi sumahān agniḥ kakṣaṃ dahati sānilaḥ /
MBh, 3, 29, 29.2 kṣantavyam eva tasyāhuḥ suparīkṣya parīkṣayā //
MBh, 3, 30, 2.1 yo hi saṃharate krodhaṃ bhāvas tasya suśobhane /
MBh, 3, 30, 21.2 kālayuktaṃ mahāprājñe kruddhais tejaḥ suduḥsaham //
MBh, 3, 32, 11.2 anye ca ṛṣayaḥ siddhā dharmeṇaiva sucetasaḥ //
MBh, 3, 33, 12.2 avasīdet sudurbuddhir āmo ghaṭa ivāmbhasi //
MBh, 3, 34, 58.1 bhrātaraḥ pūrvajātāśca susamṛddhāś ca sarvaśaḥ /
MBh, 3, 34, 61.1 sattvena kurute yuddhaṃ rājan subalavān api /
MBh, 3, 34, 67.1 sattvena kurute yuddhaṃ rājan subalavān api /
MBh, 3, 36, 30.1 te'pyasmāsu prayuñjīran pracchannān subahūñ janān /
MBh, 3, 36, 30.2 ācakṣīraṃś ca no jñātvā tannaḥ syāt sumahad bhayam //
MBh, 3, 37, 5.1 sumantrite suvikrānte sukṛte suvicārite /
MBh, 3, 37, 5.1 sumantrite suvikrānte sukṛte suvicārite /
MBh, 3, 37, 5.1 sumantrite suvikrānte sukṛte suvicārite /
MBh, 3, 37, 14.2 tasmāt tyakṣyanti saṃgrāme prāṇān api sudustyajān //
MBh, 3, 38, 9.3 tena tvaṃ brahmaṇā tāta saṃyuktaḥ susamāhitaḥ //
MBh, 3, 38, 35.3 na cainaṃ cālayāmāsa dhairyāt sudṛḍhaniścayam //
MBh, 3, 39, 7.2 na hyasya ninditaṃ jiṣṇoḥ susūkṣmam api lakṣaye /
MBh, 3, 39, 15.1 puṣpavarṣaṃ ca sumahan nipapāta mahītale /
MBh, 3, 40, 29.1 aho 'yaṃ sukumārāṅgo himavacchikharālayaḥ /
MBh, 3, 40, 45.1 tataś caṭacaṭāśabdaḥ sughoraḥ samajāyata /
MBh, 3, 40, 46.1 sumuhūrtaṃ mahad yuddham āsīt tallomaharṣaṇam /
MBh, 3, 40, 49.1 tata enaṃ mahādevaḥ pīḍya gātraiḥ supīḍitam /
MBh, 3, 41, 3.1 śakrābhiṣeke sumahad dhanur jaladanisvanam /
MBh, 3, 42, 20.2 karṇaḥ sa sumahāvīryastvayā vadhyo dhanaṃjaya //
MBh, 3, 42, 23.2 anenāstreṇa sumahat tvaṃ hi karma kariṣyasi //
MBh, 3, 42, 37.1 devakāryaṃ hi sumahat tvayā kāryam ariṃdama /
MBh, 3, 43, 6.1 tatra nāgā mahākāyā jvalitāsyāḥ sudāruṇāḥ /
MBh, 3, 43, 15.3 rājasūyāśvamedhānāṃ śatair api sudurlabham //
MBh, 3, 43, 16.1 pārthivaiḥ sumahābhāgair yajvabhir bhūridakṣiṇaiḥ /
MBh, 3, 43, 18.2 paścād aham athārokṣye sukṛtī satpathaṃ yathā //
MBh, 3, 43, 25.2 tīrthāni ca supuṇyāni mayā dṛṣṭānyanekaśaḥ //
MBh, 3, 43, 30.2 dīpavad viprakṛṣṭatvād aṇūni sumahāntyapi //
MBh, 3, 45, 13.1 kiṃ tvasya sukṛtaṃ karma lokā vā ke vinirjitāḥ /
MBh, 3, 45, 37.1 sa tatheti pratijñāya lomaśaḥ sumahātapāḥ /
MBh, 3, 46, 4.2 mama putraḥ sudurbuddhiḥ pṛthivīṃ ghātayiṣyati //
MBh, 3, 46, 11.1 bhavet sutumulaṃ yuddhaṃ sarvaśo 'py aparājitam /
MBh, 3, 46, 30.2 sarve sarvāstravidvāṃso devair api sudurjayāḥ //
MBh, 3, 46, 39.1 idaṃ ca sumahaccitram arjunasyeha saṃjaya /
MBh, 3, 48, 1.2 sudīrgham uṣṇaṃ niḥśvasya dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 3, 48, 11.2 vyatikramo 'yaṃ sumahāṃs tvayā rājann upekṣitaḥ /
MBh, 3, 48, 17.2 rājasūye mayā dṛṣṭā nṛpair anyaiḥ sudurlabhā //
MBh, 3, 49, 3.3 dhanaṃjayaṃ śocamānāḥ sāśrukaṇṭhāḥ suduḥkhitāḥ //
MBh, 3, 49, 43.2 vistareṇāham icchāmi nalasya sumahātmanaḥ /
MBh, 3, 50, 6.1 sa prajārthe paraṃ yatnam akarot susamāhitaḥ /
MBh, 3, 50, 7.2 mahiṣyā saha rājendra satkāreṇa suvarcasam //
MBh, 3, 51, 6.2 cintayāmāsa tat kāryaṃ sumahat svāṃ sutāṃ prati //
MBh, 3, 51, 10.2 vicitramālyābharaṇair balair dṛśyaiḥ svalaṃkṛtaiḥ //
MBh, 3, 51, 12.2 devarājasya bhavanaṃ viviśate supūjitau //
MBh, 3, 52, 9.3 surakṣitāni veśmāni praveṣṭuṃ katham utsahe //
MBh, 3, 52, 12.1 atīva sukumārāṅgīṃ tanumadhyāṃ sulocanām /
MBh, 3, 52, 12.1 atīva sukumārāṅgīṃ tanumadhyāṃ sulocanām /
MBh, 3, 52, 15.1 praśaśaṃsuś ca suprītā nalaṃ tā vismayānvitāḥ /
MBh, 3, 52, 20.2 surakṣitaṃ hi me veśma rājā caivograśāsanaḥ //
MBh, 3, 53, 15.3 praviṣṭaḥ sumahākakṣyaṃ daṇḍibhiḥ sthavirair vṛtam //
MBh, 3, 54, 4.2 surabhisragdharāḥ sarve sumṛṣṭamaṇikuṇḍalāḥ //
MBh, 3, 54, 6.2 ākāravantaḥ suślakṣṇāḥ pañcaśīrṣā ivoragāḥ //
MBh, 3, 54, 7.1 sukeśāntāni cārūṇi sunāsāni śubhāni ca /
MBh, 3, 54, 7.1 sukeśāntāni cārūṇi sunāsāni śubhāni ca /
MBh, 3, 57, 2.2 cintayāmāsa tat kāryaṃ sumahat pārthivaṃ prati //
MBh, 3, 57, 23.1 ṛtuparṇaṃ sa rājānam upatasthe suduḥkhitaḥ /
MBh, 3, 58, 6.2 niścakrāma tadā rājā tyaktvā suvipulāṃ śriyam //
MBh, 3, 58, 15.1 vayam akṣāḥ sudurbuddhe tava vāso jihīrṣavaḥ /
MBh, 3, 61, 11.1 vidarbhatanayā rājan vilalāpa suduḥkhitā /
MBh, 3, 61, 16.2 svadhītā mānavaśreṣṭha satyam ekaṃ kilaikataḥ //
MBh, 3, 61, 62.1 subhrūḥ sukeśī suśroṇī sukucā sudvijānanā /
MBh, 3, 61, 62.1 subhrūḥ sukeśī suśroṇī sukucā sudvijānanā /
MBh, 3, 61, 62.1 subhrūḥ sukeśī suśroṇī sukucā sudvijānanā /
MBh, 3, 61, 62.1 subhrūḥ sukeśī suśroṇī sukucā sudvijānanā /
MBh, 3, 61, 62.1 subhrūḥ sukeśī suśroṇī sukucā sudvijānanā /
MBh, 3, 61, 62.2 varcasvinī supratiṣṭhā svañcitodyatagāminī //
MBh, 3, 62, 4.2 supariśrāntavāhās te niveśāya mano dadhuḥ //
MBh, 3, 62, 5.2 uvāsa sārthaḥ sumahān velām āsādya paścimām //
MBh, 3, 63, 5.1 mayā pralabdho brahmarṣir anāgāḥ sumahātapāḥ /
MBh, 3, 64, 4.1 yāni śilpāni loke 'smin yaccāpyanyat suduṣkaram /
MBh, 3, 66, 16.2 sarvakāmaiḥ suvihitā rakṣyamāṇā sadā tvayā //
MBh, 3, 68, 6.2 śīghrayāne sukuśalo mṛṣṭakartā ca bhojane //
MBh, 3, 68, 19.1 evam ukto 'rcayitvā tām āśīrvādaiḥ sumaṅgalaiḥ /
MBh, 3, 70, 32.1 avasaṃ tvayi rājendra suduḥkham aparājita /
MBh, 3, 73, 9.3 saṃkaṭe 'pyasya sumahad vivaraṃ jāyate 'dhikam //
MBh, 3, 73, 10.2 preṣitaṃ tatra rājñā ca māṃsaṃ subahu pāśavam //
MBh, 3, 73, 14.1 anyacca tasmin sumahad āścaryaṃ lakṣitaṃ mayā /
MBh, 3, 73, 15.2 atīva cānyat sumahad āścaryaṃ dṛṣṭavatyaham //
MBh, 3, 73, 27.1 idaṃ susadṛśaṃ bhadre mithunaṃ mama putrayoḥ /
MBh, 3, 75, 12.1 rājañśīlanidhiḥ sphīto damayantyā surakṣitaḥ /
MBh, 3, 76, 1.2 atha tāṃ vyuṣito rātriṃ nalo rājā svalaṃkṛtaḥ /
MBh, 3, 76, 5.1 tato babhūva nagare sumahān harṣanisvanaḥ /
MBh, 3, 76, 13.2 na me 'parādhaṃ kṛtavāṃs tvaṃ svalpam api pārthiva /
MBh, 3, 76, 15.1 sarvakāmaiḥ suvihitaḥ sukham asmy uṣitastvayi /
MBh, 3, 78, 7.1 ekākinaiva sumahan nalena pṛthivīpate /
MBh, 3, 80, 30.1 yasya hastau ca pādau ca manaś caiva susaṃyatam /
MBh, 3, 80, 58.2 duṣkaraṃ puṣkare dānaṃ vastuṃ caiva suduṣkaram //
MBh, 3, 81, 61.1 kapiṣṭhalasya kedāraṃ samāsādya sudurlabham /
MBh, 3, 81, 84.1 ahaś ca sudinaṃ caiva dve tīrthe ca sudurlabhe /
MBh, 3, 82, 7.1 īśānādhyuṣitaṃ nāma tatra tīrthaṃ sudurlabham /
MBh, 3, 82, 11.1 tato gaccheta rājendra devyāḥ sthānaṃ sudurlabham /
MBh, 3, 82, 17.1 varāṃśca subahūṃl lebhe daivateṣu sudurlabhān /
MBh, 3, 82, 17.1 varāṃśca subahūṃl lebhe daivateṣu sudurlabhān /
MBh, 3, 85, 4.2 yatra tīrthāni devānāṃ supuṇyāni pṛthak pṛthak //
MBh, 3, 88, 10.2 tatra vaivarṇyavarṇau ca supuṇyau manujādhipa //
MBh, 3, 89, 1.3 lomaśaḥ sumahātejā ṛṣistatrājagāma ha //
MBh, 3, 90, 24.2 lomaśena ca suprītas trirātraṃ kāmyake 'vasat //
MBh, 3, 91, 13.2 yāny uvāca ca devarṣir lomaśaḥ sumahātapāḥ //
MBh, 3, 93, 10.2 ṛṣijuṣṭaṃ supuṇyaṃ tat tīrthaṃ brahmasarottamam //
MBh, 3, 93, 27.1 evaṃvidhāḥ subahavas tasya yajñe mahātmanaḥ /
MBh, 3, 94, 8.1 tato vātāpim asuraṃ chāgaṃ kṛtvā susaṃskṛtam /
MBh, 3, 94, 23.1 tāṃ yauvanasthāṃ rājendra śataṃ kanyāḥ svalaṃkṛtāḥ /
MBh, 3, 96, 2.2 viṣayānte sahāmātyaḥ pratyagṛhṇāt susatkṛtam //
MBh, 3, 98, 8.2 sa vo dāsyati dharmātmā suprītenāntarātmanā //
MBh, 3, 98, 17.1 teṣu teṣvavakāśeṣu śobhitaṃ sumanoramam /
MBh, 3, 99, 4.2 āsīt sutumulaḥ śabdaḥ śarīreṣv abhipātyatām //
MBh, 3, 103, 9.2 cakruḥ sutumulaṃ yuddhaṃ muhūrtam iva bhārata //
MBh, 3, 104, 9.1 sa putrakāmo nṛpatis tatāpa sumahat tapaḥ /
MBh, 3, 104, 10.1 sa tapyamānaḥ sumahat tapo yogasamanvitaḥ /
MBh, 3, 105, 9.3 tasyāśvo vyacarad bhūmiṃ putraiḥ suparirakṣitaḥ //
MBh, 3, 105, 23.2 vyatītaḥ sumahān kālo na cāśvaḥ samadṛśyata //
MBh, 3, 106, 3.2 dadāha sumahātejā mandabuddhīn sa sāgarān //
MBh, 3, 106, 4.1 tān dṛṣṭvā bhasmasādbhūtān nāradaḥ sumahātapāḥ /
MBh, 3, 106, 38.1 gaṅgāvataraṇe yatnaṃ sumahac cākaron nṛpaḥ /
MBh, 3, 107, 20.2 bhagīratham idaṃ vākyaṃ suprītā samabhāṣata //
MBh, 3, 108, 12.1 evaṃ prakārān subahūn kurvantī gaganāccyutā /
MBh, 3, 109, 2.2 acintyān adbhutān bhāvān dadarśa subahūn nṛpaḥ //
MBh, 3, 111, 21.2 sunirṇiktaṃ sruksruvaṃ homadhenuḥ kaccit savatsā ca kṛtā tvayādya //
MBh, 3, 112, 2.1 samṛddharūpaḥ saviteva dīptaḥ suśuklakṛṣṇākṣataraś cakoraiḥ /
MBh, 3, 112, 2.2 nīlāḥ prasannāś ca jaṭāḥ sugandhā hiraṇyarajjugrathitāḥ sudīrghāḥ //
MBh, 3, 112, 3.2 dvau cāsya piṇḍāvadhareṇa kaṇṭham ajātaromau sumanoharau ca //
MBh, 3, 112, 9.1 susaṃyatāś cāpi jaṭā vibhaktā dvaidhīkṛtā bhānti samā lalāṭe /
MBh, 3, 115, 9.2 kanyakubje mahān āsīt pārthivaḥ sumahābalaḥ /
MBh, 3, 116, 29.2 anarhantaṃ tathābhūtaṃ vilalāpa suduḥkhitaḥ //
MBh, 3, 118, 13.2 puṇyāni cāpyāyatanāni teṣāṃ dadarśa rājā sumanoharāṇi //
MBh, 3, 118, 19.2 anarhatīṃ draupadīṃ cāpi dṛṣṭvā suduḥkhitāścukruśur ārtanādam //
MBh, 3, 118, 23.1 śrutvā tu te tasya vacaḥ pratītās tāṃścāpi dṛṣṭvā sukṛśān atīva /
MBh, 3, 119, 15.2 vane smaran vāsam imaṃ sughoraṃ śeṣaṃ na kuryād iti niścitaṃ me //
MBh, 3, 119, 20.2 seyaṃ vane vāsam imaṃ suduḥkhaṃ kathaṃ sahatyadya satī sukhārhā //
MBh, 3, 120, 30.1 visṛjya kṛṣṇaṃ tvatha dharmarājo vidarbharājopacitāṃ sutīrthām /
MBh, 3, 122, 2.2 atiṣṭhat subahūn kālān ekadeśe viśāṃ pate //
MBh, 3, 123, 18.3 yatra vāpyabhikāmāsi taṃ vṛṇīṣva suśobhane //
MBh, 3, 124, 18.2 kṛtyārthī sumahātejā devaṃ hiṃsitum udyataḥ //
MBh, 3, 125, 19.2 sarve cātra gamiṣyāmaḥ sukṛśāḥ sutapasvinaḥ //
MBh, 3, 125, 19.2 sarve cātra gamiṣyāmaḥ sukṛśāḥ sutapasvinaḥ //
MBh, 3, 126, 15.2 nirvāṇam agamad dhīmān susukhī cābhavat tadā //
MBh, 3, 126, 34.2 teneṣṭaṃ vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ //
MBh, 3, 127, 20.2 tatas tāḥ sumahāvīryāñ janayiṣyanti te sutān //
MBh, 3, 132, 15.1 rarakṣa sā cāpyati taṃ sumantraṃ jāto 'py evaṃ na sa śuśrāva vipraḥ /
MBh, 3, 132, 17.1 yat tenoktaṃ duruktaṃ tat tadānīṃ hṛdi sthitaṃ tasya suduḥkham āsīt /
MBh, 3, 134, 4.1 yo vai darpāt saṃhananopapannaḥ sudurbalaḥ parvatam āvihanti /
MBh, 3, 135, 17.1 susamiddhe mahatyagnau śarīram upatāpayan /
MBh, 3, 135, 17.2 janayāmāsa saṃtāpam indrasya sumahātapāḥ //
MBh, 3, 136, 4.1 sa putraśokād udvignas tapas tepe suduścaram /
MBh, 3, 138, 9.3 gatāsuṃ putram ādāya vilalāpa suduḥkhitaḥ //
MBh, 3, 138, 19.2 susamiddhaṃ tataḥ paścāt praviveśa hutāśanam //
MBh, 3, 141, 30.2 tasmād deśāt susaṃhṛṣṭā draṣṭukāmā dhanaṃjayam //
MBh, 3, 144, 10.1 kathaṃ veśmasu gupteṣu svāstīrṇaśayanocitā /
MBh, 3, 145, 26.1 balihomārcitaṃ divyaṃ susaṃmṛṣṭānulepanam /
MBh, 3, 145, 32.2 abhyagacchanta suprītāḥ sarva eva maharṣayaḥ /
MBh, 3, 146, 42.2 suramyaṃ kadalīṣaṇḍaṃ bahuyojanavistṛtam //
MBh, 3, 146, 52.2 tān evānusaran ramyaṃ dadarśa sumahat saraḥ //
MBh, 3, 146, 58.2 mukto virāvaḥ sumahān parvato yena pūritaḥ //
MBh, 3, 146, 60.2 jṛmbhamāṇaḥ suvipulaṃ śakradhvajam ivocchritam /
MBh, 3, 146, 80.1 ataḥ paramagamyo 'yaṃ parvataḥ sudurāruhaḥ /
MBh, 3, 148, 2.2 anugraho me sumahāṃs tṛptiśca tava darśanāt //
MBh, 3, 148, 31.1 yair ardyamānāḥ subhṛśaṃ tapas tapyanti mānavāḥ /
MBh, 3, 149, 3.1 bhrātuḥ priyam abhīpsan vai cakāra sumahad vapuḥ /
MBh, 3, 149, 14.1 vismayaś caiva me vīra sumahān manaso 'dya vai /
MBh, 3, 149, 39.2 tadā bhavati lokasya maryādā suvyavasthitā //
MBh, 3, 149, 43.2 sumantritair nayaiḥ siddhis tadvidaiḥ saha mantrayet //
MBh, 3, 149, 49.2 tadā bhavati lokasya maryādā suvyavasthitā //
MBh, 3, 151, 2.2 suramyāṃ vipulacchāyāṃ nānādrumalatāvṛtām //
MBh, 3, 152, 16.2 jighāṃsavaḥ krodhavaśāḥ subhīmā bhīmaṃ samantāt parivavrur ugrāḥ //
MBh, 3, 153, 23.2 praphullapaṅkajavatīṃ nalinīṃ sumanoharām //
MBh, 3, 153, 24.2 dadṛśur nihatāṃś caiva yakṣān suvipulekṣaṇān //
MBh, 3, 154, 42.1 vartamāne tadā tābhyāṃ bāhuyuddhe sudāruṇe /
MBh, 3, 154, 55.2 tayoś caṭacaṭāśabdo babhūva sumahātmanoḥ //
MBh, 3, 154, 57.2 supariśrāntam ālakṣya bhīmaseno 'bhyavartata //
MBh, 3, 155, 21.2 nyāsabhūtān yathākālaṃ bandhūn iva susatkṛtān //
MBh, 3, 155, 30.2 sudurgamāṃs te subahūn sukhenaivābhicakramuḥ //
MBh, 3, 155, 30.2 sudurgamāṃs te subahūn sukhenaivābhicakramuḥ //
MBh, 3, 155, 32.2 śākhāmṛgagaṇaiś caiva sevitaṃ sumanoharam //
MBh, 3, 157, 21.1 tavāpi sumahat tejo mahad bāhubalaṃ ca te /
MBh, 3, 157, 36.2 sarvagandhavahas tatra mārutaḥ susukho vavau //
MBh, 3, 159, 7.1 akālajñaḥ sudurmedhaḥ kāryāṇām aviśeṣavit /
MBh, 3, 160, 34.2 vardhayan sumahātejāḥ punaḥ pratinivartate //
MBh, 3, 161, 2.1 tān vīryayuktān suviśuddhasattvāṃs tejasvinaḥ satyadhṛtipradhānān /
MBh, 3, 161, 6.1 krīḍāpradeśāṃś ca samṛddharūpān sucitramālyāvṛtajātaśobhān /
MBh, 3, 162, 16.2 sa jīveta nirābādhaḥ susukhī śaradāṃ śatam //
MBh, 3, 164, 9.1 vāditrāṇi ca divyāni sughoṣāṇi samantataḥ /
MBh, 3, 164, 12.1 tato marutvān haribhir yuktair vāhaiḥ svalaṃkṛtaiḥ /
MBh, 3, 164, 55.1 tato 'ham avasaṃ rājan gṛhītāstraḥ supūjitaḥ /
MBh, 3, 166, 12.2 vitresuśca nililyuśca bhūtāni sumahāntyapi //
MBh, 3, 166, 15.1 śataghnībhir bhuśuṇḍībhiḥ khaḍgaiś citraiḥ svalaṃkṛtaiḥ /
MBh, 3, 167, 4.1 tacchūlavarṣaṃ sumahad gadāśaktisamākulam /
MBh, 3, 167, 7.3 susaṃyatā mātalinā prāmathnanta diteḥ sutān //
MBh, 3, 168, 1.2 tato 'śmavarṣaṃ sumahat prādurāsīt samantataḥ /
MBh, 3, 168, 12.1 tato varṣaṃ prādurabhūt sumahal lomaharṣaṇam /
MBh, 3, 168, 17.1 surāṇām asurāṇāṃ ca saṃgrāmaḥ sumahān abhūt /
MBh, 3, 168, 18.1 śambarasya vadhe cāpi saṃgrāmaḥ sumahān abhūt /
MBh, 3, 168, 19.2 vairocaner mayā yuddhaṃ dṛṣṭaṃ cāpi sudāruṇam //
MBh, 3, 168, 24.1 adyāstramāyayaiteṣāṃ māyām etāṃ sudāruṇām /
MBh, 3, 168, 28.1 susaṃgṛhītair haribhiḥ prakāśe sati mātaliḥ /
MBh, 3, 170, 4.1 tathā patatribhir divyair upetaṃ sumanoharaiḥ /
MBh, 3, 170, 8.1 ramaṇīyaṃ puraṃ cedaṃ khacaraṃ sukṛtaprabham /
MBh, 3, 171, 12.2 sākṣād dṛṣṭaḥ suyuddhena toṣitaś ca tvayānagha //
MBh, 3, 172, 5.1 tataḥ sudaṃśitastena kavacena suvarcasā /
MBh, 3, 172, 5.1 tataḥ sudaṃśitastena kavacena suvarcasā /
MBh, 3, 172, 19.2 prayoge sumahān doṣo hyastrāṇāṃ kurunandana //
MBh, 3, 173, 2.3 tasmiṃśca śailapravare suramye dhaneśvarākrīḍagatā vijahruḥ //
MBh, 3, 175, 11.2 vidhyan mṛgāñśaraiḥ śuddhaiś cacāra sumahābalaḥ //
MBh, 3, 176, 30.1 himavāṃśca sudurgo 'yaṃ yakṣarākṣasasaṃkulaḥ /
MBh, 3, 176, 33.1 samarthaḥ sa mahābāhur ekāhnā sumahābalaḥ /
MBh, 3, 178, 30.2 suprajñam api cecchūram ṛddhir mohayate naram /
MBh, 3, 178, 32.2 kṣīṇaḥ śāpaḥ sukṛcchro me tvayā sambhāṣya sādhunā //
MBh, 3, 180, 41.1 tam arcitaṃ suviśvastam āsīnam ṛṣisattamam /
MBh, 3, 181, 29.1 suśīlāḥ śuklajātīyāḥ kṣāntā dāntāḥ sutejasaḥ /
MBh, 3, 181, 29.1 suśīlāḥ śuklajātīyāḥ kṣāntā dāntāḥ sutejasaḥ /
MBh, 3, 181, 35.1 dhanāni yeṣāṃ vipulāni santi nityaṃ ramante suvibhūṣitāṅgāḥ /
MBh, 3, 181, 39.2 lokād amuṣmād avaniṃ prapannāḥ svadhītavidyāḥ surakāryahetoḥ //
MBh, 3, 182, 2.2 uvāca sumahātejāḥ sarvaśāstraviśāradaḥ //
MBh, 3, 183, 30.1 dāsīsahasraṃ śyāmānāṃ suvastrāṇām alaṃkṛtam /
MBh, 3, 184, 6.1 tatra sma ramyā vipulā viśokāḥ supuṣpitāḥ puṣkariṇyaḥ supuṇyāḥ /
MBh, 3, 184, 6.1 tatra sma ramyā vipulā viśokāḥ supuṣpitāḥ puṣkariṇyaḥ supuṇyāḥ /
MBh, 3, 184, 7.2 supuṇyagandhābhir alaṃkṛtābhir hiraṇyavarṇābhir atīva hṛṣṭaḥ //
MBh, 3, 185, 4.2 ekapādasthitas tīvraṃ cacāra sumahat tapaḥ //
MBh, 3, 185, 13.1 atha kālena mahatā sa matsyaḥ sumahān abhūt /
MBh, 3, 185, 23.1 sumahān api matsyaḥ san sa manor manasas tadā /
MBh, 3, 185, 30.2 tasyām ārohayer nāvi susaṃguptāni bhāgaśaḥ //
MBh, 3, 186, 72.2 sughoram aśivaṃ raudraṃ nāśayanti ca pāvakam //
MBh, 3, 186, 80.1 tataḥ sudīrghaṃ gatvā tu plavamāno narādhipa /
MBh, 3, 186, 84.1 tato me pṛthivīpāla vismayaḥ sumahān abhūt /
MBh, 3, 186, 117.2 uṣitas tvaṃ suviśrānto mārkaṇḍeya bravīhi me //
MBh, 3, 187, 8.1 mayā kratuśatair iṣṭaṃ bahubhiḥ svāptadakṣiṇaiḥ /
MBh, 3, 187, 25.1 taṃ māṃ mahāphalaṃ viddhi padaṃ sukṛtakarmaṇaḥ /
MBh, 3, 188, 84.1 hā tāta hā sutetyevaṃ tadā vācaḥ sudāruṇāḥ /
MBh, 3, 189, 6.1 hā tāta hā sutetyevaṃ tās tā vācaḥ sudāruṇāḥ /
MBh, 3, 189, 6.2 vikrośamānān subhṛśaṃ dasyūn neṣyati saṃkṣayam //
MBh, 3, 190, 25.1 tat praviśya rājā saha priyayā sudhātalasukṛtāṃ vimalasalilapūrṇāṃ vāpīm apaśyat //
MBh, 3, 190, 80.3 praśādhīmaṃ svajanaṃ rājaputri ikṣvākurājyaṃ sumahaccāpyanindye //
MBh, 3, 192, 9.1 uttaṅkas tu mahārāja tapo 'tapyat suduścaram /
MBh, 3, 192, 15.2 yoginaḥ sumahāvīryāḥ stuvanti tvāṃ maharṣayaḥ //
MBh, 3, 193, 16.2 madhukaiṭabhayoḥ putro dhundhur nāma sudāruṇaḥ //
MBh, 3, 194, 16.1 vismayaḥ sumahān āsīn madhukaiṭabhayos tadā /
MBh, 3, 194, 27.1 putratvam abhigacchāva tava caiva sulocana /
MBh, 3, 196, 1.3 papraccha bharataśreṣṭho dharmapraśnaṃ sudurvacam //
MBh, 3, 196, 8.1 strīṇāṃ dharmāt sughorāddhi nānyaṃ paśyāmi duṣkaram /
MBh, 3, 196, 12.2 dharmaḥ sudurlabho vipra nṛśaṃsena durātmanā //
MBh, 3, 196, 14.2 hanta te sarvam ākhyāsye praśnam etaṃ sudurvacam /
MBh, 3, 196, 17.1 evaṃ kṛcchreṇa mahatā putraṃ prāpya sudurlabham /
MBh, 3, 197, 27.2 krodhaḥ suvipulo brahman prasādaś ca mahātmanām //
MBh, 3, 198, 5.2 tato jagāma mithilāṃ janakena surakṣitām //
MBh, 3, 198, 29.1 suyuktacāro nṛpatiḥ sarvaṃ dharmeṇa paśyati /
MBh, 3, 198, 55.2 sarvaṃ hi vidyate teṣu śiṣṭācāraḥ sudurlabhaḥ //
MBh, 3, 198, 64.1 ye tu śiṣṭāḥ suniyatāḥ śrutityāgaparāyaṇāḥ /
MBh, 3, 198, 90.2 gacchantīha susaṃtuṣṭā dharmyaṃ panthānam uttamam /
MBh, 3, 198, 90.3 śiṣṭācārā mahātmāno yeṣāṃ dharmaḥ suniścitaḥ //
MBh, 3, 199, 6.2 svargaṃ sudurlabhaṃ prāptaḥ kṣamāvān dvijasattama //
MBh, 3, 200, 7.3 nainaṃ prajñā sunītaṃ vā trāyate naiva pauruṣam //
MBh, 3, 200, 38.2 prāpnoti sukṛtāṃllokān yatra gatvā na śocati //
MBh, 3, 200, 54.2 etad icchāmi tattvena dharmaṃ jñātuṃ sudhārmika //
MBh, 3, 201, 12.3 divyaprabhāvaḥ sumahān ṛṣir eva mato 'si me //
MBh, 3, 201, 20.1 sarvair ihendriyārthais tu vyaktāvyaktaiḥ susaṃvṛtaḥ /
MBh, 3, 203, 1.3 brāhmaṇaḥ sa punaḥ sūkṣmaṃ papraccha susamāhitaḥ //
MBh, 3, 203, 46.1 ākiṃcanyaṃ susaṃtoṣo nirāśitvam acāpalam /
MBh, 3, 204, 7.2 kṛtāhārau sutuṣṭau tāvupaviṣṭau varāsane /
MBh, 3, 204, 8.4 satputreṇa tvayā putra nityakālaṃ supūjitau //
MBh, 3, 204, 12.1 jāmadagnyena rāmeṇa yathā vṛddhau supūjitau /
MBh, 3, 205, 22.2 vedādhyāyī sukuśalo vedāṅgānāṃ ca pāragaḥ /
MBh, 3, 205, 24.2 sahito yodhamukhyaiś ca mantribhiś ca susaṃvṛtaḥ /
MBh, 3, 205, 24.3 tato 'bhyahan mṛgāṃs tatra subahūn āśramaṃ prati //
MBh, 3, 206, 30.2 mātāpitṛbhyāṃ vṛddhābhyāṃ yathānyāyaṃ susaṃśitaḥ //
MBh, 3, 209, 21.2 tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ //
MBh, 3, 211, 9.1 bhānor bhāryā suprajā tu bṛhadbhāsā tu somajā /
MBh, 3, 211, 17.3 tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ //
MBh, 3, 212, 8.2 devānāṃ vaha havyaṃ tvam ahaṃ vīra sudurbalaḥ /
MBh, 3, 212, 30.1 ityeṣa vaṃśaḥ sumahān agnīnāṃ kīrtito mayā /
MBh, 3, 213, 39.1 iṣṭiṃ kṛtvā yathānyāyaṃ susamiddhe hutāśane /
MBh, 3, 213, 49.1 kāmasaṃtaptahṛdayo dehatyāge suniścitaḥ /
MBh, 3, 214, 10.2 apaśyat parvataṃ śvetaṃ śarastambaiḥ susaṃvṛtam //
MBh, 3, 214, 12.1 sā tatra sahasā gatvā śailapṛṣṭhaṃ sudurgamam /
MBh, 3, 214, 19.2 lohitābhre sumahati bhāti sūrya ivoditaḥ //
MBh, 3, 214, 29.2 tān apyāhuḥ pāriṣadān brāhmaṇāḥ sumahābalān //
MBh, 3, 215, 15.1 sa tān uvāca vyathito bālo 'yaṃ sumahābalaḥ /
MBh, 3, 218, 2.2 sarvalakṣaṇasampannaṃ trailokyasyāpi supriyam //
MBh, 3, 218, 24.2 yathaiva susamiddhasya pāvakasyātmamaṇḍalam //
MBh, 3, 218, 26.2 arcayāmāsa suprīto bhagavān govṛṣadhvajaḥ //
MBh, 3, 218, 36.1 evaṃ devagaṇaiḥ sarvaiḥ so 'bhiṣiktaḥ svalaṃkṛtaḥ /
MBh, 3, 218, 43.2 iti cintyānayāmāsa devasenāṃ svalaṃkṛtām //
MBh, 3, 219, 31.2 te 'pi garbhabhujaḥ sarve kauravya sumahāgrahāḥ //
MBh, 3, 220, 6.1 adya prabhṛti dāsyanti suvṛttāḥ satpathe sthitāḥ /
MBh, 3, 221, 10.2 vijayo nāma rudrasya yāti śūlaḥ svalaṃkṛtaḥ //
MBh, 3, 221, 41.1 jayatainān sudurvṛttān dānavān ghoradarśanān /
MBh, 3, 221, 49.1 evam anyonyasaṃyuktaṃ yuddham āsīt sudāruṇam /
MBh, 3, 221, 80.1 skandasya ya idaṃ janma paṭhate susamāhitaḥ /
MBh, 3, 222, 1.4 jāhasyamāne suprīte sukhaṃ tatra niṣīdatuḥ //
MBh, 3, 222, 22.1 devo manuṣyo gandharvo yuvā cāpi svalaṃkṛtaḥ /
MBh, 3, 222, 25.2 saṃyatā guptadhānyā ca susaṃmṛṣṭaniveśanā //
MBh, 3, 222, 31.2 svalaṃkṛtā suprayatā bhartuḥ priyahite ratā //
MBh, 3, 222, 31.2 svalaṃkṛtā suprayatā bhartuḥ priyahite ratā //
MBh, 3, 222, 44.2 kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṃkṛtāḥ //
MBh, 3, 224, 12.1 tvam ivaiṣāṃ subhadrā ca prītyā sarvātmanā sthitā /
MBh, 3, 225, 21.1 duryodhanaḥ śakuniḥ sūtaputro duḥśāsanaś cāpi sumandacetāḥ /
MBh, 3, 225, 23.1 kṣetre sukṛṣṭe hyupite ca bīje deve ca varṣatyṛtukālayuktam /
MBh, 3, 226, 21.2 vaimanasyaṃ yathā dṛṣṭvā tava bhāryāḥ svalaṃkṛtāḥ //
MBh, 3, 228, 28.1 tataḥ prayāṇe nṛpateḥ sumahān abhavat svanaḥ /
MBh, 3, 229, 8.2 dhārtarāṣṭram upātiṣṭhan kanyāś caiva svalaṃkṛtāḥ //
MBh, 3, 229, 12.2 paśyan suramaṇīyāni puṣpitāni vanāni ca //
MBh, 3, 230, 19.2 tadā sutumulaṃ yuddham abhavallomaharṣaṇam //
MBh, 3, 233, 21.1 tataḥ sutumulaṃ yuddhaṃ gandharvāṇāṃ tarasvinām /
MBh, 3, 236, 5.3 lajjayādhomukhaḥ sīdann upāsarpat suduḥkhitaḥ //
MBh, 3, 236, 7.1 vimucya pathi yānāni deśe suyavasodake /
MBh, 3, 237, 4.3 uccair ākāśamārgeṇa hriyāmas taiḥ suduḥkhitāḥ //
MBh, 3, 238, 27.2 aśrukaṇṭhaḥ suduḥkhārtaḥ prāñjaliḥ praṇipatya ca /
MBh, 3, 239, 21.1 juhvatyagnau haviḥ kṣīraṃ mantravat susamāhitāḥ /
MBh, 3, 239, 21.2 brāhmaṇā vedavedāṅgapāragāḥ sudṛḍhavratāḥ //
MBh, 3, 239, 23.1 āhur daityāśca tāṃ tatra suprītenāntarātmanā /
MBh, 3, 241, 14.2 kathaṃ nu sukṛtaṃ ca syānmantrayāmāsa bhārata //
MBh, 3, 241, 23.1 bahvannapānasaṃyuktaḥ susamṛddhaguṇānvitaḥ /
MBh, 3, 242, 2.2 sauvarṇaṃ ca kṛtaṃ divyaṃ lāṅgalaṃ sumahādhanam //
MBh, 3, 244, 8.2 mṛgān dṛṣṭvā suduḥkhārto dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 245, 30.1 tasya duḥkhārjitasyaivaṃ parityāgaḥ suduṣkaraḥ /
MBh, 3, 245, 33.2 manasā suviśuddhena pretyānantaphalaṃ smṛtam //
MBh, 3, 246, 29.1 aho dānaṃ vighuṣṭaṃ te sumahat svargavāsibhiḥ /
MBh, 3, 246, 29.2 saśarīro bhavān gantā svargaṃ sucaritavrata //
MBh, 3, 247, 34.1 tatrāpi sumahābhāgaḥ sukhabhāg abhijāyate /
MBh, 3, 247, 39.1 patanaṃ tanmahad duḥkhaṃ paritāpaḥ sudāruṇaḥ /
MBh, 3, 248, 2.2 yathartukālaramyāśca vanarājīḥ supuṣpitāḥ //
MBh, 3, 251, 6.2 tayā sametya sauvīra suvīrān susukhī vraja //
MBh, 3, 253, 8.2 suvyaktam asmān avamanya pāpaiḥ kṛto 'bhimardaḥ kurubhiḥ prasahya //
MBh, 3, 253, 11.2 kaccin na pāpaiḥ sunṛśaṃsakṛdbhiḥ pramāthitā draupadī rājaputrī /
MBh, 3, 253, 11.3 anindyarūpā suviśālanetrā śarīratulyā kurupuṃgavānām //
MBh, 3, 253, 20.1 mā vaḥ priyāyāḥ sunasaṃ sulocanaṃ candraprabhācchaṃ vadanaṃ prasannam /
MBh, 3, 253, 20.1 mā vaḥ priyāyāḥ sunasaṃ sulocanaṃ candraprabhācchaṃ vadanaṃ prasannam /
MBh, 3, 255, 56.1 saindhavas tu hatān dṛṣṭvā tathāśvān svān suduḥkhitaḥ /
MBh, 3, 256, 1.3 prādravat tūrṇam avyagro jīvitepsuḥ suduḥkhitaḥ //
MBh, 3, 257, 6.2 draupadyā brāhmaṇeṣveva dharmaḥ sucarito mahān //
MBh, 3, 259, 13.1 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ /
MBh, 3, 259, 16.2 vāyubhakṣo daśagrīvaḥ pañcāgniḥ susamāhitaḥ //
MBh, 3, 261, 35.1 kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca suduḥkhitaḥ /
MBh, 3, 261, 43.1 dūṣaṇaṃ ca kharaṃ caiva nihatya sumahābalau /
MBh, 3, 262, 4.2 kṛtam ityeva tad viddhi yadyapi syāt suduṣkaram //
MBh, 3, 262, 14.2 rāvaṇaṃ purato yāntam anvagacchat suduḥkhitaḥ //
MBh, 3, 263, 9.2 madhye supītaṃ pañcānāṃ vidyun meghāntare yathā //
MBh, 3, 263, 35.2 gatāsur apatad bhūmau kabandhaḥ sumahāṃs tataḥ //
MBh, 3, 264, 61.1 svapnā hi sumahāghorā dṛṣṭā me 'niṣṭadarśanāḥ /
MBh, 3, 264, 73.1 yāvad abhyāgatā raudrāḥ piśācyas tāḥ sudāruṇāḥ /
MBh, 3, 265, 25.1 tasyā rudatyā bhāminyā dīrghā veṇī susaṃyatā /
MBh, 3, 266, 19.2 tataḥ śroṣyasi rāmeṇa sahitaḥ sumahat priyam //
MBh, 3, 266, 39.1 gatvā sumahadadhvānam ādityasya prabhāṃ tataḥ /
MBh, 3, 266, 44.2 timinakrajhaṣāvāsaṃ cintayantaḥ suduḥkhitāḥ //
MBh, 3, 266, 51.1 sa sampātis tadā rājañśrutvā sumahad apriyam /
MBh, 3, 267, 6.1 panaso nāma medhāvī vānaraḥ sumahābalaḥ /
MBh, 3, 267, 18.2 sumahacchālibhavanaṃ yathā sūryodayaṃ prati //
MBh, 3, 267, 19.2 yayau sumahatī senā rāghavasyārthasiddhaye //
MBh, 3, 267, 20.1 vidhivat supraśasteṣu bahumūlaphaleṣu ca /
MBh, 3, 270, 19.1 sudīrgham iva niḥśvasya samutpatya varāsanāt /
MBh, 3, 270, 20.1 ityevam uktvā vividhair vāditraiḥ sumahāsvanaiḥ /
MBh, 3, 271, 21.1 tataḥ sutumulaṃ yuddham abhavallomaharṣaṇam /
MBh, 3, 271, 23.2 saumitreś ca mahābāhoḥ samprahāraḥ sudāruṇaḥ //
MBh, 3, 272, 11.1 tayoḥ samabhavad yuddhaṃ sumahajjayagṛddhinoḥ /
MBh, 3, 273, 23.2 jahāra sunasaṃ cāru śiro bhrājiṣṇukuṇḍalam //
MBh, 3, 274, 24.1 tataḥ supattraṃ sumukhaṃ hemapuṅkhaṃ śarottamam /
MBh, 3, 274, 24.1 tataḥ supattraṃ sumukhaṃ hemapuṅkhaṃ śarottamam /
MBh, 3, 275, 6.2 avindhyo nāma suprajño vṛddhāmātyo viniryayau //
MBh, 3, 275, 13.1 suvṛttām asuvṛttāṃ vāpyahaṃ tvām adya maithili /
MBh, 3, 275, 27.3 susūkṣmam api kākutstha maithilī nāparādhyati //
MBh, 3, 276, 9.1 ānītāṃ draupadīṃ kṛṣṇāṃ kṛtvā karma suduṣkaram /
MBh, 3, 279, 5.2 vācā suniyato bhūtvā cakārātmanivedanam //
MBh, 3, 280, 14.2 yathoktaṃ nāradavacaścintayantī suduḥkhitā //
MBh, 3, 281, 83.1 mātrā pitrā ca subhṛśaṃ duḥkhitābhyām ahaṃ purā /
MBh, 3, 281, 83.2 upālabdhaḥ subahuśaś cireṇāgacchasīti ha //
MBh, 3, 281, 85.2 bhṛśaṃ suduḥkhitau vṛddhau bahuśaḥ prītisaṃyutau //
MBh, 3, 283, 10.1 śaibyā ca saha sāvitryā svāstīrṇena suvarcasā /
MBh, 3, 283, 10.1 śaibyā ca saha sāvitryā svāstīrṇena suvarcasā /
MBh, 3, 283, 13.2 madrādhipasyāśvapater mālavyāṃ sumahābalam //
MBh, 3, 284, 36.1 hutvā śarīraṃ saṃgrāme kṛtvā karma suduṣkaram /
MBh, 3, 287, 6.1 sa rājānaṃ kuntibhojam abravīt sumahātapāḥ /
MBh, 3, 288, 15.1 sumahatyaparādhe 'pi kṣāntiḥ kāryā dvijātibhiḥ /
MBh, 3, 289, 7.2 śiṣyavat putravaccaiva svasṛvacca susaṃyatā //
MBh, 3, 289, 22.1 tava gehe suvihitaḥ sadā supratipūjitaḥ /
MBh, 3, 289, 22.1 tava gehe suvihitaḥ sadā supratipūjitaḥ /
MBh, 3, 290, 15.1 atha gacchāmyahaṃ bhadre tvayāsaṃgamya susmite /
MBh, 3, 292, 6.2 mañjūṣāyām avadadhe svāstīrṇāyāṃ samantataḥ //
MBh, 3, 292, 19.2 sulalāṭaṃ sukeśāntaṃ putratve kalpayiṣyati //
MBh, 3, 292, 19.2 sulalāṭaṃ sukeśāntaṃ putratve kalpayiṣyati //
MBh, 3, 296, 23.1 prasuptāviva tau dṛṣṭvā narasiṃhaḥ suduḥkhitaḥ /
MBh, 4, 1, 1.7 tad eva lagnaṃ sudinaṃ tad eva /
MBh, 4, 1, 1.9 grahāśca sarve sumukhāstad eva /
MBh, 4, 1, 10.7 nānārāṣṭrāṇi cānyāni śrūyante subahūnyapi //
MBh, 4, 1, 14.2 dharmaśīlo vadānyaśca vṛddhaśca sumahādhanaḥ /
MBh, 4, 1, 22.3 ariṣṭān rājagoliṅgān darśanīyān suvarcasaḥ /
MBh, 4, 1, 24.9 prādāḥ pāñcālakanyāyai padmāni subahūnyapi /
MBh, 4, 2, 2.2 kṛtapūrvāṇi yair asya vyañjanāni suśikṣitaiḥ /
MBh, 4, 2, 2.6 kṛtakṛtyā hi ye tasya bhaviṣyanti suśikṣitāḥ //
MBh, 4, 3, 2.4 granthiko nāma nāmnāhaṃ karmaitat supriyaṃ mama /
MBh, 4, 3, 5.3 mantrair nānāvidhair nītaḥ pathyaiḥ supariniṣṭhitaiḥ /
MBh, 4, 3, 5.4 supraṇītaiḥ sumārgastho rājatantram apālayat /
MBh, 4, 3, 5.4 supraṇītaiḥ sumārgastho rājatantram apālayat /
MBh, 4, 3, 5.6 sunītanāyī śūraśca sarvamantraviśāradaḥ /
MBh, 4, 3, 7.4 niṣpannasattvāḥ subhṛtā vyapetajvarakilbiṣāḥ /
MBh, 4, 3, 7.6 gāvaḥ susukhitā rājannirudvignā nirāmayāḥ /
MBh, 4, 3, 9.2 tat sarvaṃ me suviditam anyaccāpi mahīpate //
MBh, 4, 4, 8.2 amānitaiḥ sumānārhā ajñātaiḥ parivatsaram //
MBh, 4, 4, 15.1 vidite cāsya kurvīta kāryāṇi sulaghūnyapi /
MBh, 4, 5, 2.12 jighrantaḥ puṣpagandhāṃśca susugandhānmanoramān //
MBh, 4, 5, 4.9 rathān aśvāṃśca rakṣantaḥ sukham ūṣuḥ susaṃvṛtāḥ //
MBh, 4, 5, 6.8 rājadhānyāṃ nivatsyāmaḥ sumuktam iva no vanam /
MBh, 4, 5, 6.17 rājadhānyāṃ nivatsyāmaḥ sumuktam iva no vanam /
MBh, 4, 5, 21.11 tavānurūpaṃ sudṛḍhaṃ cāpam etad alaṃkṛtam /
MBh, 4, 5, 26.2 tatra tāni dṛḍhaiḥ pāśaiḥ sugāḍhaṃ paryabandhata //
MBh, 4, 7, 2.2 sukṛṣṇavāsā girirājasāravān sa matsyarājaṃ samupetya tasthivān //
MBh, 4, 7, 5.1 tato virāṭaṃ samupetya pāṇḍavaḥ sudīnarūpo vacanaṃ mahāmanāḥ /
MBh, 4, 8, 2.1 vāsaśca paridhāyaikaṃ kṛṣṇaṃ sumalinaṃ mahat /
MBh, 4, 8, 12.1 svarālapakṣmanayanā bimboṣṭhī tanumadhyamā /
MBh, 4, 8, 18.1 tatra tatra carāmyevaṃ labhamānā suśobhanam /
MBh, 4, 8, 23.1 rājā virāṭaḥ suśroṇi dṛṣṭvā vapur amānuṣam /
MBh, 4, 9, 11.1 guṇāḥ suviditā hyāsanmama tasya mahātmanaḥ /
MBh, 4, 10, 6.1 śikhī sukeśaḥ paridhāya cānyathā bhavasva dhanvī kavacī śarī tathā /
MBh, 4, 12, 12.1 atha māse caturthe tu brahmaṇaḥ sumahotsavaḥ /
MBh, 4, 12, 12.2 āsīt samṛddho matsyeṣu puruṣāṇāṃ susaṃmataḥ //
MBh, 4, 12, 14.2 siṃhaskandhakaṭigrīvāḥ svavadātā manasvinaḥ /
MBh, 4, 12, 20.1 tāvubhau sumahotsāhāvubhau tīvraparākramau /
MBh, 4, 12, 26.1 evaṃ sa subahūnmallān puruṣāṃśca mahābalān /
MBh, 4, 12, 29.1 bībhatsur api gītena sunṛttena ca pāṇḍavaḥ /
MBh, 4, 13, 2.2 avasat paricārārhā suduḥkhaṃ janamejaya //
MBh, 4, 13, 16.2 ayaśaḥ prāpnuyād ghoraṃ sumahat prāpnuyād bhayam //
MBh, 4, 14, 7.2 surām āhārayāmāsa rājārhāṃ suparisrutām //
MBh, 4, 14, 8.1 ājaurabhraṃ ca subhṛśaṃ bahūṃścoccāvacānmṛgān /
MBh, 4, 14, 8.2 kārayāmāsa kuśalair annapānaṃ suśobhanam //
MBh, 4, 14, 14.1 kīcakaśca sukeśānte mūḍho madanadarpitaḥ /
MBh, 4, 15, 1.2 svāgataṃ te sukeśānte suvyuṣṭā rajanī mama /
MBh, 4, 15, 1.2 svāgataṃ te sukeśānte suvyuṣṭā rajanī mama /
MBh, 4, 15, 40.2 ghātayāmi sukeśānte kīcakaṃ yadi manyase /
MBh, 4, 15, 41.3 manye cādyaiva suvyaktaṃ paralokaṃ gamiṣyati //
MBh, 4, 17, 19.2 sāyaṃprātar upātiṣṭhan sumṛṣṭamaṇikuṇḍalāḥ //
MBh, 4, 19, 8.1 daivena kila yasyārthaḥ sunīto 'pi vipadyate /
MBh, 4, 19, 25.1 kiṃ nu vakṣyati samrāṇ māṃ varṇakaḥ sukṛto na vā /
MBh, 4, 20, 17.2 kīcako 'yaṃ suduṣṭātmā sadā prārthayate hi mām //
MBh, 4, 21, 4.1 tatrāsti śayanaṃ bhīru dṛḍhāṅgaṃ supratiṣṭhitam /
MBh, 4, 21, 25.1 tam uvāca sukeśāntā kīcakasya mayā kṛtaḥ /
MBh, 4, 21, 41.2 ekāntam āsthitaṃ cainam āsasāda sudurmatiḥ //
MBh, 4, 21, 45.2 suvāsā darśanīyaśca nānyo 'sti tvādṛśaḥ pumān //
MBh, 4, 23, 7.1 ekasminn eva te sarve susamiddhe hutāśane /
MBh, 4, 25, 2.1 suduḥkhā khalu kāryāṇāṃ gatir vijñātum antataḥ /
MBh, 4, 25, 10.2 vijñātavyā manuṣyaistaistarkayā suvinītayā //
MBh, 4, 27, 8.2 na tu nītiḥ sunītasya śakyate 'nveṣituṃ paraiḥ //
MBh, 4, 27, 21.1 svaiḥ svair guṇaiḥ susaṃyuktāstasmin varṣe trayodaśe /
MBh, 4, 29, 11.2 gāstasyāpaharāmāśu saha sarvaiḥ susaṃhatāḥ //
MBh, 4, 29, 14.2 sūktaṃ suśarmaṇā vākyaṃ prāptakālaṃ hitaṃ ca naḥ //
MBh, 4, 29, 23.2 prāg eva hi susaṃvīto matsyasya viṣayaṃ prati //
MBh, 4, 29, 24.2 viṣayaṃ matsyarājasya susamṛddhaṃ susaṃhatāḥ //
MBh, 4, 29, 24.2 viṣayaṃ matsyarājasya susamṛddhaṃ susaṃhatāḥ //
MBh, 4, 30, 9.2 bhānumanti vicitrāṇi sūpasevyāni bhāgaśaḥ //
MBh, 4, 30, 16.1 sūpaskareṣu śubhreṣu mahatsu ca mahārathāḥ /
MBh, 4, 30, 26.2 kṣaranta iva jīmūtāḥ sudantāḥ ṣaṣṭihāyanāḥ //
MBh, 4, 30, 27.1 svārūḍhā yuddhakuśalaiḥ śikṣitair hastisādibhiḥ /
MBh, 4, 31, 11.1 kᄆptottaroṣṭhaṃ sunasaṃ kᄆptakeśam alaṃkṛtam /
MBh, 4, 32, 5.2 gadāpāṇī susaṃrabdhau samabhyadravatāṃ hayān //
MBh, 4, 32, 6.2 gadāsikhaḍgaiśca paraśvadhaiśca prāsaiśca tīkṣṇāgrasupītadhāraiḥ //
MBh, 4, 32, 13.1 uṣitāḥ smaḥ sukhaṃ sarve sarvakāmaiḥ supūjitāḥ /
MBh, 4, 32, 14.3 paśya me sumahat karma yudhyataḥ saha śatrubhiḥ //
MBh, 4, 32, 16.1 suskandho 'yaṃ mahāvṛkṣo gadārūpa iva sthitaḥ /
MBh, 4, 32, 27.1 suśarmāpi susaṃkruddhastvaramāṇo yudhiṣṭhiram /
MBh, 4, 32, 47.1 ānṛśaṃsyaparo nityaṃ susukhaḥ satataṃ bhava /
MBh, 4, 32, 49.2 vāditrāṇi ca sarvāṇi gaṇikāśca svalaṃkṛtāḥ //
MBh, 4, 33, 6.2 ārāvaḥ sumahān āsīt saṃprahāre bhayaṃkare //
MBh, 4, 34, 12.1 yo 'sau bṛhadvāraṇābho yuvā supriyadarśanaḥ /
MBh, 4, 36, 40.1 hemadaṇḍapraticchannaṃ rathaṃ yuktaṃ ca suvrajaiḥ /
MBh, 4, 37, 15.2 śarair enaṃ suniśitaiḥ pātayiṣyāmi bhūtale //
MBh, 4, 38, 21.2 supārśvaṃ sugrahaṃ caiva kasyaitad dhanuruttamam //
MBh, 4, 38, 21.2 supārśvaṃ sugrahaṃ caiva kasyaitad dhanuruttamam //
MBh, 4, 38, 26.2 hāridravarṇāḥ sunasāḥ pītāḥ sarvāyasāḥ śarāḥ //
MBh, 4, 38, 29.1 kasyeme śukapatrābhaiḥ pūrvair ardhaiḥ suvāsasaḥ /
MBh, 4, 38, 31.1 suphalaścitrakośaśca kiṅkiṇīsāyako mahān /
MBh, 4, 38, 34.1 kasya hemamaye kośe sutapte pāvakaprabhe /
MBh, 4, 38, 43.1 supārśvaṃ bhīmasenasya jātarūpagrahaṃ dhanuḥ /
MBh, 4, 38, 56.1 suphalaścitrakośaśca hematsarur anuttamaḥ /
MBh, 4, 42, 1.3 droṇaṃ ca rathaśārdūlaṃ kṛpaṃ ca sumahāratham //
MBh, 4, 43, 4.1 rukmapuṅkhāḥ sutīkṣṇāgrā muktā hastavatā mayā /
MBh, 4, 44, 8.2 vijigye tarasā saṃkhye senāṃ cāsya sudurjayām //
MBh, 4, 44, 16.1 akṛtāstraḥ kṛtāstraṃ vai balavantaṃ sudurbalaḥ /
MBh, 4, 45, 2.1 saṃgrāmān subahūñ jitvā labdhvā ca vipulaṃ dhanam /
MBh, 4, 45, 6.2 sat kurvanti mahābhāgā gurūn suviguṇān api //
MBh, 4, 45, 24.1 na hi gāṇḍīvanirmuktā gārdhrapatrāḥ sutejanāḥ /
MBh, 4, 49, 15.1 hatāstu pārthena narapravīrā bhūmau yuvānaḥ suṣupuḥ suveṣāḥ /
MBh, 4, 50, 7.1 suprasannamanā vīra kuruṣvainaṃ pradakṣiṇam /
MBh, 4, 51, 10.2 vimāne devarājasya samadṛśyanta suprabhāḥ //
MBh, 4, 52, 25.1 sā tu muktā gadā gurvī kṛpeṇa supariṣkṛtā /
MBh, 4, 53, 25.1 visphārya sumahaccāpaṃ hemapṛṣṭhaṃ durāsadam /
MBh, 4, 53, 40.1 yuddhaṃ samabhavat tatra susaṃrabdhaṃ mahātmanoḥ /
MBh, 4, 53, 61.1 tathā śīghrāstrayuddhe tu vartamāne sudāruṇe /
MBh, 4, 54, 10.2 raṇamadhye dvayor eva sumahallomaharṣaṇam //
MBh, 4, 58, 2.1 punar īyuḥ susaṃrabdhā dhanaṃjayajighāṃsayā /
MBh, 4, 59, 21.1 prājāpatyaṃ tathaivaindram āgneyaṃ ca sudāruṇam /
MBh, 4, 59, 25.3 śarāṃśca subahūn kruddho mumocāśu dhanaṃjaye //
MBh, 4, 59, 26.2 cikṣepa sumahātejāstathā bhīṣmaśca pāṇḍave //
MBh, 4, 60, 3.1 sa tena bāṇena samarpitena jāmbūnadābhena susaṃśitena /
MBh, 4, 61, 9.1 tato diśaścānudiśo vivṛtya śaraiḥ sudhārair niśitaiḥ supuṅkhaiḥ /
MBh, 4, 61, 9.1 tato diśaścānudiśo vivṛtya śaraiḥ sudhārair niśitaiḥ supuṅkhaiḥ /
MBh, 4, 61, 13.1 ācārya śāradvatayoḥ suśukle karṇasya pītaṃ ruciraṃ ca vastram /
MBh, 4, 63, 16.2 alaṃ vijetuṃ samare sutaste svanuṣṭhitaḥ sārathinā hi tena //
MBh, 4, 63, 24.1 kumārā yodhamukhyāśca gaṇikāśca svalaṃkṛtāḥ /
MBh, 4, 63, 29.1 prasthāpya senāṃ kanyāśca gaṇikāśca svalaṃkṛtāḥ /
MBh, 4, 63, 34.2 sa rājyaṃ sumahat sphītaṃ bhrātṝṃśca tridaśopamān //
MBh, 4, 65, 13.1 enam aṣṭaśatāḥ sūtāḥ sumṛṣṭamaṇikuṇḍalāḥ /
MBh, 4, 65, 16.2 upajīvanti rājānam enaṃ sucaritavratam //
MBh, 4, 66, 8.1 eṣā padmapalāśākṣī sumadhyā cāruhāsinī /
MBh, 4, 67, 21.1 indrasenādayaś caiva rathais taiḥ susamāhitaiḥ /
MBh, 4, 67, 28.2 ājagmuś cārusarvāṅgyaḥ sumṛṣṭamaṇikuṇḍalāḥ //
MBh, 4, 67, 29.1 varṇopapannās tā nāryo rūpavatyaḥ svalaṃkṛtāḥ /
MBh, 5, 1, 4.2 matsyasya rājñastu susaṃnikṛṣṭau janārdanaścaiva yudhiṣṭhiraśca //
MBh, 5, 1, 12.1 trayodaśaścaiva sudustaro 'yam ajñāyamānair bhavatāṃ samīpe /
MBh, 5, 2, 11.1 sa dīvyamānaḥ pratidevanena akṣeṣu nityaṃ suparāṅmukheṣu /
MBh, 5, 4, 3.2 etaddhi puruṣeṇāgre kāryaṃ sunayam icchatā //
MBh, 5, 5, 2.2 anyathā hyācaran karma puruṣaḥ syāt subāliśaḥ //
MBh, 5, 8, 7.2 ramaṇīyeṣu deśeṣu ratnacitrāḥ svalaṃkṛtāḥ //
MBh, 5, 8, 20.1 suduṣkaraṃ kṛtaṃ rājannirjane vasatā vane /
MBh, 5, 9, 6.2 tapo 'tapyanmahat tīvraṃ suduścaram ariṃdama //
MBh, 5, 9, 11.1 śṛṅgāraveṣāḥ suśroṇyo bhāvair yuktā manoharaiḥ /
MBh, 5, 9, 18.1 na sa śakyaḥ sudurdharṣo dhairyāccālayituṃ prabho /
MBh, 5, 9, 31.2 paścād dharmaṃ cariṣyāmi pāvanārthaṃ suduścaram /
MBh, 5, 9, 43.1 upaspṛśya tataḥ kruddhastapasvī sumahāyaśāḥ /
MBh, 5, 9, 49.3 saṃrabdhayostadā ghoraṃ suciraṃ bharatarṣabha //
MBh, 5, 10, 18.2 yudhyatoścāpi vāṃ kālo vyatītaḥ sumahān iha //
MBh, 5, 10, 20.1 ṛṣivākyaṃ niśamyātha sa vṛtraḥ sumahābalaḥ /
MBh, 5, 10, 25.2 satyavādī hyadīnaśca dharmavit suviniścitaḥ //
MBh, 5, 11, 8.1 sudurlabhaṃ varaṃ labdhvā prāpya rājyaṃ triviṣṭape /
MBh, 5, 13, 6.2 evaṃ bhavatu suśroṇi yathā mām abhibhāṣase /
MBh, 5, 13, 16.1 tatrāśvamedhaḥ sumahānmahendrasya mahātmanaḥ /
MBh, 5, 13, 21.2 hā śakreti tadā devī vilalāpa suduḥkhitā //
MBh, 5, 14, 10.1 taṃ dṛṣṭvā ca susūkṣmeṇa rūpeṇāvasthitaṃ prabhum /
MBh, 5, 15, 7.2 tava kalyāṇi yat kāryaṃ tat kariṣye sumadhyame //
MBh, 5, 15, 8.1 na ca vrīḍā tvayā kāryā suśroṇi mayi viśvasa /
MBh, 5, 16, 20.2 vṛtraśca sumahākāyo grastuṃ lokān iyeṣa yaḥ //
MBh, 5, 16, 26.1 tejoharaṃ dṛṣṭiviṣaṃ sughoraṃ mā tvaṃ paśyer nahuṣaṃ vai kadācit /
MBh, 5, 19, 10.2 prekṣaṇīyataraṃ rājan suveṣaṃ balavat tadā //
MBh, 5, 19, 24.1 āvantyau ca mahīpālau mahābalasusaṃvṛtau /
MBh, 5, 19, 31.1 eṣa deśaḥ suvistīrṇaḥ prabhūtadhanadhānyavān /
MBh, 5, 19, 31.2 babhūva kauraveyāṇāṃ balena susamākulaḥ //
MBh, 5, 20, 10.2 araṇye vividhāḥ kleśāḥ samprāptāstaiḥ sudāruṇāḥ //
MBh, 5, 20, 17.2 sātyakir bhīmasenaśca yamau ca sumahābalau //
MBh, 5, 22, 15.1 suśikṣitaḥ kṛtavairastarasvī dahet kruddhastarasā dhārtarāṣṭrān /
MBh, 5, 22, 16.1 sucetasau balinau śīghrahastau suśikṣitau bhrātarau phalgunena /
MBh, 5, 22, 16.1 sucetasau balinau śīghrahastau suśikṣitau bhrātarau phalgunena /
MBh, 5, 23, 21.2 yasyaikaṣaṣṭir niśitāstīkṣṇadhārāḥ suvāsasaḥ saṃmato hastavāpaḥ //
MBh, 5, 29, 3.1 suduṣkaraścātra śamo hi nūnaṃ pradarśitaḥ saṃjaya pāṇḍavena /
MBh, 5, 29, 35.2 kṛṣṇā tvetat karma cakāra śuddhaṃ suduṣkaraṃ taddhi sabhāṃ sametya /
MBh, 5, 29, 37.1 yo bībhatsor hṛdaye prauḍha āsīd asthipracchinmarmaghātī sughoraḥ /
MBh, 5, 30, 4.1 āpto dūtaḥ saṃjaya supriyo 'si kalyāṇavāk śīlavān dṛṣṭimāṃśca /
MBh, 5, 30, 31.1 kaccit putrā jīvaputrāḥ susamyag vartante vo vṛttim anṛśaṃsarūpām /
MBh, 5, 30, 32.2 susaṃguptāḥ surabhayo 'navadyāḥ kaccid gṛhān āvasathāpramattāḥ //
MBh, 5, 32, 25.1 na tveva manye puruṣasya karma saṃvartate suprayuktaṃ yathāvat /
MBh, 5, 33, 78.2 vartamānāni dṛśyante tānyeva susukhānyapi //
MBh, 5, 33, 87.1 sudurbalaṃ nāvajānāti kaṃcid yukto ripuṃ sevate buddhipūrvam /
MBh, 5, 33, 98.2 guṇair viśiṣṭāṃśca purodadhāti vipaścitastasya nayāḥ sunītāḥ //
MBh, 5, 33, 100.2 mantre gupte samyag anuṣṭhite ca svalpo nāsya vyathate kaścid arthaḥ //
MBh, 5, 34, 31.1 suvyāhṛtāni sudhiyāṃ sukṛtāni tatastataḥ /
MBh, 5, 34, 31.1 suvyāhṛtāni sudhiyāṃ sukṛtāni tatastataḥ /
MBh, 5, 34, 48.2 kṣut svādutāṃ janayati sā cāḍhyeṣu sudurlabhā //
MBh, 5, 34, 59.2 indriyaiḥ prasṛto bālaḥ suduḥkhaṃ manyate sukham //
MBh, 5, 34, 74.1 abhyāvahati kalyāṇaṃ vividhā vāk subhāṣitā /
MBh, 5, 36, 9.1 paraśced enam adhividhyeta bāṇair bhṛśaṃ sutīkṣṇair analārkadīptaiḥ /
MBh, 5, 36, 52.1 svadhītasya suyuddhasya sukṛtasya ca karmaṇaḥ /
MBh, 5, 36, 52.1 svadhītasya suyuddhasya sukṛtasya ca karmaṇaḥ /
MBh, 5, 36, 52.1 svadhītasya suyuddhasya sukṛtasya ca karmaṇaḥ /
MBh, 5, 36, 52.2 tapasaśca sutaptasya tasyānte sukham edhate //
MBh, 5, 36, 53.1 svāstīrṇāni śayanāni prapannā na vai bhinnā jātu nidrāṃ labhante /
MBh, 5, 36, 60.1 mahān apyekajo vṛkṣo balavān supratiṣṭhitaḥ /
MBh, 5, 36, 61.1 atha ye sahitā vṛkṣāḥ saṃghaśaḥ supratiṣṭhitāḥ /
MBh, 5, 37, 54.2 na homamantrā na ca maṅgalāni nātharvaṇā nāpyagadāḥ susiddhāḥ //
MBh, 5, 38, 7.1 nīvāramūleṅgudaśākavṛttiḥ susaṃyatātmāgnikāryeṣv acodyaḥ /
MBh, 5, 39, 8.3 susūkṣmam api bhūtānām upamardaṃ prayokṣyate //
MBh, 5, 39, 10.1 sadoṣaṃ darśanaṃ yeṣāṃ saṃvāse sumahad bhayam /
MBh, 5, 39, 23.2 suvṛttāstārayantīha durvṛttā majjayanti ca //
MBh, 5, 39, 24.1 suvṛtto bhava rājendra pāṇḍavān prati mānada /
MBh, 5, 39, 31.1 suvyāhṛtāni dhīrāṇāṃ phalataḥ pravicintya yaḥ /
MBh, 5, 39, 40.1 apanītaṃ sunītena yo 'rthaṃ pratyāninīṣate /
MBh, 5, 39, 40.2 matim āsthāya sudṛḍhāṃ tad akāpuruṣavratam //
MBh, 5, 41, 6.1 brāhmīṃ hi yonim āpannaḥ suguhyam api yo vadet /
MBh, 5, 42, 27.1 sarvān sviṣṭakṛto devān vidyād ya iha kaścana /
MBh, 5, 42, 31.2 brāhmī sudurlabhā śrīr hi prajñāhīnena kṣatriya //
MBh, 5, 43, 10.2 ete prāptāḥ ṣaṇ narān pāpadharmān prakurvate nota santaḥ sudurge //
MBh, 5, 44, 1.3 parāṃ hi kāmeṣu sudurlabhāṃ kathāṃ tad brūhi me vākyam etat kumāra //
MBh, 5, 45, 17.1 na darśane tiṣṭhati rūpam asya paśyanti cainaṃ suviśuddhasattvāḥ /
MBh, 5, 46, 4.2 candraprabhāṃ surucirāṃ siktāṃ paramavāriṇā //
MBh, 5, 46, 5.2 aśmasāramayair dāntaiḥ svāstīrṇaiḥ sottaracchadaiḥ //
MBh, 5, 47, 12.1 yadā jyeṣṭhaḥ pāṇḍavaḥ saṃśitātmā krodhaṃ yat taṃ varṣapūgān sughoram /
MBh, 5, 47, 44.1 citraḥ sūkṣmaḥ sukṛto yādavasya astre yogo vṛṣṇisiṃhasya bhūyān /
MBh, 5, 47, 69.2 baddhaṃ mumoca vinadantaṃ prasahya sudarśanīyaṃ devatānāṃ lalāmam //
MBh, 5, 48, 26.1 na ced grahīṣyase vākyaṃ śrotāsi subahūn hatān /
MBh, 5, 48, 36.1 kiṃ cāpyanena tat karma kṛtaṃ pūrvaṃ suduṣkaram /
MBh, 5, 49, 10.3 niḥśvasya subhṛśaṃ dīrghaṃ muhuḥ saṃcintayann iva /
MBh, 5, 49, 35.2 sumṛṣṭakavacāḥ śūrāstaiśca vaste 'bhyayuñjata //
MBh, 5, 50, 24.1 niṣkīrṇām āyasīṃ sthūlāṃ suparvāṃ kāñcanīṃ gadām /
MBh, 5, 51, 5.3 bhavet sutumulaṃ yuddhaṃ sarvaśo 'pyaparājayaḥ //
MBh, 5, 51, 19.1 yadā hyabhīkṣṇaṃ subahūn prakārāñ śrotāsmi tān āvasathe kurūṇām /
MBh, 5, 52, 8.2 medhāvī sukṛtaprajño dharmātmā pāṇḍunandanaḥ //
MBh, 5, 52, 9.1 mitrāmātyaiḥ susampannaḥ sampanno yojyayojakaiḥ /
MBh, 5, 54, 21.1 jaghāna subahūṃsteṣāṃ saṃrabdhaḥ kurusattamaḥ /
MBh, 5, 54, 22.1 sa bhīṣmaḥ susamartho 'yam asmābhiḥ sahito raṇe /
MBh, 5, 54, 36.2 suciraṃ prārthito hyeṣa mama nityaṃ manorathaḥ //
MBh, 5, 56, 38.1 sucetaso maheṣvāsān indro 'pi sahito 'maraiḥ /
MBh, 5, 58, 16.2 trāsanīṃ dhārtarāṣṭrāṇāṃ mṛdupūrvāṃ sudāruṇām //
MBh, 5, 59, 22.1 kṣayodayo 'yaṃ sumahān kurūṇāṃ pratyupasthitaḥ /
MBh, 5, 62, 13.3 vigṛhya ca sudurbuddhī pṛthivyāṃ saṃnipetatuḥ //
MBh, 5, 62, 17.1 yasmin kāle sumanasaḥ sarve vṛddhān upāsate /
MBh, 5, 63, 2.2 pañcānām iva bhūtānāṃ mahatāṃ sumahātmanām //
MBh, 5, 63, 14.2 utsṛjya gāḥ susaṃtrastaṃ balaṃ te samaśīryata //
MBh, 5, 64, 10.1 amarṣaṇaṃ durmatiṃ rājaputraṃ pāpātmānaṃ dhārtarāṣṭraṃ sulubdham /
MBh, 5, 66, 3.1 sāpahnavaṃ pāṇḍaveṣu pāṇḍavānāṃ susaṃmatam /
MBh, 5, 67, 8.2 avāg gāndhāri putrāste gacchatyeṣa sudurmatiḥ /
MBh, 5, 70, 80.2 puṇyaṃ me sumahad rājaṃścaritaṃ syānmahāphalam //
MBh, 5, 70, 82.3 suyodhanaḥ sūktam api na kariṣyati te vacaḥ //
MBh, 5, 70, 90.2 yathā sarve sumanasaḥ saha syāmaḥ sucetasaḥ //
MBh, 5, 75, 8.1 sumantritaṃ sunītaṃ ca nyāyataścopapāditam /
MBh, 5, 75, 8.1 sumantritaṃ sunītaṃ ca nyāyataścopapāditam /
MBh, 5, 79, 8.3 subhīmaḥ siṃhanādo 'bhūd yodhānāṃ tatra sarvaśaḥ //
MBh, 5, 80, 2.1 sutā drupadarājasya svasitāyatamūrdhajā /
MBh, 5, 80, 33.1 ityuktvā mṛdusaṃhāraṃ vṛjināgraṃ sudarśanam /
MBh, 5, 80, 33.2 sunīlam asitāpāṅgī puṇyagandhādhivāsitam //
MBh, 5, 81, 17.2 maṇihemavicitrāṅgaṃ sudhvajaṃ supatākinam //
MBh, 5, 81, 17.2 maṇihemavicitrāṅgaṃ sudhvajaṃ supatākinam //
MBh, 5, 81, 18.1 sūpaskaram anādhṛṣyaṃ vaiyāghraparivāraṇam /
MBh, 5, 81, 20.2 sughoṣaḥ patagendreṇa dhvajena yuyuje rathaḥ //
MBh, 5, 81, 62.1 kaccil lokeṣu kuśalaṃ kaccid dharmaḥ svanuṣṭhitaḥ /
MBh, 5, 81, 65.2 pariṣvajya ca govindaṃ purā sucarite sakhā //
MBh, 5, 82, 19.1 te tu sarve sunāmānam agnim iddham iva prabhum /
MBh, 5, 82, 29.1 sumṛṣṭaṃ bhojayitvā ca brāhmaṇāṃstatra keśavaḥ /
MBh, 5, 84, 6.1 ekavarṇaiḥ sukṛṣṇāṅgair bāhlijātair hayottamaiḥ /
MBh, 5, 84, 9.1 āvikaṃ bahu susparśaṃ pārvatīyair upāhṛtam /
MBh, 5, 84, 11.1 divā rātrau ca bhātyeṣa sutejā vimalo maṇiḥ /
MBh, 5, 84, 15.1 svalaṃkṛtāśca kalyāṇyaḥ pādair eva sahasraśaḥ /
MBh, 5, 84, 19.2 tad asya kriyatāṃ kṣipraṃ susaṃmṛṣṭam alaṃkṛtam //
MBh, 5, 84, 20.2 śivaṃ ca ramaṇīyaṃ ca sarvartu sumahādhanam //
MBh, 5, 85, 2.2 śāstrād vā supratarkād vā susthiraḥ sthaviro hyasi //
MBh, 5, 85, 2.2 śāstrād vā supratarkād vā susthiraḥ sthaviro hyasi //
MBh, 5, 85, 5.2 rājyaṃ putrāṃśca pautrāṃśca suhṛdaścāpi supriyān //
MBh, 5, 86, 13.1 idaṃ tu sumahat kāryaṃ śṛṇu me yat samarthitam /
MBh, 5, 86, 19.2 parīto dhṛtarāṣṭrāyaṃ tava putraḥ sumandadhīḥ /
MBh, 5, 86, 21.1 kṛṣṇam akliṣṭakarmāṇam āsādyāyaṃ sudurmatiḥ /
MBh, 5, 87, 3.1 dhārtarāṣṭrāstam āyāntaṃ pratyujjagmuḥ svalaṃkṛtāḥ /
MBh, 5, 87, 8.2 tathā hi sumahad rājan hṛṣīkeśapraveśane //
MBh, 5, 87, 9.1 āvṛtāni varastrībhir gṛhāṇi sumahāntyapi /
MBh, 5, 88, 34.2 mṛduśca sukumāraśca dhārmikaśca priyaśca me //
MBh, 5, 88, 38.1 sukumāro yuvā śūro darśanīyaśca pāṇḍavaḥ /
MBh, 5, 88, 40.1 sukhocitam aduḥkhārhaṃ sukumāraṃ mahāratham /
MBh, 5, 88, 44.1 mahābhijanasampannā sarvakāmaiḥ supūjitā /
MBh, 5, 88, 75.2 lokasaṃbhāvitāḥ santaḥ sunṛśaṃsaṃ kariṣyatha //
MBh, 5, 88, 83.2 sucirād api bhīmasya na hi vairaṃ praśāmyati /
MBh, 5, 88, 94.2 na te svalpena tuṣyeyur mahotsāhā mahābalāḥ //
MBh, 5, 89, 8.1 tatra jāmbūnadamayaṃ paryaṅkaṃ supariṣkṛtam /
MBh, 5, 90, 12.1 yatra sūktaṃ duruktaṃ ca samaṃ syānmadhusūdana /
MBh, 5, 90, 24.2 tavodvegāt saṃśritā dhārtarāṣṭrān susaṃhatāḥ saha karṇena vīrāḥ //
MBh, 5, 93, 1.3 vākyam abhyādade kṛṣṇaḥ sudaṃṣṭro dundubhisvanaḥ //
MBh, 5, 93, 28.1 saṃyuge vai mahārāja dṛśyate sumahān kṣayaḥ /
MBh, 5, 93, 36.1 suvāsasaḥ sragviṇaśca satkṛtya bharatarṣabha /
MBh, 5, 94, 36.1 sumahaccāpi tat karma yannareṇa kṛtaṃ purā /
MBh, 5, 94, 36.2 tato guṇaiḥ subahubhiḥ śreṣṭho nārāyaṇo 'bhavat //
MBh, 5, 102, 28.1 labdhvā varaṃ tu sumukhaḥ sumukhaḥ saṃbabhūva ha /
MBh, 5, 103, 11.2 mayāpi sumahat karma kṛtaṃ daiteyavigrahe //
MBh, 5, 103, 19.1 garutmanmanyase ''tmānaṃ balavantaṃ sudurbalam /
MBh, 5, 104, 6.2 na kartavyaśca nirbandho nirbandho hi sudāruṇaḥ //
MBh, 5, 107, 15.1 atrāvṛtto dinakaraḥ kṣarate surasaṃ payaḥ /
MBh, 5, 109, 22.1 brāhmaṇeṣu ca yat kṛtsnaṃ svantaṃ kṛtvā dhanaṃ mahat /
MBh, 5, 111, 7.2 na hyayaṃ bhavataḥ svalpo vyabhicāro bhaviṣyati //
MBh, 5, 112, 8.1 vibhavaścāsya sumahān āsīd dhanapater iva /
MBh, 5, 116, 11.2 itareṣāṃ sahasrāṇi subahūni caranti me //
MBh, 5, 118, 9.1 sravantīnāṃ ca puṇyānāṃ surasāni śucīni ca /
MBh, 5, 122, 4.2 suhṛtkāryaṃ tu sumahat kṛtaṃ te syājjanārdana //
MBh, 5, 123, 25.1 susaṃhitaḥ keśavena gaccha tāta yudhiṣṭhiram /
MBh, 5, 124, 9.1 yāvanna sukumāreṣu śarīreṣu mahīkṣitām /
MBh, 5, 124, 13.1 dhvajāṅkuśapatākāṅkaṃ dakṣiṇaṃ te sudakṣiṇaḥ /
MBh, 5, 125, 6.2 vicintayan prapaśyāmi susūkṣmam api keśava //
MBh, 5, 126, 14.1 ūṣuśca suciraṃ kālaṃ pracchannāḥ pāṇḍavāstadā /
MBh, 5, 126, 19.1 śame hi sumahān arthastava pārthasya cobhayoḥ /
MBh, 5, 126, 43.2 asmin yuddhe susaṃyattā haniṣyanti parasparam //
MBh, 5, 129, 22.1 sūpaskareṇa śubhreṇa vaiyāghreṇa varūthinā /
MBh, 5, 130, 11.1 yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ /
MBh, 5, 131, 6.3 manaḥ kṛtvā sukalyāṇaṃ mā bhaistvaṃ pratisaṃstabha //
MBh, 5, 131, 8.1 supūrā vai kunadikā supūro mūṣikāñjaliḥ /
MBh, 5, 131, 8.1 supūrā vai kunadikā supūro mūṣikāñjaliḥ /
MBh, 5, 131, 8.2 susaṃtoṣaḥ kāpuruṣaḥ svalpakenāpi tuṣyati //
MBh, 5, 131, 8.2 susaṃtoṣaḥ kāpuruṣaḥ svalpakenāpi tuṣyati //
MBh, 5, 132, 15.1 mahārhamālyābharaṇāṃ sumṛṣṭāmbaravāsasam /
MBh, 5, 132, 15.2 purā dṛṣṭvā suhṛdvargo mām apaśyat sudurgatām //
MBh, 5, 132, 26.1 yadaiva labhate vīraḥ suyuddhena mahad yaśaḥ /
MBh, 5, 132, 30.2 mā tvā paśyet sukṛpaṇaṃ śatruḥ śrīmān kadācana //
MBh, 5, 132, 39.1 mātaṅgo matta iva ca parīyāt sumahāmanāḥ /
MBh, 5, 133, 5.3 asaṃbhāvitarūpastvaṃ sunṛśaṃsaṃ kariṣyasi //
MBh, 5, 133, 15.1 iha prājño hi puruṣaḥ svalpam apriyam icchati /
MBh, 5, 133, 15.2 yasya svalpaṃ priyaṃ loke dhruvaṃ tasyālpam apriyam //
MBh, 5, 133, 23.1 amarṣeṇaiva cāpyarthā nārabdhavyāḥ subāliśaiḥ /
MBh, 5, 134, 11.2 kasya tvīdṛśakaṃ vākyaṃ śrutvāpi svalpacetasaḥ /
MBh, 5, 134, 11.3 tamo na vyapahanyeta sucitrārthapadākṣaram //
MBh, 5, 135, 27.2 mantrayāmāsa ca tadā karṇena suciraṃ saha //
MBh, 5, 139, 33.1 udgātātra punar bhīmaḥ prastotā sumahābalaḥ /
MBh, 5, 140, 16.2 saumyo 'yaṃ vartate māsaḥ suprāpayavasendhanaḥ //
MBh, 5, 141, 5.2 nimittāni ca ghorāṇi tathotpātāḥ sudāruṇāḥ //
MBh, 5, 141, 33.1 kṣapayiṣyati naḥ sarvān sa suvyaktaṃ mahāraṇe /
MBh, 5, 142, 23.1 kathaṃ nu sukṛtaṃ me syānnāparādhavatī katham /
MBh, 5, 144, 5.1 akaronmayi yat pāpaṃ bhavatī sumahātyayam /
MBh, 5, 144, 16.1 kṛtārthāḥ subhṛtā ye hi kṛtyakāla upasthite /
MBh, 5, 145, 2.1 sambhāṣya suciraṃ kālaṃ mantrayitvā punaḥ punaḥ /
MBh, 5, 145, 14.2 atha bhīṣmaḥ susaṃkruddha idaṃ vacanam abravīt //
MBh, 5, 145, 19.2 arājā cordhvaretāśca yathā suviditaṃ tava /
MBh, 5, 146, 3.2 rājā kurūṇāṃ dharmātmā suvrataḥ susamāhitaḥ //
MBh, 5, 146, 3.2 rājā kurūṇāṃ dharmātmā suvrataḥ susamāhitaḥ //
MBh, 5, 146, 24.1 baddhvā vā nikṛtiprajñaṃ dhārtarāṣṭraṃ sudurmatim /
MBh, 5, 146, 34.2 kāryaṃ bhavet tat suhṛdbhir niyujya dharmaṃ puraskṛtya sudīrghakālam //
MBh, 5, 147, 7.2 avamene sa tu kṣatraṃ darpapūrṇaḥ sumandadhīḥ //
MBh, 5, 149, 6.1 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ /
MBh, 5, 149, 23.1 subhrūḥ sudaṃṣṭraḥ suhanuḥ subāhuḥ sumukho 'kṛśaḥ /
MBh, 5, 149, 23.1 subhrūḥ sudaṃṣṭraḥ suhanuḥ subāhuḥ sumukho 'kṛśaḥ /
MBh, 5, 149, 23.1 subhrūḥ sudaṃṣṭraḥ suhanuḥ subāhuḥ sumukho 'kṛśaḥ /
MBh, 5, 149, 23.1 subhrūḥ sudaṃṣṭraḥ suhanuḥ subāhuḥ sumukho 'kṛśaḥ /
MBh, 5, 149, 23.1 subhrūḥ sudaṃṣṭraḥ suhanuḥ subāhuḥ sumukho 'kṛśaḥ /
MBh, 5, 149, 23.2 sujatruḥ suviśālākṣaḥ supādaḥ supratiṣṭhitaḥ //
MBh, 5, 149, 23.2 sujatruḥ suviśālākṣaḥ supādaḥ supratiṣṭhitaḥ //
MBh, 5, 149, 23.2 sujatruḥ suviśālākṣaḥ supādaḥ supratiṣṭhitaḥ //
MBh, 5, 149, 23.2 sujatruḥ suviśālākṣaḥ supādaḥ supratiṣṭhitaḥ //
MBh, 5, 149, 73.2 sūpatīrthāṃ śucijalāṃ śarkarāpaṅkavarjitām //
MBh, 5, 149, 78.2 sarvopakaraṇair yuktā vaidyāśca suviśāradāḥ //
MBh, 5, 149, 80.1 bahūdakaṃ suyavasaṃ tuṣāṅgārasamanvitam /
MBh, 5, 150, 14.2 suparyāptāvakāśāni durādeyāni śatrubhiḥ //
MBh, 5, 152, 8.1 citrānīkāḥ suvapuṣo jvalitā iva pāvakāḥ /
MBh, 5, 152, 13.1 yathā rathāstathā nāgā baddhakakṣyāḥ svalaṃkṛtāḥ /
MBh, 5, 152, 16.1 vicitrakavacāmuktaiḥ sapatākaiḥ svalaṃkṛtaiḥ /
MBh, 5, 152, 17.1 susaṃgrāhāḥ susaṃtoṣā hemabhāṇḍaparicchadāḥ /
MBh, 5, 152, 17.1 susaṃgrāhāḥ susaṃtoṣā hemabhāṇḍaparicchadāḥ /
MBh, 5, 153, 2.1 ṛte senāpraṇetāraṃ pṛtanā sumahatyapi /
MBh, 5, 154, 4.1 raṇayajñe pratibhaye svābhīle lomaharṣaṇe /
MBh, 5, 154, 26.2 vimardaḥ sumahān bhāvī māṃsaśoṇitakardamaḥ //
MBh, 5, 155, 20.1 sa pūjitaḥ pāṇḍusutair yathānyāyaṃ susatkṛtaḥ /
MBh, 5, 155, 25.1 yudhyamānasya me vīra gandharvaiḥ sumahābalaiḥ /
MBh, 5, 158, 41.2 rājyaṃ praśāstuṃ hi sudurlabhaṃ tvayā bubhūṣatā svarga ivātapasvinā //
MBh, 5, 162, 29.2 balakṣayam amitrāṇāṃ sumahāntaṃ kariṣyati //
MBh, 5, 162, 32.2 sudurlabho varo labdhaḥ pāṇḍavān yoddhum āhave //
MBh, 5, 162, 33.2 yotsyate pāṇḍavāṃstāta prāṇāṃstyaktvā sudustyajān //
MBh, 5, 163, 15.1 taruṇau sukumārau ca rājaputrau tarasvinau /
MBh, 5, 164, 32.2 kartā vimarde sumahat tvadarthe puruṣottamaḥ //
MBh, 5, 164, 36.2 divasān subahūn rājann ubhayor jayagṛddhinoḥ //
MBh, 5, 165, 22.1 kva ca yuddhavimardo vā mantrāḥ suvyāhṛtāni vā /
MBh, 5, 165, 25.2 suyuddhe rājaśārdūla yaśo bhīṣmaṃ gamiṣyati //
MBh, 5, 166, 1.2 samudyato 'yaṃ bhāro me sumahān sāgaropamaḥ /
MBh, 5, 166, 9.2 drakṣyāmi tvāṃ vinirmuktam asmād yuddhāt sudurmate //
MBh, 5, 168, 14.1 kāśikaḥ sukumāraśca nīlo yaścāparo nṛpaḥ /
MBh, 5, 169, 5.2 sumahat karma pāṇḍūnāṃ sthitaḥ priyahite nṛpaḥ //
MBh, 5, 170, 11.2 apaśyaṃ tā mahābāho tisraḥ kanyāḥ svalaṃkṛtāḥ /
MBh, 5, 174, 8.1 pravrajyā hi suduḥkheyaṃ sukumāryā viśeṣataḥ /
MBh, 5, 174, 8.1 pravrajyā hi suduḥkheyaṃ sukumāryā viśeṣataḥ /
MBh, 5, 174, 19.2 kāryaṃ ca pratipede tanmanasā sumahātapāḥ //
MBh, 5, 174, 20.1 abravīd vepamānaśca kanyām ārtāṃ suduḥkhitaḥ /
MBh, 5, 176, 14.2 praśādhi taṃ mahābāho yatkṛte 'haṃ suduḥkhitā //
MBh, 5, 179, 10.2 sūpaskaraṃ svadhiṣṭhānaṃ vaiyāghraparivāraṇam //
MBh, 5, 179, 10.2 sūpaskaraṃ svadhiṣṭhānaṃ vaiyāghraparivāraṇam //
MBh, 5, 180, 4.2 susaṃvīto raṇe tābhir yotsye 'haṃ kurunandana //
MBh, 5, 180, 19.2 divasān subahūn rājan parasparajigīṣayā //
MBh, 5, 180, 24.2 tapaśca sumahat taptaṃ na tebhyaḥ praharāmyaham //
MBh, 5, 180, 32.2 hemapuṅkhān suniśitāñ śarāṃstān hi vavarṣa saḥ //
MBh, 5, 181, 19.2 avākiraṃ susaṃrabdhaḥ saṃrabdhaṃ vijigīṣayā //
MBh, 5, 181, 21.1 tataste mṛditāḥ sarve mama bāṇāḥ susaṃśitāḥ /
MBh, 5, 181, 22.1 tataḥ punaḥ śaraṃ dīptaṃ suprabhaṃ kālasaṃmitam /
MBh, 5, 181, 25.1 tata enaṃ susaṃvignāḥ sarva evābhidudruvuḥ /
MBh, 5, 182, 3.2 vyadhamaṃ tumule yuddhe prāṇāṃstyaktvā sudustyajān //
MBh, 5, 182, 16.1 yathā rāmo bāṇajālābhitaptas tathaivāhaṃ subhṛśaṃ gāḍhaviddhaḥ /
MBh, 5, 183, 27.1 evaṃ rājann avahāro babhūva tataḥ punar vimale 'bhūt sughoram /
MBh, 5, 184, 3.2 ahāni subahūnyadya vartate sumahātyayam //
MBh, 5, 184, 3.2 ahāni subahūnyadya vartate sumahātyayam //
MBh, 5, 184, 11.1 idam astraṃ sudayitaṃ pratyabhijñāsyate bhavān /
MBh, 5, 185, 7.2 rāmeṇa sumahābāho kṣatasya kṣatajekṣaṇa //
MBh, 5, 186, 8.2 jito 'smi bhīṣmeṇa sumandabuddhir ityeva vākyaṃ sahasā vyamuñcat //
MBh, 5, 187, 31.2 sāhaṃ bhīṣmavināśāya tapastapsye sudāruṇam //
MBh, 5, 188, 13.2 śīghrāstraścitrayodhī ca bhaviṣyasi susaṃmataḥ //
MBh, 5, 188, 17.1 citāṃ kṛtvā sumahatīṃ pradāya ca hutāśanam /
MBh, 5, 191, 13.1 abhiyāsyati māṃ kopāt saṃbandhī sumahābalaḥ /
MBh, 5, 191, 16.1 kim atra tathyaṃ suśroṇi kiṃ mithyā brūhi śobhane /
MBh, 5, 193, 16.2 tasmai pāñcālako rājā gām arghyaṃ ca susatkṛtam /
MBh, 5, 193, 25.2 saṃpreṣayāmāsa sucārurūpāḥ śikhaṇḍinaṃ strī pumān veti vettum //
MBh, 5, 193, 31.2 sthūṇasya yakṣasya niśāmya veśma svalaṃkṛtaṃ mālyaguṇair vicitram //
MBh, 5, 193, 34.1 svalaṃkṛtam idaṃ veśma sthūṇasyāmitavikramāḥ /
MBh, 5, 193, 34.2 nopasarpati māṃ cāpi kasmād adya sumandadhīḥ //
MBh, 5, 193, 35.1 yasmājjānan sumandātmā mām asau nopasarpati /
MBh, 5, 193, 41.1 taṃ śaśāpa susaṃkruddho dhanadaḥ kurunandana /
MBh, 5, 193, 43.1 apravṛttaṃ sudurbuddhe yasmād etat kṛtaṃ tvayā /
MBh, 5, 194, 5.2 ācāryo vā maheṣvāsaḥ kṛpo vā sumahābalaḥ //
MBh, 5, 195, 4.1 māseneti ca tenokto dhārtarāṣṭraḥ sudurmatiḥ /
MBh, 5, 196, 3.1 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ /
MBh, 6, 3, 27.2 budhaḥ saṃpatate 'bhīkṣṇaṃ janayan sumahad bhayam //
MBh, 6, 3, 41.1 pakvāpakveti subhṛśaṃ vāvāśyante vayāṃsi ca /
MBh, 6, 4, 27.1 eko dīrṇo dārayati senāṃ sumahatīm api /
MBh, 6, 4, 33.1 parasparajñāḥ saṃhṛṣṭā vyavadhūtāḥ suniścitāḥ /
MBh, 6, 7, 25.1 tam ugratapasaḥ siddhāḥ suvratāḥ satyavādinaḥ /
MBh, 6, 7, 29.2 jambūṣaṇḍaśca tatraiva sumahānnandanopamaḥ //
MBh, 6, 7, 34.2 striyaścotpalapatrābhāḥ sarvāḥ supriyadarśanāḥ //
MBh, 6, 7, 39.1 hemakūṭastu sumahān kailāso nāma parvataḥ /
MBh, 6, 7, 40.2 hiraṇyaśṛṅgaḥ sumahān divyo maṇimayo giriḥ //
MBh, 6, 9, 3.1 śuklābhijanasampannāḥ sarve supriyadarśanāḥ /
MBh, 6, 10, 35.1 sarasvatīḥ supuṇyāśca sarvā gaṅgāśca māriṣa /
MBh, 6, 11, 8.2 ajāyanta kṛte rājanmunayaḥ sutapodhanāḥ //
MBh, 6, 12, 4.2 rājan subahavo dvīpā yair idaṃ saṃtataṃ jagat /
MBh, 6, 12, 18.2 sumahān saṃśayo me 'dya proktaṃ saṃjaya yat tvayā /
MBh, 6, 13, 8.1 gomandaḥ parvato rājan sumahān sarvadhātumān /
MBh, 6, 13, 15.2 gauraprāyo janaḥ sarvaḥ sukumāraśca pārthiva //
MBh, 6, 14, 11.2 jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram //
MBh, 6, 15, 13.2 jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram //
MBh, 6, 15, 53.1 adrisāramayaṃ nūnaṃ sudṛḍhaṃ hṛdayaṃ mama /
MBh, 6, 15, 73.2 apanītaṃ sunītaṃ vā tanmamācakṣva saṃjaya //
MBh, 6, 16, 4.2 anubhūtaḥ sahāmātyaiḥ kṣāntaṃ ca suciraṃ vane //
MBh, 6, 22, 2.2 svargaṃ param abhīpsantaḥ suyuddhena kurūdvahāḥ //
MBh, 6, 22, 6.1 samucchritaṃ dāntaśalākam asya supāṇḍuraṃ chatram atīva bhāti /
MBh, 6, 22, 9.2 ratho 'rjunasyāgnir ivārcimālī vibhrājate śvetahayaḥ sucakraḥ //
MBh, 6, 22, 11.2 anāyudho yaḥ subhujo bhujābhyāṃ narāśvanāgān yudhi bhasma kuryāt //
MBh, 6, 22, 21.2 saṃsarpatām udīrṇānāṃ vimardaḥ sumahān abhūt //
MBh, 6, BhaGī 3, 35.1 śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt /
MBh, 6, BhaGī 5, 1.3 yacchreya etayorekaṃ tanme brūhi suniścitam //
MBh, 6, BhaGī 6, 34.2 tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram //
MBh, 6, BhaGī 7, 19.2 vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ //
MBh, 6, BhaGī 9, 2.2 pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam //
MBh, 6, BhaGī 9, 30.1 api cetsudurācāro bhajate māmananyabhāk /
MBh, 6, BhaGī 11, 52.2 sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama /
MBh, 6, BhaGī 14, 16.1 karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam /
MBh, 6, BhaGī 15, 3.2 aśvatthamenaṃ suvirūḍhamūlamasaṅgaśastreṇa dṛḍhena chittvā //
MBh, 6, BhaGī 18, 47.1 śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt /
MBh, 6, 41, 6.1 tato yudhiṣṭhiro dṛṣṭvā yuddhāya susamudyate /
MBh, 6, 41, 29.1 vivakṣitaṃ kim asyeti saṃśayaḥ sumahān abhūt /
MBh, 6, 41, 59.3 yudhyamānaṃ susaṃrabdhaṃ śaravarṣaughavarṣiṇam //
MBh, 6, 41, 61.1 śastraṃ cāhaṃ raṇe jahyāṃ śrutvā sumahad apriyam /
MBh, 6, 43, 29.2 tasya droṇaḥ susaṃkruddhaḥ parāsukaraṇaṃ dṛḍham /
MBh, 6, 43, 31.3 tāvanyonyaṃ susaṃkruddhau cakratuḥ subhṛśaṃ raṇam //
MBh, 6, 43, 31.3 tāvanyonyaṃ susaṃkruddhau cakratuḥ subhṛśaṃ raṇam //
MBh, 6, 43, 38.2 samīyatuḥ susaṃkruddhāvaṅgārakabudhāviva //
MBh, 6, 43, 44.1 nārācena sutīkṣṇena bhṛśaṃ viddhvā vyakampayat /
MBh, 6, 43, 45.1 sāyakena supītena tīkṣṇena niśitena ca /
MBh, 6, 43, 47.2 abhyavarṣat susaṃkruddho megho vṛṣṭyā ivācalam //
MBh, 6, 43, 51.2 tayostad abhavad yuddhaṃ ghorarūpaṃ sudāruṇam //
MBh, 6, 43, 54.1 tayoḥ samabhavad yuddhaṃ ghorarūpaṃ sudāruṇam /
MBh, 6, 43, 57.2 abhyadravat susaṃkruddhaḥ pāṇḍavārthe parākramī //
MBh, 6, 43, 67.2 nanāda sumahannādaṃ tat sainyaṃ pratyapūrayat //
MBh, 6, 43, 76.2 dārayetāṃ susaṃkruddhāvanyonyam aparājitau //
MBh, 6, 43, 80.1 tato yuddhaṃ sudurdharṣaṃ vyākulaṃ samapadyata /
MBh, 6, 44, 9.2 suprabhinnāḥ prabhinnānāṃ saṃmukhābhimukhā yayuḥ //
MBh, 6, 44, 15.1 pragṛhītaiḥ susaṃrabdhā dhāvamānāstatastataḥ /
MBh, 6, 44, 37.1 vikīrṇāntrāḥ subahavo bhagnasakthāśca bhārata /
MBh, 6, 44, 37.2 bāhubhiḥ subhujācchinnaiḥ pārśveṣu ca vidāritāḥ /
MBh, 6, 45, 7.1 abhimanyuḥ susaṃkruddhaḥ piśaṅgaisturagottamaiḥ /
MBh, 6, 45, 22.1 tatrāsya sumahad rājan bāhvor balam adṛśyata /
MBh, 6, 46, 22.1 kṛṣṇa bhīṣmaḥ susaṃrabdhaḥ sahitaḥ sarvapārthivaiḥ /
MBh, 6, 47, 3.2 anyāṃśca subahūñ śūrān yuddhāya samupāgatān //
MBh, 6, 47, 29.1 sa ghoṣaḥ sumahāṃstatra vīraistaiḥ samudīritaḥ /
MBh, 6, 48, 6.1 muktāstu rathibhir bāṇā rukmapuṅkhāḥ sutejanāḥ /
MBh, 6, 48, 13.1 eṣa bhīṣmaḥ susaṃkruddho vārṣṇeya mama vāhinīm /
MBh, 6, 48, 13.2 nāśayiṣyati suvyaktaṃ duryodhanahite rataḥ //
MBh, 6, 48, 42.1 tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ /
MBh, 6, 48, 48.1 anyonyasya hayān viddhvā dhvajau ca sumahābalau /
MBh, 6, 48, 70.1 vartamāne tathā ghore tasmin yuddhe sudāruṇe /
MBh, 6, 49, 4.2 śṛṇu rājan sthiro bhūtvā yuddham etat sudāruṇam /
MBh, 6, 49, 13.2 dhṛṣṭadyumnena tat karma kṛtaṃ dṛṣṭvā suduṣkaram //
MBh, 6, 49, 21.1 bhallān suniśitān pītān svarṇapuṅkhāñ śilāśitān /
MBh, 6, 49, 30.2 khaḍgaṃ ca vipulaṃ divyaṃ pragṛhya subhujo balī //
MBh, 6, 50, 11.2 babhūva sumahāñ śabdaḥ sāgarasyeva garjataḥ //
MBh, 6, 50, 14.1 vimardaḥ sumahān āsīd alpānāṃ bahubhiḥ saha /
MBh, 6, 50, 45.1 bhīmasenaścaranmārgān subahūn pratyadṛśyata /
MBh, 6, 50, 95.2 saṃtatāra sudustārāṃ bhīmaseno mahābalaḥ //
MBh, 6, 51, 16.1 sa taiḥ parivṛtaḥ śūraiḥ śūro yudhi sudurjayaiḥ /
MBh, 6, 52, 22.2 saṃprahāre sutumule tava teṣāṃ ca bhārata //
MBh, 6, 53, 8.2 nābhidhyata mahāvyūho bhīmena ca surakṣitaḥ //
MBh, 6, 53, 24.1 tasmin yuddhe mahāraudre vartamāne sudāruṇe /
MBh, 6, 54, 2.2 śaraiḥ subahusāhasraiḥ samantād abhyavārayan //
MBh, 6, 54, 12.1 tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 54, 12.2 yathā devāsuraṃ yuddhaṃ pūrvam āsīt sudāruṇam //
MBh, 6, 55, 1.2 pratijñāte tu bhīṣmeṇa tasmin yuddhe sudāruṇe /
MBh, 6, 55, 29.1 bhinattyekena bāṇena sumuktena patatriṇā /
MBh, 6, 55, 30.2 nārācena sutīkṣṇena nijaghāna pitā tava //
MBh, 6, 55, 56.2 prīto 'smi sudṛḍhaṃ putra kuru yuddhaṃ mayā saha //
MBh, 6, 55, 59.1 tathāpi bhīṣmaḥ sudṛḍhaṃ vāsudevadhanaṃjayau /
MBh, 6, 55, 61.1 punaścāpi susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 55, 89.1 sudarśanaṃ cāsya rarāja śaures taccakrapadmaṃ subhujorunālam /
MBh, 6, 55, 90.1 tat kṛṣṇakopodayasūryabuddhaṃ kṣurāntatīkṣṇāgrasujātapatram /
MBh, 6, 55, 110.2 māhendram astraṃ vidhivat sughoraṃ prāduścakārādbhutam antarikṣe //
MBh, 6, 55, 113.1 tato diśaścānudiśaśca pārthaḥ śaraiḥ sudhārair niśitair vitatya /
MBh, 6, 55, 117.1 tasmin sughore nṛpasaṃprahāre hatāḥ pravīrāḥ sarathāḥ sasūtāḥ /
MBh, 6, 55, 121.2 nadī sughorā naradehaphenā pravartitā tatra raṇājire vai //
MBh, 6, 55, 125.2 pravartitām arjunabāṇasaṃghair medovasāsṛkpravahāṃ subhīmām //
MBh, 6, 55, 127.2 tad aindram astraṃ vitataṃ sughoram asahyam udvīkṣya yugāntakalpam //
MBh, 6, 55, 132.2 ulkāsahasraiśca susaṃpradīptair vibhrājamānaiśca tathā pradīpaiḥ /
MBh, 6, 56, 4.2 suraktapītāsitapāṇḍurābhā mahāgajaskandhagatā virejuḥ //
MBh, 6, 56, 9.1 sūpaskaraṃ sottarabandhureṣaṃ yattaṃ yadūnām ṛṣabheṇa saṃkhye /
MBh, 6, 57, 30.1 tasya rājan sanistriṃśaṃ suprabhaṃ ca śarāvaram /
MBh, 6, 59, 3.2 āpatantaṃ suduṣpāraṃ samudram iva parvaṇi //
MBh, 6, 59, 9.1 tasmin sutumule ghore kāle paramadāruṇe /
MBh, 6, 60, 4.2 parivārya sthitāḥ saṃkhye samantāt sumahaujasaḥ //
MBh, 6, 60, 8.1 tato bhīmo mahābāhuḥ svarathaṃ sumahābalaḥ /
MBh, 6, 60, 12.2 tribhir anyaiḥ suniśitair viśokaṃ pratyavidhyata //
MBh, 6, 60, 44.1 tasya tat sumahad rūpaṃ dṛṣṭvā sarve mahārathāḥ /
MBh, 6, 60, 51.1 añjano vāmanaścaiva mahāpadmaśca suprabhaḥ /
MBh, 6, 60, 54.2 paripetuḥ susaṃrabdhāś caturdaṃṣṭrāś caturdiśam /
MBh, 6, 60, 55.2 so 'nadat sumahānādam indrāśanisamasvanam //
MBh, 6, 60, 56.1 tasya taṃ nadato nādaṃ sughoraṃ bhīmanisvanam /
MBh, 6, 60, 59.2 hastinaścaiva sumahān bhītasya ruvato dhvaniḥ //
MBh, 6, 60, 65.2 nanāda sumahānādaṃ visphoṭam aśaner iva //
MBh, 6, 61, 1.2 bhayaṃ me sumahajjātaṃ vismayaścaiva saṃjaya /
MBh, 6, 61, 1.3 śrutvā pāṇḍukumārāṇāṃ karma devaiḥ suduṣkaram //
MBh, 6, 61, 9.1 putrāṇāṃ vyasanaṃ manye dhruvaṃ prāptaṃ sudāruṇam /
MBh, 6, 61, 18.1 subahūni nṛśaṃsāni putraistava janeśvara /
MBh, 6, 61, 20.2 samprāptaṃ sumahad ghoraṃ phalaṃ kiṃpākasaṃnibham /
MBh, 6, 61, 24.2 dṛṣṭvā bhrātṝn raṇe sarvānnirjitān sumahārathān //
MBh, 6, 61, 45.2 nārāyaṇa suduṣpāra jaya śārṅgadhanurdhara //
MBh, 6, 61, 70.1 sthitāśca sarve tvayi bhūtasaṃghāḥ kṛtvāśrayaṃ tvāṃ varadaṃ subāho /
MBh, 6, 62, 19.1 yaśca mānuṣamātro 'yam iti brūyāt sumandadhīḥ /
MBh, 6, 62, 21.1 devaṃ carācarātmānaṃ śrīvatsāṅkaṃ suvarcasam /
MBh, 6, 64, 10.2 keśavasya yathātattvaṃ suprīto bhava keśave //
MBh, 6, 67, 5.2 sughoraṃ talayoḥ śabdaṃ nighnatastava vāhinīm //
MBh, 6, 68, 1.3 bhīṣmam āśu maheṣvāsam āsasāda sudurjayam //
MBh, 6, 68, 9.2 putrāṇāṃ te rathānīkaṃ pratyudyātāḥ sudurjayāḥ //
MBh, 6, 68, 15.1 tatrādbhutam apaśyāma saṃprahāraṃ sudāruṇam /
MBh, 6, 69, 11.1 tasya tat sumahat karma śaśaṃsuḥ puruṣarṣabhāḥ /
MBh, 6, 69, 12.2 astragrāmaṃ sasaṃhāraṃ droṇāt prāpya sudurlabham //
MBh, 6, 70, 12.2 ūcuḥ sarve susaṃrabdhā yūpaketuṃ mahāraṇe //
MBh, 6, 72, 9.1 nāgāśvarathayāneṣu bahuśaḥ suparīkṣitam /
MBh, 6, 73, 7.2 etān anyāṃśca subahūn samīpasthānmahārathān //
MBh, 6, 73, 8.1 dhārtarāṣṭrān susaṃkruddhān dṛṣṭvā bhīmo mahābalaḥ /
MBh, 6, 73, 36.2 sainyena ghoreṇa susaṃgatena dṛṣṭvā balī pārṣato bhīmasenam //
MBh, 6, 73, 41.3 nihatya tāṃścāpi śaraiḥ sutīkṣṇair na vivyathe samare citrayodhī //
MBh, 6, 73, 61.2 abhyadhāvat susaṃkruddho droṇam iṣvastrapāragam //
MBh, 6, 74, 5.2 nārācena sutīkṣṇena bhṛśaṃ marmaṇyatāḍayat //
MBh, 6, 74, 12.2 śarair bahuvidhaiḥ saṃkhye rukmapuṅkhaiḥ suvegitaiḥ //
MBh, 6, 75, 2.2 bhīmasenaḥ susaṃkruddha idaṃ vacanam abravīt //
MBh, 6, 75, 12.1 dvābhyāṃ ca suvikṛṣṭābhyāṃ śarābhyām arimardanaḥ /
MBh, 6, 75, 23.1 aṣṭāvete maheṣvāsāḥ sukumārā yaśasvinaḥ /
MBh, 6, 75, 36.2 vidārya prāviśad bhūmiṃ dīpyamānā sutejanā //
MBh, 6, 75, 39.3 kṣurapreṇa sutīkṣṇena prahasann iva bhārata //
MBh, 6, 75, 42.1 athānyena sutīkṣṇena sarvāvaraṇabhedinā /
MBh, 6, 75, 48.1 athāpareṇa bhallena sumuktena nipātinā /
MBh, 6, 75, 55.1 teṣāṃ sutumulaṃ yuddhaṃ vyatiṣaktarathadvipam /
MBh, 6, 75, 56.1 muhūrtāstamite sūrye cakrur yuddhaṃ sudāruṇam /
MBh, 6, 76, 15.1 vṛndaiḥ sthitāścāpi susamprayuktāś cakāśire dantigaṇāḥ samantāt /
MBh, 6, 77, 3.2 trigartarājaśca balī māgadhaśca sudurjayaḥ //
MBh, 6, 77, 5.1 deśajāśca hayā rājan svārūḍhā hayasādibhiḥ /
MBh, 6, 77, 20.2 maṇḍalaḥ sumahāvyūho durbhedyo 'mitraghātinām /
MBh, 6, 78, 13.1 sa sarvataḥ parivṛtastrigartaiḥ sumahātmabhiḥ /
MBh, 6, 78, 31.1 tām āpatantīṃ samare śaravṛṣṭiṃ sudāruṇām /
MBh, 6, 78, 32.3 śitaiḥ subahuśo rājaṃstaṃ ca vivyādha patribhiḥ //
MBh, 6, 78, 47.3 śaraiścainaṃ suniśitaiḥ kṣipraṃ vivyādha saptabhiḥ //
MBh, 6, 78, 54.2 sārathiṃ pātayāmāsa dhvajaṃ ca supariṣkṛtam //
MBh, 6, 79, 8.1 tavāparādhāt sumahān saputrasya viśāṃ pate /
MBh, 6, 79, 10.1 yuddhe sukṛtināṃ lokān icchanto vasudhādhipāḥ /
MBh, 6, 79, 13.1 irāvāṃstu susaṃkruddho bhrātarau devarūpiṇau /
MBh, 6, 79, 16.1 bhallābhyāṃ ca sutīkṣṇābhyāṃ dhanuḥ ketuṃ ca māriṣa /
MBh, 6, 79, 38.1 tām āpatantīṃ sahasā hemadaṇḍāṃ suvegitām /
MBh, 6, 80, 16.2 nijaghāna śaraiḥ kṣipraṃ sūtaṃ ca sumahābalaḥ //
MBh, 6, 80, 28.1 gautamo 'pi dhanustyaktvā pragṛhyāsiṃ susaṃśitam /
MBh, 6, 80, 29.2 nistriṃśābhyāṃ sutīkṣṇābhyām anyonyaṃ saṃtatakṣatuḥ //
MBh, 6, 80, 47.2 paryāyasyādya samprāptaṃ phalaṃ paśya sudāruṇam /
MBh, 6, 80, 51.1 tataḥ pravṛttaḥ sumahān saṃgrāmaḥ śoṇitodakaḥ /
MBh, 6, 81, 25.2 āvārayāmāsa hi śalya enaṃ śastreṇa ghoreṇa sudurjayena //
MBh, 6, 81, 28.1 bhīṣmastu rājan samare mahātmā dhanuḥ sucitraṃ dhvajam eva cāpi /
MBh, 6, 81, 34.2 apakrāntāstumule saṃvimarde sudāruṇe bhārata mohanīye //
MBh, 6, 81, 36.1 gadāpi sā prāpya rathaṃ sucitraṃ sāśvaṃ sasūtaṃ vinihatya saṃkhye /
MBh, 6, 81, 37.1 āścaryabhūtaṃ sumahat tvadīyā dṛṣṭvaiva tad bhārata samprahṛṣṭāḥ /
MBh, 6, 82, 13.1 yamāvapi susaṃkruddhaḥ samāsādya raṇe tadā /
MBh, 6, 82, 23.1 tasmiṃstu tumule yuddhe vartamāne sudāruṇe /
MBh, 6, 82, 34.2 āruroha rathaṃ tūrṇaṃ sātyakeḥ sumahātmanaḥ //
MBh, 6, 83, 4.1 ekībhūtāḥ susaṃyattāḥ kauravāṇāṃ mahācamūḥ /
MBh, 6, 83, 17.1 tataḥ sa pārṣataḥ śūro vyūhaṃ cakre sudāruṇam /
MBh, 6, 83, 23.2 kṣveḍitāsphoṭitotkruṣṭaiḥ subhīmāḥ sarvatodiśam //
MBh, 6, 83, 28.1 niṣpetur vimalāḥ śaktyastailadhautāḥ sutejanāḥ /
MBh, 6, 84, 13.1 kṣurapreṇa sutīkṣṇena sa hato nyapatad bhuvi /
MBh, 6, 84, 14.2 aparājitaḥ paṇḍitako viśālākṣaḥ sudurjayaḥ //
MBh, 6, 84, 21.1 aparājitasya sunasaṃ tava putrasya saṃyuge /
MBh, 6, 85, 4.2 aśvatthāmnastathā tāta śūrāṇāṃ sumahātmanām //
MBh, 6, 85, 14.1 madhyāhne sumahāraudraḥ saṃgrāmaḥ samapadyata /
MBh, 6, 85, 33.1 rathair bhagnair dhvajaiśchinnaiśchatraiśca sumahāprabhaiḥ /
MBh, 6, 85, 34.2 anukarṣaiḥ śubhai rājan yoktraiścavyasuraśmibhiḥ /
MBh, 6, 86, 5.1 suvarṇālaṃkṛtair etair varmavadbhiḥ sukalpitaiḥ /
MBh, 6, 86, 17.3 nipetuḥ sahasā rājan suvegābhihatā bhuvi //
MBh, 6, 86, 49.1 svārūḍhair yuddhakuśalair vimalaprāsayodhibhiḥ /
MBh, 6, 86, 51.1 tam āpatantaṃ samprekṣya rākṣasaḥ sumahābalaḥ /
MBh, 6, 86, 52.2 svārūḍhā rākṣasair ghoraiḥ śūlapaṭṭiśapāṇibhiḥ //
MBh, 6, 86, 67.2 dadhāra sumahad rūpam ananta iva bhogavān /
MBh, 6, 87, 2.3 vyanadat sumahānādaṃ bhaimasenir ghaṭotkacaḥ //
MBh, 6, 87, 3.2 saparvatavanā rājaṃścacāla subhṛśaṃ tadā /
MBh, 6, 87, 4.1 taṃ śrutvā sumahānādaṃ tava sainyasya bhārata /
MBh, 6, 87, 6.1 ninadat sumahānādaṃ nirghātam iva rākṣasaḥ /
MBh, 6, 87, 7.2 ājagāma susaṃkruddhaḥ kālāntakayamopamaḥ //
MBh, 6, 87, 25.2 ye tvayā sunṛśaṃsena dīrghakālaṃ pravāsitāḥ /
MBh, 6, 88, 29.1 tataḥ paramasaṃkruddho visphārya sumahad dhanuḥ /
MBh, 6, 89, 6.1 vyanadat sumahānādaṃ jīmūta iva śāradaḥ /
MBh, 6, 89, 24.2 sumahān abhavacchabdo vaṃśānām iva dahyatām //
MBh, 6, 89, 26.2 śuśruve sumahāñ śabdaḥ patatām aśmanām iva //
MBh, 6, 90, 2.1 pragṛhya sumahaccāpam indrāśanisamasvanam /
MBh, 6, 90, 3.1 ardhacandraṃ ca saṃdhāya sutīkṣṇaṃ lomavāhinam /
MBh, 6, 90, 26.3 abhyadhāvan parīpsantaḥ prāṇāṃstyaktvā sudustyajān //
MBh, 6, 90, 30.1 tathā nīlena nirbhinnaḥ sumukhena patatriṇā /
MBh, 6, 90, 39.1 prāduścakre mahāmāyāṃ ghorarūpāṃ sudāruṇām /
MBh, 6, 91, 25.1 pramuktā rathibhir bāṇā bhīmavegāḥ sutejanāḥ /
MBh, 6, 91, 53.2 pādātāṃśca susaṃkruddhaḥ śataśo 'tha sahasraśaḥ /
MBh, 6, 91, 58.3 cicheda sumahacchūlaṃ tena bāṇena vegavat //
MBh, 6, 92, 8.1 idānīṃ ca vijānāmi sukṛtaṃ madhusūdana /
MBh, 6, 92, 22.2 kṣurapreṇa sutīkṣṇena so 'bhavad gatajīvitaḥ //
MBh, 6, 92, 24.1 tataḥ suniśitān pītān samādatta śilīmukhān /
MBh, 6, 92, 25.2 apātayanta putrāṃste rathebhyaḥ sumahārathān //
MBh, 6, 92, 45.1 bāhubhiśca talaiścaiva nistriṃśaiśca susaṃśitaiḥ /
MBh, 6, 92, 61.2 rarāja subhṛśaṃ bhūmiḥ śāntārcibhir ivānalaiḥ //
MBh, 6, 92, 78.2 ghore niśāmukhe raudre vartamāne sudāruṇe //
MBh, 6, 94, 2.1 sa dhyātvā suciraṃ kālaṃ duḥkharoṣasamanvitaḥ /
MBh, 6, 94, 9.2 karṇaṃ ca tvāṃ ca drauṇiṃ ca kṛpaṃ ca sumahāratham /
MBh, 6, 95, 19.1 tai rathaiśca susaṃyuktair dantibhiśca mahārathāḥ /
MBh, 6, 95, 38.1 evaṃ te 'pi mahāvyūhaṃ prativyūhya sudurjayam /
MBh, 6, 95, 46.1 vavuśca tumulā vātāḥ śaṃsantaḥ sumahad bhayam /
MBh, 6, 96, 31.1 vimardaḥ sumahān āsīt tasya sainyasya māriṣa /
MBh, 6, 96, 46.1 bibheda ca susaṃhṛṣṭaḥ punaścainān susaṃśitaiḥ /
MBh, 6, 96, 46.1 bibheda ca susaṃhṛṣṭaḥ punaścainān susaṃśitaiḥ /
MBh, 6, 97, 8.2 vinadya sumahānādaṃ tarjayitvā muhur muhuḥ /
MBh, 6, 97, 30.2 ekaṃ subahavo yuddhe tatakṣuḥ sāyakair dṛḍham //
MBh, 6, 97, 54.1 vivyādha ca pṛṣatkena sutīkṣṇena mahāmṛdhe /
MBh, 6, 98, 20.1 tato droṇo 'bhivīkṣyaiva vāyavyāstraṃ sudāruṇam /
MBh, 6, 99, 12.2 sārathiṃ ca tribhir bāṇaiḥ suśitai raṇamūrdhani //
MBh, 6, 99, 16.1 tatrāsīt sumahad yuddhaṃ tava teṣāṃ ca saṃkulam /
MBh, 6, 99, 20.1 mardamānā narān rājan hayāṃśca subahūn raṇe /
MBh, 6, 99, 41.2 pāṇḍavastavasaṃyuktāḥ putrāṇāṃ te sudāruṇāḥ //
MBh, 6, 99, 44.2 akṣadyūtakṛtaṃ rājan sughoraṃ vaiśasaṃ tadā //
MBh, 6, 100, 30.1 tām āpatantīṃ sahasā mṛtyukalpāṃ sutejanām /
MBh, 6, 100, 34.2 kṣuraprābhyāṃ sutīkṣṇābhyāṃ sānvakīryata bhūtale //
MBh, 6, 101, 3.2 tasya kāryaṃ tvayā vīra rakṣaṇaṃ sumahātmanaḥ //
MBh, 6, 101, 9.1 darpitānāṃ suvegānāṃ balasthānāṃ patākinām /
MBh, 6, 101, 13.1 khuraśabdaśca sumahān vājināṃ śuśruve tadā /
MBh, 6, 101, 20.1 te 'pi prāsaiḥ suniśitaiḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 101, 29.1 tad āpatad vai sahasā śalyasya sumahad balam /
MBh, 6, 101, 33.1 tato yuddhaṃ mahāghoraṃ prāvartata sudāruṇam /
MBh, 6, 102, 11.1 suvarṇapuṅkhair iṣubhir gārdhrapakṣaiḥ sutejanaiḥ /
MBh, 6, 102, 20.2 śaraiḥ sukavacaiśchinnaiḥ paṭṭiśaiśca viśāṃ pate //
MBh, 6, 102, 36.2 duḥkhāni vanavāse vā kiṃ nu me sukṛtaṃ bhavet //
MBh, 6, 103, 17.2 na tu bhīṣmaḥ susaṃkruddhaḥ śakyo jetuṃ mahāhave //
MBh, 6, 103, 56.2 sarvātmanā ca kartāsmi yadyapi syāt suduṣkaram //
MBh, 6, 104, 12.1 putraistava durādharṣai rakṣitaḥ sumahābalaiḥ /
MBh, 6, 104, 47.2 sudṛṣṭaḥ kriyatāṃ bhīṣma loko 'yaṃ samitiṃjaya //
MBh, 6, 104, 50.2 abhidrava susaṃrabdho bhīṣmaṃ bhīmaparākramam //
MBh, 6, 105, 6.2 rathadantigaṇā rājan hayāścaiva susajjitāḥ /
MBh, 6, 106, 10.1 bhīmasenaṃ susaṃkruddhaṃ gāṅgeyasya vadhaiṣiṇam /
MBh, 6, 106, 35.2 parvaṇīva susaṃkruddho rāhur ugro niśākaram //
MBh, 6, 106, 45.1 śaraiḥ suniśitaiḥ pārthaṃ yathā vṛtraḥ puraṃdaram /
MBh, 6, 107, 2.1 mādhavastu susaṃkruddho rākṣasaṃ navabhiḥ śaraiḥ /
MBh, 6, 107, 4.2 rākṣasāya susaṃkruddho mādhavaḥ paravīrahā //
MBh, 6, 107, 20.1 tad yuddham āsīt sumahat tayostatra parākrame /
MBh, 6, 107, 30.2 mādrīputraṃ susaṃhṛṣṭo daśabhir niśitaiḥ śaraiḥ /
MBh, 6, 107, 37.1 bhīmasenasutaṃ cāpi durmukhaḥ sumukhaiḥ śaraiḥ /
MBh, 6, 107, 43.2 nārācena sutīkṣṇena rukmapuṅkhena saṃyuge //
MBh, 6, 107, 52.2 tad yuddham āsīt sumahat tayostatra parākrame //
MBh, 6, 108, 29.1 hayanāgarathāvartāṃ mahāghorāṃ sudustarām /
MBh, 6, 108, 34.2 mahorminaddhaṃ sumahat timineva nadīmukham //
MBh, 6, 108, 41.2 yuddhe susadṛśastāta yamasya varuṇasya ca //
MBh, 6, 109, 28.2 kṣurapreṇa sutīkṣṇena cicheda kṛtahastavat //
MBh, 6, 110, 34.2 vivyādha bāṇaiḥ suśitaiḥ pañcaṣaṣṭyā tam āyasaiḥ //
MBh, 6, 111, 14.2 ghnataśca me gataḥ kālaḥ subahūn prāṇino raṇe //
MBh, 6, 111, 42.1 tad āsīt sumahad yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha /
MBh, 6, 112, 14.2 triṃśatā niśitair bāṇair vivyādha sumahābalaḥ //
MBh, 6, 112, 19.2 tārakāśatacitrau ca nistriṃśau sumahāprabhau //
MBh, 6, 112, 66.1 yathā hi sumahān agniḥ kakṣe carati sānilaḥ /
MBh, 6, 112, 72.1 nirmanuṣyān rathān rājan suyuktāñ javanair hayaiḥ /
MBh, 6, 112, 103.2 te bhayaṃ sumahat tyaktvā pāṇḍavān pratiyudhyata //
MBh, 6, 113, 28.1 sa kṛtvā sumahat karma tasmin vai daśame 'hani /
MBh, 6, 114, 2.1 śataghnībhiḥ sughorābhiḥ paṭṭiśaiḥ saparaśvadhaiḥ /
MBh, 6, 114, 35.1 yat te vyavasitaṃ vīra asmākaṃ sumahat priyam /
MBh, 6, 114, 49.1 evam asya dhanūṃṣyājau cicheda subahūnyapi /
MBh, 6, 114, 52.3 māṃ caiva śaktā nirjetuṃ kimu martyāḥ sudurbalāḥ //
MBh, 6, 114, 82.2 patamāne rathād bhīṣme babhūva sumahān svanaḥ //
MBh, 6, 114, 105.2 abhāvaḥ sumahān rājan kurūn āgād atandritaḥ //
MBh, 6, 114, 108.1 tatastūryasahasreṣu nadatsu sumahābalaḥ /
MBh, 6, 115, 49.3 vimokṣye 'haṃ tadā prāṇān suhṛdaḥ supriyān api //
MBh, 6, 115, 51.2 sarvopakaraṇair yuktāḥ kuśalāste suśikṣitāḥ //
MBh, 6, 117, 29.2 na cecchakyam athotsraṣṭuṃ vairam etat sudāruṇam /
MBh, 6, 117, 33.1 praśame hi kṛto yatnaḥ sucirāt suciraṃ mayā /
MBh, 6, 117, 33.1 praśame hi kṛto yatnaḥ sucirāt suciraṃ mayā /
MBh, 7, 1, 27.1 svādharṣā hatasiṃheva mahatī girikandarā /
MBh, 7, 1, 44.2 tridaśān iva govindaḥ satataṃ sumahābhayāt //
MBh, 7, 2, 16.2 tathārjunastridaśavarātmajo yato na tad balaṃ sujayam athāmarair api //
MBh, 7, 3, 10.1 na nūnaṃ sukṛtasyeha phalaṃ kaścit samaśnute /
MBh, 7, 3, 23.2 āśīviṣaṃ dṛṣṭiharaṃ sughoram iyāṃ puraskṛtya vadhaṃ jayaṃ vā //
MBh, 7, 5, 5.3 śrutena ca susampannaḥ sarvair yodhaguṇaistathā //
MBh, 7, 5, 6.2 suyuddhena daśāhāni pālitāḥ smo mahātmanā //
MBh, 7, 6, 29.1 ete cānye ca bahavaḥ prādurāsan sudāruṇāḥ /
MBh, 7, 6, 31.1 te tvanyonyaṃ susaṃrabdhāḥ pāṇḍavāḥ kauravaiḥ saha /
MBh, 7, 6, 40.1 sa bāṇavarṣaṃ sumahad asṛjat pārṣataṃ prati /
MBh, 7, 7, 32.2 hato rukmaratho rājan kṛtvā karma suduṣkaram //
MBh, 7, 8, 10.1 aśmasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama /
MBh, 7, 9, 25.1 sukumāro yuvā śūro darśanīyaśca pāṇḍavaḥ /
MBh, 7, 9, 61.1 daśāśvamedhān ājahre svannapānāptadakṣiṇān /
MBh, 7, 10, 17.2 trigartānmālavāṃścaiva daradāṃśca sudurjayān //
MBh, 7, 10, 25.2 tanme suviditaṃ sarvaṃ pratyakṣam iva cāgamat //
MBh, 7, 11, 8.2 na vadhārthaṃ sudurdharṣa varam adya prayācasi //
MBh, 7, 11, 12.1 dhanyaḥ kuntīsuto rājā sujātā cāsya dhīmataḥ /
MBh, 7, 11, 29.3 gṛhītaṃ tam amanyanta tava putrāḥ subāliśāḥ //
MBh, 7, 12, 15.2 dhanurjyātalaśabdaśca gaganaspṛk subhairavaḥ //
MBh, 7, 12, 21.2 saṃprasupte yathā naktaṃ vanarājyau supuṣpite //
MBh, 7, 13, 8.1 sa vīraḥ satyavān prājño dharmanityaḥ sudāruṇaḥ /
MBh, 7, 14, 1.2 bahūni suvicitrāṇi dvaṃdvayuddhāni saṃjaya /
MBh, 7, 14, 33.2 bhīmo 'pi sumahābāhur gadāpāṇir adṛśyata //
MBh, 7, 15, 1.2 tad balaṃ sumahad dīrṇaṃ tvadīyaṃ prekṣya vīryavān /
MBh, 7, 16, 25.2 prāpya lokān suyuddhena kṣipram eva yiyāsavaḥ //
MBh, 7, 20, 51.1 etāṃścānyāṃśca subahūnnānājanapadeśvarān /
MBh, 7, 22, 17.1 bṛhatkṣatraṃ tu kaikeyaṃ sukumāraṃ hayottamāḥ /
MBh, 7, 22, 18.1 mallikākṣāḥ padmavarṇā bāhlijātāḥ svalaṃkṛtāḥ /
MBh, 7, 22, 19.2 kāśyasyābhibhuvaḥ putraṃ sukumāraṃ mahāratham //
MBh, 7, 22, 28.2 ūhuḥ sutumule yuddhe hayā hṛṣṭāḥ svalaṃkṛtāḥ //
MBh, 7, 22, 28.2 ūhuḥ sutumule yuddhe hayā hṛṣṭāḥ svalaṃkṛtāḥ //
MBh, 7, 22, 31.1 rukmamālādharāḥ śūrā hemavarṇāḥ svalaṃkṛtāḥ /
MBh, 7, 22, 39.2 āyāt suvaśyaiḥ purujinmātulaḥ savyasācinaḥ //
MBh, 7, 23, 9.1 tasya senāsamūhasya madhye droṇaḥ surakṣitaḥ /
MBh, 7, 23, 19.2 mama sainyāvaśeṣasya saṃnipātaḥ sudāruṇaḥ /
MBh, 7, 24, 23.1 tato nakuladāyādastribhir bhallaiḥ susaṃśitaiḥ /
MBh, 7, 25, 41.2 gajavājikṛtaḥ śabdaḥ sumahān samajāyata //
MBh, 7, 25, 58.2 purā suguptāṃ vibudhair ivāhave virocano devavarūthinīm iva //
MBh, 7, 26, 22.1 drumācalāgrāmbudharaiḥ samarūpāḥ sukalpitāḥ /
MBh, 7, 27, 5.2 iti me tvaṃ mataṃ vettha tatra kiṃ sukṛtaṃ bhavet //
MBh, 7, 28, 11.1 so 'tividdho 'rjunaśaraiḥ supuṅkhaiḥ kaṅkapatribhiḥ /
MBh, 7, 28, 13.2 sudṛṣṭaḥ kriyatāṃ loka iti rājānam abravīt //
MBh, 7, 28, 43.2 supuṣpito mārutavegarugṇo mahīdharāgrād iva karṇikāraḥ //
MBh, 7, 29, 33.2 suyuddham arjunasyāsīd ahaṃ tu droṇam anvagām //
MBh, 7, 30, 20.2 pūrvābhibhāṣī suślakṣṇaṃ smayamāno 'bhyabhāṣata //
MBh, 7, 30, 25.1 tasyodyatāseḥ sunasaṃ śiraḥ kāyāt sakuṇḍalam /
MBh, 7, 31, 8.1 te sametya susaṃrabdhāḥ sahitāḥ puruṣarṣabhāḥ /
MBh, 7, 31, 12.2 kuñjarāṇāṃ ca saṃghātair yuddham āsīt sudāruṇam //
MBh, 7, 31, 18.2 hrīmantaḥ kālasaṃpakvāḥ suduḥkhānyadhiśerate //
MBh, 7, 31, 23.1 nirmaryādaṃ mahad yuddham avartata sudāruṇam /
MBh, 7, 31, 72.1 evaṃ sukalilaṃ yuddham āsīt kravyādaharṣaṇam /
MBh, 7, 34, 27.3 yastvam utsahase bhettuṃ droṇānīkaṃ sudurbhidam //
MBh, 7, 35, 14.2 saṃgrāmastumulo rājan prāvartata sudāruṇaḥ //
MBh, 7, 35, 28.1 sunāsānanakeśāntair avraṇaiścārukuṇḍalaiḥ /
MBh, 7, 35, 37.1 svārūḍhāñ śikṣitair yodhaiḥ śaktyṛṣṭiprāsayodhibhiḥ /
MBh, 7, 36, 9.2 nāmṛṣyanta susaṃrabdhāḥ punar droṇamukhā rathāḥ //
MBh, 7, 36, 20.2 vidarśayan vai sumahacchikṣaurasakṛtaṃ balam //
MBh, 7, 37, 17.2 tamo ghnataḥ sudīptasya savitur maṇḍalaṃ yathā //
MBh, 7, 40, 19.2 agamyakalpā pṛthivī kṣaṇenāsīt sudāruṇā //
MBh, 7, 41, 10.1 kiṃ dattaṃ hutam iṣṭaṃ vā sutaptam athavā tapaḥ /
MBh, 7, 41, 11.3 mānāt sa taptavān rājā varārthī sumahat tapaḥ //
MBh, 7, 43, 1.3 sughoram abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha //
MBh, 7, 44, 11.2 sukalpitenohyamānaḥ syandanena virājatā //
MBh, 7, 44, 13.2 bhujau śiraśca svakṣibhru kṣitau kṣipram apātayat //
MBh, 7, 44, 28.1 kruddhāśīviṣasaṃkāśān sukumārān sukhocitān /
MBh, 7, 45, 7.1 abhidrutāḥ susaṃkruddhāḥ saubhadram aparājitam /
MBh, 7, 45, 13.2 śaraiḥ suniśitaistīkṣṇair bāhvor urasi cārpitaḥ //
MBh, 7, 45, 15.1 sudṛṣṭaḥ kriyatāṃ loko 'muṃ lokaṃ gamiṣyasi /
MBh, 7, 45, 17.1 sa tasya bhujanirmukto lakṣmaṇasya sudarśanam /
MBh, 7, 45, 17.2 sunasaṃ subhrukeśāntaṃ śiro 'hārṣīt sakuṇḍalam /
MBh, 7, 46, 2.1 ājāneyaiḥ subalibhir yuktam aśvaistrihāyanaiḥ /
MBh, 7, 46, 15.1 ṣaṣṭyā śarāṇāṃ taṃ drauṇistigmadhāraiḥ sutejanaiḥ /
MBh, 7, 47, 39.2 raṇe 'bhimanyuḥ kṣaṇadāsubhadraḥ sa vāsubhadrānukṛtiṃ prakurvan //
MBh, 7, 48, 25.1 rathāśvanaranāgānām alaṃkāraiśca suprabhaiḥ /
MBh, 7, 48, 47.2 vayāṃsy asṛkpāny atha rakṣasāṃ gaṇāḥ piśācasaṃghāśca sudāruṇā raṇe //
MBh, 7, 48, 51.1 pibanti cāśnanti ca yatra durdṛśāḥ piśācasaṃghā vividhāḥ subhairavāḥ /
MBh, 7, 48, 51.2 sunanditāḥ prāṇabhṛtāṃ bhayaṃkarāḥ samānabhakṣāḥ śvasṛgālapakṣiṇaḥ //
MBh, 7, 49, 3.1 tato yudhiṣṭhiro rājā vilalāpa suduḥkhitaḥ /
MBh, 7, 49, 19.1 bhayaṃ tu sumahat prāptaṃ dhārtarāṣṭraṃ mahad balam /
MBh, 7, 50, 9.2 vāsudevo 'rjunaścaiva kṛtvā karma suduṣkaram //
MBh, 7, 50, 24.1 sukumāraṃ maheṣvāsaṃ vāsavasyātmajātmajam /
MBh, 7, 50, 33.1 sulalāṭaṃ sukeśāntaṃ subhrvakṣidaśanacchadam /
MBh, 7, 50, 33.1 sulalāṭaṃ sukeśāntaṃ subhrvakṣidaśanacchadam /
MBh, 7, 50, 33.1 sulalāṭaṃ sukeśāntaṃ subhrvakṣidaśanacchadam /
MBh, 7, 50, 37.1 sukumāraḥ sadā vīro mahārhaśayanocitaḥ /
MBh, 7, 50, 42.1 sādya saṃyamanī nūnaṃ sadā sukṛtināṃ gatiḥ /
MBh, 7, 50, 49.1 vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama /
MBh, 7, 50, 77.1 ātmānam eva garheyaṃ yad ahaṃ vaḥ sudurbalān /
MBh, 7, 51, 42.1 sa pāñcajanyo 'cyutavaktravāyunā bhṛśaṃ supūrṇodaraniḥsṛtadhvaniḥ /
MBh, 7, 52, 28.1 adhītya vidhivad vedān agnayaḥ suhutāstvayā /
MBh, 7, 53, 5.2 siṃhanādaḥ savāditraḥ sumahān iha taiḥ śrutaḥ //
MBh, 7, 53, 7.1 sumahāñ śabdasaṃpātaḥ kauravāṇāṃ mahābhuja /
MBh, 7, 54, 11.1 tato 'rjunagṛhaṃ gatvā vāsudevaḥ sudurmanāḥ /
MBh, 7, 54, 15.1 jitvā subahuśaḥ śatrūn preṣayitvā ca mṛtyave /
MBh, 7, 54, 24.2 śvaḥ priyaṃ sumahacchrutvā viśokā bhava nandini //
MBh, 7, 55, 1.3 subhadrā putraśokārtā vilalāpa suduḥkhitā //
MBh, 7, 55, 3.1 katham indīvaraśyāmaṃ sudaṃṣṭraṃ cārulocanam /
MBh, 7, 55, 4.2 suśirogrīvabāhvaṃsaṃ vyūḍhoraskaṃ nirūdaram //
MBh, 7, 55, 5.1 cārūpacitasarvāṅgaṃ svakṣaṃ śastrakṣatācitam /
MBh, 7, 55, 11.1 viśālākṣaṃ sukeśāntaṃ cāruvākyaṃ sugandhi ca /
MBh, 7, 55, 18.2 vihāya phalakāle māṃ sugṛddhāṃ tava darśane //
MBh, 7, 55, 19.1 nūnaṃ gatiḥ kṛtāntasya prājñair api sudurvidā /
MBh, 7, 55, 25.1 rājñāṃ sucaritair yā ca gatir bhavati śāśvatī /
MBh, 7, 55, 25.2 caturāśramiṇāṃ puṇyaiḥ pāvitānāṃ surakṣitaiḥ //
MBh, 7, 55, 33.1 tāḥ prakāmaṃ ruditvā ca vilapya ca suduḥkhitāḥ /
MBh, 7, 56, 2.1 tato mālyena vidhival lājair gandhaiḥ sumaṅgalaiḥ /
MBh, 7, 56, 15.1 yadi naḥ sukṛtaṃ kiṃcid yadi dattaṃ hutaṃ yadi /
MBh, 7, 56, 41.2 suprabhātām imāṃ rātriṃ jayāya vijayasya hi //
MBh, 7, 57, 12.1 daśa caikā ca tāḥ kṛṣṇa akṣauhiṇyaḥ sudurjayāḥ /
MBh, 7, 57, 28.1 suśṛṅgaṃ śataśṛṅgaṃ ca śaryātivanam eva ca /
MBh, 7, 57, 73.1 tato jagṛhatuḥ prītau dhanur bāṇaṃ ca suprabham /
MBh, 7, 58, 9.1 bhadrāsane sūpaviṣṭaḥ paridhāyāmbaraṃ laghu /
MBh, 7, 58, 10.1 utsāditaḥ kaṣāyeṇa balavadbhiḥ suśikṣitaiḥ /
MBh, 7, 58, 16.2 tān dvijānmadhusarpirbhyāṃ phalaiḥ śreṣṭhaiḥ sumaṅgalaiḥ //
MBh, 7, 58, 20.2 svalaṃkṛtāḥ śubhāḥ kanyā dadhisarpirmadhūdakam //
MBh, 7, 60, 8.2 tvaramāṇāḥ susaṃnaddhā hṛṣṭā yuddhāya niryayuḥ //
MBh, 7, 60, 29.2 tathaiva sumahat kṛtyaṃ dharmarājasya rakṣaṇe //
MBh, 7, 62, 16.1 teṣāṃ tat tādṛśaṃ karma tvām āsādya suniṣphalam /
MBh, 7, 63, 4.1 vikośān sutsarūn anye kṛtadhārān samāhitān /
MBh, 7, 63, 23.1 paścārdhe tasya padmastu garbhavyūhaḥ sudurbhidaḥ /
MBh, 7, 63, 31.1 siddhacāraṇasaṃghānāṃ vismayaḥ sumahān abhūt /
MBh, 7, 64, 17.2 śubhravarmāmbaradharaḥ svaṅgadī cārukuṇḍalī //
MBh, 7, 64, 28.1 tasmin sutumule śabde bhīrūṇāṃ bhayavardhane /
MBh, 7, 64, 31.1 sa saṃprahārastumulaḥ sampravṛttaḥ sudāruṇaḥ /
MBh, 7, 65, 22.1 kecid ekena bāṇena sumuktena patatriṇā /
MBh, 7, 65, 28.1 sūpaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ /
MBh, 7, 66, 27.2 droṇasṛṣṭāḥ subahavaḥ kaṅkapatraparicchadāḥ //
MBh, 7, 67, 35.2 abhyadravat susaṃkruddho vidhunvāno mahad dhanuḥ //
MBh, 7, 67, 36.2 kṣurapreṇa sutīkṣṇena pārthaketum atāḍayat //
MBh, 7, 67, 66.3 rathaṃ cānyaiḥ subahubhiścakre viśakalaṃ śaraiḥ //
MBh, 7, 67, 69.1 gireḥ śikharajaḥ śrīmān suśākhaḥ supratiṣṭhitaḥ /
MBh, 7, 67, 69.1 gireḥ śikharajaḥ śrīmān suśākhaḥ supratiṣṭhitaḥ /
MBh, 7, 67, 70.2 sudarśanīyas tāmrākṣaḥ karṇinā sa sudakṣiṇaḥ /
MBh, 7, 68, 1.2 hate sudakṣiṇe rājan vīre caiva śrutāyudhe /
MBh, 7, 68, 33.2 nicakarta śirāṃsyugrau bāhūn api subhūṣaṇān //
MBh, 7, 68, 41.1 vidantyasuramāyāṃ ye sughorā ghoracakṣuṣaḥ /
MBh, 7, 69, 40.1 raṇe tasmin sumahati vijayāya sutasya te /
MBh, 7, 69, 53.2 tvaṣṭuḥ sudurdharaṃ tejo yena vṛtro vinirmitaḥ //
MBh, 7, 69, 61.2 viditaṃ me yathā devāḥ kṛtyeyaṃ sumahābalā /
MBh, 7, 71, 4.2 ājaghnatuḥ susaṃkruddhau tava putrahitaiṣiṇau //
MBh, 7, 73, 16.1 tayor jyātalanirghoṣo vyaśrūyata sudāruṇaḥ /
MBh, 7, 73, 18.2 nirmuktāśīviṣābhānāṃ saṃpāto 'bhūt sudāruṇaḥ //
MBh, 7, 73, 33.2 patribhiḥ sudṛḍhair āśu dhanuścaiva mahādyute //
MBh, 7, 74, 7.2 snāyunaddhāḥ suparvāṇaḥ pṛthavo dīrghagāminaḥ //
MBh, 7, 74, 8.1 vaiṇavāyasmayaśarāḥ svāyatā vividhānanāḥ /
MBh, 7, 74, 35.1 tāṃstu dṛṣṭvā susaṃrabdhān utsmayan puruṣarṣabhaḥ /
MBh, 7, 76, 7.1 vimuktau śastrasaṃbādhād droṇānīkāt sudurbhidāt /
MBh, 7, 77, 12.1 bahūni sunṛśaṃsāni kṛtānyetena mānada /
MBh, 7, 78, 27.1 tato 'sya niśitair bāṇaiḥ sumuktair antakopamaiḥ /
MBh, 7, 79, 6.1 te daṃśitāḥ susaṃrabdhā rathair meghaughanisvanaiḥ /
MBh, 7, 79, 20.1 sa śabdaḥ sumahān rājan diśaḥ sarvā vyanādayat /
MBh, 7, 80, 14.2 govṛṣo gautamasyāsīt kṛpasya supariṣkṛtaḥ //
MBh, 7, 80, 30.1 tataścitrāṇi śubhrāṇi sumahānti mahārathāḥ /
MBh, 7, 81, 4.1 tataḥ sutumulasteṣāṃ saṃgrāmo 'vartatādbhutaḥ /
MBh, 7, 81, 14.2 śaraiḥ suniśitaistīkṣṇaiḥ kampayan vai muhur muhuḥ //
MBh, 7, 81, 45.2 ityāsīt sumahāñ śabdaḥ pāṇḍusainyasya sarvataḥ //
MBh, 7, 83, 23.1 bako nāma sudurbuddhe rākṣasapravaro balī /
MBh, 7, 83, 27.1 uccāvacāni rūpāṇi cakāra subahūni ca /
MBh, 7, 83, 32.2 vāditraninadaścograḥ sumahāṃl lomaharṣaṇaḥ //
MBh, 7, 83, 35.2 taiḥ śaraistava sainyasya vidrāvaḥ sumahān abhūt //
MBh, 7, 84, 6.2 māyāyuddhe sukuśalau māyāyuddham ayudhyatām //
MBh, 7, 84, 30.1 tato ninādaḥ sumahān samutthitaḥ saśaṅkhanānāvidhabāṇaghoṣavān /
MBh, 7, 85, 6.1 te varma bhittvā sudṛḍhaṃ dviṣatpiśitabhojanāḥ /
MBh, 7, 85, 68.1 sumahānninadaścaiva śrūyate vijayaṃ prati /
MBh, 7, 85, 75.2 paśyaitad dhārtarāṣṭrāṇām anīkaṃ sudurāsadam //
MBh, 7, 85, 79.3 sarvathāham anuprāptaḥ sukṛcchraṃ bata jīvitam //
MBh, 7, 85, 87.2 kiṃ punar dhārtarāṣṭrasya balam etat sudurbalam //
MBh, 7, 86, 6.2 tvatprayukto narendreha kim utaitat sudurbalam //
MBh, 7, 87, 13.2 ā saindhavavadhād rājan sudṛḍhenāntarātmanā //
MBh, 7, 87, 28.2 svalaṃkṛtāṃstathā preṣyān icchañ jīvitam ātmanaḥ //
MBh, 7, 87, 33.1 ye tvete sumahānāgā añjanasya kulodbhavāḥ /
MBh, 7, 87, 34.1 jāmbūnadamayaiḥ sarvair varmabhiḥ suvibhūṣitāḥ /
MBh, 7, 87, 65.1 tataste vājino hṛṣṭāḥ supuṣṭā vātaraṃhasaḥ /
MBh, 7, 87, 74.2 bhūya evābhavanmūḍhaṃ subhṛśaṃ cāpyakampata //
MBh, 7, 88, 36.2 sa vyatīyāya yatrograṃ karṇasya sumahad balam //
MBh, 7, 88, 38.1 karṇasya sainyaṃ sumahad abhihatya śitaiḥ śaraiḥ /
MBh, 7, 88, 48.1 tato 'nyat sudṛḍhaṃ vīro dhanur ādāya sātyakiḥ /
MBh, 7, 88, 52.2 vyapetabhīr amitrāṇām āvahat sumahad bhayam /
MBh, 7, 90, 4.1 ātmāparādhāt sumahān prāptaste vipulaḥ kṣayaḥ /
MBh, 7, 90, 4.2 na hi te sukṛtaṃ kiṃcid ādau madhye ca bhārata /
MBh, 7, 90, 20.2 kṛtavarmāṇam abhitaḥ prajajvāla sudāruṇā //
MBh, 7, 90, 23.1 tato 'nyad dhanur ādāya vegavat sumahāsvanam /
MBh, 7, 91, 4.2 avākirat susaṃkruddhastato 'krudhyata sātyakiḥ //
MBh, 7, 91, 5.1 tataḥ suniśitaṃ bhallaṃ śaineyaḥ kṛtavarmaṇe /
MBh, 7, 91, 12.2 sumahat kuñjarānīkaṃ yasya rukmaratho mukham //
MBh, 7, 91, 35.2 vivyādha ṣaṣṭyā subhṛśaṃ śarāṇāṃ prahasann iva //
MBh, 7, 91, 45.1 tataḥ sudaṃṣṭraṃ suhanu cārukuṇḍalam unnasam /
MBh, 7, 91, 45.1 tataḥ sudaṃṣṭraṃ suhanu cārukuṇḍalam unnasam /
MBh, 7, 93, 6.2 dvābhyāṃ dvābhyāṃ supuṅkhābhyāṃ cicheda paramāstravit //
MBh, 7, 94, 7.1 tayor abhūd bharata saṃprahāraḥ sudāruṇastaṃ samabhipraśaṃsan /
MBh, 7, 94, 8.1 śaraiḥ sutīkṣṇaiḥ śataśo 'bhyavidhyat sudarśanaḥ sātvatamukhyam ājau /
MBh, 7, 94, 11.1 punaḥ sa bāṇaistribhir agnikalpair ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ /
MBh, 7, 94, 13.2 sudarśanasyeṣugaṇaiḥ sutīkṣṇair hayānnihatyāśu nanāda nādam //
MBh, 7, 95, 15.3 yadyapi syāt susaṃkruddho jāmadagnyo 'grataḥ sthitaḥ //
MBh, 7, 95, 17.1 tvayā subahavo yuddhe nirjitāḥ śatrusūdana /
MBh, 7, 95, 34.1 rukmapuṅkhaiḥ suniśitair gārdhrapatrair ajihmagaiḥ /
MBh, 7, 95, 37.1 supūrṇāyatamuktaistān avyavacchinnapiṇḍitaiḥ /
MBh, 7, 96, 9.2 parivavruḥ susaṃkruddhāstvadīyāḥ sātyakiṃ rathāḥ //
MBh, 7, 96, 24.1 āścaryaṃ tatra rājendra sumahad dṛṣṭavān aham /
MBh, 7, 98, 40.1 tathāparaiḥ suniśitair bhallaisteṣāṃ mahāyaśāḥ /
MBh, 7, 98, 41.1 te rathebhyo hatāḥ petuḥ kṣitau rājan suvarcasaḥ /
MBh, 7, 99, 23.2 sārathiṃ ca susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 100, 11.2 tatrāsīt sumahāñ śabdastumulo lomaharṣaṇaḥ //
MBh, 7, 101, 11.2 bṛhatkṣatreṇa tat karma kṛtaṃ dṛṣṭvā suduṣkaram //
MBh, 7, 101, 22.2 śaiśupāliḥ susaṃkruddho yantāram idam abravīt //
MBh, 7, 101, 28.2 vivyādha sāyakair droṇaṃ punaḥ suniśitair dṛḍhaiḥ //
MBh, 7, 102, 1.3 sudūram anvayuḥ pārthāḥ pāñcālāḥ saha somakaiḥ //
MBh, 7, 102, 18.1 prāptakālaṃ subalavanniścitya bahudhā hi me /
MBh, 7, 102, 56.1 pītaraktāsitasitair vāsobhiśca suveṣṭitaḥ /
MBh, 7, 102, 60.1 nūnaṃ vyasanam āpanne sumahat savyasācini /
MBh, 7, 102, 105.1 talaśabdaṃ ca sumahat kṛtvā bhīmo mahābalaḥ /
MBh, 7, 103, 11.1 tad yuddham āsīt sumahad ghoraṃ devāsuropamam /
MBh, 7, 103, 37.1 nivātakavacā yena devair api sudurjayāḥ /
MBh, 7, 104, 25.1 kiṃcid vicalitaḥ karṇaḥ suprahārābhipīḍitaḥ /
MBh, 7, 104, 29.2 nanāda sumahānādaṃ parjanyaninadopamam //
MBh, 7, 105, 4.1 vijitya sarvasainyāni sumahānti mahārathāḥ /
MBh, 7, 106, 24.2 sūtaputro 'stramāyābhir agrasat sumahāyaśāḥ //
MBh, 7, 106, 25.1 sa yathāvanmahārāja vidyayā vai supūjitaḥ /
MBh, 7, 106, 29.1 sūtaṃ tu sūtaputrasya supuṅkhair niśitaiḥ śaraiḥ /
MBh, 7, 106, 29.2 sumuktaiścitravarmāṇaṃ nirbibheda trisaptabhiḥ //
MBh, 7, 107, 5.1 punar eva tato rājanmahān āsīt sudāruṇaḥ /
MBh, 7, 107, 8.1 vyāghrāviva susaṃrabdhau śyenāviva ca śīghragau /
MBh, 7, 107, 17.1 tato visphārya sumahaddhemapṛṣṭhaṃ durāsadam /
MBh, 7, 108, 22.2 nanāda sumahānādaṃ balavān sūtanandanaḥ /
MBh, 7, 108, 39.1 svalaṃkṛtaṃ kṣitau kṣuṇṇaṃ ceṣṭamānaṃ yathoragam /
MBh, 7, 109, 20.2 supuṅkhair durmukhaṃ bhīmaḥ śarair ninye yamakṣayam //
MBh, 7, 110, 20.2 ātmāparādhāt sumahannūnaṃ tapyati putrakaḥ //
MBh, 7, 110, 26.1 svayaṃ pītvā mahārāja kālakūṭaṃ sudurjaram /
MBh, 7, 110, 39.2 visphārya sumahaccāpaṃ muhuḥ karṇam avaikṣata //
MBh, 7, 111, 33.2 supuṅkhaiḥ kaṅkavāsobhir yat karṇaṃ chādayaccharaiḥ //
MBh, 7, 112, 23.2 muṣṭinā pāṇḍavo rājan dṛḍhena supariṣkṛtam //
MBh, 7, 112, 33.1 taṃ śrutvā sumahānādaṃ bhīmasenasya dhanvinaḥ /
MBh, 7, 113, 18.1 jātarūpapariṣkārair dhanurbhiḥ sumahādhanaiḥ /
MBh, 7, 114, 24.1 svarṇapuṅkhāḥ suniśitāḥ karṇacāpacyutāḥ śarāḥ /
MBh, 7, 114, 52.1 sa dhanuḥ sūtaputrasya chittvā jyāṃ ca susaṃśitaḥ /
MBh, 7, 114, 71.1 munir bhūtvātha vā bhīma phalānyaddhi sudurmate /
MBh, 7, 115, 5.1 apriyaṃ sumahat kṛtvā sindhurājaḥ kirīṭinaḥ /
MBh, 7, 115, 15.1 punaḥ sa bāṇaistribhir agnikalpair ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ /
MBh, 7, 116, 18.1 kṛtvā suduṣkaraṃ karma sainyamadhye mahābalaḥ /
MBh, 7, 117, 48.1 pariśrāntaṃ gataṃ bhūmau kṛtvā karma suduṣkaram /
MBh, 7, 118, 9.2 katham ācaritaṃ pārtha tvayā karma suduṣkaram //
MBh, 7, 118, 10.2 anāryakarma tvāryeṇa suduṣkarataraṃ bhuvi //
MBh, 7, 118, 12.2 kṣatradharmād apakrāntaḥ suvṛttaścaritavrataḥ //
MBh, 7, 118, 33.2 krośatāṃ sarvasainyānāṃ nindyamānaḥ sudurmanāḥ //
MBh, 7, 118, 51.1 sunīlakeśaṃ varadasya tasya śūrasya pārāvatalohitākṣam /
MBh, 7, 119, 12.2 bāhuyuddhaṃ subalinoḥ śakraprahrādayor iva //
MBh, 7, 120, 84.1 tatastu tasmiṃstumule samutthite sudāruṇe bhārata mohanīye /
MBh, 7, 121, 10.2 na cakṣame susaṃkruddhastottrārdita iva dvipaḥ //
MBh, 7, 121, 14.1 sa chinnayaṣṭiḥ sumahāñ śīryamāṇaḥ śarāhataḥ /
MBh, 7, 122, 5.1 sa tathā śaravarṣābhyāṃ sumahadbhyāṃ mahābhujaḥ /
MBh, 7, 122, 26.1 namastasmai supūjyāya gautamāyāpalāyine /
MBh, 7, 122, 48.2 abhyadravat susaṃkruddho raṇe śaineyam acyutam //
MBh, 7, 122, 84.2 agryaṃ rathaṃ suyantāraṃ bahuśastraparicchadam //
MBh, 7, 123, 18.2 mahān sutumulaḥ śabdo babhūva rathināṃ tadā //
MBh, 7, 123, 36.1 kaṇṭhasūtrair aṅgadaiśca niṣkair api ca suprabhaiḥ /
MBh, 7, 124, 20.2 udīrṇaṃ cāpi sumahad dhārtarāṣṭrabalaṃ raṇe //
MBh, 7, 124, 23.1 tava krodhahataḥ pūrvaṃ devair api sudurjayaḥ /
MBh, 7, 125, 27.2 bhavān upekṣāṃ kurute suśiṣyatvād dhanaṃjaye //
MBh, 7, 127, 2.3 ācāryavihitaṃ vyūhaṃ bhinnaṃ devaiḥ sudurbhidam //
MBh, 7, 127, 6.2 bhindyāt sudurbhidaṃ vyūhaṃ yatamāno 'pi saṃyuge //
MBh, 7, 127, 21.1 na teṣāṃ matipūrvaṃ hi sukṛtaṃ dṛśyate kvacit /
MBh, 7, 129, 34.1 rātriyuddhe tadā ghore vartamāne sudāruṇe /
MBh, 7, 130, 11.2 rātriyuddhe tadā rājan vartamāne sudāruṇe /
MBh, 7, 130, 37.1 tato bale bhṛśalulite niśāmukhe supūjito nṛpavṛṣabhair vṛkodaraḥ /
MBh, 7, 131, 8.1 evam uktvā susaṃkruddhaḥ somadatto mahābalaḥ /
MBh, 7, 131, 17.1 śakuniśca susaṃkruddhaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 131, 25.2 bhaimaseniḥ susaṃkruddhaḥ pratyamitram avārayat //
MBh, 7, 131, 48.2 viśikhena sutīkṣṇena khaḍgam asya dvidhākarot //
MBh, 7, 131, 63.1 ityuktvā roṣatāmrākṣo rākṣasaḥ sumahābalaḥ /
MBh, 7, 131, 90.2 vibhāvaryāṃ sutumulaṃ śakraprahrādayor iva //
MBh, 7, 131, 128.1 tribhiścānyaiḥ śaraistīkṣṇaiḥ supuṅkhai rukmamālinam /
MBh, 7, 131, 130.1 aśvatthāmā susaṃkruddhaḥ saṃdhāyogram ajihmagam /
MBh, 7, 132, 9.2 somadattorasi kruddhaḥ supatraṃ niśitaṃ yudhi //
MBh, 7, 133, 36.1 saṃbandhinaścendravīryāḥ svanuraktāḥ prahāriṇaḥ /
MBh, 7, 133, 50.1 sunītair iha sarvārthāḥ sidhyante nātra saṃśayaḥ /
MBh, 7, 133, 58.1 daivāyattam ahaṃ manye jayaṃ subalinām api /
MBh, 7, 133, 60.2 ete cānye ca rājāno devair api sudurjayāḥ //
MBh, 7, 134, 2.2 karṇa paśya sudurbuddhe tiṣṭhedānīṃ narādhama /
MBh, 7, 134, 2.3 eṣa te 'dya śiraḥ kāyād uddharāmi sudurmate //
MBh, 7, 134, 5.2 tavaitat kṣamyate 'smābhiḥ sūtātmaja sudurmate /
MBh, 7, 134, 36.2 āśaṃsate ca bībhatsuṃ yuddhe jetuṃ sudāruṇe //
MBh, 7, 134, 40.2 vivyādha ca susaṃkruddhaḥ śaraistribhir ajihmagaiḥ //
MBh, 7, 135, 30.2 droṇaṃ hatvā kila mayā hantavyastvaṃ sudurmate /
MBh, 7, 135, 31.1 imāṃ tu rajanīṃ prāptām aprabhātāṃ sudurmate /
MBh, 7, 135, 52.2 nanāda sumahānādaṃ tapānte jalado yathā //
MBh, 7, 137, 9.2 supuṣpau puṣpasamaye puṣpitāviva kiṃśukau //
MBh, 7, 137, 38.1 tataḥ suniśitair bāṇaiḥ pārthaṃ vivyādha saptabhiḥ /
MBh, 7, 139, 20.1 ācāryo hi susaṃyatto bhṛśaṃ yattāśca pāṇḍavāḥ /
MBh, 7, 139, 20.2 taṃ rakṣata susaṃyattā nighnantaṃ śātravān raṇe //
MBh, 7, 139, 33.2 yuddhaṃ yādṛśam evāsīt tāṃ rātriṃ sumahābhayam //
MBh, 7, 140, 14.2 madrarājaḥ susaṃkruddho vārayāmāsa bhārata //
MBh, 7, 141, 5.1 tayor āsīnmahārāja śastravṛṣṭiḥ sudāruṇā /
MBh, 7, 141, 10.2 dhanuścicheda bhallena sutīkṣṇena hasann iva //
MBh, 7, 141, 24.1 suduḥsahāṃ śarair ghorair divyāstrapratimantritaiḥ /
MBh, 7, 141, 35.2 viveśa vasudhām ugraḥ supuṅkhaḥ pṛthivīpate //
MBh, 7, 141, 36.2 rākṣasendraḥ subalavān drauṇinā raṇamāninā //
MBh, 7, 141, 38.2 nanāda sumahānādaṃ droṇaputro mahābalaḥ //
MBh, 7, 141, 61.1 tatrāsīt sumahad yuddhaṃ droṇasyātha paraiḥ saha /
MBh, 7, 144, 5.1 sujihmaṃ prekṣamāṇau ca rājan vivṛtalocanau /
MBh, 7, 144, 15.2 kṛpaḥ śāradvato yattaḥ pratyudgacchat suvegitaḥ //
MBh, 7, 144, 33.1 tathā gajān prabhinnāṃśca suprabhinnā mahāgajāḥ /
MBh, 7, 144, 35.2 babhūva tatra sainyānāṃ śabdaḥ sutumulo niśi //
MBh, 7, 145, 1.2 tasmin sutumule yuddhe vartamāne bhayāvahe /
MBh, 7, 145, 24.1 tāṃśca viddhvā punar vīrān vīraḥ suniśitaiḥ śaraiḥ /
MBh, 7, 147, 7.2 yudhyetām anurūpeṇa vikrameṇa suvikramau //
MBh, 7, 148, 3.1 tāvanyonyaṃ śaraiḥ saṃkhye saṃchādya sumahārathau /
MBh, 7, 148, 10.2 samprādravat susaṃtrastā siṃhenevārditā mṛgī //
MBh, 7, 148, 18.1 avekṣamāṇāste 'nyonyaṃ susaṃmūḍhā vicetasaḥ /
MBh, 7, 148, 51.2 balavantaḥ sudurdharṣāḥ śūrā vikrāntacāriṇaḥ //
MBh, 7, 150, 5.2 sudīrghatāmrajihvoṣṭho lambabhrūḥ sthūlanāsikaḥ //
MBh, 7, 150, 15.2 divaspṛk sumahān ketuḥ syandane 'sya samucchritaḥ /
MBh, 7, 150, 64.2 utpapātāntarikṣaṃ ca jahāsa ca suvisvaram /
MBh, 7, 151, 16.2 tasyāpi sumahaccāpaṃ dṛḍhajyaṃ balavattaram //
MBh, 7, 152, 9.2 kurute karma sumahad yad asyaupayikaṃ mṛdhe //
MBh, 7, 153, 4.3 tayoḥ sutumulaṃ yuddhaṃ babhūva niśi rakṣasoḥ //
MBh, 7, 153, 6.1 āttāyudhaḥ susaṃkruddho yuyudhāno mahārathaḥ /
MBh, 7, 153, 19.2 aśmavarṣaṃ sutumulaṃ visasarja ghaṭotkace //
MBh, 7, 153, 29.1 tāvanyonyam abhidrutya keśeṣu sumahābalau /
MBh, 7, 153, 32.2 tadā sutumulaṃ nādaṃ nanāda sumahābalaḥ //
MBh, 7, 153, 32.2 tadā sutumulaṃ nādaṃ nanāda sumahābalaḥ //
MBh, 7, 154, 2.2 tāvakānāṃ mahārāja bhayam āsīt sudāruṇam //
MBh, 7, 154, 25.2 ghoṣaścānyaḥ prādurāsīt sughoraḥ sahasraśo nadatāṃ dundubhīnām //
MBh, 7, 154, 31.1 subhīmanānāvidhaśastrapātair ghaṭotkacenābhihataṃ samantāt /
MBh, 7, 154, 33.1 tāṃ rākṣasīṃ ghoratarāṃ subhīmāṃ vṛṣṭiṃ mahāśastramayīṃ patantīm /
MBh, 7, 154, 34.1 śivāśca vaiśvānaradīptajihvāḥ subhīmanādāḥ śataśo nadantyaḥ /
MBh, 7, 155, 28.1 eko hi yogo 'sya bhaved vadhāya chidre hyenaṃ svapramattaḥ pramattam /
MBh, 7, 157, 41.1 trailokyarājyād yat kiṃcid bhaved anyat sudurlabham /
MBh, 7, 157, 42.1 ataḥ praharṣaḥ sumahān yuyudhānādya me 'bhavat /
MBh, 7, 158, 18.2 amarṣitāḥ susaṃkruddhā raṇaṃ cakruḥ kathaṃ niśi //
MBh, 7, 159, 10.2 abhyadravat susaṃkruddha icchan droṇasya jīvitam //
MBh, 7, 161, 34.1 tato droṇaḥ supītābhyāṃ bhallābhyām arimardanaḥ /
MBh, 7, 162, 14.2 nikṛṣṭayuddhaṃ saṃsaktaṃ mahad āsīt sudāruṇam //
MBh, 7, 162, 15.2 śastramatsyasusampūrṇāṃ māṃsaśoṇitakardamām //
MBh, 7, 162, 45.1 chatrair ābharaṇair vastrair mālyaiśca susugandhibhiḥ /
MBh, 7, 163, 16.2 tāṃ śarair daśabhiḥ karṇaḥ supuṅkhaiḥ susamāhitaiḥ /
MBh, 7, 163, 16.2 tāṃ śarair daśabhiḥ karṇaḥ supuṅkhaiḥ susamāhitaiḥ /
MBh, 7, 163, 24.3 parākramaṃ tayor yodhā dadṛśustaṃ suvismitāḥ //
MBh, 7, 164, 13.2 suyuddhena parāṃl lokān īpsantaḥ kīrtim eva ca //
MBh, 7, 164, 31.2 tvatkṛte sukṛtāṃl lokān gaccheyaṃ bharatarṣabha //
MBh, 7, 165, 13.3 suyuddhena tataḥ prāṇān utsraṣṭum upacakrame //
MBh, 7, 165, 79.2 kṛtavarmā vṛto rājan prāyāt sujavanair hayaiḥ //
MBh, 7, 165, 86.1 dhuryān pramucya tu rathāddhatasūtān svalaṃkṛtān /
MBh, 7, 166, 19.3 anāryaṃ sunṛśaṃsasya dharmaputrasya me śrutam //
MBh, 7, 166, 26.1 tasyānubandhaṃ sa draṣṭā dhṛṣṭadyumnaḥ sudāruṇam /
MBh, 7, 166, 56.1 mitrabrahmagurudveṣī jālmakaḥ suvigarhitaḥ /
MBh, 7, 167, 23.2 dhanaṃjaya guruṃ śrutvā tatra nādaṃ subhīṣaṇam //
MBh, 7, 167, 31.2 karmaṇā sunṛśaṃsena tasya nātho vyavasthitaḥ //
MBh, 7, 167, 33.2 dharmajñena satā nāma so 'dharmaḥ sumahān kṛtaḥ //
MBh, 7, 169, 8.2 āsan suvrīḍitā rājan sātyakir idam abravīt //
MBh, 7, 169, 39.1 durjñeyaḥ paramo dharmastathādharmaḥ sudurvidaḥ /
MBh, 7, 169, 57.2 sumahat pāṇḍuputrāṇām āyāntyete hi kauravāḥ //
MBh, 7, 170, 8.2 siṃhanādena mahatā vyapohya sumahad bhayam //
MBh, 7, 170, 14.2 abhavat tasya sainyasya sumahān adbhutopamaḥ //
MBh, 7, 170, 58.2 pāṇḍusainyam ṛte bhīmaṃ sumahad bhayam āviśat //
MBh, 7, 171, 3.2 agnāvagnir iva nyasto jvālāmālī sudurdṛśaḥ //
MBh, 7, 171, 11.2 vigāhya tau subalinau māyayāviśatāṃ tadā //
MBh, 7, 171, 14.2 vardhate caiva tad ghoraṃ drauṇer astraṃ sudurjayam //
MBh, 7, 171, 26.2 sudīnam abhiniḥśvasya rājānam idam abravīt //
MBh, 7, 171, 42.1 dvābhyāṃ ca suvikṛṣṭābhyāṃ kṣurābhyāṃ dhvajakārmuke /
MBh, 7, 171, 49.1 evam uktvārkaraśmyābhaṃ suparvāṇaṃ śarottamam /
MBh, 7, 171, 53.1 athānyena supuṅkhena śareṇa nataparvaṇā /
MBh, 7, 171, 62.1 tasyāsyataḥ suniśitān pītadhārān drauṇeḥ śarān pṛṣṭhataścāgrataśca /
MBh, 7, 172, 14.2 devair api sudurdharṣam astram āgneyam ādade //
MBh, 7, 172, 18.1 pakṣiṇaḥ paśavo gāvo munayaścāpi suvratāḥ /
MBh, 7, 172, 40.1 vimuktau ca mahātmānau dṛṣṭvā drauṇiḥ suduḥkhitaḥ /
MBh, 7, 172, 44.2 sannakaṇṭho 'bravīd vākyam abhivādya sudīnavat //
MBh, 7, 172, 59.1 pinākinaṃ vajriṇaṃ dīptaśūlaṃ paraśvadhiṃ gadinaṃ svāyatāsim /
MBh, 7, 172, 72.2 sudurlabhān dehi varānmameṣṭān abhiṣṭutaḥ pratikārṣīśca mā mām //
MBh, 8, 1, 16.1 tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe vṛṣaḥ /
MBh, 8, 1, 33.2 sudīrgham abhiniḥśvasya duḥkhārta idam abravīt //
MBh, 8, 3, 5.2 muhyamānāḥ subahuśo muñcantyo vāri netrajam //
MBh, 8, 3, 10.2 dhyātvā ca suciraṃ kālaṃ vepamāno muhur muhuḥ //
MBh, 8, 4, 43.2 sumahat kadanaṃ kṛtvā hataḥ sātyakinā raṇe //
MBh, 8, 4, 93.2 dhanuś citraṃ sumahad bhārasāhaṃ vyavasthito yotsyamānaḥ pragṛhya //
MBh, 8, 4, 108.2 vyākulaṃ me manas tāta śrutvā sumahad apriyam /
MBh, 8, 5, 9.1 vidhvastātmā śvasan dīno hā hety uktvā suduḥkhitaḥ /
MBh, 8, 5, 34.1 vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama /
MBh, 8, 5, 35.1 āyur nūnaṃ sudīrghaṃ me vihitaṃ daivataiḥ purā /
MBh, 8, 5, 35.2 yatra karṇaṃ hataṃ śrutvā jīvāmīha suduḥkhitaḥ //
MBh, 8, 5, 37.3 duḥkhāt suduḥkhaṃ vyasanaṃ prāptavān asmi saṃjaya //
MBh, 8, 5, 49.1 śaratalpe śayānena bhīṣmeṇa sumahātmanā /
MBh, 8, 6, 4.2 yuddhvā ca suciraṃ kālaṃ pāṇḍavaiḥ saha bhārata //
MBh, 8, 6, 14.2 sunītair iha sarvārthair daivam apy anulomyate //
MBh, 8, 6, 38.2 śāstradṛṣṭena vidhinā saṃbhāraiś ca susaṃbhṛtaiḥ //
MBh, 8, 7, 6.2 babhūva tumulaḥ śabdo divaspṛk sumahāṃs tadā //
MBh, 8, 7, 40.1 tatra yattau susaṃrabdhau dṛṣṭvānyonyaṃ vyavasthitau /
MBh, 8, 8, 24.1 sa tomaraprāsakaraś cārumauliḥ svalaṃkṛtaḥ /
MBh, 8, 9, 20.3 kṣurapreṇa sutīkṣṇena anuvindaśiro 'harat //
MBh, 8, 9, 27.1 śatacandracite gṛhya carmaṇī subhujau tu tau /
MBh, 8, 10, 3.2 nārācena sutīkṣṇena marmadeśe samardayat //
MBh, 8, 10, 7.2 yuveva samaśobhat sa goṣṭhīmadhye svalaṃkṛtaḥ //
MBh, 8, 10, 14.1 tacchiro nyapatad bhūmau sumahac citravarmaṇaḥ /
MBh, 8, 11, 4.1 tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ /
MBh, 8, 12, 4.2 pūrṇacandrābhavaktrāṇi svakṣibhrūdaśanāni ca /
MBh, 8, 12, 5.1 suvṛttān āyatān puṣṭāṃś candanāgurubhūṣitān /
MBh, 8, 12, 17.2 aśvatthāmā susaṃyattaḥ kṛṣṇāv abhyadravad raṇe //
MBh, 8, 12, 27.1 tasyārjunaḥ susaṃkruddhas tribhir bhallaiḥ śarāsanam /
MBh, 8, 12, 53.2 bāṇaiḥ sumuktair atitīvravegair yair āhato mṛtyur api vyatheta //
MBh, 8, 12, 54.1 drauṇer iṣūn arjunaḥ saṃnivārya vyāyacchatas tad dviguṇaiḥ supuṅkhaiḥ /
MBh, 8, 12, 57.1 sukalpitāḥ syandanavājināgāḥ samāsthitāḥ kṛtayatnair nṛvīraiḥ /
MBh, 8, 12, 63.2 bāṇāndhakāraṃ sahasaiva kṛtvā vivyādha sarvān iṣubhiḥ supuṅkhaiḥ //
MBh, 8, 12, 65.2 teṣāṃ ca pañcārjunam abhyavidhyan pañcācyutaṃ nirbibhiduḥ sumuktāḥ //
MBh, 8, 13, 6.1 sukalpitaṃ dānavanāgasaṃnibhaṃ mahābhrasaṃhrādam amitramardanam /
MBh, 8, 13, 18.1 kṣuraprakṛttau subhṛśaṃ satomarau cyutāṅgadau candanarūṣitau bhujau /
MBh, 8, 13, 21.2 tathā kṛtās tena yathaiva tau dvipau tataḥ prabhagnaṃ sumahad ripor balam //
MBh, 8, 13, 25.1 itīva bhūyaś ca suhṛdbhir īritā niśamya vācaḥ sumanās tato 'rjunaḥ /
MBh, 8, 14, 13.2 nirjihvāntrāḥ kṣitau kṣīṇā rudhirārdrāḥ sudurdṛśaḥ //
MBh, 8, 14, 45.2 vāraṇānāṃ paristomān suyuktāmbarakambalān //
MBh, 8, 15, 31.1 drauṇiparjanyamuktāṃ tāṃ bāṇavṛṣṭiṃ suduḥsahām /
MBh, 8, 15, 35.1 hateśvaro dantivaraḥ sukalpitas tvarābhisṛṣṭaḥ pratiśarmago balī /
MBh, 8, 15, 41.1 sudīrghavṛttau varacandanokṣitau suvarṇamuktāmaṇivajrabhūṣitau /
MBh, 8, 16, 5.3 ity ācaṣṭa sudurdharṣo vāsudevaḥ kirīṭine //
MBh, 8, 16, 13.2 tāḍitānāṃ ca patatāṃ ninādaḥ sumahān abhūt //
MBh, 8, 16, 24.1 vyāyacchamānāḥ subhṛśaṃ kurupāṇḍavasṛñjayāḥ /
MBh, 8, 16, 25.1 susaṃnaddhāḥ kavacinaḥ saśirastrāṇabhūṣaṇāḥ /
MBh, 8, 17, 21.2 pari petuḥ susaṃrabdhāḥ pāṇḍupāñcālasomakāḥ //
MBh, 8, 17, 24.1 teṣām aṣṭau mahānāgāṃś catuḥṣaṣṭyā sutejanaiḥ /
MBh, 8, 17, 42.2 athāsmai subahūn bāṇān mādrīputraḥ samācinot //
MBh, 8, 17, 60.2 kṣurapreṇa sutīkṣṇena karṇasya dhanur achinat //
MBh, 8, 17, 110.1 rathān hemapariṣkārān suyuktāñ javanair hayaiḥ /
MBh, 8, 18, 4.2 anyad ādatta sumahac cāpaṃ saṃraktalocanaḥ //
MBh, 8, 18, 7.1 sa chinnayaṣṭiḥ sumahāñ śīryamāṇo mahādhvajaḥ /
MBh, 8, 18, 20.2 ājaghāna susaṃkruddhaḥ sutasomaṃ tribhiḥ śaraiḥ //
MBh, 8, 18, 33.2 kṣurapreṇa sutīkṣṇena khaḍgaṃ cicheda suprabham //
MBh, 8, 18, 33.2 kṣurapreṇa sutīkṣṇena khaḍgaṃ cicheda suprabham //
MBh, 8, 18, 37.1 saubalo 'pi dhanur gṛhya ghoram anyat suduḥsaham /
MBh, 8, 18, 65.1 tato 'sya navatiṃ bāṇān rukmapuṅkhān sutejanān /
MBh, 8, 18, 66.2 kṣurapreṇa sutīkṣṇena kārmukaṃ cicchide balī //
MBh, 8, 18, 69.2 śākhāpratānair vimalaiḥ sumahān sa yathā drumaḥ //
MBh, 8, 19, 17.1 tataḥ suniśitair bāṇai rājñas tasya mahacchiraḥ /
MBh, 8, 19, 28.1 sakuṇḍalāni svakṣīṇi pūrṇacandranibhāni ca /
MBh, 8, 19, 29.1 susragvīṇi suvāsāṃsi candanenokṣitāni ca /
MBh, 8, 19, 29.1 susragvīṇi suvāsāṃsi candanenokṣitāni ca /
MBh, 8, 20, 14.1 tāv anyonyaṃ susaṃrabdhau śaravarṣāṇy amuñcatām /
MBh, 8, 20, 14.2 siṃhāv iva susaṃkruddhau parasparajigīṣayā //
MBh, 8, 20, 16.1 tataḥ pūrṇāyatotsṛṣṭair anyonyaṃ sukṛtavraṇau /
MBh, 8, 21, 4.1 kamaladinakarendusaṃnibhaiḥ sitadaśanaiḥ sumukhākṣināsikaiḥ /
MBh, 8, 21, 26.3 cekitānaś ca balavān dharmarājaś ca suvrataḥ //
MBh, 8, 21, 38.2 jayaṃ sumanasaḥ prāpya pārthāḥ svaśibiraṃ yayuḥ //
MBh, 8, 22, 16.3 tathāstrāṇi sughorāṇi vikramaś ca mahātmanaḥ //
MBh, 8, 22, 20.2 sahiṣyāmi sughorāṇi śalyabhūtāni saṃjaya //
MBh, 8, 23, 4.2 sārathyaṃ rathināṃ śreṣṭha sumanāḥ kartum arhasi //
MBh, 8, 24, 74.2 sinīvālīm anumatiṃ kuhūṃ rākāṃ ca suvratām /
MBh, 8, 24, 157.2 karṇāya puruṣavyāghra suprītenāntarātmanā //
MBh, 8, 26, 6.1 śalye 'bhyupagate karṇaḥ sārathiṃ sumano 'bravīt /
MBh, 8, 26, 33.2 cacāla pṛthivī rājan rarāsa ca suvisvaram //
MBh, 8, 26, 38.2 samutpetur vināśāya kauravāṇāṃ sudāruṇāḥ //
MBh, 8, 26, 49.2 naye bṛhaspatyuśanaḥsamaṃ sadā na cainam astraṃ tad apāt suduḥsaham //
MBh, 8, 26, 65.2 iṣubhir ajayad agnigauravāt svabhilaṣitaṃ ca havir dadau jayaḥ //
MBh, 8, 26, 69.1 idam aparam upasthitaṃ punas tava nidhanāya suyuddham adya vai /
MBh, 8, 26, 71.2 yadi sa jayati māṃ mahāhave tata idam astu sukatthitaṃ tava //
MBh, 8, 27, 7.1 hemabhāṇḍaparicchannān sumṛṣṭamaṇikuṇḍalān /
MBh, 8, 27, 7.2 sudāntān api caivāhaṃ dadyām aṣṭaśatān parān //
MBh, 8, 27, 8.1 rathaṃ ca śubhraṃ sauvarṇaṃ dadyāṃ tasmai svalaṃkṛtam /
MBh, 8, 27, 13.1 etā vācaḥ subahuśaḥ karṇa uccārayan yudhi /
MBh, 8, 27, 13.2 dadhmau sāgarasambhūtaṃ susvanaṃ śaṅkham uttamam //
MBh, 8, 27, 26.1 sahitaḥ sarvayodhais tvaṃ vyūḍhānīkaiḥ surakṣitaḥ /
MBh, 8, 27, 34.1 triśūlam āśliṣya sutīkṣṇadhāraṃ sarvāṇi gātrāṇi nigharṣasi tvam /
MBh, 8, 27, 34.2 sutīkṣṇadhāropamakarmaṇā tvaṃ yuyutsase yo 'rjunenādya karṇa //
MBh, 8, 27, 53.3 śalyam āha susaṃkruddho vākśalyam avadhārayan //
MBh, 8, 27, 57.1 asti cāyam iṣuḥ śalya supuṅkho raktabhojanaḥ /
MBh, 8, 27, 57.2 ekatūṇīśayaḥ patrī sudhautaḥ samalaṃkṛtaḥ //
MBh, 8, 27, 63.2 mām ekam abhisaṃyātau sujātaṃ śalya paśya me //
MBh, 8, 27, 87.1 suvīrakaṃ yācyamānā madrakā kaṣati sphijau /
MBh, 8, 27, 88.1 mā mā suvīrakaṃ kaścid yācatāṃ dayito mama /
MBh, 8, 27, 88.2 putraṃ dadyāṃ pratipadaṃ na tu dadyāṃ suvīrakam //
MBh, 8, 28, 52.1 tathaitya vāyasaṃ haṃso jalaklinnaṃ sudurdaśam /
MBh, 8, 29, 10.1 evaṃ balenātibalaṃ mahāstraṃ samudrakalpaṃ sudurāpam ugram /
MBh, 8, 29, 11.2 surāsurān vai yudhi yo jayeta tenādya me paśya yuddhaṃ sughoram //
MBh, 8, 30, 14.2 jartikā nāma bāhlīkās teṣāṃ vṛttaṃ suninditam //
MBh, 8, 30, 31.1 gaurībhiḥ saha nārībhir bṛhatībhiḥ svalaṃkṛtāḥ /
MBh, 8, 31, 7.2 kathaṃ caitan mahāyuddhaṃ prāvartata sudāruṇam //
MBh, 8, 31, 18.1 rakṣyamāṇaḥ susaṃrabdhaiḥ putraiḥ śastrabhṛtāṃ varaḥ /
MBh, 8, 31, 26.1 bārhaspatyaḥ suvihito nāyakena vipaścitā /
MBh, 8, 31, 60.1 athaivaṃ paritoṣas te vācoktvā sumanā bhava /
MBh, 8, 32, 16.2 hṛṣṭasenāḥ susaṃrabdhā rathānīkaiḥ prahāriṇaḥ //
MBh, 8, 32, 33.1 tataḥ supuṅkhair niśitai rathaśreṣṭho ratheṣubhiḥ /
MBh, 8, 32, 47.1 athānyad dhanur ādāya sudṛḍhaṃ bhīmavikramaḥ /
MBh, 8, 32, 54.1 athānyam api jagrāha suparvāṇaṃ sutejanam /
MBh, 8, 32, 54.1 athānyam api jagrāha suparvāṇaṃ sutejanam /
MBh, 8, 32, 60.3 cicheda cāsya sudṛḍhaṃ dhanur bhallais tribhis tridhā //
MBh, 8, 32, 62.1 tad yuddhaṃ sumahad ghoram āsīd devāsuropamam /
MBh, 8, 33, 66.3 viṣādaḥ sumahān āsīt prāyaḥ sainyasya bhārata //
MBh, 8, 34, 8.3 saṃgrāmeṇa sughoreṇa satyam etad bravīmi vaḥ //
MBh, 8, 34, 33.3 nārācena sutīkṣṇena sarvāvaraṇabhedinā //
MBh, 8, 34, 34.2 rājan marmasu marmajño viddhvā suniśitaiḥ śaraiḥ /
MBh, 8, 35, 1.2 suduṣkaram idaṃ karma kṛtaṃ bhīmena saṃjaya /
MBh, 8, 35, 15.2 nārācena sutīkṣṇena sa hato nyapatad bhuvi //
MBh, 8, 35, 53.1 āsīn ninādaḥ sumahān balaughānāṃ parasparam /
MBh, 8, 35, 55.2 kurūṇāṃ pāṇḍavānāṃ ca lipsatāṃ sumahad yaśaḥ //
MBh, 8, 36, 31.1 māṃsakardamapaṅkāś ca śoṇitaughāḥ sudāruṇāḥ /
MBh, 8, 36, 36.1 śūrās tu samare rājan bhayaṃ tyaktvā sudustyajam /
MBh, 8, 36, 40.1 vartamāne tadā yuddhe ghorarūpe sudāruṇe /
MBh, 8, 37, 8.2 nanāda sumahan nādaṃ bhīṣayan vai nanarda ca //
MBh, 8, 37, 15.3 rathārūḍhāṃś ca subahūn padātīṃś cāpy apātayat //
MBh, 8, 38, 7.2 kṛpaṃ vivyādha subhṛśaṃ kaṅkapatrair ajihmagaiḥ //
MBh, 8, 38, 37.1 tatas tu pārṣataḥ kruddhaḥ śastravṛṣṭiṃ sudāruṇām /
MBh, 8, 40, 24.2 kṣurapreṇa sutīkṣṇena rājā cicheda saṃyuge //
MBh, 8, 40, 41.1 sa bhārata mahān āsīd yodhānāṃ sumahātmanām /
MBh, 8, 40, 51.2 nijaghāna susaṃkruddhaś cedīnāṃ ca mahārathān //
MBh, 8, 40, 120.1 sa vikramaṃ hṛtaṃ mene ātmanaḥ sumahātmanā /
MBh, 8, 40, 120.2 tathāsya samare rājan vapur āsīt sudurdṛśam //
MBh, 8, 40, 126.1 jatrudeśe ca subhṛśaṃ vatsadantair atāḍayat /
MBh, 8, 42, 18.1 etasminn antare drauṇir abhyayāt sumahābalam /
MBh, 8, 42, 20.1 ity uktvā subhṛśaṃ vīraḥ śīghrakṛn niśitaiḥ śaraiḥ /
MBh, 8, 42, 20.2 pārṣataṃ chādayāmāsa ghorarūpaiḥ sutejanaiḥ /
MBh, 8, 42, 29.1 tato drauṇiḥ susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 8, 43, 43.2 rirakṣiṣuḥ susaṃyatto dhārtarāṣṭro 'bhivartate //
MBh, 8, 43, 50.1 asau karṇaḥ susaṃrabdhaḥ pāñcālān abhidhāvati /
MBh, 8, 43, 65.1 subhṛśaṃ ca parākrāntāḥ pāñcālānāṃ nivāraṇe /
MBh, 8, 43, 66.1 sunimagnāṃś ca bhīmāstrair dhārtarāṣṭrān mahārathān /
MBh, 8, 43, 76.2 bhīmasenena tat karma kṛtaṃ dṛṣṭvā suduṣkaram /
MBh, 8, 44, 30.2 kṣurapreṇa sutīkṣṇena tata uccukruśur janāḥ //
MBh, 8, 44, 35.2 nārācena sutīkṣṇena vivyādha hṛdaye dṛḍham //
MBh, 8, 44, 53.1 tad yuddhaṃ sumahac cāsīd ghorarūpaṃ paraṃtapa /
MBh, 8, 45, 48.1 sutīkṣṇaṃ codayann aśvān prekṣate māṃ muhur muhuḥ /
MBh, 8, 45, 65.1 tad bhīmasenasya vaco niśamya sudurvacaṃ bhrātur amitramadhye /
MBh, 8, 46, 31.2 ditsuḥ karṇaḥ samare hastipūgaṃ sa hīdānīṃ kaṅkapatraiḥ sutīkṣṇaiḥ //
MBh, 8, 46, 39.2 kiṃ pāṇḍavāṃs tvaṃ na jahāsi kṛṣṇe sudurbalān patitān hīnasattvān //
MBh, 8, 46, 42.1 kaccit tvayā tasya sumandabuddher gāṇḍīvamuktair viśikhair jvaladbhiḥ /
MBh, 8, 49, 27.2 tattvenaitat sudurjñeyaṃ yasya satyam anuṣṭhitam //
MBh, 8, 49, 31.1 kim āścaryaṃ kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ /
MBh, 8, 49, 31.2 sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva //
MBh, 8, 49, 32.2 sumahat prāpnuyāt pāpam āpagām iva kauśikaḥ //
MBh, 8, 49, 40.2 tato balākaḥ svaragād evaṃ dharmaḥ sudurvidaḥ //
MBh, 8, 49, 46.2 gataḥ sukaṣṭaṃ narakaṃ sūkṣmadharmeṣv akovidaḥ /
MBh, 8, 49, 75.1 suduṣkaraṃ karma karoti vīraḥ kartuṃ yathā nārhasi tvaṃ kadācit /
MBh, 8, 49, 80.1 suyuktam āsthāya rathaṃ hi kāle dhanur vikarṣañ śarapūrṇamuṣṭiḥ /
MBh, 8, 49, 90.1 ity eva pṛṣṭaḥ puruṣottamena suduḥkhitaḥ keśavam āha vākyam /
MBh, 8, 49, 102.1 kṛtaṃ mayā pārtha yathā na sādhu yena prāptaṃ vyasanaṃ vaḥ sughoram /
MBh, 8, 50, 3.3 evaṃ sudurvido dharmo mandaprajñair viśeṣataḥ //
MBh, 8, 50, 7.1 hatvā sudurjayaṃ karṇaṃ tvam adya niśitaiḥ śaraiḥ /
MBh, 8, 50, 13.1 ruditvā tu ciraṃ kālaṃ bhrātarau sumahādyutī /
MBh, 8, 50, 60.1 ayoratnir mahābāhur vyūḍhoraskaḥ sudurjayaḥ /
MBh, 8, 51, 59.1 etat te sukṛtaṃ karma nātra kiṃcin na yujyate /
MBh, 8, 51, 65.1 protsāhayan durātmānaṃ dhārtarāṣṭraṃ sudurmatiḥ /
MBh, 8, 51, 74.2 tasthau suvihvalaḥ saṃkhye prahārajanitaśramaḥ //
MBh, 8, 51, 102.1 tāpanaṃ sarvasainyānāṃ ghorarūpaṃ sudāruṇam /
MBh, 8, 53, 11.2 krodhāddhayāṃstasya rathaṃ dhvajaṃ ca bāṇaiḥ sudhārair niśitair nyakṛntat //
MBh, 8, 54, 23.1 āpūryate kauravī cāpy abhīkṣṇaṃ senā hy asau subhṛśaṃ hanyamānā /
MBh, 8, 54, 27.1 pārśve bhīmaṃ pāṇḍurābhraprakāśaṃ paśyemaṃ tvaṃ devadattaṃ sughoṣam /
MBh, 8, 54, 29.2 dadāmi te grāmavarāṃś caturdaśa priyākhyāne sārathe suprasannaḥ /
MBh, 8, 55, 2.2 eṣa gacchāmi sukṣipraṃ yatra bhīmo vyavasthitaḥ //
MBh, 8, 55, 5.1 teṣāṃ ca pārthasya mahat tadāsīd dehāsupāpmakṣapaṇaṃ suyuddham /
MBh, 8, 55, 12.1 tatrābhidravatāṃ pārtham ārāvaḥ sumahān abhūt /
MBh, 8, 55, 71.3 sa hi teṣāṃ mahāvīryo dvīpo 'bhūt sumahābalaḥ //
MBh, 8, 56, 19.2 mumoca niśitān bāṇān pīḍayan sumahābalaḥ /
MBh, 8, 57, 1.3 sūtaputraṃ susaṃrabdhaṃ dṛṣṭvā caiva mahāraṇe //
MBh, 8, 57, 19.1 virathaṃ dharmarājaṃ ca dṛṣṭvā sudṛḍhavikṣatam /
MBh, 8, 57, 31.2 gāndhārāś ca yayā dhṛtyā jitāḥ saṃkhye sudurjayāḥ //
MBh, 8, 57, 42.1 śvetāśvayuktaṃ ca sughoṣam agryaṃ rathaṃ mahābāhur adīnasattvaḥ /
MBh, 8, 57, 44.1 mahādevaṃ toṣayāmāsa caiva sākṣāt suyuddhena mahānubhāvaḥ /
MBh, 8, 57, 44.2 lebhe tataḥ pāśupataṃ sughoraṃ trailokyasaṃhārakaraṃ mahāstram //
MBh, 8, 57, 60.2 subandhanaṃ kārmukam anyad ādade yathā mahāhipravaraṃ gires tathā //
MBh, 8, 57, 64.2 tataḥ prakīrṇaṃ sumahad balaṃ tava pradāritaṃ setur ivāmbhasā yathā /
MBh, 8, 57, 65.2 samanvadhāvan punar ucchritair dhvajai rathaiḥ suyuktair apare yuyutsavaḥ //
MBh, 8, 57, 66.2 śikhaṇḍiśaineyayamāḥ śitaiḥ śarair vidārayanto vyanadan subhairavam //
MBh, 8, 57, 67.1 tato 'bhijaghnuḥ kupitāḥ parasparaṃ śarais tadāñjogatibhiḥ sutejanaiḥ /
MBh, 8, 57, 68.2 jagarjur uccair balavac ca vivyadhuḥ śaraiḥ sumuktair itaretaraṃ pṛthak //
MBh, 8, 58, 13.1 vyasphūrjayac ca gāṇḍīvaṃ sumahad bhairavasvanam /
MBh, 8, 60, 8.2 śikhaṇḍinaḥ kārmukaṃ sa dhvajaṃ ca chittvā śarābhyām ahanat sujātam //
MBh, 8, 60, 11.2 bhaye teṣāṃ trāṇam icchan subāhur abhyāhatānāṃ rathayūthapena //
MBh, 8, 60, 14.1 atrāntare sumahat sūtaputraś cakre yuddhaṃ somakān saṃpramṛdnan /
MBh, 8, 60, 16.1 te pañca pāñcālarathāḥ surūpair vaikartanaṃ karṇam abhidravantaḥ /
MBh, 8, 60, 22.2 uddadhrire naubhir ivārṇavād rathaiḥ sukalpitair draupadijāḥ svamātulān //
MBh, 8, 60, 26.1 punaḥ samāsādya rathān sudaṃśitāḥ śinipravīraṃ jugupuḥ paraṃtapāḥ /
MBh, 8, 60, 31.1 śaraiḥ śarīrāntakaraiḥ sutejanair nijaghnatus tāv itaretaraṃ bhṛśam /
MBh, 8, 61, 6.1 asiṃ samuddhṛtya śitaṃ sudhāraṃ kaṇṭhe samākramya ca vepamānam /
MBh, 8, 61, 11.3 brūhīdānīṃ susaṃrabdhaḥ punar gaur iti gaur iti //
MBh, 8, 62, 16.2 hṛdi mānuṣyakaṃ bhāvaṃ cakre yuddhāya susthiram //
MBh, 8, 62, 20.1 athānyad ādāya dhanuḥ suśīghraṃ karṇātmajaḥ pāṇḍavam abhyavidhyat /
MBh, 8, 62, 22.2 vanāyujān sukumārasya śubhrān alaṃkṛtāñ jātarūpeṇa śīghrān //
MBh, 8, 62, 25.1 dvisāhasrā viditā yuddhaśauṇḍā nānādeśyāḥ subhṛtāḥ satyasaṃdhāḥ /
MBh, 8, 62, 29.2 dviṣaccharīrāpaharaṃ sughoram ādhunvataḥ sarpam ivograrūpam //
MBh, 8, 62, 30.1 kṣipraṃ śaraiḥ ṣaḍbhir amitrasāhaś cakarta khaḍgaṃ niśitaiḥ sudhāraiḥ /
MBh, 8, 62, 36.1 sukalpitā haimavatā madotkaṭā raṇābhikāmaiḥ kṛtibhiḥ samāsthitāḥ /
MBh, 8, 62, 57.2 nanāda nādaṃ sumahānubhāvo viddhveva śakraṃ namuciḥ purā vai //
MBh, 8, 62, 61.2 supuṣpitaḥ parṇadharo 'tikāyo vāteritaḥ śāla ivādriśṛṅgāt //
MBh, 8, 63, 14.2 tūṇīravarasampannau dvāv api sma sudarśanau //
MBh, 8, 63, 69.1 sukiṅkiṇīkābharaṇā kālapāśopamāyasī /
MBh, 8, 63, 69.2 abhyadravat susaṃkruddhā nāgakakṣyā mahākapim //
MBh, 8, 64, 10.1 mahādhanurmaṇḍalamadhyagāv ubhau suvarcasau bāṇasahasraraśminau /
MBh, 8, 64, 18.2 nipetur apy uttamapuṣpavṛṣṭayaḥ surūpagandhāḥ pavaneritāḥ śivāḥ //
MBh, 8, 65, 5.2 śarair vibhugnāṅganiyantṛvāhanaḥ suduḥsaho 'nyaiḥ paṭuśoṇitodakaḥ //
MBh, 8, 65, 6.2 susaṃnikṛṣṭāv aniloddhatau yathā tathā rathau tau dhvajinau samīyatuḥ //
MBh, 8, 65, 13.1 parasparaṃ tau viśikhaiḥ sutīkṣṇais tatakṣatuḥ sūtaputro 'rjunaś ca /
MBh, 8, 65, 13.2 parasparasyāntarepsū vimarde subhīmam abhyāyayatuḥ prahṛṣṭau //
MBh, 8, 65, 28.2 tataḥ sumuktair daśabhir jaghāna sabhāpatiṃ kāñcanavarmanaddham //
MBh, 8, 65, 32.1 tato dhanurjyā sahasātikṛṣṭā sughoṣam āchidyata pāṇḍavasya /
MBh, 8, 65, 34.2 susaṃrabdhaḥ karṇaśarakṣatāṅgo raṇe pārthaḥ somakān pratyagṛhṇāt /
MBh, 8, 65, 35.2 tataḥ karṇaṃ dvādaśabhiḥ sumuktair viddhvā punaḥ saptabhir abhyavidhyat //
MBh, 8, 65, 38.1 te varma bhittvā puruṣottamasya suvarṇacitraṃ nyapatan sumuktāḥ /
MBh, 8, 65, 38.2 vegena gām āviviśuḥ suvegāḥ snātvā ca karṇābhimukhāḥ pratīyuḥ //
MBh, 8, 65, 39.1 tān pañcabhallais tvaritaiḥ sumuktais tridhā tridhaikaikam athoccakarta /
MBh, 8, 65, 42.2 duryodhanenānumatān arighnān samuccitān surathān sārabhūtān //
MBh, 8, 66, 4.1 tato vimardaḥ sumahān babhūva tasyārjunasyādhiratheś ca rājan /
MBh, 8, 66, 5.1 tato ripughnaṃ samadhatta karṇaḥ susaṃśitaṃ sarpamukhaṃ jvalantam /
MBh, 8, 66, 5.2 raudraṃ śaraṃ saṃyati supradhautaṃ pārthārtham atyarthacirāya guptam //
MBh, 8, 66, 14.2 nijaghnuṣe devaripūn sureśvaraḥ svayaṃ dadau yat sumanāḥ kirīṭine //
MBh, 8, 66, 17.2 gireḥ sujātāṅkurapuṣpitadrumaṃ mahendravajraḥ śikharaṃ yathottamam //
MBh, 8, 66, 24.1 tatas tu jiṣṇuḥ parihṛtya śeṣāṃś cicheda ṣaḍbhir niśitaiḥ sudhāraiḥ /
MBh, 8, 66, 33.2 sudīrghakālena tad asya pāṇḍavaḥ kṣaṇena bāṇair bahudhā vyaśātayat //
MBh, 8, 66, 38.2 supuṣpitāśokapalāśaśālmalir yathācalaḥ spandanacandanāyutaḥ //
MBh, 8, 66, 53.2 tasya karṇaḥ śaraiḥ kruddhaś cicheda jyāṃ sutejanaiḥ //
MBh, 8, 67, 20.2 anena satyena nihantv ayaṃ śaraḥ sudaṃśitaḥ karṇam ariṃ mamājitaḥ //
MBh, 8, 68, 6.2 dṛṣṭvā śayānaṃ bhuvi madrarājo bhīto 'pasarpat sarathaḥ suśīghram //
MBh, 8, 68, 25.1 vikṛṣyamaṇair javanair alaṃkṛtair hateśvarair ājirathaiḥ sukalpitaiḥ /
MBh, 8, 68, 36.1 vadhena karṇasya suduḥkhitās te hā karṇa hā karṇa iti bruvāṇāḥ /
MBh, 8, 68, 55.3 prasahya śaṅkhau dhamatuḥ sughoṣau manāṃsy arīṇām avasādayantau //
MBh, 8, 69, 40.1 evam eṣa kṣayo vṛttaḥ sumahāṃllomaharṣaṇaḥ /
MBh, 9, 1, 9.1 tataḥ sutumulaṃ yuddhaṃ kurupāṇḍavasenayoḥ /
MBh, 9, 1, 17.1 aho subalavān kālo gatiśca paramā tathā /
MBh, 9, 1, 42.1 labdhvā tu sa nṛpaḥ saṃjñāṃ vepamānaḥ suduḥkhitaḥ /
MBh, 9, 1, 43.2 mamānāthasya subhṛśaṃ putrair hīnasya sarvaśaḥ /
MBh, 9, 2, 4.1 vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama /
MBh, 9, 2, 11.1 sā kṛpā sā ca te prītiḥ sā ca rājan sumānitā /
MBh, 9, 2, 49.1 vilapya suciraṃ kālaṃ dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 9, 4, 25.1 sunītam anupaśyāmi suyuddhena paraṃtapa /
MBh, 9, 4, 25.1 sunītam anupaśyāmi suyuddhena paraṃtapa /
MBh, 9, 4, 27.1 bhṛtyā me subhṛtāstāta dīnaścābhyuddhṛto janaḥ /
MBh, 9, 4, 30.2 adharmaḥ sumahān eṣa yacchayyāmaraṇaṃ gṛhe //
MBh, 9, 4, 33.2 apīdānīṃ suyuddhena gaccheyaṃ satsalokatām //
MBh, 9, 4, 45.2 suyuddhena tataḥ svargaṃ prāpsyāmi na tad anyathā //
MBh, 9, 4, 47.2 sarve suniścitā yoddhum udagramanaso 'bhavan //
MBh, 9, 5, 8.1 svaṅgaṃ pracchannaśirasaṃ kambugrīvaṃ priyaṃvadam /
MBh, 9, 5, 9.2 puṣṭaśliṣṭāyatabhujaṃ suvistīrṇaghanorasam //
MBh, 9, 5, 12.1 suvṛttorukaṭījaṅghaṃ supādaṃ svaṅgulīnakham /
MBh, 9, 5, 12.1 suvṛttorukaṭījaṅghaṃ supādaṃ svaṅgulīnakham /
MBh, 9, 5, 12.1 suvṛttorukaṭījaṅghaṃ supādaṃ svaṅgulīnakham /
MBh, 9, 7, 35.1 susaṃrabdheṣu pārtheṣu parākrānteṣu saṃjaya /
MBh, 9, 8, 20.1 udvṛttanayanaistaistu gatasattvaiḥ suvikṣataiḥ /
MBh, 9, 9, 19.1 sakuṇḍalaṃ samukuṭaṃ sunasaṃ svāyatekṣaṇam /
MBh, 9, 9, 19.1 sakuṇḍalaṃ samukuṭaṃ sunasaṃ svāyatekṣaṇam /
MBh, 9, 9, 37.2 svarṇadaṇḍām akuṇṭhāgrāṃ tailadhautāṃ sunirmalām //
MBh, 9, 9, 43.2 parasparavadhe yatnaṃ cakratuḥ sumahārathau //
MBh, 9, 9, 46.1 tato gṛhītvā tīkṣṇāgram ardhacandraṃ sutejanam /
MBh, 9, 9, 56.2 parivārya susaṃrabdhāḥ punar yuddham arocayan //
MBh, 9, 10, 49.1 yayā māyāvino dṛptān subahūn dhanadālaye /
MBh, 9, 11, 24.2 bhṛśaṃ marmaṇyabhihatāvubhāvāstāṃ suvihvalau //
MBh, 9, 11, 43.2 suyuddhena parākrāntā narāḥ svargam abhīpsavaḥ //
MBh, 9, 12, 14.2 dhanuścicheda samare sajyaṃ sa sumahārathaḥ //
MBh, 9, 12, 26.2 vivyādha subhṛśaṃ kruddhastottrair iva mahādvipān //
MBh, 9, 13, 22.1 tayor āsīnmahārāja bāṇavarṣaṃ sudāruṇam /
MBh, 9, 13, 25.1 tato 'rjunaṃ dvādaśabhī rukmapuṅkhaiḥ sutejanaiḥ /
MBh, 9, 13, 33.2 so 'tividdho balavatā pārthena sumahābalaḥ /
MBh, 9, 14, 1.3 cakratuḥ sumahad yuddhaṃ śaraśaktisamākulam //
MBh, 9, 14, 8.1 tatrāpi sumahad yuddhaṃ ghorarūpaṃ viśāṃ pate /
MBh, 9, 14, 32.1 madrarājastu subhṛśaṃ viddhastena mahātmanā /
MBh, 9, 15, 54.1 tatastau tu susaṃrabdhau pradhmāpya salilodbhavau /
MBh, 9, 16, 17.1 tato 'tividdho 'tha yudhiṣṭhiro 'pi susamprayuktena śareṇa rājan /
MBh, 9, 16, 25.2 chittvā dhanur vegavatā śareṇa dvābhyām avidhyat subhṛśaṃ narendram //
MBh, 9, 16, 40.2 cikṣepa vegāt subhṛśaṃ mahātmā madrādhipāya pravaraḥ kurūṇām //
MBh, 9, 16, 47.2 prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ krodhena nṛtyann iva dharmarājaḥ //
MBh, 9, 16, 47.2 prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ krodhena nṛtyann iva dharmarājaḥ //
MBh, 9, 16, 55.2 samyagghuta iva sviṣṭaḥ praśānto 'gnir ivādhvare //
MBh, 9, 16, 62.1 tato 'sya dīpyamānena sudṛḍhena śitena ca /
MBh, 9, 16, 75.1 tato rathaṃ yugeṣāṃ ca chittvā bhallaiḥ susaṃyataiḥ /
MBh, 9, 16, 82.3 vivyādha gautamaṃ cāpi ṣaḍbhir bhallaiḥ sutejanaiḥ //
MBh, 9, 18, 21.2 madrarājaṃ hataṃ śrutvā devair api suduḥsaham //
MBh, 9, 18, 39.2 saṃmardaḥ sumahāñ jajñe ghorarūpo bhayānakaḥ //
MBh, 9, 18, 49.2 saṃbhagnā iva vātena karṇikārāḥ supuṣpitāḥ //
MBh, 9, 19, 1.3 abhyavartata saṃkruddhaḥ pāṇḍūnāṃ sumahad balam //
MBh, 9, 19, 2.1 āsthāya sumahānāgaṃ prabhinnaṃ parvatopamam /
MBh, 9, 19, 3.1 yo 'sau mahābhadrakulaprasūtaḥ supūjito dhārtarāṣṭreṇa nityam /
MBh, 9, 19, 3.2 sukalpitaḥ śāstraviniścayajñaiḥ sadopavāhyaḥ samareṣu rājan //
MBh, 9, 19, 4.3 śitaiḥ pṛṣatkair vidadāra cāpi mahendravajrapratimaiḥ sughoraiḥ //
MBh, 9, 19, 26.2 yathādriśṛṅgaṃ sumahat praṇunnaṃ vajreṇa devādhipacoditena //
MBh, 9, 20, 6.2 siṃhanādaḥ prahṛṣṭānāṃ divaḥspṛk sumahān abhūt //
MBh, 9, 20, 21.1 tataḥ suniśitair bāṇair daśabhiḥ śinipuṃgavaḥ /
MBh, 9, 20, 26.2 samapadyata sarveṣāṃ sainyānāṃ sumahad bhayam //
MBh, 9, 21, 16.1 dhārtarāṣṭrāstu rājendra yātvā tu svalpam antaram /
MBh, 9, 21, 43.2 yathāprāgryaṃ yathājyeṣṭhaṃ madhyāhne vai sudāruṇe /
MBh, 9, 21, 44.1 śabdaḥ sutumulaḥ saṃkhye śarāṇāṃ patatām abhūt /
MBh, 9, 22, 3.2 saṃnivṛtteṣu teṣvevaṃ yuddham āsītsudāruṇam //
MBh, 9, 22, 12.1 nāmṛṣyanta susaṃrabdhāḥ śikhaṇḍipramukhā rathāḥ /
MBh, 9, 22, 20.1 nirmaryāde tathā yuddhe vartamāne sudāruṇe /
MBh, 9, 22, 20.2 prādurāsan vināśāya tadotpātāḥ sudāruṇāḥ /
MBh, 9, 22, 23.1 etān ghorān anādṛtya samutpātān sudāruṇān /
MBh, 9, 22, 31.2 abhajyata mahārāja pāṇḍūnāṃ sumahad balam //
MBh, 9, 22, 54.3 susaṃnikṛṣṭaiḥ saṃgrāme hatabhūyiṣṭhasainikaiḥ //
MBh, 9, 22, 57.2 susaṃnikṛṣṭāḥ saṃgrāme bhūyiṣṭhaṃ tyaktajīvitāḥ //
MBh, 9, 22, 66.3 āsīt kaṭakaṭāśabdaḥ sumahān romaharṣaṇaḥ //
MBh, 9, 22, 88.2 prāsāsibāṇakalile vartamāne sudāruṇe //
MBh, 9, 23, 4.1 yatraitat sumahacchatraṃ pūrṇacandrasamaprabham /
MBh, 9, 23, 13.2 prādurāsīccharāṇāṃ ca sumuktānāṃ sudāruṇaḥ //
MBh, 9, 23, 13.2 prādurāsīccharāṇāṃ ca sumuktānāṃ sudāruṇaḥ //
MBh, 9, 23, 19.2 na ca tat kṛtavānmūḍho dhārtarāṣṭraḥ subāliśaḥ //
MBh, 9, 23, 22.1 mūḍhāṃstu sarvathā manye dhārtarāṣṭrān subāliśān /
MBh, 9, 23, 28.1 bhagadatte hate śūre kāmboje ca sudakṣiṇe /
MBh, 9, 23, 63.1 tasyeṣavaḥ prāṇaharāḥ sumuktā nāsajan vai varmasu rukmapuṅkhāḥ /
MBh, 9, 24, 17.2 abhyadravat susaṃrabdhastāvakān hantum udyataḥ //
MBh, 9, 24, 32.1 tān bhinnakumbhān subahūn dravamāṇān itastataḥ /
MBh, 9, 24, 43.2 rathānīkaṃ parityajya śūrāḥ sudṛḍhadhanvinaḥ //
MBh, 9, 25, 18.1 vikṣipan sumahaccāpaṃ kārtasvaravibhūṣitam /
MBh, 9, 26, 20.1 adya yuddhe susaṃkruddho dīrghaṃ rājñaḥ prajāgaram /
MBh, 9, 26, 24.2 nihataṃ viddhi vārṣṇeya dhārtarāṣṭraṃ subāliśam //
MBh, 9, 26, 40.1 tatastu pratvaran pārtho dīrghakālaṃ susaṃbhṛtam /
MBh, 9, 26, 48.2 kṣurapreṇa sutīkṣṇena sa hataḥ prāpatad bhuvi //
MBh, 9, 27, 6.2 ceratuḥ kadanaṃ saṃkhye kurvantau sumahābalau //
MBh, 9, 27, 44.3 adhijyaṃ balavat kṛtvā vyākṣipan sumahad dhanuḥ //
MBh, 9, 27, 56.1 mādrīsutastasya samudyataṃ taṃ prāsaṃ suvṛttau ca bhujau raṇāgre /
MBh, 9, 27, 57.1 tasyāśukārī susamāhitena suvarṇapuṅkhena dṛḍhāyasena /
MBh, 9, 27, 58.1 śareṇa kārtasvarabhūṣitena divākarābhena susaṃśitena /
MBh, 9, 28, 61.1 te tu māṃ ratham āropya kṛpasya supariṣkṛtam /
MBh, 9, 28, 74.1 api caiṣāṃ bhayaṃ tīvraṃ pārthebhyo 'bhūt sudāruṇam /
MBh, 9, 29, 8.1 yadā tu pāṇḍavāḥ sarve supariśrāntavāhanāḥ /
MBh, 9, 29, 30.2 suvyaktam iti naḥ khyāto hrade duryodhano nṛpaḥ //
MBh, 9, 29, 33.1 sa no dāsyati suprīto dhanāni bahulānyuta /
MBh, 9, 30, 30.1 tat pāpaṃ sumahat kṛtvā pratiyudhyasva bhārata /
MBh, 9, 31, 32.1 puruṣo bhava gāndhāre yudhyasva susamāhitaḥ /
MBh, 9, 31, 59.1 aham adya gamiṣyāmi vairasyāntaṃ sudurgamam /
MBh, 9, 32, 9.2 nyastaścātmā suviṣame kṛcchram āpāditā vayam //
MBh, 9, 33, 1.2 tasmin yuddhe mahārāja sampravṛtte sudāruṇe /
MBh, 9, 34, 30.1 dogdhrīśca dhenūśca sahasraśo vai suvāsasaḥ kāñcanabaddhaśṛṅgīḥ /
MBh, 9, 35, 3.1 tatra dharmaparo hyāsīt tritaḥ sa sumahātapāḥ /
MBh, 9, 35, 5.2 udapānaṃ kathaṃ brahman kathaṃ ca sumahātapāḥ /
MBh, 9, 35, 17.2 yājayitvā tato yājyāṃl labdhvā ca subahūn paśūn //
MBh, 9, 35, 25.3 agādhe sumahāghore sarvabhūtabhayaṃkare //
MBh, 9, 35, 33.1 tatastāṃ vīrudhaṃ somaṃ saṃkalpya sumahātapāḥ /
MBh, 9, 35, 36.1 vartamāne tathā yajñe tritasya sumahātmanaḥ /
MBh, 9, 35, 37.1 tataḥ sutumulaṃ śabdaṃ śuśrāvātha bṛhaspatiḥ /
MBh, 9, 36, 11.2 nṛttavāditragītaṃ ca kurvanti sumanoramam //
MBh, 9, 36, 28.1 tathaiva dattvā viprebhyaḥ paribhogān supuṣkalān /
MBh, 9, 36, 39.3 vartamāne subahule satre dvādaśavārṣike /
MBh, 9, 38, 6.1 tatra pūrvaṃ tapastaptaṃ kāvyena sumahātmanā /
MBh, 9, 38, 28.1 sa tatra vidhinā rājann āplutaḥ sumahātapāḥ /
MBh, 9, 38, 28.3 suprītaḥ puruṣavyāghra sarvān putrān upāsataḥ //
MBh, 9, 39, 6.2 tatra tīrthe varān prādāt trīn eva sumahātapāḥ //
MBh, 9, 39, 11.2 tapasā vai sutaptena brāhmaṇatvam avāptavān //
MBh, 9, 40, 1.3 yatra dālbhyo bako rājan paśvarthaṃ sumahātapāḥ /
MBh, 9, 40, 13.1 tasmiṃstu vidhivat satre sampravṛtte sudāruṇe /
MBh, 9, 40, 33.2 tatra tatra saricchreṣṭhā sasarja subahūn rasān //
MBh, 9, 41, 5.1 yatra sthāṇur mahārāja taptavān sumahat tapaḥ /
MBh, 9, 41, 17.2 vivyathe suvirūḍheva latā vāyusamīritā //
MBh, 9, 42, 3.1 tṛptāśca subhṛśaṃ tena sukhitā vigatajvarāḥ /
MBh, 9, 42, 40.1 yasyānte 'bhūt sumahān dānavānāṃ daiteyānāṃ rākṣasānāṃ ca devaiḥ /
MBh, 9, 42, 40.2 sa saṃgrāmastārakākhyaḥ sutīvro yatra skandastārakākhyaṃ jaghāna //
MBh, 9, 44, 31.1 parighaṃ ca vaṭaṃ caiva bhīmaṃ ca sumahābalam /
MBh, 9, 44, 38.1 sudarśanīyau varadau triṣu lokeṣu viśrutau /
MBh, 9, 44, 89.1 uṣṇīṣiṇo mukuṭinaḥ kambugrīvāḥ suvarcasaḥ /
MBh, 9, 44, 96.1 suvibhaktaśarīrāśca dīptimantaḥ svalaṃkṛtāḥ /
MBh, 9, 44, 96.1 suvibhaktaśarīrāśca dīptimantaḥ svalaṃkṛtāḥ /
MBh, 9, 46, 24.2 purā yatra tapastaptaṃ vipulaṃ sumahātmanā //
MBh, 9, 47, 4.2 carantyā niyamāṃstāṃstān strībhistīvrān suduścarān //
MBh, 9, 47, 20.1 tasyāḥ pacantyāḥ sumahān kālo 'gāt puruṣarṣabha /
MBh, 9, 47, 25.1 uvāca ca suraśreṣṭhastāṃ kanyāṃ sudṛḍhavratām /
MBh, 9, 47, 29.1 tataste vai mahābhāgā gatvā tatra susaṃśitāḥ /
MBh, 9, 47, 32.2 athāgamat trinayanaḥ suprīto varadastadā //
MBh, 9, 47, 37.2 ahaḥsamaḥ sa tasyāstu kālo 'tītaḥ sudāruṇaḥ //
MBh, 9, 47, 42.1 anayā hi tapasvinyā tapastaptaṃ suduścaram /
MBh, 9, 47, 48.2 tathā cedaṃ dadāmyadya niyamena sutoṣitaḥ //
MBh, 9, 47, 51.1 yastvekāṃ rajanīṃ tīrthe vatsyate susamāhitaḥ /
MBh, 9, 47, 54.1 nedur dundubhayaścāpi samantāt sumahāsvanāḥ /
MBh, 9, 47, 61.2 jagāma tīrthaṃ susamāhitātmā śakrasya vṛṣṇipravarastadānīm //
MBh, 9, 48, 7.1 yatra rāmo mahābhāgo bhārgavaḥ sumahātapāḥ /
MBh, 9, 48, 14.2 jāyate sumahāghoraḥ saṃgrāmaḥ kṣatriyān prati //
MBh, 9, 49, 12.2 cintā sumahatī jātā muniṃ dṛṣṭvā mahādyutim //
MBh, 9, 49, 26.1 tato 'sitaḥ susaṃrabdho vyavasāyī dṛḍhavrataḥ /
MBh, 9, 49, 43.2 prabhāvaṃ suvratatvaṃ ca siddhiṃ yogasya cātulām //
MBh, 9, 51, 2.1 suduṣkaram idaṃ brahmaṃstvattaḥ śrutam anuttamam /
MBh, 9, 52, 6.3 te gamiṣyanti sukṛtāṃl lokān pāpavivarjitān //
MBh, 9, 52, 19.2 iṣṭvā mahārhaiḥ kratubhir nṛsiṃha saṃnyasya dehān sugatiṃ prapannāḥ //
MBh, 9, 52, 21.1 śivaṃ mahat puṇyam idaṃ divaukasāṃ susaṃmataṃ svargaguṇaiḥ samanvitam /
MBh, 9, 53, 1.3 āśramaṃ sumahad divyam agamajjanamejaya //
MBh, 9, 53, 30.2 bhaviṣyati ca tat sadyastayo rāma sudāruṇam //
MBh, 9, 53, 35.2 sarasvatīṃ prāpya janāḥ suduṣkṛtāḥ sadā na śocanti paratra ceha ca //
MBh, 9, 54, 33.1 vyāghrāviva susaṃrabdhau garjantāviva toyadau /
MBh, 9, 54, 34.1 gajāviva susaṃrabdhau jvalitāviva pāvakau /
MBh, 9, 54, 40.1 tataḥ samupaviṣṭaṃ tat sumahad rājamaṇḍalam /
MBh, 9, 55, 7.2 prādurāsan sughorāṇi rūpāṇi vividhānyuta //
MBh, 9, 55, 12.2 dīptāḥ śivāścāpyanadan ghorarūpāḥ sudāruṇāḥ //
MBh, 9, 56, 4.1 tathā tasminmahāyuddhe vartamāne sudāruṇe /
MBh, 9, 56, 12.2 śabdaḥ sutumulo ghoro muhūrtaṃ samapadyata //
MBh, 9, 56, 20.1 vikrīḍantau subalinau maṇḍalāni praceratuḥ /
MBh, 9, 56, 26.2 śabda āsīt sutumulastejaśca samajāyata //
MBh, 9, 56, 60.2 supuṣpito mārutavegatāḍito mahāvane sāla ivāvaghūrṇitaḥ //
MBh, 9, 57, 10.1 kṛtvā hi sumahat karma hatvā bhīṣmamukhān kurūn /
MBh, 9, 57, 55.2 nadyaśca sumahāvegāḥ pratisrotovahābhavan //
MBh, 9, 58, 24.1 evam uktvā suduḥkhārto niśaśvāsa sa pārthivaḥ /
MBh, 9, 59, 17.2 dharmaḥ sucaritaḥ sadbhiḥ saha dvābhyāṃ niyacchati /
MBh, 9, 59, 38.1 provāca sumahātejā dharmarājaṃ yudhiṣṭhiram /
MBh, 9, 60, 7.1 duṣkaraṃ bhavatā karma raṇe 'dya sumahat kṛtam /
MBh, 9, 60, 10.1 vairasya ca gataḥ pāraṃ tvam ihānyaiḥ sudurgamam /
MBh, 9, 60, 14.2 bhīma diṣṭyā pṛthivyāṃ te prathitaṃ sumahad yaśaḥ //
MBh, 9, 60, 31.1 aśvatthāmnaḥ sanāmānaṃ hatvā nāgaṃ sudurmate /
MBh, 9, 60, 42.2 pradīpitā jatugṛhe mātrā saha sudurmate //
MBh, 9, 60, 50.3 apatat sumahad varṣaṃ puṣpāṇāṃ puṇyagandhinām //
MBh, 9, 61, 12.1 athāvatīrṇe bhūtānām īśvare sumahātmani /
MBh, 9, 62, 16.2 vimardaḥ sumahān prāptastvayā yādavanandana //
MBh, 9, 62, 38.2 kālasya ca yathāvṛttaṃ tat te suviditaṃ prabho //
MBh, 9, 63, 11.1 bahūni sunṛśaṃsāni kṛtāni khalu pāṇḍavaiḥ /
MBh, 9, 63, 22.1 ājñaptaṃ nṛpamukhyeṣu mānaḥ prāptaḥ sudurlabhaḥ /
MBh, 9, 63, 34.1 etāṃścānyāṃśca subahūnmadīyāṃśca sahasraśaḥ /
MBh, 9, 63, 43.2 dhyātvā ca suciraṃ kālaṃ jagmur ārtā yathāgatam //
MBh, 9, 64, 30.2 tena na cyāvitaś cāhaṃ kṣatradharmāt svanuṣṭhitāt //
MBh, 9, 64, 36.1 pitā me nihataḥ kṣudraiḥ sunṛśaṃsena karmaṇā /
MBh, 10, 1, 18.2 sūryāstamayavelāyām āseduḥ sumahad vanam //
MBh, 10, 1, 27.1 rātriṃcarāṇāṃ sattvānāṃ ninādo 'bhūt sudāruṇaḥ /
MBh, 10, 1, 30.2 śrameṇa sudṛḍhaṃ yuktā vikṣatā vividhaiḥ śaraiḥ //
MBh, 10, 1, 37.2 sudīrghaghoṇānakharaṃ suparṇam iva veginam //
MBh, 10, 1, 39.2 suptāñ jaghāna subahūn vāyasān vāyasāntakaḥ //
MBh, 10, 1, 58.1 vṛkodareṇa kṣudreṇa sunṛśaṃsam idaṃ kṛtam /
MBh, 10, 1, 61.2 siṃhanādaśca śūrāṇāṃ śrūyate sumahān ayam //
MBh, 10, 3, 21.1 so 'smi jātaḥ kule śreṣṭhe brāhmaṇānāṃ supūjite /
MBh, 10, 3, 22.2 prakuryāṃ sumahat karma na me tat sādhu saṃmatam //
MBh, 10, 5, 13.2 na ca te jātu loke 'smin susūkṣmam api kilbiṣam //
MBh, 10, 6, 5.1 bāhubhiḥ svāyataiḥ pīnair nānāpraharaṇodyataiḥ /
MBh, 10, 6, 29.1 idaṃ ca sumahad bhūtaṃ daivadaṇḍam ivodyatam /
MBh, 10, 7, 5.1 manasāpyasucintyena duṣkareṇālpacetasā /
MBh, 10, 7, 12.1 imāṃ cāpyāpadaṃ ghorāṃ tarāmyadya sudustarām /
MBh, 10, 7, 25.2 uṣṇīṣiṇo mukuṭinaścāruvaktrāḥ svalaṃkṛtāḥ //
MBh, 10, 7, 34.1 subhīmā ghorarūpāśca śūlapaṭṭiśapāṇayaḥ /
MBh, 10, 7, 47.1 saṃstuvanto mahādevaṃ bhāḥ kurvāṇāḥ suvarcasaḥ /
MBh, 10, 8, 11.2 prasuptā vai suviśvastāḥ svasainyaparivāritāḥ //
MBh, 10, 8, 19.3 tvatkṛte sukṛtāṃl lokān gaccheyaṃ dvipadāṃ vara //
MBh, 10, 8, 21.2 marmasvabhyavadhīt kruddhaḥ pādāṣṭhīlaiḥ sudāruṇaiḥ //
MBh, 10, 8, 47.2 nanāda balavannādaṃ jighāṃsustān sudurjayān //
MBh, 10, 8, 80.1 punaśca suvicitreṇa śatacandreṇa carmaṇā /
MBh, 10, 8, 112.1 evaṃ vicaratastasya nighnataḥ subahūnnarān /
MBh, 10, 8, 130.1 saputradārāḥ sukrūrā durdarśanasunirghṛṇāḥ /
MBh, 10, 8, 130.1 saputradārāḥ sukrūrā durdarśanasunirghṛṇāḥ /
MBh, 10, 8, 142.2 prasuptānāṃ pramattānām āsīt subhṛśadāruṇā //
MBh, 10, 8, 144.2 prāg eva sumahat karma drauṇir etanmahārathaḥ /
MBh, 10, 8, 149.2 idaṃ harṣācca sumahad ādade vākyam uttamam //
MBh, 10, 9, 5.2 viveṣṭamānaṃ mahyāṃ ca subhṛśaṃ gāḍhavedanam //
MBh, 10, 9, 27.2 suśiṣyo mama kauravyo gadāyuddha iti prabho //
MBh, 10, 9, 44.1 pariṣvajethā rājānaṃ bāhlikaṃ sumahāratham /
MBh, 10, 10, 5.2 śuśruve sumahāñ śabdo balasya tava bhārata //
MBh, 10, 11, 5.1 upaplavyagatā sā tu śrutvā sumahad apriyam /
MBh, 10, 12, 20.1 sa sunābhaṃ sahasrāraṃ vajranābham ayasmayam /
MBh, 10, 12, 24.2 aham āmantrya susnigdham aśvatthāmānam abruvam //
MBh, 10, 16, 15.2 parikṣinnāma nṛpatir miṣataste sudurmate /
MBh, 10, 17, 12.1 sumahāntaṃ tataḥ kālaṃ pratīkṣyainaṃ pitāmahaḥ /
MBh, 11, 3, 1.2 subhāṣitair mahāprājña śoko 'yaṃ vigato mama /
MBh, 11, 3, 3.3 tatastataḥ śamaṃ labdhvā sugatiṃ vindate budhaḥ //
MBh, 11, 6, 4.3 sugatiṃ vindate yena paralokeṣu mānavaḥ //
MBh, 11, 8, 4.2 anvāsan suciraṃ kālaṃ dhṛtarāṣṭraṃ tathāgatam //
MBh, 11, 8, 7.2 prāpyate sumahad duḥkhaṃ viṣāgnipratimaṃ vibho //
MBh, 11, 8, 31.1 na hi te pāṇḍavāḥ svalpam aparādhyanti bhārata /
MBh, 11, 8, 43.2 dharmaśca sumahāṃstāta taptaṃ syācca tapaścirāt //
MBh, 11, 9, 10.1 prakīrya keśān suśubhān bhūṣaṇānyavamucya ca /
MBh, 11, 9, 16.1 parasparaṃ susūkṣmeṣu śokeṣvāśvāsayan sma yāḥ /
MBh, 11, 9, 21.2 prākrośanta mahārāja svanuraktāstadā bhṛśam //
MBh, 11, 10, 3.1 putrastava mahārāja kṛtvā karma suduṣkaram /
MBh, 11, 11, 4.1 tam anvagāt suduḥkhārtā draupadī śokakarśitā /
MBh, 11, 12, 15.2 pasparśa gātraiḥ prarudan sugātrān āśvāsya kalyāṇam uvāca cainān //
MBh, 11, 16, 36.1 surūpavarṇā bahavaḥ kravyādair avaghaṭṭitāḥ /
MBh, 11, 16, 57.1 yūthānīva kiśorīṇāṃ sukeśīnāṃ janārdana /
MBh, 11, 17, 4.1 sugūḍhajatru vipulaṃ hāraniṣkaniṣevitam /
MBh, 11, 17, 23.1 prakīrṇakeśāṃ suśroṇīṃ duryodhanabhujāṅkagām /
MBh, 11, 17, 24.2 bhujāvāśritya ramate subhujasya manasvinī //
MBh, 11, 18, 7.2 dṛṣṭvā paripatantyetāḥ pragṛhya subhujā bhujān //
MBh, 11, 18, 18.2 paśya dīptāni govinda pāvakān suhutān iva //
MBh, 11, 18, 24.1 nibodhainaṃ sudurbuddhiṃ mātulaṃ kalahapriyam /
MBh, 11, 19, 17.1 smitopapannaṃ sunasaṃ subhru tārādhipopamam /
MBh, 11, 19, 17.1 smitopapannaṃ sunasaṃ subhru tārādhipopamam /
MBh, 11, 20, 14.1 āryām ārya subhadrāṃ tvam imāṃśca tridaśopamān /
MBh, 11, 20, 25.2 saubhadra viharan kāle smarethāḥ sukṛtāni me //
MBh, 11, 20, 32.2 śiśūn etān hatān paśya lakṣmaṇaṃ ca sudarśanam /
MBh, 11, 22, 14.1 saiṣā mama sutā bālā vilapantī suduḥkhitā /
MBh, 11, 23, 4.1 aho dhik paśya śalyasya pūrṇacandrasudarśanam /
MBh, 11, 23, 7.1 etāḥ susūkṣmavasanā madrarājaṃ nararṣabham /
MBh, 11, 23, 12.1 etena kila pārthasya yuddham āsīt sudāruṇam /
MBh, 11, 25, 8.1 āsām āyatanetrāṇāṃ susvarāṇāṃ janārdana /
MBh, 11, 25, 9.2 svāstīrṇaśayanopetā māgadhyaḥ śerate bhuvi //
MBh, 11, 25, 23.1 asya putraṃ hṛṣīkeśa suvaktraṃ cārukuṇḍalam /
MBh, 11, 26, 16.2 gatāste brahmasadanaṃ hatā vīrāḥ suvarcasaḥ //
MBh, 11, 27, 4.2 sūpatīrthābhavad gaṅgā bhūyo viprasasāra ca //
MBh, 12, 1, 2.1 tatra te sumahātmāno nyavasan kurunandanāḥ /
MBh, 12, 1, 25.2 nāhaṃ na bhīmo na yamau sa tvasmān veda suvrataḥ //
MBh, 12, 3, 2.2 provācākhilam avyagraṃ tapasvī sutapasvine //
MBh, 12, 3, 20.1 so 'haṃ bhṛgoḥ sudayitāṃ bhāryām apaharaṃ balāt /
MBh, 12, 4, 15.1 tato vimardaḥ sumahān rājñām āsīd yudhiṣṭhira /
MBh, 12, 9, 17.2 prasannavadano nityaṃ sarvendriyasusaṃyataḥ //
MBh, 12, 9, 27.2 suparityaktasaṃkalpaḥ sunirṇiktātmakalmaṣaḥ //
MBh, 12, 9, 27.2 suparityaktasaṃkalpaḥ sunirṇiktātmakalmaṣaḥ //
MBh, 12, 9, 35.2 pārthivair nṛpatiḥ svalpaiḥ kāraṇair eva badhyate //
MBh, 12, 11, 4.2 suduṣkaraṃ manuṣyaiśca yat kṛtaṃ vighasāśibhiḥ //
MBh, 12, 12, 28.1 aśvān gāścaiva dāsīśca kareṇūśca svalaṃkṛtāḥ /
MBh, 12, 15, 44.2 yatra daṇḍaḥ suvihitaścaratyarivināśanaḥ //
MBh, 12, 17, 2.2 nirāmiṣo vinirmuktaḥ praśāntaḥ susukhī bhava //
MBh, 12, 18, 8.2 yad rājyaṃ mahad utsṛjya svalpe tuṣyasi pārthiva //
MBh, 12, 19, 23.1 bhavanti sudurāvartā hetumanto 'pi paṇḍitāḥ /
MBh, 12, 20, 13.1 āvikṣitaḥ pārthivo vai maruttaḥ svṛddhyā martyo yo 'jayad devarājam /
MBh, 12, 21, 2.2 tuṣṭer na kiṃcit parataḥ susamyak paritiṣṭhati //
MBh, 12, 21, 16.3 nirvāṇaṃ tu suduṣpāraṃ bahuvighnaṃ ca me matam //
MBh, 12, 23, 11.1 vedajñānaṃ tathā kṛtsnaṃ tapaḥ sucaritaṃ tathā /
MBh, 12, 23, 12.1 etāni rājñāṃ karmāṇi sukṛtāni viśāṃ pate /
MBh, 12, 25, 20.1 sumantrite sunīte ca vidhivaccopapādite /
MBh, 12, 25, 20.1 sumantrite sunīte ca vidhivaccopapādite /
MBh, 12, 25, 24.2 kṛtvā karma prāpya kīrtiṃ suyuddhe vājigrīvo modate devaloke //
MBh, 12, 27, 16.2 subhṛśaṃ rājyalubdhena pāpena gurughātinā //
MBh, 12, 28, 18.1 supriyair viprayogaśca saṃprayogastathāpriyaiḥ /
MBh, 12, 28, 22.1 vaidyāścāpyāturāḥ santi balavantaḥ sudurbalāḥ /
MBh, 12, 28, 24.1 santi putrāḥ subahavo daridrāṇām anicchatām /
MBh, 12, 28, 46.1 rasāyanavidaścaiva suprayuktarasāyanāḥ /
MBh, 12, 29, 7.1 śuśubhe vadanaṃ tasya sudaṃṣṭraṃ cārulocanam /
MBh, 12, 29, 22.1 suhotraṃ ced vaitithinaṃ mṛtaṃ sṛñjaya śuśruma /
MBh, 12, 29, 71.2 ye 'paśyan sumahātmānaṃ te 'pi svargajito narāḥ //
MBh, 12, 29, 120.1 tatra sma sūdāḥ krośanti sumṛṣṭamaṇikuṇḍalāḥ /
MBh, 12, 30, 23.1 śapsye tasmāt susaṃkruddho bhavantaṃ taṃ nibodha me /
MBh, 12, 31, 5.2 sarvakāmaiḥ suvihitau nivasāvo 'sya veśmani //
MBh, 12, 31, 46.2 yathā tvāṃ keśavaḥ prāha vyāsaśca sumahātapāḥ //
MBh, 12, 36, 5.2 tathaivoparaman rājan svalpenāpi pramucyate //
MBh, 12, 36, 24.1 kṛcchrād dvādaśarātreṇa svabhyastena daśāvaram /
MBh, 12, 38, 18.1 vaiśasaṃ sumahat kṛtvā jñātīnāṃ lomaharṣaṇam /
MBh, 12, 38, 43.1 tato vaitālikaiḥ sūtair māgadhaiśca subhāṣitaiḥ /
MBh, 12, 38, 46.2 saṃvṛto rājamārgaśca dhūpanaiśca sudhūpitaḥ //
MBh, 12, 38, 49.1 tathā svalaṃkṛtadvāraṃ nagaraṃ pāṇḍunandanaḥ /
MBh, 12, 39, 38.3 ete bhūmicarā devā vāgviṣāḥ suprasādakāḥ //
MBh, 12, 43, 13.2 subabhrur ukṣo rukmastvaṃ suṣeṇo dundubhistathā //
MBh, 12, 44, 3.2 śrāntā bhavantaḥ subhṛśaṃ tāpitāḥ śokamanyubhiḥ //
MBh, 12, 44, 9.1 dāsīdāsasusampūrṇaṃ prabhūtadhanadhānyavat /
MBh, 12, 46, 35.2 suyuktam āvedayad acyutāya kṛtāñjalir dāruko rājasiṃha //
MBh, 12, 47, 72.1 tato giraḥ puruṣavarastavānvitā dvijeritāḥ pathi sumanāḥ sa śuśruve /
MBh, 12, 49, 29.1 ārcīko janayāmāsa jamadagniḥ sudāruṇam /
MBh, 12, 49, 39.1 tasya putrāḥ subalinaḥ śāpenāsan pitur vadhe /
MBh, 12, 49, 47.1 sa tathā sumahātejāḥ kṛtvā niḥkṣatriyāṃ mahīm /
MBh, 12, 50, 16.1 susūkṣmo 'pīha dehe vai śalyo janayate rujam /
MBh, 12, 50, 27.2 tridaśeṣvapi vikhyātaḥ svaśaktyā sumahābalaḥ //
MBh, 12, 56, 19.2 sudarśaḥ sthūlalakṣyaśca na bhraśyeta sadā śriyaḥ //
MBh, 12, 56, 31.2 svaparāddhān api hi tān viṣayānte samutsṛjet //
MBh, 12, 56, 35.2 sarveṣu teṣu manyante naradurgaṃ sudustaram //
MBh, 12, 57, 19.2 nṛpatiḥ sumukhaśca syāt smitapūrvābhibhāṣitā //
MBh, 12, 57, 30.2 sudarśaḥ sarvavarṇānāṃ nayāpanayavit tathā //
MBh, 12, 57, 31.1 kṣiprakārī jitakrodhaḥ suprasādo mahāmanāḥ /
MBh, 12, 57, 42.2 ṛte rakṣāṃ suvispaṣṭāṃ rakṣā lokasya dhāraṇam //
MBh, 12, 58, 21.1 rājyaṃ hi sumahat tantraṃ durdhāryam akṛtātmabhiḥ /
MBh, 12, 58, 30.1 dṛṣadvatīṃ cāpyavagāhya suvratāḥ kṛtodakāryāḥ kṛtajapyamaṅgalāḥ /
MBh, 12, 59, 46.1 utpātāśca nipātāśca suyuddhaṃ supalāyanam /
MBh, 12, 59, 46.1 utpātāśca nipātāśca suyuddhaṃ supalāyanam /
MBh, 12, 59, 53.1 vyavahāraḥ susūkṣmaśca tathā kaṇṭakaśodhanam /
MBh, 12, 59, 88.2 daśādhyāyasahasrāṇi subrahmaṇyo mahātapāḥ //
MBh, 12, 59, 107.1 susūkṣmā me samutpannā buddhir dharmārthadarśinī /
MBh, 12, 59, 135.1 sukṛtasya kṣayāccaiva svarlokād etya medinīm /
MBh, 12, 60, 44.2 ārocitā naḥ sumahān sa dharmaḥ sṛṣṭo brahmaṇā triṣu varṇeṣu dṛṣṭaḥ //
MBh, 12, 64, 6.3 rājadharmeṣvanupamā lokyā sucaritair iha //
MBh, 12, 64, 7.3 jagmuḥ subahavaḥ śūrā rājāno daṇḍanītaye //
MBh, 12, 64, 21.1 śeṣāḥ sṛṣṭā hyantavanto hyanantāḥ suprasthānāḥ kṣatradharmāviśiṣṭāḥ /
MBh, 12, 65, 33.1 evaṃ pravartite dharme purā sucarite 'nagha /
MBh, 12, 66, 33.1 suprasannastu bhāvena yogena ca narādhipa /
MBh, 12, 67, 7.1 pratyudgamyābhipūjyaḥ syād etad atra sumantritam /
MBh, 12, 67, 26.1 yaṃ ca dharmaṃ cariṣyanti prajā rājñā surakṣitāḥ /
MBh, 12, 69, 28.2 nyased amātyānnṛpatiḥ svāptān vā puruṣān hitān //
MBh, 12, 69, 30.1 vedavedāṅgavit prājñaḥ sutapasvī nṛpo bhavet /
MBh, 12, 72, 18.1 atha rāṣṭram upāyena bhujyamānaṃ surakṣitam /
MBh, 12, 72, 19.1 dogdhi dhānyaṃ hiraṇyaṃ ca prajā rājñi surakṣitā /
MBh, 12, 72, 24.2 svantaṃ puṇyaṃ yaśovantaṃ prāpsyase kurunandana //
MBh, 12, 72, 30.1 sviṣṭiḥ svadhītiḥ sutapā lokāñ jayati yāvataḥ /
MBh, 12, 72, 30.1 sviṣṭiḥ svadhītiḥ sutapā lokāñ jayati yāvataḥ /
MBh, 12, 72, 30.1 sviṣṭiḥ svadhītiḥ sutapā lokāñ jayati yāvataḥ /
MBh, 12, 73, 25.1 abhayasyaiva yo dātā tasyaiva sumahat phalam /
MBh, 12, 74, 3.2 yau sameyāsthitau dharme śraddheyau sutapasvinau //
MBh, 12, 74, 22.3 kasya hetoḥ sukṛtaṃ nāma kuryād duṣkṛtaṃ vā kasya hetor na kuryāt //
MBh, 12, 76, 6.1 yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ /
MBh, 12, 78, 15.2 apramattāḥ kriyāvantaḥ suvratāḥ satyavādinaḥ //
MBh, 12, 79, 28.1 ati sviṣṭasvadhītānāṃ lokān ati tapasvinām /
MBh, 12, 79, 28.1 ati sviṣṭasvadhītānāṃ lokān ati tapasvinām /
MBh, 12, 79, 30.2 duṣkṛtaḥ sukṛtaścaiva tathā śastrahatā raṇe //
MBh, 12, 81, 29.2 pūjitāḥ saṃvibhaktāśca susahāyāḥ svanuṣṭhitāḥ //
MBh, 12, 81, 29.2 pūjitāḥ saṃvibhaktāśca susahāyāḥ svanuṣṭhitāḥ //
MBh, 12, 82, 8.1 anye hi sumahābhāgā balavanto durāsadāḥ /
MBh, 12, 82, 18.1 taccet sidhyet prayatnena kṛtvā karma suduṣkaram /
MBh, 12, 83, 42.2 vadho hyevātra sukṛte duṣkṛte na ca saṃśayaḥ //
MBh, 12, 83, 43.1 nyāyato duṣkṛte ghātaḥ sukṛte syāt kathaṃ vadhaḥ /
MBh, 12, 84, 2.2 susaṃtuṣṭāṃśca kaunteya mahotsāhāṃśca karmasu //
MBh, 12, 84, 17.2 ahāryair avyabhīcāraiḥ sarvataḥ suparīkṣitaiḥ //
MBh, 12, 84, 44.1 tasmāt sarvair guṇair etair upapannāḥ supūjitāḥ /
MBh, 12, 85, 10.1 sukṛtasya hi sāntvasya ślakṣṇasya madhurasya ca /
MBh, 12, 86, 10.1 vivarjitānāṃ vyasanaiḥ sughoraiḥ saptabhir bhṛśam /
MBh, 12, 87, 7.1 vidvāṃsaḥ śilpino yatra nicayāśca susaṃcitāḥ /
MBh, 12, 87, 9.1 suprabhaṃ sānunādaṃ ca supraśastaniveśanam /
MBh, 12, 87, 9.1 suprabhaṃ sānunādaṃ ca supraśastaniveśanam /
MBh, 12, 87, 19.2 cāraiḥ suviditaṃ kṛtvā tataḥ karma prayojayet //
MBh, 12, 88, 7.2 mahāntaṃ bharataśreṣṭha susphītajanasaṃkulam /
MBh, 12, 88, 20.2 saṃjātam upajīvan sa labhate sumahat phalam //
MBh, 12, 90, 15.2 sunītaṃ yadi me vṛttaṃ praśaṃsanti na vā punaḥ /
MBh, 12, 90, 17.3 sarvān supariṇītāṃstān kārayeta yudhiṣṭhira //
MBh, 12, 91, 11.2 asṛjan sumahad bhūtam ayaṃ dharmo bhaviṣyati //
MBh, 12, 91, 24.2 tena devāsurā rājannītāḥ subahuśo vaśam //
MBh, 12, 92, 29.1 atrāpi sukṛtaṃ karma vācaṃ caiva subhāṣitām /
MBh, 12, 92, 29.1 atrāpi sukṛtaṃ karma vācaṃ caiva subhāṣitām /
MBh, 12, 92, 44.2 bhāro hi sumahāṃstāta rājyaṃ nāma suduṣkaram //
MBh, 12, 92, 44.2 bhāro hi sumahāṃstāta rājyaṃ nāma suduṣkaram //
MBh, 12, 93, 19.2 dharmapradhāno lokeṣu suciraṃ mahad aśnute //
MBh, 12, 94, 7.1 śaktaḥ syāt sumukho rājā kuryāt kāruṇyam āpadi /
MBh, 12, 95, 4.1 yasya yodhāḥ susaṃtuṣṭāḥ sāntvitāḥ sūpadhāsthitāḥ /
MBh, 12, 95, 4.1 yasya yodhāḥ susaṃtuṣṭāḥ sāntvitāḥ sūpadhāsthitāḥ /
MBh, 12, 95, 5.1 paurajānapadā yasya svanuraktāḥ supūjitāḥ /
MBh, 12, 95, 5.1 paurajānapadā yasya svanuraktāḥ supūjitāḥ /
MBh, 12, 98, 28.2 tīkṣṇaiḥ śastraiḥ suvikliṣṭaḥ kṣatriyo mṛtyum arhati //
MBh, 12, 99, 3.1 ambarīṣo hi nābhāgaḥ svargaṃ gatvā sudurlabham /
MBh, 12, 99, 12.3 saṃgrāmayajñaḥ sumahān yaścānyo yudhyate naraḥ //
MBh, 12, 99, 18.2 ṛjuḥ suniśitaḥ pītaḥ sāyako 'sya sruvo mahān //
MBh, 12, 99, 32.2 śoṇitodā susampūrṇā dustarā pāragair naraiḥ //
MBh, 12, 100, 11.1 sarve sukṛtam icchantaḥ suyuddhenātimanyavaḥ /
MBh, 12, 100, 11.1 sarve sukṛtam icchantaḥ suyuddhenātimanyavaḥ /
MBh, 12, 100, 13.2 na vegaḥ susaho rājaṃstasmānnātyanusārayet //
MBh, 12, 101, 21.2 rathāśvabahulā senā sudineṣu praśasyate //
MBh, 12, 101, 25.2 suvisrambhān kṛtārambhān upanyāsapratāpitān /
MBh, 12, 102, 3.2 ābhīravaḥ subalinastadbalaṃ sarvapāragam //
MBh, 12, 102, 8.2 pravādinaḥ sucaṇḍāśca krodhinaḥ kiṃnarīsvanāḥ //
MBh, 12, 102, 12.1 susaṃhatāḥ pratanavo vyūḍhoraskāḥ susaṃsthitāḥ /
MBh, 12, 102, 12.1 susaṃhatāḥ pratanavo vyūḍhoraskāḥ susaṃsthitāḥ /
MBh, 12, 102, 17.1 udvṛttāścaiva sugrīvā vinatā vihagā iva /
MBh, 12, 103, 12.1 śastraiḥ patraiḥ kavacaiḥ ketubhiśca subhānubhir mukhavarṇaiśca yūnām /
MBh, 12, 103, 20.1 parasparajñāḥ saṃhṛṣṭāstyaktaprāṇāḥ suniścitāḥ /
MBh, 12, 103, 36.2 sudurlabhāḥ supuruṣāḥ saṃgrāmeṣvapalāyinaḥ //
MBh, 12, 103, 36.2 sudurlabhāḥ supuruṣāḥ saṃgrāmeṣvapalāyinaḥ //
MBh, 12, 104, 37.2 padātiyantrabahulā svanuraktā ṣaḍaṅginī //
MBh, 12, 104, 43.1 tathaiva cānyai ratiśāstravedibhiḥ svalaṃkṛtaiḥ śāstravidhānadṛṣṭibhiḥ /
MBh, 12, 104, 43.2 suśikṣitair bhāṣyakathāviśāradaiḥ pareṣu kṛtyān upadhārayasva //
MBh, 12, 105, 8.2 mama hyarthāḥ subahavo naṣṭāḥ svapna ivāgatāḥ //
MBh, 12, 105, 48.1 alpam icchann acapalo mṛdur dāntaḥ susaṃśitaḥ /
MBh, 12, 106, 10.1 tataḥ suhṛdbalaṃ labdhvā mantrayitvā sumantritam /
MBh, 12, 106, 24.1 ete cānye ca bahavo dambhayogāḥ suniścitāḥ /
MBh, 12, 107, 1.3 nādharmayuktān iccheyam arthān sumahato 'pyaham //
MBh, 12, 107, 13.2 susaṃgṛhītastvevaiṣa tvayā dharmapurogamaḥ /
MBh, 12, 108, 14.1 bhedād gaṇā vinaśyanti bhinnāḥ sūpajapāḥ paraiḥ /
MBh, 12, 108, 28.1 ābhyantaraṃ bhayaṃ rakṣyaṃ surakṣyaṃ bāhyato bhayam /
MBh, 12, 109, 4.1 yad ete hyabhijānīyuḥ karma tāta supūjitāḥ /
MBh, 12, 109, 9.2 yaśaḥ prāpsyasi bhadraṃ te dharmaṃ ca sumahāphalam //
MBh, 12, 109, 10.2 nityaṃ paricareccaiva tad vai sukṛtam uttamam /
MBh, 12, 110, 4.3 yad bhūloke sudurjñātaṃ tat te vakṣyāmi bhārata //
MBh, 12, 110, 7.1 apyanāryo 'kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ /
MBh, 12, 110, 7.2 sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva //
MBh, 12, 110, 8.2 sumahat prāpnuyāt pāpaṃ gaṅgāyām iva kauśikaḥ //
MBh, 12, 110, 9.1 tādṛśo 'yam anupraśno yatra dharmaḥ sudurvacaḥ /
MBh, 12, 111, 11.2 taponityāḥ sutapaso durgāṇyatitaranti te //
MBh, 12, 111, 19.2 suviśuddhena manasā durgāṇyatitaranti te //
MBh, 12, 112, 6.1 ahiṃsraḥ sarvabhūteṣu satyavāk sudṛḍhavrataḥ /
MBh, 12, 112, 27.2 kṛtātmā sumahābhāgaḥ pāpakeṣvapyadāruṇaḥ //
MBh, 12, 112, 35.2 kalpitā yā ca te vṛttiḥ sā bhavet tava susthirā //
MBh, 12, 112, 83.1 suduḥkhaṃ puruṣajñānaṃ cittaṃ hyeṣāṃ calācalam /
MBh, 12, 113, 3.2 uṣṭrasya sumahad vṛttaṃ tannibodha yudhiṣṭhira //
MBh, 12, 113, 4.2 tapaḥ sumahad ātiṣṭhad araṇye saṃśitavrataḥ //
MBh, 12, 113, 10.2 āstātha varṣam abhyāgāt sumahat plāvayajjagat //
MBh, 12, 113, 12.1 sa dṛṣṭvā māṃsajīvī tu subhṛśaṃ kṣucchramānvitaḥ /
MBh, 12, 113, 19.2 guptamantraśrutavataḥ susahāyasya cānagha //
MBh, 12, 115, 2.3 sadā sucetāḥ sahate narasyehālpacetasaḥ //
MBh, 12, 116, 8.1 etānme saṃśayasthasya rājadharmān sudurlabhān /
MBh, 12, 117, 23.2 suviṣāṇo mahākāyo meghagambhīranisvanaḥ //
MBh, 12, 117, 27.1 kadācid ramamāṇasya hastinaḥ sumukhaṃ tadā /
MBh, 12, 118, 3.2 bhṛtyā ye yatra yogyāḥ syustatra sthāpyāḥ suśikṣitāḥ //
MBh, 12, 118, 13.1 cokṣaṃ cokṣajanākīrṇaṃ suveṣaṃ sukhadarśanam /
MBh, 12, 118, 19.1 dānācchede svayaṃkārī sudvāraḥ sukhadarśanaḥ /
MBh, 12, 118, 21.2 dātā bhṛtyajanāvekṣī na krodhī sumahāmanāḥ //
MBh, 12, 118, 24.1 anveṣṭavyāḥ supuruṣāḥ sahāyā rājyadhāraṇāḥ /
MBh, 12, 119, 17.1 koṣṭhāgāraṃ ca te nityaṃ sphītaṃ dhānyaiḥ susaṃcitam /
MBh, 12, 120, 35.2 svalpasya vā mahato vāpi vṛddhau dhanasyaitānyaṣṭa samindhanāni //
MBh, 12, 120, 53.2 yad eva mitraṃ gurubhāram āvahet tad eva susnigdham udāhared budhaḥ //
MBh, 12, 121, 10.2 supraṇītena daṇḍena priyāpriyasamātmanā /
MBh, 12, 121, 13.1 daṇḍāt trivargaḥ satataṃ supraṇītāt pravartate /
MBh, 12, 121, 39.2 rakṣan prajāḥ prajāgarti nityaṃ suvihito 'kṣaraḥ //
MBh, 12, 122, 13.2 brūhi me sumahāprājña dadāmyācāryavetanam //
MBh, 12, 123, 3.2 yadā te syuḥ sumanaso lokasaṃsthārthaniścaye /
MBh, 12, 123, 21.1 japed udakaśīlaḥ syāt sumukho nānyad āsthitaḥ /
MBh, 12, 124, 13.2 amitrāṇāṃ sumahatīm anuśocāmi mānada //
MBh, 12, 124, 24.2 ātmanastu tataḥ śreyo bhārgavāt sumahāyaśāḥ /
MBh, 12, 124, 68.2 yadīcchasi śriyaṃ tāta suviśiṣṭāṃ yudhiṣṭhirāt //
MBh, 12, 125, 4.1 sarvasyāśā sumahatī puruṣasyopajāyate /
MBh, 12, 125, 7.1 eṣā caiva kuruśreṣṭha durvicintyā sudurlabhā /
MBh, 12, 125, 30.2 bhavantaḥ sumahābhāgāstasmāt prakṣyāmi saṃśayam //
MBh, 12, 126, 39.3 sudurlabhatarastāta yo 'rthinaṃ nāvamanyate //
MBh, 12, 127, 5.2 tam apaśyat sutapasam ṛṣiṃ vai gautamaṃ munim //
MBh, 12, 127, 10.1 aśvamedhaiśca yaṣṭavyaṃ bahubhiḥ svāptadakṣiṇaiḥ /
MBh, 12, 130, 5.1 suroṣeṇātmano rājan rājye sthitim akopayan /
MBh, 12, 130, 14.1 yathā samadhurau damyau sudāntau sādhuvāhinau /
MBh, 12, 132, 14.1 brahmakṣatraṃ sampraviśed bahu kṛtvā suduṣkaram /
MBh, 12, 135, 7.1 anāgatam anarthaṃ hi sunayair yaḥ prabādhate /
MBh, 12, 136, 10.2 naitasya kaścid vaktāsti śrotā cāpi sudurlabhaḥ //
MBh, 12, 136, 17.2 arthayuktiṃ samālokya sumahad vindate phalam //
MBh, 12, 136, 19.1 vane mahati kasmiṃścinnyagrodhaḥ sumahān abhūt /
MBh, 12, 136, 26.2 taṃ kālaṃ palito jñātvā vicacāra sunirbhayaḥ //
MBh, 12, 136, 33.2 athāsyāsīd iyaṃ cintā tat prāpya sumahad bhayam //
MBh, 12, 136, 34.1 āpadyasyāṃ sukaṣṭāyāṃ maraṇe samupasthite /
MBh, 12, 136, 60.1 kaścit tarati kāṣṭhena sugambhīrāṃ mahānadīm /
MBh, 12, 136, 61.1 īdṛśo nau samāyogo bhaviṣyati sunistaraḥ /
MBh, 12, 136, 63.1 atha suvyāhṛtaṃ tasya śrutvā śatrur vicakṣaṇaḥ /
MBh, 12, 136, 75.2 suvicintyābravīd dhīraḥ prītastvarita eva hi //
MBh, 12, 136, 80.2 praviveśa suvisrabdhaḥ samyag arthāṃścacāra ha //
MBh, 12, 136, 102.2 surakṣitaṃ tataḥ kāryaṃ pāṇiḥ sarpamukhād iva //
MBh, 12, 136, 112.1 atha cāpi susaṃtrastau taṃ dṛṣṭvā ghoradarśanam /
MBh, 12, 136, 113.2 aśakyau sunayāt tasmāt sampradharṣayituṃ balāt //
MBh, 12, 136, 130.2 etat susūkṣmaṃ loke 'smin dṛśyate prājñasaṃmatam //
MBh, 12, 136, 174.1 ātmarakṣitatantrāṇāṃ suparīkṣitakāriṇām /
MBh, 12, 136, 201.2 abhītasya tu visrambhāt sumahajjāyate bhayam //
MBh, 12, 136, 211.1 dvayor imaṃ bhārata saṃdhivigrahaṃ subhāṣitaṃ buddhiviśeṣakāritam /
MBh, 12, 137, 7.1 abhiprajātā sā tatra putram ekaṃ suvarcasam /
MBh, 12, 137, 35.1 tarasā ye na śakyante śastraiḥ suniśitair api /
MBh, 12, 137, 53.1 pralāpaḥ kriyate kasmāt sumahāñ śokamūrchitaiḥ /
MBh, 12, 137, 72.3 kṣaṇyete tasya tau pādau suguptam abhidhāvataḥ //
MBh, 12, 137, 84.1 nityaṃ buddhimato hyarthaḥ svalpako 'pi vivardhate /
MBh, 12, 138, 12.1 sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam /
MBh, 12, 138, 12.1 sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam /
MBh, 12, 138, 12.1 sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam /
MBh, 12, 138, 12.1 sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam /
MBh, 12, 138, 31.1 supuṣpitaḥ syād aphalaḥ phalavān syād durāruhaḥ /
MBh, 12, 138, 40.1 cāraḥ suvihitaḥ kārya ātmano 'tha parasya ca /
MBh, 12, 138, 58.2 punaḥ punar vivardheta svalpo 'pyanivāritaḥ //
MBh, 12, 138, 65.1 mṛdunā sumṛduṃ hanti mṛdunā hanti dāruṇam /
MBh, 12, 139, 9.2 rājamūlā mahārāja yogakṣemasuvṛṣṭayaḥ /
MBh, 12, 139, 34.1 cintayāmāsa sa muniḥ kiṃ nu me sukṛtaṃ bhavet /
MBh, 12, 139, 58.1 nirāhārasya sumahānmama kālo 'bhidhāvataḥ /
MBh, 12, 141, 14.2 agamat sumahān kālo na cādharmam abudhyata //
MBh, 12, 141, 16.2 pātayann iva vṛkṣāṃstān sumahān vātasaṃbhramaḥ //
MBh, 12, 141, 17.2 saṃchannaṃ sumuhūrtena nausthāneneva sāgaraḥ //
MBh, 12, 142, 27.1 tad brūhi tvaṃ suvisrabdho yat tvaṃ vācā vadiṣyasi /
MBh, 12, 142, 31.1 susaṃdīptaṃ mahat kṛtvā tam āha śaraṇāgatam /
MBh, 12, 142, 31.2 pratāpaya suvisrabdhaṃ svagātrāṇyakutobhayaḥ //
MBh, 12, 142, 43.2 adharmaḥ sumahān ghoro bhaviṣyati na saṃśayaḥ //
MBh, 12, 143, 3.2 dhiṅ mām astu sudurbuddhiṃ sadā nikṛtiniścayam /
MBh, 12, 143, 6.2 yathā svalpaṃ jalaṃ grīṣme śoṣayiṣyāmyahaṃ tathā //
MBh, 12, 144, 3.2 vacanair madhuraiḥ snigdhair asakṛt sumanoharaiḥ //
MBh, 12, 144, 9.1 evaṃ vilapya bahudhā karuṇaṃ sā suduḥkhitā /
MBh, 12, 144, 10.2 vimānasthaṃ sukṛtibhiḥ pūjyamānaṃ mahātmabhiḥ //
MBh, 12, 145, 4.1 tato 'paśyat suvistīrṇaṃ hṛdyaṃ padmavibhūṣitam /
MBh, 12, 145, 8.2 udatiṣṭhata saṃgharṣāt sumahān havyavāhanaḥ //
MBh, 12, 146, 8.1 tato bhīto mahāprājño jagarhe subhṛśaṃ tadā /
MBh, 12, 147, 7.1 nirvidyamānaḥ subhṛśaṃ bhūyo vakṣyāmi sāṃpratam /
MBh, 12, 147, 9.1 avijñāyaiva me prajñāṃ bālasyeva supaṇḍitaḥ /
MBh, 12, 148, 1.4 purastād dāruṇo bhūtvā sucitrataram eva tat //
MBh, 12, 148, 3.1 hitvā suruciraṃ bhakṣyaṃ bhogāṃśca tapa āsthitaḥ /
MBh, 12, 148, 6.2 pañcaitāni pavitrāṇi ṣaṣṭhaṃ sucaritaṃ tapaḥ //
MBh, 12, 148, 29.1 ubhe tu yasya sukṛte bhavetāṃ kiṃ svit tayostatra jayottaraṃ syāt /
MBh, 12, 149, 28.2 aho dhik sunṛśaṃsena jambukenālpamedhasā /
MBh, 12, 149, 37.1 yat karoti śubhaṃ karma tathādharmaṃ sudāruṇam /
MBh, 12, 149, 92.1 bhīmaḥ sughoraśca tathā nīlameghasamaprabhaḥ /
MBh, 12, 149, 96.1 sarve vikrāntavīryāśca asmin deśe sudāruṇāḥ /
MBh, 12, 150, 5.2 vasanti vāsānmārgasthāḥ suramye tarusattame //
MBh, 12, 150, 15.2 puṣpasaṃmodane kāle vāśatāṃ sumanoharam //
MBh, 12, 152, 15.1 sumahāntyapi śāstrāṇi dhārayanti bahuśrutāḥ /
MBh, 12, 152, 26.3 suvratāḥ sthiramaryādāstān upāssva ca pṛccha ca //
MBh, 12, 152, 32.1 sukhapriyaistān sumahāpratāpān yatto 'pramattaśca samarthayethāḥ /
MBh, 12, 154, 22.1 maitro 'tha śīlasampannaḥ susahāyaparaśca yaḥ /
MBh, 12, 154, 23.1 suvṛttaḥ śīlasampannaḥ prasannātmātmavid budhaḥ /
MBh, 12, 154, 35.1 etasya tu mahāprājña doṣasya sumahān guṇaḥ /
MBh, 12, 155, 3.2 trīṃl lokāṃstapasā siddhāḥ paśyanti susamāhitāḥ //
MBh, 12, 155, 6.2 tapasaiva sutaptena naraḥ pāpād vimucyate //
MBh, 12, 159, 17.2 avīryo vedanād vidyāt suvīryo vīryavattaram //
MBh, 12, 160, 2.2 matastu mama dharmajña khaḍga eva susaṃśitaḥ //
MBh, 12, 160, 31.2 tadā himavataḥ pṛṣṭhe suramye padmatārake //
MBh, 12, 160, 41.1 tataḥ sutumulaṃ dṛṣṭvā tad adbhutam upasthitam /
MBh, 12, 160, 66.2 manave sūryaputrāya daduḥ khaḍgaṃ suvistaram //
MBh, 12, 160, 86.1 ityeṣa prathamaḥ kalpo vyākhyātaste suvistaraḥ /
MBh, 12, 161, 16.1 kāṣāyavasanāścānye śmaśrulā hrīsusaṃvṛtāḥ /
MBh, 12, 161, 22.1 asmiṃstu vai susaṃvṛtte durlabhe paramapriye /
MBh, 12, 161, 29.2 palāśaphalamūlāśā vāyubhakṣāḥ susaṃyatāḥ //
MBh, 12, 161, 36.1 sucāruveṣābhir alaṃkṛtābhir madotkaṭābhiḥ priyavādinībhiḥ /
MBh, 12, 161, 48.1 sucāruvarṇākṣaraśabdabhūṣitāṃ manonugāṃ nirdhutavākyakaṇṭakām /
MBh, 12, 162, 39.2 sabrahmacārī taddeśyaḥ sakhā tasyaiva supriyam /
MBh, 12, 163, 8.3 giriprastheṣu ramyeṣu śubheṣu susugandhiṣu //
MBh, 12, 163, 10.2 śṛṇvan suramaṇīyāni vipro 'gacchata gautamaḥ //
MBh, 12, 163, 11.1 tato 'paśyat suramye sa suvarṇasikatācite /
MBh, 12, 163, 13.1 tasya mūlaṃ susaṃsiktaṃ varacandanavāriṇā /
MBh, 12, 164, 5.1 vahniṃ cāpi susaṃdīptaṃ mīnāṃścaiva supīvarān /
MBh, 12, 164, 5.1 vahniṃ cāpi susaṃdīptaṃ mīnāṃścaiva supīvarān /
MBh, 12, 165, 6.3 kathaṃ vā sukṛtaṃ me syād iti buddhyānvacintayat //
MBh, 12, 165, 21.2 brāhmaṇā mṛṣṭavasanāḥ suprītāḥ sma tadābhavan //
MBh, 12, 165, 28.1 sa bhuktavān suviśrānto gautamo 'cintayat tadā /
MBh, 12, 165, 28.2 hāṭakasyābhirūpasya bhāro 'yaṃ sumahānmayā /
MBh, 12, 166, 15.2 ārtanādaśca sumahān abhūt tasya niveśane //
MBh, 12, 167, 11.3 sakhāyaṃ me sudayitaṃ gautamaṃ jīvayetyuta //
MBh, 12, 167, 17.1 śāpaśca sumahāṃstasya dattaḥ suragaṇaistadā /
MBh, 12, 167, 18.2 saṃsmṛtya cāpi sumahad ākhyānaṃ puruṣarṣabha /
MBh, 12, 169, 24.2 chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ //
MBh, 12, 170, 11.1 ākiṃcanye ca rājye ca viśeṣaḥ sumahān ayam /
MBh, 12, 171, 6.1 susambaddhau tu tau damyau damanāyābhiniḥsṛtau /
MBh, 12, 172, 4.2 suvāg bahumato loke prājñaścarasi bālavat //
MBh, 12, 172, 19.1 sumahāntam api grāsaṃ grase labdhaṃ yadṛcchayā /
MBh, 12, 172, 24.2 pratyācakṣe na cāpyenam anurudhye sudurlabham //
MBh, 12, 173, 9.2 sudurlabham avāpyaitad adoṣānmartum icchasi //
MBh, 12, 173, 34.2 jugupsitāṃ sukṛpaṇāṃ pāpāṃ vṛttim upāsate //
MBh, 12, 173, 37.2 susampūrṇaḥ svayā yonyā labdhalābho 'si kāśyapa //
MBh, 12, 173, 42.1 ye kecana svadhyayanāḥ prāptā yajanayājanam /
MBh, 12, 173, 43.2 uta jātāḥ sunakṣatre sutīrthāḥ sumuhūrtajāḥ //
MBh, 12, 173, 43.2 uta jātāḥ sunakṣatre sutīrthāḥ sumuhūrtajāḥ //
MBh, 12, 173, 43.2 uta jātāḥ sunakṣatre sutīrthāḥ sumuhūrtajāḥ //
MBh, 12, 174, 8.1 suśīghram api dhāvantaṃ vidhānam anudhāvati /
MBh, 12, 175, 16.2 brahmā vai sumahātejā ya ete pañca dhātavaḥ //
MBh, 12, 178, 10.2 samanvitaḥ svadhiṣṭhānaḥ samyak pacati pāvakaḥ //
MBh, 12, 180, 6.2 na gṛhyate susūkṣmatvād yathā jyotir na saṃśayaḥ //
MBh, 12, 183, 13.1 susukhaḥ pavanaḥ svarge gandhaśca surabhistathā /
MBh, 12, 184, 1.3 tapasaśca sutaptasya svādhyāyasya hutasya ca //
MBh, 12, 185, 4.1 mokṣāśramaṃ yaḥ kurute yathoktaṃ śuciḥ susaṃkalpitabuddhiyuktaḥ /
MBh, 12, 186, 21.2 suśṛtaṃ pāyase brūyād yavāgvāṃ kṛsare tathā //
MBh, 12, 187, 36.2 manaḥ suniyataṃ yasya sa sukhī pretya ceha ca //
MBh, 12, 187, 58.1 na bhavati viduṣāṃ tato bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet /
MBh, 12, 188, 2.1 yathā svanuṣṭhitaṃ dhyānaṃ tathā kurvanti yoginaḥ /
MBh, 12, 192, 29.1 tapaso 'sya sutaptasya tathā sucaritasya ca /
MBh, 12, 192, 29.1 tapaso 'sya sutaptasya tathā sucaritasya ca /
MBh, 12, 192, 93.1 tato me sukṛtaṃ karma kṛtam ātmaviśuddhaye /
MBh, 12, 192, 105.2 prastutaṃ sumahat kāryam āvayor gahvaraṃ yathā /
MBh, 12, 192, 108.2 vipradharmaśca sugurur mām anātmānam āviśat //
MBh, 12, 193, 8.2 kṛtaḥ prayatnaḥ sumahān sarveṣāṃ saṃnidhāviha /
MBh, 12, 193, 10.1 sādhyā viśve 'tha maruto jyotīṃṣi sumahānti ca /
MBh, 12, 193, 19.2 jyotirjvālā sumahatī jagāma tridivaṃ tadā //
MBh, 12, 193, 20.1 hāhākārastato dikṣu sarvāsu sumahān abhūt /
MBh, 12, 193, 27.2 yogajāpakayor dṛṣṭaṃ phalaṃ sumahad adya vai /
MBh, 12, 193, 31.2 pṛṣṭhato 'nuyayū rājan sarve suprītamānasāḥ //
MBh, 12, 195, 13.2 tadvat subuddhiḥ samam indriyatvād budhaḥ paraṃ paśyati svaṃ svabhāvam //
MBh, 12, 195, 14.2 śrotrādiyuktaḥ sumanāḥ subuddhir liṅgāt tathā gacchati liṅgam anyat //
MBh, 12, 196, 10.1 tathā buddhipradīpena dūrasthaṃ suvipaścitaḥ /
MBh, 12, 199, 32.1 anāgatiṃ sukṛtimatāṃ parāṃ gatiṃ svayaṃbhuvaṃ prabhavanidhānam avyayam /
MBh, 12, 200, 38.1 eṣa bhūtapatistāta svadhyakṣaśca prakīrtitaḥ /
MBh, 12, 202, 2.1 yaccāsya tejaḥ sumahad yacca karma purātanam /
MBh, 12, 203, 3.2 śiṣyaḥ paramamedhāvī śreyo'rthī susamāhitaḥ /
MBh, 12, 207, 11.1 suduṣkaraṃ brahmacaryam upāyaṃ tatra me śṛṇu /
MBh, 12, 207, 29.1 sudurgam iva panthānam atītya guṇabandhanam /
MBh, 12, 211, 7.2 suparyavasitārthaś ca nirdvaṃdvo naṣṭasaṃśayaḥ //
MBh, 12, 211, 8.2 śāśvataṃ sukham atyantam anvicchan sa sudurlabham //
MBh, 12, 213, 12.1 avairakṛt sūpacāraḥ samo nindāpraśaṃsayoḥ /
MBh, 12, 213, 12.2 suvṛttaḥ śīlasampannaḥ prasannātmātmavān budhaḥ /
MBh, 12, 216, 20.1 chatraṃ tavāsīt sumahat sauvarṇaṃ maṇibhūṣitam /
MBh, 12, 216, 21.1 yūpastavāsīt sumahān yajataḥ sarvakāñcanaḥ /
MBh, 12, 217, 3.1 dṛṣṭvā sukṛpaṇāṃ cemām avasthām ātmano bale /
MBh, 12, 218, 22.3 dvitīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 218, 24.3 tṛtīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 218, 25.3 tṛtīyaṃ pādam agniste sudhṛtaṃ dhārayiṣyati //
MBh, 12, 218, 26.3 caturthaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 219, 9.2 āśāḥ suśarmyāḥ suhṛdāṃ sukurvan yathā niyukto 'smi tathā vahāmi //
MBh, 12, 219, 9.2 āśāḥ suśarmyāḥ suhṛdāṃ sukurvan yathā niyukto 'smi tathā vahāmi //
MBh, 12, 220, 10.1 caturdantaṃ sudāntaṃ ca vāraṇendraṃ śriyā vṛtam /
MBh, 12, 220, 14.2 tapasā bhāvitatvād vā sarvathaitat suduṣkaram //
MBh, 12, 220, 22.2 kastvad anya imā vācaḥ sukrūrā vaktum arhati //
MBh, 12, 220, 40.1 tvām apyevaṃ sudurdharṣaṃ jvalantaṃ parayā śriyā /
MBh, 12, 220, 71.2 sucitre jīvaloke 'sminn upāsyaḥ kālaparyayāt //
MBh, 12, 220, 104.2 kālaṃ paśyati suvyaktaṃ pāṇāvāmalakaṃ yathā //
MBh, 12, 221, 30.1 susaṃmṛṣṭagṛhāścāsañ jitastrīkā hutāgnayaḥ /
MBh, 12, 221, 35.1 nityaṃ parvasu susnātāḥ svanuliptāḥ svalaṃkṛtāḥ /
MBh, 12, 221, 35.1 nityaṃ parvasu susnātāḥ svanuliptāḥ svalaṃkṛtāḥ /
MBh, 12, 221, 35.1 nityaṃ parvasu susnātāḥ svanuliptāḥ svalaṃkṛtāḥ /
MBh, 12, 221, 43.1 naike 'śnanti susampannaṃ na gacchanti parastriyam /
MBh, 12, 221, 74.1 prātaḥ prātaśca supraśnaṃ kalpanaṃ preṣaṇakriyāḥ /
MBh, 12, 221, 90.2 anekaratnākarabhūṣaṇā ca bhūḥ sughoṣaghoṣā bhuvanaukasāṃ jaye //
MBh, 12, 222, 8.2 nihnuvanti ca ye teṣāṃ samayaṃ sukṛtaṃ ca ye //
MBh, 12, 223, 9.1 sukhaśīlaḥ susaṃbhogaḥ subhojyaḥ svādaraḥ śuciḥ /
MBh, 12, 223, 9.1 sukhaśīlaḥ susaṃbhogaḥ subhojyaḥ svādaraḥ śuciḥ /
MBh, 12, 223, 9.1 sukhaśīlaḥ susaṃbhogaḥ subhojyaḥ svādaraḥ śuciḥ /
MBh, 12, 223, 9.2 suvākyaścāpyanīrṣyaśca tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 21.1 sāpatrapaśca yuktaśca suneyaḥ śreyase paraiḥ /
MBh, 12, 224, 74.2 yathedaṃ kurute 'dhyātmaṃ susūkṣmaṃ viśvam īśvaraḥ //
MBh, 12, 226, 9.1 tapasā vā sumahatā vidyānāṃ pāraṇena vā /
MBh, 12, 227, 11.1 pañcendriyajalāṃ ghorāṃ lobhakūlāṃ sudustarām /
MBh, 12, 228, 5.1 eteṣāṃ ced anudraṣṭā puruṣo 'pi sudāruṇaḥ /
MBh, 12, 230, 9.1 tapodharmeṇa saṃyuktastaponityaḥ susaṃśitaḥ /
MBh, 12, 231, 24.2 yathā gatir na dṛśyeta tathaiva sumahātmanaḥ //
MBh, 12, 233, 6.2 pravṛttilakṣaṇo dharmo nivṛttau ca subhāṣitaḥ //
MBh, 12, 233, 9.1 karma tveke praśaṃsanti svalpabuddhitarā narāḥ /
MBh, 12, 234, 7.1 vane mūlaphalāśī ca tapyan suvipulaṃ tapaḥ /
MBh, 12, 235, 1.3 dharmalabdhair yuto dārair agnīn utpādya suvrataḥ //
MBh, 12, 235, 25.2 svargo vimānasaṃyukto vedadṛṣṭaḥ supuṣpitaḥ //
MBh, 12, 236, 28.1 suśīlavṛtto vyapanītakalmaṣo na ceha nāmutra ca kartum īhate /
MBh, 12, 237, 29.2 te sarvalokeṣu mahīyamānā devāḥ samarthāḥ sukṛtaṃ vrajanti //
MBh, 12, 237, 32.1 āvartamānam ajaraṃ vivartanaṃ ṣaṇnemikaṃ dvādaśāraṃ suparva /
MBh, 12, 238, 2.2 sudāntair iva saṃyantā dṛḍhaiḥ paramavājibhiḥ //
MBh, 12, 241, 12.1 na bhavati viduṣāṃ mahad bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet /
MBh, 12, 243, 15.2 adhyātmaṃ sukṛtaprajñaḥ sukham avyayam aśnute //
MBh, 12, 246, 4.1 upāsate mahāvṛkṣaṃ sulubdhāstaṃ phalepsavaḥ /
MBh, 12, 251, 6.2 dharmasya niṣṭhā svācārastam evāśritya bhotsyase //
MBh, 12, 253, 12.2 kiṃ kṛtaṃ sukṛtaṃ karma tāta jājalinā purā /
MBh, 12, 253, 46.2 samutthāya susaṃhṛṣṭaḥ svāgatenābhyapūjayat //
MBh, 12, 254, 44.1 kṛṣiṃ sādhviti manyante sā ca vṛttiḥ sudāruṇā /
MBh, 12, 255, 4.3 na ca yajñaṃ vinindāmi yajñavit tu sudurlabhaḥ //
MBh, 12, 255, 7.3 tad eva sukṛtaṃ havyaṃ yena tuṣyanti devatāḥ //
MBh, 12, 255, 12.1 tasmāt svanuṣṭhitāt pūrve sarvān kāmāṃśca lebhire /
MBh, 12, 256, 20.1 samānāṃ śraddadhānānāṃ saṃyatānāṃ sucetasām /
MBh, 12, 257, 11.2 yaccāpi kiṃcit kartavyam anyaccokṣaiḥ susaṃskṛtam /
MBh, 12, 258, 16.2 pitā yad āha dharmaḥ sa vedeṣvapi suniścitaḥ //
MBh, 12, 258, 64.2 cirāyamāṇe tvayi ca ciram asmi suduḥkhitaḥ //
MBh, 12, 258, 75.1 upāsya bahulāstasminn āśrame sumahātapāḥ /
MBh, 12, 259, 18.2 pūrve pūrvatare caiva suśāsyā abhavañ janāḥ //
MBh, 12, 259, 25.1 vitrāsyamānāḥ sukṛto na kāmād ghnanti duṣkṛtīn /
MBh, 12, 259, 31.2 āśvāsayadbhiḥ subhṛśam anukrośāt tathaiva ca //
MBh, 12, 261, 20.1 anārambhāḥ sudhṛtayaḥ śucayo brahmasaṃśritāḥ /
MBh, 12, 261, 23.2 kruddho na caiva prahareta dhīmāṃs tathāsya tat pāṇipādaṃ suguptam //
MBh, 12, 261, 24.2 satyavrato mitabhāṣo 'pramattas tathāsya vāgdvāram atho suguptam //
MBh, 12, 261, 27.1 dvārāṇi yasya sarvāṇi suguptāni manīṣiṇaḥ /
MBh, 12, 261, 35.1 guṇāścātra sudurjñeyā jñātāścāpi suduṣkarāḥ /
MBh, 12, 261, 35.1 guṇāścātra sudurjñeyā jñātāścāpi suduṣkarāḥ /
MBh, 12, 263, 10.1 tataḥ svalpena kālena tuṣṭo jaladharastadā /
MBh, 12, 263, 29.3 īpsitaṃ manaso labdhvā varam anyaiḥ sudurlabham //
MBh, 12, 263, 32.3 vanaṃ praviśya sumahat tapa ārabdhavāṃstadā //
MBh, 12, 263, 47.2 etair lokāḥ susaṃruddhā devānāṃ mānuṣād bhayam /
MBh, 12, 263, 55.1 suprasannā hi te devā yat te dharme ratā matiḥ /
MBh, 12, 264, 15.1 tataḥ suruciraṃ dṛṣṭvā spṛhālagnena cakṣuṣā /
MBh, 12, 268, 4.1 susukhaṃ bata jīvāmi yasya me nāsti kiṃcana /
MBh, 12, 269, 8.1 avakīrṇaḥ suguptaśca na vācā hyapriyaṃ vadet /
MBh, 12, 269, 17.1 mahātmā suvrato dāntaḥ sarvatraivānapāśritaḥ /
MBh, 12, 271, 33.2 raktaṃ punaḥ sahyataraṃ sukhaṃ tu hāridravarṇaṃ susukhaṃ ca śuklam //
MBh, 12, 271, 37.2 sthānaṃ tathā durgatibhistu tasya prajāvisargān subahūn vadanti //
MBh, 12, 272, 39.2 bhagavaṃstvatprasādena ditijaṃ sudurāsadam /
MBh, 12, 272, 41.1 tato dundubhayaścaiva śaṅkhāśca sumahāsvanāḥ /
MBh, 12, 272, 44.2 ṛṣibhiḥ stūyamānasya rūpam āsīt sudurdṛśam //
MBh, 12, 273, 2.2 gātrakampaśca sumahāñ śvāsaścāpyabhavanmahān /
MBh, 12, 273, 3.1 śivā cāśivasaṃkāśā tasya vaktrāt sudāruṇā /
MBh, 12, 273, 4.1 gṛdhrakaṅkavaḍāścaiva vāco 'muñcan sudāruṇāḥ /
MBh, 12, 273, 7.1 sa vajraḥ sumahātejāḥ kālāgnisadṛśopamaḥ /
MBh, 12, 273, 15.2 kaṇṭhe jagrāha devendraṃ sulagnā cābhavat tadā //
MBh, 12, 273, 24.2 sthāpanā vai sumahatī tvayā deva pravartitā //
MBh, 12, 274, 17.2 devaiśca sumahābhāgair mahādevo vyatiṣṭhata //
MBh, 12, 274, 31.2 taṃ yajñaṃ sumahātejā bhīmair anucaraistadā /
MBh, 12, 274, 37.2 prādurbabhūva sumahān agniḥ kālānalopamaḥ //
MBh, 12, 274, 55.1 etanmāheśvaraṃ tejo jvaro nāma sudāruṇaḥ /
MBh, 12, 274, 60.1 imāṃ jvarotpattim adīnamānasaḥ paṭhet sadā yaḥ susamāhito naraḥ /
MBh, 12, 275, 4.1 udvegaṃ neha te kiṃcit susūkṣmam api lakṣaye /
MBh, 12, 276, 31.2 dīpyate tveva lokeṣu śanair api subhāṣitam //
MBh, 12, 276, 41.1 śiṣyopādhyāyikā vṛttir yatra syāt susamāhitā /
MBh, 12, 276, 54.2 avinīteṣu lubdheṣu sumahad daṇḍadhāraṇam //
MBh, 12, 278, 24.2 tapaḥ sucīrṇam iti ca provāca vṛṣabhadhvajaḥ //
MBh, 12, 279, 9.1 sukṛtāsukṛtaṃ karma niṣevya vividhaiḥ kramaiḥ /
MBh, 12, 279, 9.1 sukṛtāsukṛtaṃ karma niṣevya vividhaiḥ kramaiḥ /
MBh, 12, 280, 9.2 tasyāpi sumahāṃstāpaḥ prasthitasyopajāyate //
MBh, 12, 283, 1.4 svalpāpyarthāḥ praśasyante dharmasyārthe mahāphalāḥ //
MBh, 12, 285, 4.1 sukṣetrācca subījācca puṇyo bhavati saṃbhavaḥ /
MBh, 12, 285, 4.1 sukṣetrācca subījācca puṇyo bhavati saṃbhavaḥ /
MBh, 12, 285, 38.1 praśritā vinayopetā damanityāḥ susaṃśitāḥ /
MBh, 12, 286, 3.2 prayāti lokān amaraiḥ sudurlabhān niṣevate svargaphalaṃ yathāsukham //
MBh, 12, 286, 5.1 paribarhaiḥ susampannam udyataṃ tulyatāṃ gatam /
MBh, 12, 286, 28.2 yenāvṛtaḥ kurute samprayukto ghorāṇi karmāṇi sudāruṇāni //
MBh, 12, 286, 41.2 evad vai sarvam ākhyātaṃ muninā sumahātmanā /
MBh, 12, 287, 9.2 śubhāśubheṣu saktātmā prāpnoti sumahad bhayam //
MBh, 12, 288, 22.2 yasmai vācaṃ supraśastāṃ vadanti sa vai devān gacchati saṃyatātmā //
MBh, 12, 288, 28.1 catvāri yasya dvārāṇi suguptānyamarottamāḥ /
MBh, 12, 289, 5.1 ūrdhvaṃ sa dehāt suvyaktaṃ vimucyed iti nānyathā /
MBh, 12, 289, 16.2 antaṃ gacchanti rājendra tathā yogāḥ sudurbalāḥ //
MBh, 12, 289, 36.1 sārathiśca yathā yuktvā sadaśvān susamāhitaḥ /
MBh, 12, 289, 54.1 sustheyaṃ kṣuradhārāsu niśitāsu mahīpate /
MBh, 12, 289, 59.1 tamaśca kaṣṭaṃ sumahad rajaśca sattvaṃ ca śuddhaṃ prakṛtiṃ parāṃ ca /
MBh, 12, 289, 59.2 siddhiṃ ca devīṃ varuṇasya patnīṃ tejaśca kṛtsnaṃ sumahacca dhairyam //
MBh, 12, 290, 28.1 prajāpatīn ṛṣīṃścaiva mārgāṃśca subahūn varān /
MBh, 12, 290, 42.1 brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām /
MBh, 12, 290, 66.1 hasitotkruṣṭanirghoṣaṃ nānājñānasudustaram /
MBh, 12, 290, 80.2 yathānyāyaṃ tvayā tāta praśnaḥ pṛṣṭaḥ susaṃkaṭaḥ /
MBh, 12, 291, 10.1 svakṣaraṃ praśritaṃ vākyaṃ madhuraṃ cāpyanulbaṇam /
MBh, 12, 292, 22.1 niyamān suvicitrāṃśca vividhāni tapāṃsi ca /
MBh, 12, 297, 4.1 satkṛtya paripṛṣṭaḥ san sumahātmā mahātapāḥ /
MBh, 12, 306, 4.1 varaṃ vṛṇīṣva viprarṣe yad iṣṭaṃ te sudurlabham /
MBh, 12, 307, 2.1 tapasā vā sumahatā karmaṇā vā śrutena vā /
MBh, 12, 308, 9.1 sā susūkṣmāṃ kathāṃ śrutvā tathyaṃ neti sasaṃśayā /
MBh, 12, 308, 11.2 videhānāṃ purīṃ subhrūr jagāma kamalekṣaṇā //
MBh, 12, 308, 24.1 pārāśaryasagotrasya vṛddhasya sumahātmanaḥ /
MBh, 12, 308, 27.1 tenāhaṃ sāṃkhyamukhyena sudṛṣṭārthena tattvataḥ /
MBh, 12, 308, 60.2 ayaṃ cāpi sukaṣṭaste dvitīyo ''śramasaṃkaraḥ //
MBh, 12, 308, 80.1 eṣām ekaikaśo 'rthānāṃ saukṣmyādīnāṃ sulakṣaṇam /
MBh, 12, 308, 97.2 suśliṣṭāni tathā rājan prāṇinām iha saṃbhavaḥ //
MBh, 12, 308, 138.1 paratantraḥ sadā rājā svalpe so 'pi prasajjate /
MBh, 12, 308, 190.2 suptā suśaraṇā prītā śvo gamiṣyāmi maithila //
MBh, 12, 309, 2.2 prākṛtena suvṛttena carantam akutobhayam /
MBh, 12, 309, 3.1 dharmaṃ putra niṣevasva sutīkṣṇau hi himātapau /
MBh, 12, 309, 11.1 ye tu tuṣṭāḥ suniyatāḥ satyāgamaparāyaṇāḥ /
MBh, 12, 309, 26.2 kliśyante parigatavedanāśarīrā bahvībhiḥ subhṛśam adharmavāsanābhiḥ //
MBh, 12, 309, 30.1 yo lubdhaḥ subhṛśaṃ priyānṛtaśca manuṣyaḥ satatanikṛtivañcanāratiḥ syāt /
MBh, 12, 309, 70.2 chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ //
MBh, 12, 309, 75.2 sumahad dhairyam ālambya dharmaṃ sarvātmanā kuru //
MBh, 12, 309, 77.1 na dehabhede maraṇaṃ vijānatāṃ na ca praṇāśaḥ svanupālite pathi /
MBh, 12, 312, 33.2 suvibhaktajalākrīḍaṃ ramyaṃ puṣpitapādapam //
MBh, 12, 312, 35.1 taṃ cāruveṣāḥ suśroṇyastaruṇyaḥ priyadarśanāḥ /
MBh, 12, 312, 39.2 suramyaṃ darśayāmāsur ekaikaśyena bhārata //
MBh, 12, 313, 32.2 svayaṃ ca śakyaṃ tad draṣṭuṃ susamāhitacetasā //
MBh, 12, 315, 3.1 anyonyaṃ ca sabhājyaivaṃ suprītamanasaḥ punaḥ /
MBh, 12, 315, 11.1 taṃ dadarśāśramapade nāradaḥ sumahātapāḥ /
MBh, 12, 316, 19.1 ākiṃcanyaṃ susaṃtoṣo nirāśīṣṭvam acāpalam /
MBh, 12, 316, 31.2 snehajālasamākṛṣṭān paśya jantūn suduḥkhitān //
MBh, 12, 316, 37.2 chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ //
MBh, 12, 319, 10.2 antarikṣacaraḥ śrīmān vyāsaputraḥ suniścitaḥ //
MBh, 12, 319, 19.2 suniścitam ihāyāti vimuktam iva niḥspṛham //
MBh, 12, 319, 22.1 pitṛbhakto dṛḍhatapāḥ pituḥ sudayitaḥ sutaḥ /
MBh, 12, 320, 1.2 ityevam uktvā vacanaṃ brahmarṣiḥ sumahātapāḥ /
MBh, 12, 321, 14.1 nāradaḥ sumahad bhūtaṃ lokān sarvān acīcarat /
MBh, 12, 321, 22.2 upopaviṣṭaḥ suprīto nārado bhagavān ṛṣiḥ //
MBh, 12, 322, 3.1 vedāḥ svadhītā mama lokanātha taptaṃ tapo nānṛtam uktapūrvam /
MBh, 12, 322, 9.1 atīndriyāś cānaśanāś ca tatra niṣpandahīnāḥ susugandhinaśca /
MBh, 12, 323, 22.2 sutaptaṃ vastapo viprāḥ prasannenāntarātmanā //
MBh, 12, 323, 31.1 vratāvasāne suśubhānnarān dadṛśire vayam /
MBh, 12, 323, 46.1 tato 'smān supariśrāntāṃstapasā cāpi karśitān /
MBh, 12, 323, 53.1 evaṃ sutapasā caiva havyakavyaistathaiva ca /
MBh, 12, 324, 17.2 cintayāmāsur avyagrāḥ sukṛtaṃ hi nṛpasya tat //
MBh, 12, 324, 23.3 yajñeṣu suhutāṃ viprair vasor dhārāṃ mahātmabhiḥ //
MBh, 12, 325, 4.3 amṛta vyoma sanātana sadasadvyaktāvyakta ṛtadhāman pūrvādideva vasuprada prajāpate suprajāpate vanaspate /
MBh, 12, 325, 4.8 aparājita mānasika paramasvāmin susnāta haṃsa paramahaṃsa paramayājñika sāṃkhyayoga amṛteśaya hiraṇyeśaya /
MBh, 12, 326, 56.2 pibāmi suhutaṃ havyaṃ kavyaṃ ca śraddhayānvitam //
MBh, 12, 326, 83.1 tatrāhaṃ dānavān hatvā subahūn devakaṇṭakān /
MBh, 12, 326, 90.2 vāsaviḥ susahāyo vai mama hyeko bhaviṣyati //
MBh, 12, 326, 116.2 ekāntabhāvopagata ekānte susamāhitaḥ //
MBh, 12, 327, 16.1 sumantur jaiminiścaiva pailaśca sudṛḍhavrataḥ /
MBh, 12, 327, 21.1 mayā hi sumahat taptaṃ tapaḥ paramadāruṇam /
MBh, 12, 327, 40.2 sa mahāniyamo nāma tapaścaryā sudāruṇā //
MBh, 12, 327, 45.1 sutaptaṃ vastapo devā mamārādhanakāmyayā /
MBh, 12, 327, 89.2 yugānte sa suptaḥ susaṃkṣipya lokān yugādau prabuddho jagaddhyutsasarja //
MBh, 12, 327, 107.2 samāgamaṃ carṣidivaukasām imaṃ niśamya bhaktāḥ susukhaṃ labhante //
MBh, 12, 329, 23.4 ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāvekenāpa ekena sendrān devān /
MBh, 12, 329, 24.2 viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate /
MBh, 12, 329, 29.6 anindrāścābalā lokāḥ supradhṛṣyā babhūvuḥ //
MBh, 12, 330, 52.1 nāgṛhṇāt pāvakaḥ śubhraṃ makheṣu suhutaṃ haviḥ /
MBh, 12, 330, 63.1 ṛṣibhir brahmaṇā caiva vibudhaiśca supūjitaḥ /
MBh, 12, 331, 1.2 brahman sumahad ākhyānaṃ bhavatā parikīrtitam /
MBh, 12, 331, 17.2 śvetadvīpād upāvṛtte tasmin vā sumahātmani //
MBh, 12, 331, 23.2 tapaścarantau sumahad ātmaniṣṭhau mahāvratau //
MBh, 12, 331, 26.2 svāsyau pṛthulalāṭau ca suhanū subhrunāsikau //
MBh, 12, 331, 26.2 svāsyau pṛthulalāṭau ca suhanū subhrunāsikau //
MBh, 12, 331, 47.3 sāṅgān āvartayan vedāṃstapastepe suduścaram //
MBh, 12, 334, 14.1 tapasāṃ nidhiḥ sumahatāṃ mahato yaśasaśca bhājanam ariṣṭakahā /
MBh, 12, 335, 44.1 sunāsikena kāyena bhūtvā candraprabhastadā /
MBh, 12, 336, 18.2 tapasā vai sutaptena damena niyamena ca //
MBh, 12, 336, 38.2 raucyaḥ putrāya śuddhāya suvratāya sumedhase //
MBh, 12, 336, 52.1 dharmajñānena caitena suprayuktena karmaṇā /
MBh, 12, 336, 60.2 tasyāpyakathayat pūrvaṃ nāradaḥ sumahātapāḥ //
MBh, 12, 336, 75.2 susūkṣmasattvasaṃyuktaṃ saṃyuktaṃ tribhir akṣaraiḥ /
MBh, 12, 336, 79.1 evaṃ hi sumahābhāgo nārado gurave mama /
MBh, 12, 337, 11.1 sumantur jaiminiścaiva pailaśca sudṛḍhavrataḥ /
MBh, 12, 337, 40.3 tapasā ca sutaptena yamena niyamena ca //
MBh, 12, 337, 56.1 mayā hi sumahat taptaṃ tapaḥ paramadāruṇam /
MBh, 12, 338, 25.2 tathā taṃ puruṣaṃ viśvaṃ paramaṃ sumahattamam /
MBh, 12, 341, 8.2 kadācid atithiḥ prāpto brāhmaṇaḥ susamāhitaḥ //
MBh, 12, 347, 4.2 madviyogena suśroṇi viyuktā dharmasetunā //
MBh, 12, 352, 1.2 āścaryaṃ nātra saṃdehaḥ suprīto 'smi bhujaṃgama /
MBh, 12, 353, 6.1 yadā ca mama rāmeṇa yuddham āsīt sudāruṇam /
MBh, 13, 1, 68.1 yathā chāyātapau nityaṃ susambaddhau nirantaram /
MBh, 13, 2, 16.1 sudakṣiṇo madhuravāg anasūyur jitendriyaḥ /
MBh, 13, 2, 19.2 nāmnā sudarśanā rājan rūpeṇa ca sudarśanā //
MBh, 13, 2, 73.2 sukṛtaṃ duṣkṛtaṃ cāpi karma dharmabhṛtāṃ vara //
MBh, 13, 3, 11.1 tapovighnakarī caiva pañcacūḍā susaṃmatā /
MBh, 13, 4, 36.2 vyatyāsaḥ pādape cāpi suvyaktaṃ te kṛtaḥ śubhe //
MBh, 13, 4, 45.1 evam astviti hovāca svāṃ bhāryāṃ sumahātapāḥ /
MBh, 13, 5, 19.2 sudīrgham abhiniḥśvasya dīno vākyam uvāca ha //
MBh, 13, 5, 23.1 anukrośo hi sādhūnāṃ sumahad dharmalakṣaṇam /
MBh, 13, 6, 33.2 na gacchataḥ svargalokaṃ sukṛteneha karmaṇā //
MBh, 13, 6, 42.1 pāpam utsṛjate loke sarvaṃ prāpya sudurlabham /
MBh, 13, 6, 45.2 sunihitam api cārthaṃ daivatai rakṣyamāṇaṃ vyayaguṇam api sādhuṃ karmaṇā saṃśrayante //
MBh, 13, 6, 46.1 bhavati manujalokād devaloko viśiṣṭo bahutarasusamṛddhyā mānuṣāṇāṃ gṛhāṇi /
MBh, 13, 8, 9.1 susaṃskṛtāni prayatāḥ śucīni guṇavanti ca /
MBh, 13, 9, 3.2 yo na dadyāt pratiśrutya svalpaṃ vā yadi vā bahu /
MBh, 13, 9, 10.1 kiṃ tvayā pāpakaṃ karma kṛtaṃ pūrvaṃ sudāruṇam /
MBh, 13, 9, 16.2 susamiddho yathā dīptaḥ pāvakastadvidhaḥ smṛtaḥ //
MBh, 13, 10, 20.2 evaṃ hi sumahān kālo vyatyakrāmat sa tasya vai //
MBh, 13, 10, 34.1 atharvavede vede ca babhūvarṣiḥ suniścitaḥ /
MBh, 13, 10, 46.2 kautūhalaṃ me subhṛśaṃ tattvena kathayasva me //
MBh, 13, 11, 16.2 vasāmi nityaṃ subahūdakāsu siṃhair gajaiścākulitodakāsu /
MBh, 13, 11, 19.2 tasmin hi dharmaḥ sumahānniviṣṭo brahmaṇyatā cātra tathā priyatvam //
MBh, 13, 12, 8.2 saro 'paśyat suruciraṃ pūrṇaṃ paramavāriṇā /
MBh, 13, 12, 18.1 aṭavyāṃ ca sughorāyāṃ tṛṣṇārto naṣṭacetanaḥ /
MBh, 13, 12, 18.2 saraḥ suruciraprakhyam apaśyaṃ pakṣibhir vṛtam //
MBh, 13, 12, 35.2 purā suduḥsahaṃ bhadre mama duḥkhaṃ tvayā kṛtam //
MBh, 13, 12, 44.1 varaṃ ca vṛṇu rājendra yaṃ tvam icchasi suvrata /
MBh, 13, 14, 4.2 ṛṣayaḥ suvratā dāntāḥ śṛṇvantu gadatastava //
MBh, 13, 14, 11.1 yad avāptaṃ ca me pūrvaṃ sāmbahetoḥ suduṣkaram /
MBh, 13, 14, 40.1 suduḥkhānniyamāṃstāṃstān vahataḥ sutapo'nvitān /
MBh, 13, 14, 40.1 suduḥkhānniyamāṃstāṃstān vahataḥ sutapo'nvitān /
MBh, 13, 14, 41.1 supūjitaṃ devagaṇair mahātmabhiḥ śivādibhir bhārata puṇyakarmabhiḥ /
MBh, 13, 14, 49.1 tapaḥ sumahad āsthāya toṣayeśānam īśvaram /
MBh, 13, 14, 55.1 ardyamānāśca vibudhā graheṇa subalīyasā /
MBh, 13, 14, 108.1 raktākṣaṃ sumahānāsaṃ sukarṇaṃ sukaṭītaṭam /
MBh, 13, 14, 108.1 raktākṣaṃ sumahānāsaṃ sukarṇaṃ sukaṭītaṭam /
MBh, 13, 14, 108.1 raktākṣaṃ sumahānāsaṃ sukarṇaṃ sukaṭītaṭam /
MBh, 13, 14, 108.2 supārśvaṃ vipulaskandhaṃ surūpaṃ cārudarśanam //
MBh, 13, 14, 112.1 īśvaraḥ sumahātejāḥ saṃvartaka ivānalaḥ /
MBh, 13, 14, 135.1 tacchūlam atitīkṣṇāgraṃ subhīmaṃ lomaharṣaṇam /
MBh, 13, 14, 139.1 dīptadhāraḥ suraudrāsyaḥ sarpakaṇṭhāgraveṣṭitaḥ /
MBh, 13, 14, 149.3 tato 'ham astuvaṃ devaṃ stavenānena suvratam //
MBh, 13, 14, 199.2 sarvartukusumair yuktān snigdhapatrān suśākhinaḥ /
MBh, 13, 15, 13.2 śaradīva suduṣprekṣyaṃ pariviṣṭaṃ divākaram //
MBh, 13, 15, 17.1 yogīśvarāḥ subahavo yogadaṃ pitaraṃ gurum /
MBh, 13, 15, 48.1 mama mūrdhni ca divyānāṃ kusumānāṃ sugandhinām /
MBh, 13, 15, 48.2 rāśayo nipatanti sma vāyuśca susukho vavau //
MBh, 13, 15, 51.2 brūhi yādavaśārdūla yān icchasi sudurlabhān //
MBh, 13, 16, 11.1 namaskṛtvā tu sa prāha devadevāya suvrata /
MBh, 13, 16, 27.1 aho mūḍhāḥ sma suciram imaṃ kālam acetasaḥ /
MBh, 13, 17, 94.2 śākho viśākhastāmroṣṭho hyambujālaḥ suniścayaḥ //
MBh, 13, 17, 123.2 bahumālo mahāmālaḥ sumālo bahulocanaḥ //
MBh, 13, 17, 127.2 chatraṃ succhatro vikhyātaḥ sarvalokāśrayo mahān //
MBh, 13, 17, 134.2 varo varāho varado vareśaḥ sumahāsvanaḥ //
MBh, 13, 17, 136.2 carācarātmā sūkṣmātmā suvṛṣo govṛṣeśvaraḥ //
MBh, 13, 18, 5.2 ayonijānāṃ dāntānāṃ dharmajñānāṃ suvarcasām //
MBh, 13, 18, 17.3 ayajñavāhinaṃ pāpam akārṣīstvaṃ sudurmate //
MBh, 13, 19, 3.1 saṃdehaḥ sumahān eṣa viruddha iti me matiḥ /
MBh, 13, 19, 20.1 tatra devyā tapastaptaṃ śaṃkarārthaṃ suduścaram /
MBh, 13, 20, 22.2 divyaṃ saṃvatsaraṃ tatra raman vai sumahātapāḥ //
MBh, 13, 20, 33.1 anyānyapi suramyāṇi dadarśa subahūnyatha /
MBh, 13, 20, 33.1 anyānyapi suramyāṇi dadarśa subahūnyatha /
MBh, 13, 20, 43.1 sa ca tāsāṃ surūpāṇāṃ tasyaiva bhavanasya ca /
MBh, 13, 20, 46.3 suprajñātā supraśāntā śeṣā gacchantu chandataḥ //
MBh, 13, 20, 46.3 suprajñātā supraśāntā śeṣā gacchantu chandataḥ //
MBh, 13, 20, 60.2 na ca dahyanti gacchantyaḥ sutaptair api pāṃsubhiḥ //
MBh, 13, 21, 5.1 sa tena susukhoṣṇena tasyā hastasukhena ca /
MBh, 13, 22, 10.1 gacchasva sukṛtaṃ kṛtvā kiṃ vānyacchrotum icchasi /
MBh, 13, 22, 14.2 prāha vipraṃ tadā vipraḥ suprītenāntarātmanā //
MBh, 13, 24, 49.2 yeṣāṃ dārāḥ pratīkṣante suvṛṣṭim iva karṣakāḥ /
MBh, 13, 26, 43.1 urvaśīkṛttikāyoge gatvā yaḥ susamāhitaḥ /
MBh, 13, 26, 48.1 jambūmārge tribhir māsaiḥ saṃyataḥ susamāhitaḥ /
MBh, 13, 27, 10.2 bhīṣmāśritāḥ sumadhurāḥ sarvendriyamanoharāḥ //
MBh, 13, 27, 13.1 tān ṛṣīn sumahābhāgān antardhānagatān api /
MBh, 13, 27, 54.2 bibharti rūpaṃ so 'rkasya tamonāśāt sunirmalam //
MBh, 13, 27, 58.1 haṃsādibhiḥ subahubhir vividhaiḥ pakṣibhir vṛtām /
MBh, 13, 27, 80.1 vāyvīritābhiḥ sumahāsvanābhir drutābhir atyarthasamucchritābhiḥ /
MBh, 13, 27, 85.1 dakṣāṃ pṛthvīṃ bṛhatīṃ viprakṛṣṭāṃ śivām ṛtāṃ surasāṃ suprasannām /
MBh, 13, 27, 85.1 dakṣāṃ pṛthvīṃ bṛhatīṃ viprakṛṣṭāṃ śivām ṛtāṃ surasāṃ suprasannām /
MBh, 13, 27, 92.1 ṛṣiṣṭutāṃ viṣṇupadīṃ purāṇīṃ supuṇyatoyāṃ manasāpi loke /
MBh, 13, 27, 102.2 gaṅgām upāsya vidhivat siddhiṃ prāptaḥ sudurlabhām //
MBh, 13, 28, 3.1 tapasā vā sumahatā karmaṇā vā śrutena vā /
MBh, 13, 28, 22.2 mataṅgaḥ susukhaṃ prepsuḥ sthānaṃ sucaritād api //
MBh, 13, 28, 22.2 mataṅgaḥ susukhaṃ prepsuḥ sthānaṃ sucaritād api //
MBh, 13, 29, 6.2 sa tasyām eva suciraṃ mataṅga parivartate //
MBh, 13, 29, 16.2 vṛṇīṣva kāmam anyaṃ tvaṃ brāhmaṇyaṃ hi sudurlabham //
MBh, 13, 30, 2.1 suduṣkaraṃ vahan yogaṃ kṛśo dhamanisaṃtataḥ /
MBh, 13, 30, 9.2 sudurlabhaṃ tadāvāpya nānutiṣṭhanti mānavāḥ //
MBh, 13, 31, 1.3 suduṣprāpaṃ bravīṣi tvaṃ brāhmaṇyaṃ vadatāṃ vara //
MBh, 13, 32, 16.1 suvratā munayo ye ca brahmaṇyāḥ satyasaṃgarāḥ /
MBh, 13, 35, 2.1 sarvānnaḥ suhṛdastāta brāhmaṇāḥ sumanomukhāḥ /
MBh, 13, 37, 19.1 paryāyeṇa viśuddhena sunirṇiktena karmaṇā /
MBh, 13, 40, 34.2 sukṛśo vāyubhagnāṅgaḥ śakunir vikṛtastathā //
MBh, 13, 41, 18.2 prāvepata susaṃtrastaḥ śāpabhītastadā vibho //
MBh, 13, 41, 19.1 vimucya gurupatnīṃ tu vipulaḥ sumahātapāḥ /
MBh, 13, 42, 11.1 sā bhartre sarvam ācaṣṭa ruciḥ surucirānanā /
MBh, 13, 46, 7.2 abalāḥ svalpakaupīnāḥ suhṛdaḥ satyajiṣṇavaḥ //
MBh, 13, 47, 30.3 proktena caikanāmnāyaṃ viśeṣaḥ sumahān bhavet //
MBh, 13, 48, 45.2 janmavṛttasamaṃ loke suśliṣṭaṃ na virajyate //
MBh, 13, 49, 2.1 vipravādāḥ subahuśaḥ śrūyante putrakāritāḥ /
MBh, 13, 49, 4.1 patitasya ca bhāryāyāṃ bhartrā susamavetayā /
MBh, 13, 50, 3.2 udavāsakṛtārambho babhūva sumahāvrataḥ //
MBh, 13, 50, 7.1 gaṅgāyamunayor vegaṃ subhīmaṃ bhīmaniḥsvanam /
MBh, 13, 50, 15.1 jālaṃ suvitataṃ teṣāṃ navasūtrakṛtaṃ tathā /
MBh, 13, 50, 16.1 tataste sumahaccaiva balavacca suvartitam /
MBh, 13, 50, 16.1 tataste sumahaccaiva balavacca suvartitam /
MBh, 13, 50, 26.1 ityuktāste niṣādāstu subhṛśaṃ bhayakampitāḥ /
MBh, 13, 51, 4.3 sarvaṃ kartāsmi bhagavan yadyapi syāt suduṣkaram //
MBh, 13, 51, 31.2 gāvo hi sumahat tejaḥ prāṇināṃ ca sukhapradāḥ //
MBh, 13, 52, 1.2 saṃśayo me mahāprājña sumahān sāgaropamaḥ /
MBh, 13, 52, 2.1 kautūhalaṃ me sumahajjāmadagnyaṃ prati prabho /
MBh, 13, 52, 5.1 aho prabhāvaḥ sumahān āsīd vai sumahātmanoḥ /
MBh, 13, 52, 5.1 aho prabhāvaḥ sumahān āsīd vai sumahātmanoḥ /
MBh, 13, 53, 10.2 na ca paryāptam ityāha bhārgavaḥ sumahātapāḥ //
MBh, 13, 53, 22.1 na ca tau cakratuḥ kopaṃ daṃpatī sumahāvratau /
MBh, 13, 53, 51.1 snigdhagambhīrayā vācā bhārgavaḥ suprasannayā /
MBh, 13, 53, 52.1 sukumārau ca tau vidvān karābhyāṃ munisattamaḥ /
MBh, 13, 54, 12.1 samantataḥ praṇaditān dadarśa sumanoharān /
MBh, 13, 54, 14.1 gītadhvaniṃ sumadhuraṃ tathaivādhyayanadhvanim /
MBh, 13, 54, 14.2 haṃsān sumadhurāṃś cāpi tatra śuśrāva pārthivaḥ //
MBh, 13, 54, 24.2 paśya bhadre yathā bhāvāścitrā dṛṣṭāḥ sudurlabhāḥ //
MBh, 13, 54, 26.2 tapasā hi sutaptena krīḍatyeṣa tapodhanaḥ //
MBh, 13, 54, 35.2 na hi te vṛjinaṃ kiṃcit susūkṣmam api vidyate //
MBh, 13, 55, 20.1 na ca te 'bhūt susūkṣmo 'pi manyur manasi pārthiva /
MBh, 13, 56, 12.2 viśvāmitraṃ tava kule gādheḥ putraṃ sudhārmikam /
MBh, 13, 57, 35.2 vastrapradānena phalaṃ surūpaṃ gandhapradāne surabhir naraḥ syāt //
MBh, 13, 58, 19.1 yathāgnihotraṃ suhutaṃ sāyaṃ prātar dvijātinā /
MBh, 13, 58, 28.1 ko hyanyaḥ suprasādānāṃ suhṛdām alpatoṣiṇām /
MBh, 13, 59, 10.1 yad agnihotre suhute sāyaṃ prātar bhavet phalam /
MBh, 13, 60, 23.1 śubhaṃ vā yat prakurvanti prajā rājñā surakṣitāḥ /
MBh, 13, 61, 19.1 api cet sukṛtaṃ kṛtvā śaṅkerann api paṇḍitāḥ /
MBh, 13, 61, 24.1 mṛtyor vai kiṃkaro daṇḍastāpo vahneḥ sudāruṇaḥ /
MBh, 13, 61, 40.2 sukhaṃ te pratibudhyante susukhaṃ prasvapanti ca //
MBh, 13, 61, 70.1 agniṣṭomaprabhṛtibhir iṣṭvā ca svāptadakṣiṇaiḥ /
MBh, 13, 62, 12.1 krodham utpatitaṃ hitvā suśīlo vītamatsaraḥ /
MBh, 13, 62, 20.1 āśaṃsante hi pitaraḥ suvṛṣṭim iva karṣakāḥ /
MBh, 13, 63, 25.3 pradāya jāyate pretya kule subahugokule //
MBh, 13, 63, 35.2 gāḥ suprabhūtāḥ prāpnoti naraḥ pretya yaśastathā //
MBh, 13, 64, 4.2 kūpaḥ pravṛttapānīyaḥ supravṛttaśca nityaśaḥ //
MBh, 13, 64, 16.1 bhagavāṃścāsya suprīto vahnir bhavati nityaśaḥ /
MBh, 13, 65, 26.1 śītavātātapasahāṃ gṛhabhūmiṃ susaṃskṛtām /
MBh, 13, 65, 33.1 tasmāt krītvā mahīṃ dadyāt svalpām api vicakṣaṇaḥ /
MBh, 13, 65, 62.1 sukṛcchrām āpadaṃ prāptaścānnadaḥ puruṣastaret /
MBh, 13, 67, 14.2 yat tatra kṛtvā sumahat puṇyaṃ syāt tad bravīhi me /
MBh, 13, 67, 20.1 etat sudurlabhataram iha loke dvijottama /
MBh, 13, 67, 28.1 ratnadānaṃ ca sumahat puṇyam uktaṃ janādhipa /
MBh, 13, 67, 31.2 suvastraśca suveṣaśca bhavatītyanuśuśruma //
MBh, 13, 67, 31.2 suvastraśca suveṣaśca bhavatītyanuśuśruma //
MBh, 13, 69, 1.3 nṛgeṇa sumahat kṛcchraṃ yad avāptaṃ kurūdvaha //
MBh, 13, 69, 3.2 śrameṇa mahatā yuktāstasmiṃstoye susaṃvṛte //
MBh, 13, 70, 20.1 yānaṃ samāropya tu māṃ sa devo vāhair yuktaṃ suprabhaṃ bhānumantam /
MBh, 13, 70, 26.2 vaivasvatasyānumatāṃśca deśān adṛṣṭapūrvān subahūn apaśyam //
MBh, 13, 70, 31.2 vatsaiḥ prītāḥ suprajāḥ sopacārās tryahaṃ dattvā gorasair vartitavyam //
MBh, 13, 70, 35.2 antarjātāḥ sukrayajñānalabdhāḥ prāṇakrītā nirjitāścaudakāśca //
MBh, 13, 70, 50.2 gavāṃ rasāt paramaṃ nāsti kiṃcid gavāṃ dānaṃ sumahat tad vadanti //
MBh, 13, 70, 54.2 vidhijñānāṃ sumahān eṣa dharmo vidhiṃ hyādyaṃ vidhayaḥ saṃśrayanti //
MBh, 13, 72, 3.1 karmabhiścāpi suśubhaiḥ suvratā ṛṣayastathā /
MBh, 13, 72, 19.1 pratigṛhya ca yo dadyād gāḥ suśuddhena cetasā /
MBh, 13, 72, 39.1 antarjātāḥ sukrayajñānalabdhāḥ prāṇakrītā nirjitāścaukajāśca /
MBh, 13, 72, 40.1 balānvitāḥ śīlavayopapannāḥ sarvāḥ praśaṃsanti sugandhavatyaḥ /
MBh, 13, 72, 41.2 vatsaiḥ puṣṭaiḥ kṣīrapaiḥ supracārās tryahaṃ dattvā gorasair vartitavyam //
MBh, 13, 74, 2.2 niyamānāṃ phalaṃ kiṃ ca svadhītasya ca kiṃ phalam //
MBh, 13, 74, 10.1 svadhītasyāpi ca phalaṃ dṛśyate 'mutra ceha ca /
MBh, 13, 75, 24.2 lokān prāptāḥ puṇyaśīlāḥ suvṛttās tānme rājan kīrtyamānānnibodha //
MBh, 13, 76, 8.1 balānvitāḥ śīlavayopapannāḥ sarvāḥ praśaṃsanti sugandhavatyaḥ /
MBh, 13, 78, 1.2 śataṃ varṣasahasrāṇāṃ tapastaptaṃ suduścaram /
MBh, 13, 78, 25.1 taṃ cāruveṣāḥ suśroṇyaḥ sahasraṃ varayoṣitaḥ /
MBh, 13, 79, 8.2 dadhāti sukṛtāṃllokān punāti ca kulaṃ naraḥ //
MBh, 13, 79, 12.1 surūpā bahurūpāśca viśvarūpāśca mātaraḥ /
MBh, 13, 79, 17.3 vyasṛjata niyatātmavān dvijebhyaḥ subahu ca godhanam āptavāṃśca lokān //
MBh, 13, 80, 5.3 gatāḥ paramakaṃ sthānaṃ devair api sudurlabham //
MBh, 13, 80, 32.2 tasmai tuṣṭāḥ prayacchanti varān api sudurlabhān //
MBh, 13, 81, 20.1 apyekāṅge tu vo vastum icchāmi ca sukutsite /
MBh, 13, 82, 25.1 adityāstapyamānāyāstapo ghoraṃ suduścaram /
MBh, 13, 82, 40.2 tapasā mahatā caiva sukṛtena ca karmaṇā /
MBh, 13, 83, 2.1 rājyaṃ hi satataṃ duḥkham āśramāśca sudurvidāḥ /
MBh, 13, 83, 15.1 tatastaṃ darbhavinyāsaṃ bhittvā surucirāṅgadaḥ /
MBh, 13, 84, 46.3 kṛte ca tasmin bhavitā tavāpi sumahān guṇaḥ //
MBh, 13, 84, 60.2 āpadarthe hi saṃbandhaḥ susūkṣmo 'pi mahādyute //
MBh, 13, 90, 25.2 yatayo mokṣadharmajñā yogāḥ sucaritavratāḥ //
MBh, 13, 91, 15.1 kṛtvā ca dakṣiṇāgrān vai darbhān suprayataḥ śuciḥ /
MBh, 13, 91, 27.2 ūṣmapāḥ sumahābhāgāsteṣāṃ bhāgāḥ prakalpitāḥ //
MBh, 13, 94, 34.3 vinayārthaṃ suvidvāṃsam upāseyaṃ yathātatham //
MBh, 13, 95, 2.1 athāpaśyan supīnāṃsapāṇipādamukhodaram /
MBh, 13, 95, 16.2 ekadvārām anādeyāṃ sūpatīrthām akardamām //
MBh, 13, 95, 55.2 kṣudhārtāḥ supariśrāntāḥ śapathāyopacakramuḥ //
MBh, 13, 96, 7.1 sarveṣu tīrtheṣvatha dhūtapāpā jagmustato brahmasaraḥ supuṇyam /
MBh, 13, 96, 9.1 tān āha sarvān ṛṣimukhyān agastyaḥ kenādattaṃ puṣkaraṃ me sujātam /
MBh, 13, 97, 13.1 sā prasvinnā sucārvaṅgī padbhyāṃ duḥkhaṃ niyacchatī /
MBh, 13, 98, 17.2 dharmaste sumahān bhāvī na me 'trāsti vicāraṇā //
MBh, 13, 99, 2.2 supradarśā vanavatī citradhātuvibhūṣitā /
MBh, 13, 99, 6.2 taḍāgaṃ sukṛtaṃ deśe kṣetram eva mahāśrayam //
MBh, 13, 99, 14.1 taḍāgaṃ sukṛtaṃ yasya vasante tu mahāśrayam /
MBh, 13, 101, 19.2 tasmāt sumanasaḥ proktā naraiḥ sukṛtakarmabhiḥ //
MBh, 13, 101, 50.1 dīpahartā bhaved andhastamogatir asuprabhaḥ /
MBh, 13, 101, 59.2 dadhidrapsayutāḥ puṇyāḥ sugandhāḥ priyadarśanāḥ //
MBh, 13, 101, 61.2 tilān guḍasusampannān bhūtānām upahārayet //
MBh, 13, 102, 4.1 nahuṣo hi mahārāja rājarṣiḥ sumahātapāḥ /
MBh, 13, 102, 4.2 devarājyam anuprāptaḥ sukṛteneha karmaṇā //
MBh, 13, 102, 12.2 ahaṃkārābhibhūtasya sumahān atyavartata //
MBh, 13, 102, 23.1 adya hi tvā sudurbuddhī rathe yokṣyati devarāṭ /
MBh, 13, 102, 24.2 saṃcālya pāpakarmāṇam indrasthānāt sudurmatim //
MBh, 13, 102, 27.1 tata enaṃ sudurbuddhiṃ dhikśabdābhihatatviṣam /
MBh, 13, 103, 14.2 bhṛguḥ sa sumahātejāḥ pātanāya nṛpasya ha //
MBh, 13, 103, 22.3 tasmād āśu mahīṃ gaccha sarpo bhūtvā sudurmate //
MBh, 13, 104, 20.2 dhāvamānaṃ susaṃrabdhaṃ paśya māṃ rajasānvitam //
MBh, 13, 105, 9.2 vinītam ācāryakule suyuktaṃ gurukarmaṇi //
MBh, 13, 105, 19.2 atithivratāḥ suvratā ye janā vai pratiśrayaṃ dadati brāhmaṇebhyaḥ /
MBh, 13, 105, 20.2 meror agre yad vanaṃ bhāti ramyaṃ supuṣpitaṃ kiṃnaragītajuṣṭam /
MBh, 13, 105, 23.2 supuṣpitaṃ kiṃnararājajuṣṭaṃ priyaṃ vanaṃ nandanaṃ nāradasya /
MBh, 13, 105, 29.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā nirmalā vītaśokāḥ /
MBh, 13, 105, 30.3 yeṣām adeyam arhate nāsti kiṃcit sarvātithyāḥ suprasādā janāśca //
MBh, 13, 105, 32.3 ādityasya sumahāntaḥ suvṛttās tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 32.3 ādityasya sumahāntaḥ suvṛttās tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 35.2 tataḥ pare bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā viśokāḥ /
MBh, 13, 105, 37.1 svadāriṇāṃ dharmadhure mahātmanāṃ yathocite vartmani susthitānām /
MBh, 13, 105, 42.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā vītaśokāḥ /
MBh, 13, 107, 2.1 āyuṣmān kena bhavati svalpāyur vāpi mānavaḥ /
MBh, 13, 107, 74.2 snātvā ca nāvamṛjyeta gātrāṇi suvicakṣaṇaḥ //
MBh, 13, 107, 129.1 agnīn utpādya yatnena kriyāḥ suvihitāśca yāḥ /
MBh, 13, 108, 13.1 na jyeṣṭhān avamanyeta duṣkṛtaḥ sukṛto 'pi vā /
MBh, 13, 109, 47.2 sughoṣair madhuraiḥ śabdaiḥ suptaḥ sa pratibodhyate //
MBh, 13, 110, 44.2 sphāṭikair vajrasāraiśca stambhaiḥ sukṛtavedikam /
MBh, 13, 110, 61.1 anirdeśyavayorūpā devakanyāḥ svalaṃkṛtāḥ /
MBh, 13, 110, 66.2 ekastambhaṃ caturdvāraṃ saptabhaumaṃ sumaṅgalam /
MBh, 13, 110, 70.1 sudarśanābhir nārībhir madhurābhistathaiva ca /
MBh, 13, 110, 78.2 devakanyādhirūḍhaistu bhrājamānaiḥ svalaṃkṛtaiḥ //
MBh, 13, 110, 79.2 vimānam uttamaṃ divyaṃ susukhī hyadhirohati //
MBh, 13, 110, 101.2 vimānam uttamaṃ divyam āsthāya sumanoharam //
MBh, 13, 110, 113.1 sukumāryaśca nāryastaṃ ramamāṇāḥ suvarcasaḥ /
MBh, 13, 112, 4.3 pṛcchainaṃ sumahābhāgam etad guhyaṃ sanātanam //
MBh, 13, 112, 8.2 upagamya yathānyāyaṃ praśnaṃ papraccha suvrataḥ //
MBh, 13, 113, 15.1 dvijebhyo vedavṛddhebhyaḥ prayataḥ susamāhitaḥ /
MBh, 13, 116, 46.2 tasyāpi sumahān dharmo yaḥ pāpād vinivartate //
MBh, 13, 116, 59.1 yastu varṣaśataṃ pūrṇaṃ tapastapyet sudāruṇam /
MBh, 13, 118, 2.2 jānāmi tattvaṃ dharmajña prāṇatyāgaṃ suduṣkaram //
MBh, 13, 118, 11.2 vahatāṃ sumahābhāraṃ saṃnikarṣe svanaṃ prabho /
MBh, 13, 118, 12.2 tasmād apakramāmyeṣa bhayād asmāt sudāruṇāt //
MBh, 13, 118, 13.1 duḥkhaṃ hi mṛtyur bhūtānāṃ jīvitaṃ ca sudurlabham /
MBh, 13, 119, 14.1 gṛheṣu sunivāseṣu sukheṣu śayaneṣu ca /
MBh, 13, 119, 14.2 parārdhyeṣu mahābhāga svapāmīha supūjitaḥ //
MBh, 13, 119, 20.1 mama te darśanaṃ prāptaṃ taccaiva sukṛtaṃ purā /
MBh, 13, 120, 5.1 ātmavān bhava suprītaḥ svadharmacaraṇe rataḥ /
MBh, 13, 121, 17.1 yathā vedāḥ svadhītāśca yathā cendriyasaṃyamaḥ /
MBh, 13, 122, 5.1 bhavato bhāvitātmatvād dāyo 'yaṃ sumahānmama /
MBh, 13, 122, 5.2 bhūyo buddhyānupaśyāmi susamṛddhatapā iva //
MBh, 13, 122, 9.1 yathā hi sukṛte kṣetre phalaṃ vindati mānavaḥ /
MBh, 13, 124, 19.2 guptaguhyā sadā cāsmi susaṃmṛṣṭaniveśanā //
MBh, 13, 124, 22.2 sa devalokaṃ samprāpya nandane susukhaṃ vaset //
MBh, 13, 127, 38.1 tato 'bhavat punaḥ sarvaḥ prakṛtisthaḥ sudarśanaḥ /
MBh, 13, 128, 44.2 susaṃmṛṣṭopalipte ca sājyadhūmodgame gṛhe //
MBh, 13, 129, 11.2 dātā brāhmaṇasatkartā susaṃmṛṣṭaniveśanaḥ //
MBh, 13, 131, 40.1 sarvātithyaṃ trivargasya kurvāṇaḥ sumanāḥ sadā /
MBh, 13, 132, 49.2 api kīṭapipīlānām aśaraṇyaḥ sunirghṛṇaḥ //
MBh, 13, 132, 58.1 evaṃ dīrghāyuṣāṃ mārgaḥ suvṛttānāṃ sukarmaṇām /
MBh, 13, 132, 58.1 evaṃ dīrghāyuṣāṃ mārgaḥ suvṛttānāṃ sukarmaṇām /
MBh, 13, 133, 5.1 supratītamanā nityaṃ yaḥ prayacchati mānavaḥ /
MBh, 13, 133, 6.1 tatroṣya suciraṃ kālaṃ bhuktvā bhogān anuttamān /
MBh, 13, 133, 14.2 dhanarikte kule janma labhante svalpabuddhayaḥ //
MBh, 13, 133, 25.2 adveṣī sumukhaḥ ślakṣṇaḥ snigdhavāṇīpradaḥ sadā //
MBh, 13, 133, 38.2 hastapādaiḥ suniyatair viśvāsyaḥ sarvajantuṣu //
MBh, 13, 133, 51.2 puruṣeṣu suduṣprajñāḥ klībatvam upayānti te //
MBh, 13, 133, 57.2 apare svalpavijñānā dharmavidveṣiṇo narāḥ /
MBh, 13, 134, 1.3 sādhvi subhru sukeśānte himavatparvatātmaje //
MBh, 13, 134, 8.2 gaur gāṃ gacchati suśroṇi lokeṣveṣā sthitiḥ sadā //
MBh, 13, 134, 10.1 tava sarvaḥ suviditaḥ strīdharmaḥ śāśvataḥ śubhe /
MBh, 13, 134, 33.1 susvabhāvā suvacanā suvṛttā sukhadarśanā /
MBh, 13, 134, 33.1 susvabhāvā suvacanā suvṛttā sukhadarśanā /
MBh, 13, 134, 33.1 susvabhāvā suvacanā suvṛttā sukhadarśanā /
MBh, 13, 134, 33.2 ananyacittā sumukhī bhartuḥ sā dharmacāriṇī //
MBh, 13, 134, 35.2 nānyabhāvā hyavimanāḥ suvratā sukhadarśanā //
MBh, 13, 134, 37.2 ananyacittā sumukhī bhartuḥ sā dharmacāriṇī //
MBh, 13, 134, 38.2 suprasannamukhī bhartur yā nārī sā pativratā //
MBh, 13, 134, 42.2 supratītā vinītā ca sā nārī dharmabhāginī //
MBh, 13, 134, 44.2 susaṃmṛṣṭakṣayā caiva gośakṛtkṛtalepanā //
MBh, 13, 135, 42.1 subhujo durdharo vāgmī mahendro vasudo vasuḥ /
MBh, 13, 139, 19.3 mamaiṣā supriyā bhāryā nainām utsraṣṭum utsahe //
MBh, 13, 139, 22.2 apibat tejasā vāri viṣṭabhya sumahātapāḥ //
MBh, 13, 139, 28.1 pratigṛhya tu tāṃ bhāryām utathyaḥ sumanābhavat /
MBh, 13, 139, 29.2 utathyaḥ sumahātejā yat tacchṛṇu narādhipa //
MBh, 13, 141, 1.3 śṛṇu me haihayaśreṣṭha karmātreḥ sumahātmanaḥ //
MBh, 13, 141, 14.1 tasyāpi vistareṇoktaṃ karmātreḥ sumahātmanaḥ /
MBh, 13, 144, 4.2 etad brūhi pitaḥ sarvaṃ sumahān saṃśayo 'tra me //
MBh, 13, 144, 11.2 kathaṃ teṣu na varteya samyag jñānāt sutejasaḥ //
MBh, 13, 144, 36.3 supriyaḥ sarvalokasya bhaviṣyasi janārdana //
MBh, 13, 144, 43.2 prasthitaḥ sumahātejā durvāsā vahnivajjvalan //
MBh, 13, 145, 19.2 punaśca saṃdadhe rudro dīptaṃ suniśitaṃ śaram //
MBh, 13, 145, 36.1 viprakārān prayuṅkte sma subahūnmama veśmani /
MBh, 13, 146, 8.1 devānāṃ sumahān yacca yaccāsya viṣayo mahān /
MBh, 13, 149, 1.2 nābhāgadheyaḥ prāpnoti dhanaṃ subalavān api /
MBh, 13, 149, 12.2 svābhāṣī priyakṛcchuddhaḥ sarvasattvāvihiṃsakaḥ //
MBh, 13, 152, 6.1 yajasva vividhair yajñair bahvannaiḥ svāptadakṣiṇaiḥ /
MBh, 13, 153, 30.1 rājan viditadharmo 'si sunirṇītārthasaṃśayaḥ /
MBh, 13, 153, 41.1 na ca me tad vaco mūḍhaḥ kṛtavān sa sumandadhīḥ /
MBh, 13, 153, 42.2 nareṇa sahitaṃ devaṃ badaryāṃ suciroṣitam //
MBh, 13, 153, 43.1 tathā me nāradaḥ prāha vyāsaśca sumahātapāḥ /
MBh, 14, 1, 10.2 vākyāni sumahārthāni paritapyāmi durmatiḥ //
MBh, 14, 2, 3.1 yajasva vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ /
MBh, 14, 2, 11.1 priyaṃ tu me syāt sumahat kṛtaṃ cakragadādhara /
MBh, 14, 2, 14.2 sāntvayan sumahātejāḥ śubhaṃ vacanam arthavat //
MBh, 14, 3, 12.1 imaṃ jñātivadhaṃ kṛtvā sumahāntaṃ dvijottama /
MBh, 14, 4, 17.2 indrād anavaraḥ śrīmān devair api sudurjayaḥ //
MBh, 14, 4, 20.2 bṛhaspatisamo buddhyā himavān iva susthiraḥ //
MBh, 14, 4, 25.2 kāñcanaḥ sumahān pādas tatra karma cakāra saḥ //
MBh, 14, 8, 12.2 rudrāya śitikaṇṭhāya surūpāya suvarcase //
MBh, 14, 8, 12.2 rudrāya śitikaṇṭhāya surūpāya suvarcase //
MBh, 14, 8, 16.1 uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe /
MBh, 14, 9, 2.3 tathā devānāṃ sukhakāmo 'smi śakra devāśca māṃ subhṛśaṃ pālayanti //
MBh, 14, 9, 14.2 śakro bhṛśaṃ susukhī pārthivendra prītiṃ cecchatyajarāṃ vai tvayā saḥ /
MBh, 14, 9, 34.2 sahasraṃ dantānāṃ śatayojanānāṃ sutīkṣṇānāṃ ghorarūpaṃ babhūva //
MBh, 14, 10, 11.2 bhayaṃ śakrād vyetu te rājasiṃha praṇotsye 'haṃ bhayam etat sughoram /
MBh, 14, 10, 31.2 havīṃṣyuccair āhvayan devasaṃghāñ juhāvāgnau mantravat supratītaḥ //
MBh, 14, 11, 13.1 sa vadhyamāno vajreṇa subhṛśaṃ bhūritejasā /
MBh, 14, 12, 6.1 sa tvaṃ na duḥkhī duḥkhasya na sukhī susukhasya vā /
MBh, 14, 14, 8.1 arthaśca sumahān prāpto yena yakṣyāmi devatāḥ /
MBh, 14, 15, 23.2 tena tacca vacaḥ samyag gṛhītaṃ sumahātmanā //
MBh, 14, 15, 33.2 sthitā hi pṛthvī tava pārtha śāsane guroḥ suvṛttasya yudhiṣṭhirasya ha //
MBh, 14, 16, 10.1 abuddhvā yanna gṛhṇīthāstanme sumahad apriyam /
MBh, 14, 16, 11.1 sa hi dharmaḥ suparyāpto brahmaṇaḥ padavedane /
MBh, 14, 16, 19.1 gatāgate subahuśo jñānavijñānapāragam /
MBh, 14, 16, 24.2 caraṇau dharmakāmo vai tapasvī susamāhitaḥ /
MBh, 14, 16, 34.1 avamānāḥ sukaṣṭāśca parataḥ svajanāt tathā /
MBh, 14, 17, 1.2 tatastasyopasaṃgṛhya pādau praśnān sudurvacān /
MBh, 14, 17, 34.3 tasmāt sudurlabho mokṣa ātmā rakṣyo bhṛśaṃ tataḥ //
MBh, 14, 18, 31.2 saṃsārasāgaraṃ ghoraṃ tariṣyati sudustaram //
MBh, 14, 19, 36.2 papraccha punar evemaṃ mokṣadharmaṃ sudurvacam //
MBh, 14, 19, 51.1 naitat pārtha suvijñeyaṃ vyāmiśreṇeti me matiḥ /
MBh, 14, 19, 52.1 surahasyam idaṃ proktaṃ devānāṃ bharatarṣabha /
MBh, 14, 19, 53.2 naitad adya suvijñeyaṃ vyāmiśreṇāntarātmanā //
MBh, 14, 24, 11.1 tasya dhūmastamorūpaṃ rajo bhasma suretasaḥ /
MBh, 14, 25, 14.3 prāṇastotro 'pānaśastraḥ sarvatyāgasudakṣiṇaḥ //
MBh, 14, 27, 14.1 eko hyagniḥ sumanā brāhmaṇo 'tra pañcendriyāṇi samidhaścātra santi /
MBh, 14, 27, 23.1 kṛśāśāḥ suvratāśāśca tapasā dagdhakilbiṣāḥ /
MBh, 14, 28, 28.1 evam etādṛśaṃ mokṣaṃ susūkṣmaṃ brāhmaṇā viduḥ /
MBh, 14, 30, 2.1 alarko nāma rājarṣir abhavat sumahātapāḥ /
MBh, 14, 30, 2.2 dharmajñaḥ satyasaṃdhaśca mahātmā sumahāvrataḥ //
MBh, 14, 30, 3.2 kṛtvā suduṣkaraṃ karma manaḥ sūkṣme samādadhe //
MBh, 14, 30, 4.2 utsṛjya sumahad rājyaṃ sūkṣmaṃ prati mahāmate //
MBh, 14, 30, 6.2 manaḥ prati sutīkṣṇāgrān ahaṃ mokṣyāmi sāyakān //
MBh, 14, 30, 9.2 āghrāya subahūn gandhāṃstān eva pratigṛdhyati /
MBh, 14, 30, 26.2 tato 'larkastapo ghoram āsthāyātha suduṣkaram /
MBh, 14, 30, 26.4 susamāhitacetāstu tato 'cintayata prabhuḥ //
MBh, 14, 30, 31.3 āsthitaḥ sumahābhāgo yayau siddhiṃ ca durgamām //
MBh, 14, 36, 26.2 yathā te sukṛtāṃl lokāṃl labhante puṇyakarmiṇaḥ //
MBh, 14, 48, 9.1 āhur eke ca vidvāṃso ye jñāne supratiṣṭhitāḥ /
MBh, 14, 50, 18.2 tapasaiva sutaptena mucyante kilbiṣāt tataḥ //
MBh, 14, 51, 14.1 sudīrgheṇāpi kālena na te śakyā guṇā mayā /
MBh, 14, 52, 11.2 saṃbandhinaḥ sudayitān satataṃ vṛṣṇipuṃgava //
MBh, 14, 52, 25.2 tapaste sumahad dīptaṃ guravaścāpi toṣitāḥ //
MBh, 14, 54, 2.1 cittaṃ ca suprasannaṃ me tvadbhāvagatam acyuta /
MBh, 14, 54, 17.3 kṛpā hi me sumahatī tvāṃ dṛṣṭvā tṛṭsamāhatam //
MBh, 14, 54, 31.3 caṇḍālarūpī bhagavān sumahāṃste vyatikramaḥ //
MBh, 14, 55, 1.2 uttaṅkaḥ kena tapasā saṃyuktaḥ sumahātapāḥ /
MBh, 14, 55, 12.2 jagrāhāśrūṇi suśroṇī kareṇa pṛthulocanā /
MBh, 14, 55, 29.3 te samānaya bhadraṃ te gurvarthaḥ sukṛto bhavet //
MBh, 14, 58, 10.2 tathā kilakilāśabdair bhūr abhūt sumanoharā //
MBh, 14, 59, 10.2 kurūṇāṃ pāṇḍavānāṃ ca sumahad romaharṣaṇam //
MBh, 14, 59, 24.2 tasmiṃstathārdhadivase karma kṛtvā suduṣkaram //
MBh, 14, 59, 26.1 nihate śakunau rājā dhārtarāṣṭraḥ sudurmanāḥ /
MBh, 14, 60, 15.1 evaṃvidhaṃ bahu tadā vilapantaṃ suduḥkhitam /
MBh, 14, 60, 20.1 tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe pituḥ /
MBh, 14, 60, 31.2 śrutvā pṛthā suduḥkhārtā śanair vākyam athābravīt //
MBh, 14, 60, 39.2 bhartāraṃ prati suśroṇi garbhasthaṃ rakṣa me śiśum //
MBh, 14, 61, 8.1 subahūni ca rājendra divasāni virāṭajā /
MBh, 14, 65, 7.1 tatraiva nyavasat kṛṣṇaḥ svarcitaḥ puruṣarṣabhaḥ /
MBh, 14, 65, 15.1 vāsudeva mahābāho suprajā devakī tvayā /
MBh, 14, 67, 4.1 apāṃ kumbhaiḥ supūrṇaiśca vinyastaiḥ sarvatodiśam /
MBh, 14, 67, 10.2 susaṃvītābhavad devī devavat kṛṣṇam īkṣatī //
MBh, 14, 68, 12.2 māṃ ca paśya suduḥkhārtāṃ vyādhaviddhāṃ mṛgīm iva //
MBh, 14, 69, 12.2 athājagmuḥ subahulaṃ ratnam ādāya pāṇḍavāḥ //
MBh, 14, 70, 19.1 devakī suprajā devī tvayā puruṣasattama /
MBh, 14, 71, 11.2 suguptaśca caratveṣa yathāśāstraṃ yudhiṣṭhira //
MBh, 14, 72, 1.2 dīkṣākāle tu samprāpte tataste sumahartvijaḥ /
MBh, 14, 73, 13.1 sa tāñ jyāpuṅkhanirmuktair bahubhiḥ subahūñ śarān /
MBh, 14, 77, 2.2 vimuñcantaḥ susaṃrabdhāḥ śaravarṣāṇi bhārata //
MBh, 14, 78, 5.1 dhik tvām astu sudurbuddhiṃ kṣatradharmāviśāradam /
MBh, 14, 78, 7.1 yadyahaṃ nyastaśastrastvām āgaccheyaṃ sudurmate /
MBh, 14, 78, 15.2 sucakropaskaraṃ dhīmān hemabhāṇḍapariṣkṛtam //
MBh, 14, 78, 33.2 niśitena supuṅkhena balavad babhruvāhanaḥ //
MBh, 14, 80, 10.2 sunṛśaṃsasya pāpasya pitṛhantū raṇājire //
MBh, 14, 80, 11.2 mameha sunṛśaṃsasya saṃvītasyāsya carmaṇā //
MBh, 14, 81, 15.2 sādhu sādhviti cākāśe babhūva sumahān svanaḥ //
MBh, 14, 82, 22.2 sarvaṃ me supriyaṃ devi yad etat kṛtavatyasi //
MBh, 14, 86, 3.2 śrutvānyeṣu ca deśeṣu sa suprīto 'bhavannṛpaḥ //
MBh, 14, 87, 3.2 śayyāsanavihārāṃśca subahūn ratnabhūṣitān //
MBh, 14, 87, 15.1 rājānaḥ sragviṇaścāpi sumṛṣṭamaṇikuṇḍalāḥ /
MBh, 14, 89, 6.1 ityuktaḥ sa hṛṣīkeśo dhyātvā sumahad antaram /
MBh, 14, 90, 4.2 supūjite svayaṃ kuntyā pārthasya priyakāmyayā //
MBh, 14, 91, 28.2 cakāra puṇyaṃ loke tu sumahāntaṃ pṛthā tadā //
MBh, 14, 91, 35.1 rājñaścaivāpi tān sarvān suvibhaktān supūjitān /
MBh, 14, 91, 35.1 rājñaścaivāpi tān sarvān suvibhaktān supūjitān /
MBh, 14, 92, 13.2 kṣatriyāśca suyuddhena śrāddhair api pitāmahāḥ //
MBh, 14, 93, 4.1 ṣaṣṭhe kāle tadā vipro bhuṅkte taiḥ saha suvrataḥ /
MBh, 14, 93, 30.3 ityevaṃ sukṛtaṃ manye tasmād etat karomyaham //
MBh, 14, 93, 46.3 karśitāṃ suvratācāre kṣudhāvihvalacetasam //
MBh, 14, 93, 61.2 anāgatāśca bahavaḥ subahūni yugāni ca //
MBh, 14, 93, 69.1 svargadvāraṃ susūkṣmaṃ hi narair mohānna dṛśyate /
MBh, 14, 93, 76.1 vibhave na nṛṇāṃ puṇyaṃ svaśaktyā svarjitaṃ satām /
MBh, 14, 93, 85.3 paśyatedaṃ suvipulaṃ tapasā tasya dhīmataḥ //
MBh, 14, 94, 10.1 supratītaistadā vipraiḥ svāgamaiḥ susvanair nṛpa /
MBh, 14, 94, 10.1 supratītaistadā vipraiḥ svāgamaiḥ susvanair nṛpa /
MBh, 14, 94, 10.1 supratītaistadā vipraiḥ svāgamaiḥ susvanair nṛpa /
MBh, 14, 94, 15.2 vidhidṛṣṭena yajñena dharmaste sumahān bhavet //
MBh, 14, 94, 18.1 teṣāṃ vivādaḥ sumahāñ jajñe śakramaharṣiṇām /
MBh, 14, 95, 33.3 vavarṣa sumahātejā dṛṣṭvā tasya tapobalam //
MBh, 15, 1, 14.1 sāmantebhyaḥ priyāṇyasya kāryāṇi sugurūṇyapi /
MBh, 15, 1, 14.2 prāpyante 'rthaiḥ sulaghubhiḥ prabhāvād vidurasya vai //
MBh, 15, 3, 1.2 sa rājā sumahātejā vṛddhaḥ kurukulodvahaḥ /
MBh, 15, 3, 11.2 tathā viṭśūdrasaṃghānām abhavat supriyastadā //
MBh, 15, 4, 6.2 provācātha susaṃrabdho bhīmaḥ sa paruṣaṃ vacaḥ //
MBh, 15, 5, 9.2 asya pāpasya śuddhyarthaṃ niyato 'smi sudurmatiḥ //
MBh, 15, 5, 14.2 sukham asmyuṣitaḥ putra tvayā suparipālitaḥ //
MBh, 15, 6, 1.3 dhiṅ mām astu sudurbuddhiṃ rājyasaktaṃ pramādinam //
MBh, 15, 7, 10.1 itarāstu striyaḥ sarvāḥ kuntyā saha suduḥkhitāḥ /
MBh, 15, 8, 17.2 na manyur vidyate cāsya susūkṣmo 'pi yudhiṣṭhira //
MBh, 15, 9, 16.1 puraṃ ca te suguptaṃ syād dṛḍhaprākāratoraṇam /
MBh, 15, 9, 17.2 sarvataḥ suvibhaktāni yantrair ārakṣitāni ca //
MBh, 15, 9, 19.2 striyaśca te suguptāḥ syur vṛddhair āptair adhiṣṭhitāḥ /
MBh, 15, 9, 22.1 susaṃvṛtaṃ mantragṛhaṃ sthalaṃ cāruhya mantrayeḥ /
MBh, 15, 14, 5.2 vimardaḥ sumahān āsīd anayānmatkṛtād atha //
MBh, 15, 15, 20.2 tathā duryodhanenāpi rājñā suparipālitāḥ //
MBh, 15, 15, 21.1 na svalpam api putraste vyalīkaṃ kṛtavānnṛpa /
MBh, 15, 15, 21.2 pitarīva suviśvastāstasminn api narādhipe /
MBh, 15, 15, 24.2 nātra vācyaṃ mahārāja susūkṣmam api vidyate //
MBh, 15, 15, 25.2 susūkṣmaṃ ca vyalīkaṃ te saputrasya na vidyate //
MBh, 15, 18, 2.1 na smarantyaparāddhāni smaranti sukṛtāni ca /
MBh, 15, 18, 4.2 mama kośād iti vibho mā bhūd bhīmaḥ sudurmanāḥ //
MBh, 15, 22, 1.3 strīṇāṃ ca puruṣāṇāṃ ca sumahānnisvano 'bhavat //
MBh, 15, 23, 16.2 labhate sukṛtāṃllokān yasmād vaṃśaḥ praṇaśyati //
MBh, 15, 24, 15.2 kuntyā hīnāḥ suduḥkhārtā vatsā iva vinākṛtāḥ //
MBh, 15, 24, 16.1 dhṛtarāṣṭrastu tenāhnā gatvā sumahad antaram /
MBh, 15, 28, 5.1 suduṣkaraṃ kṛtavatī kuntī putrān apaśyatī /
MBh, 15, 29, 22.2 anāvṛtaḥ suvihitaḥ sa ca yātu surakṣitaḥ //
MBh, 15, 29, 22.2 anāvṛtaḥ suvihitaḥ sa ca yātu surakṣitaḥ //
MBh, 15, 30, 10.1 mādrīputrāvapi tathā hayārohaiḥ susaṃvṛtau /
MBh, 15, 30, 18.2 viveśa sumahānādair āpūrya bharatarṣabha //
MBh, 15, 32, 16.2 sarvā bhavadbhiḥ paripṛcchyamānā narendrapatnyaḥ suviśuddhasattvāḥ //
MBh, 15, 32, 18.2 strīvṛddhabāle ca susaṃniviṣṭe yathārhataḥ kuśalaṃ paryapṛcchat //
MBh, 15, 34, 3.2 utsṛjya sumahārhāṇi śayanāni narādhipa //
MBh, 15, 35, 11.2 gamanaṃ vidhinā yena dharmasya sumahātmanaḥ //
MBh, 15, 35, 12.2 mahābuddhir mahāyogī mahātmā sumahāmanāḥ //
MBh, 15, 35, 14.1 tapobalavyayaṃ kṛtvā sumahaccirasaṃbhṛtam /
MBh, 15, 35, 15.2 vaicitravīryake kṣetre jātaḥ sa sumahāmatiḥ //
MBh, 15, 36, 26.1 kiṃ tu tasya sudurbuddher mandasyāpanayair bhṛśam /
MBh, 15, 38, 16.2 tanmāṃ dahati viprarṣe yathā suviditaṃ tava //
MBh, 15, 40, 6.1 tataḥ sutumulaḥ śabdo jalāntar janamejaya /
MBh, 15, 40, 19.1 tad adbhutam acintyaṃ ca sumahad romaharṣaṇam /
MBh, 15, 42, 12.1 sukṛto yatra te yajñastatra devā hitāstava /
MBh, 15, 43, 15.1 prāptaḥ suvipulo dharmaḥ śrutvā pāpavināśanam /
MBh, 15, 44, 22.1 rājanītiḥ subahuśaḥ śrutā te bharatarṣabha /
MBh, 15, 44, 32.1 pāñcālāḥ subhṛśaṃ kṣīṇāḥ kanyāmātrāvaśeṣitāḥ /
MBh, 15, 45, 21.3 asamartho 'pasaraṇe sukṛśau mātarau ca te //
MBh, 15, 45, 38.1 na śocitavyaṃ rājendra svantaḥ sa pṛthivīpatiḥ /
MBh, 15, 45, 42.1 antaḥpureṣu ca tadā sumahān ruditasvanaḥ /
MBh, 15, 46, 7.2 utsṛjya sumahad dīptaṃ vanavāsam arocayat //
MBh, 15, 46, 9.1 susūkṣmā kila kālasya gatir dvijavarottama /
MBh, 15, 47, 8.2 prāptā sumahatīṃ siddhim iti me nātra saṃśayaḥ //
MBh, 15, 47, 17.2 suvarṇaṃ rajataṃ gāś ca śayyāś ca sumahādhanāḥ //
MBh, 16, 2, 9.1 yena yūyaṃ sudurvṛttā nṛśaṃsā jātamanyavaḥ /
MBh, 16, 3, 20.2 purā vyūḍheṣvanīkeṣu dṛṣṭvotpātān sudāruṇān //
MBh, 16, 4, 2.2 hriyamāṇānyadṛśyanta rakṣobhiḥ subhayānakaiḥ //
MBh, 16, 4, 5.1 tālaḥ suparṇaśca mahādhvajau tau supūjitau rāmajanārdanābhyām /
MBh, 16, 4, 20.2 vadhena sunṛśaṃsena kathaṃ vīreṇa pātitaḥ //
MBh, 16, 7, 3.2 rudan putrān smaran sarvān vilalāpa suvihvalaḥ /
MBh, 16, 8, 22.1 anujagmuśca taṃ vīraṃ devyastā vai svalaṃkṛtāḥ /
MBh, 16, 9, 20.1 yaḥ sa yāti purastān me rathasya sumahādyutiḥ /
MBh, 18, 2, 23.1 dadarśoṣṇodakaiḥ pūrṇāṃ nadīṃ cāpi sudurgamām /
MBh, 18, 2, 43.2 karṇena draupadeyair vā pāñcālyā vā sumadhyayā //
MBh, 18, 2, 44.1 ya ime pāpagandhe 'smin deśe santi sudāruṇe /
MBh, 18, 3, 12.2 yaḥ pūrvaṃ sukṛtaṃ bhuṅkte paścānnirayam eti saḥ /
MBh, 18, 4, 3.3 upāsyamānaṃ vīreṇa phalgunena suvarcasā //
MBh, 18, 5, 53.1 mahābhāratam ākhyānaṃ yaḥ paṭhet susamāhitaḥ /
Manusmṛti
ManuS, 1, 34.1 ahaṃ prajāḥ sisṛkṣus tu tapas taptvā suduścaram /
ManuS, 2, 118.1 sāvitrīmātrasāro 'pi varaṃ vipraḥ suyantritaḥ /
ManuS, 2, 134.2 tryabdapūrvaṃ śrotriyāṇāṃ svalpenāpi svayoniṣu //
ManuS, 2, 193.1 nityam uddhṛtapāṇiḥ syāt sādhvācāraḥ susaṃvṛtaḥ /
ManuS, 3, 125.2 bhojayet susamṛddho 'pi na prasajjeta vistare //
ManuS, 3, 213.1 akrodhanān suprasādān vadanty etān purātanān /
ManuS, 3, 228.1 upanīya tu tat sarvaṃ śanakaiḥ susamāhitaḥ /
ManuS, 3, 254.1 pitrye svaditam ity eva vācyaṃ goṣṭhe tu suśṛtam /
ManuS, 4, 167.2 duḥkhaṃ sumahad āpnoti pretyāprājñatayā naraḥ //
ManuS, 4, 191.2 svalpakenāpy avidvān hi paṅke gaur iva sīdati //
ManuS, 5, 150.2 susaṃskṛtopaskarayā vyaye cāmuktahastayā //
ManuS, 7, 28.1 daṇḍo hi sumahattejo durdharaś cākṛtātmabhiḥ /
ManuS, 7, 31.2 praṇetuṃ śakyate daṇḍaḥ susahāyena dhīmatā //
ManuS, 7, 60.2 samyag arthasamāhartṝn amātyān suparīkṣitān //
ManuS, 7, 69.2 ramyam ānatasāmantaṃ svājīvyaṃ deśam āvaset //
ManuS, 7, 76.1 tasya madhye suparyāptaṃ kārayed gṛham ātmanaḥ /
ManuS, 7, 104.2 budhyetāriprayuktāṃ ca māyāṃ nityaṃ susaṃvṛtaḥ //
ManuS, 7, 113.2 susaṃgṛhītarāṣṭre hi pārthivaḥ sukham edhate //
ManuS, 7, 176.2 suyuddham eva tatrāpi nirviśaṅkaḥ samācaret //
ManuS, 7, 217.2 suparīkṣitam annādyam adyān mantrair viṣāpahaiḥ //
ManuS, 7, 219.2 veṣābharaṇasaṃśuddhāḥ spṛśeyuḥ susamāhitāḥ //
ManuS, 8, 245.2 jyeṣṭhe māsi nayet sīmāṃ suprakāśeṣu setuṣu //
ManuS, 8, 403.1 tulāmānaṃ pratīmānaṃ sarvaṃ ca syāt sulakṣitam /
ManuS, 9, 12.2 ātmānam ātmanā yās tu rakṣeyus tāḥ surakṣitāḥ //
ManuS, 9, 257.1 tān viditvā sucaritair gūḍhais tatkarmakāribhiḥ /
ManuS, 10, 29.1 te cāpi bāhyān subahūṃs tato 'py adhikadūṣitān /
ManuS, 10, 69.1 subījaṃ caiva sukṣetre jātaṃ sampadyate yathā /
ManuS, 10, 69.1 subījaṃ caiva sukṣetre jātaṃ sampadyate yathā /
ManuS, 10, 97.1 varaṃ svadharmo viguṇo na pārakyaḥ svanuṣṭhitaḥ /
ManuS, 11, 117.1 vṛṣabhaikādaśā gāś ca dadyāt sucaritavrataḥ /
ManuS, 11, 128.2 vṛṣabhaikasahasrā gā dadyāt sucaritavrataḥ //
ManuS, 11, 257.2 sugurv apy apahanty eno japtvā vā nama ity ṛcam //
ManuS, 12, 105.2 trayaṃ suviditaṃ kāryaṃ dharmaśuddhim abhīpsatā //
Mūlamadhyamakārikāḥ
MMadhKār, 25, 20.2 na tayor antaraṃ kiṃcit susūkṣmam api vidyate //
Pāśupatasūtra
PāśupSūtra, 4, 12.0 māyayā sukṛtayā samavindata //
Rāmāyaṇa
Rām, Bā, 1, 10.2 ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ //
Rām, Bā, 1, 10.2 ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ //
Rām, Bā, 1, 10.2 ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ //
Rām, Bā, 1, 40.1 vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ /
Rām, Bā, 1, 71.1 prahṛṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ /
Rām, Bā, 3, 3.1 janma rāmasya sumahad vīryaṃ sarvānukūlatām /
Rām, Bā, 5, 10.1 kapāṭatoraṇavatīṃ suvibhaktāntarāpaṇām /
Rām, Bā, 6, 9.1 sarve narāś ca nāryaś ca dharmaśīlāḥ susaṃyatāḥ /
Rām, Bā, 6, 18.1 sā tenekṣvākunāthena purī suparirakṣitā /
Rām, Bā, 7, 10.2 sutīkṣṇadaṇḍāḥ samprekṣya puruṣasya balābalam //
Rām, Bā, 7, 13.1 suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ /
Rām, Bā, 7, 13.1 suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ /
Rām, Bā, 7, 13.1 suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ /
Rām, Bā, 8, 12.1 tasya vyatikramād rājño bhaviṣyati sudāruṇā /
Rām, Bā, 8, 12.2 anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā //
Rām, Bā, 8, 16.1 ānāyya ca mahīpāla ṛṣyaśṛṅgaṃ susatkṛtam /
Rām, Bā, 8, 16.2 prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ //
Rām, Bā, 9, 5.1 gaṇikās tatra gacchantu rūpavatyaḥ svalaṃkṛtāḥ /
Rām, Bā, 9, 24.2 manojñā yatra tā dṛṣṭā vāramukhyāḥ svalaṃkṛtāḥ //
Rām, Bā, 9, 30.1 arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥ /
Rām, Bā, 9, 32.1 evaṃ sa nyavasat tatra sarvakāmaiḥ supūjitaḥ /
Rām, Bā, 10, 2.1 ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ /
Rām, Bā, 10, 12.1 sa tvaṃ puruṣaśārdūla tam ānaya susatkṛtam /
Rām, Bā, 10, 18.1 evaṃ susatkṛtas tena sahoṣitvā nararṣabhaḥ /
Rām, Bā, 10, 23.3 kriyatāṃ nagaraṃ sarvaṃ kṣipram eva svalaṃkṛtam //
Rām, Bā, 10, 25.1 tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha /
Rām, Bā, 11, 1.1 tataḥ kāle bahutithe kasmiṃścit sumanohare /
Rām, Bā, 11, 3.1 tatheti ca sa rājānam uvāca ca susatkṛtaḥ /
Rām, Bā, 12, 7.2 tathā śucīñ śāstravidaḥ puruṣān subahuśrutān //
Rām, Bā, 12, 10.1 bhakṣyānnapānair bahubhiḥ samupetāḥ suniṣṭhitāḥ /
Rām, Bā, 12, 12.2 sarvavarṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ //
Rām, Bā, 12, 14.2 yathā sarvaṃ suvihitaṃ na kiṃcit parihīyate //
Rām, Bā, 12, 19.2 tam ānaya mahābhāgaṃ svayam eva susatkṛtam /
Rām, Bā, 12, 22.1 aṅgeśvaraṃ mahābhāgaṃ romapādaṃ susatkṛtam /
Rām, Bā, 12, 30.1 tato vasiṣṭhaḥ suprīto rājānam idam abravīt /
Rām, Bā, 12, 31.2 yajñiyaṃ ca kṛtaṃ rājan puruṣaiḥ susamāhitaiḥ //
Rām, Bā, 13, 2.2 aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ //
Rām, Bā, 13, 13.1 svalaṃkṛtāś ca puruṣā brāhmaṇān paryaveṣayan /
Rām, Bā, 13, 13.2 upāsate ca tān anye sumṛṣṭamaṇikuṇḍalāḥ //
Rām, Bā, 13, 14.2 prāhuḥ suvāgmino dhīrāḥ parasparajigīṣayā //
Rām, Bā, 13, 20.1 vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ /
Rām, Bā, 13, 27.1 patatriṇā tadā sārdhaṃ susthitena ca cetasā /
Rām, Bā, 13, 43.2 suprītamanasaḥ sarve pratyūcur muditā bhṛśam //
Rām, Bā, 17, 5.1 śāntayā prayayau sārdham ṛṣyaśṛṅgaḥ supūjitaḥ /
Rām, Bā, 17, 15.2 bālyāt prabhṛti susnigdho lakṣmaṇo lakṣmivardhanaḥ //
Rām, Bā, 18, 5.2 mārīcaś ca subāhuś ca vīryavantau suśikṣitau /
Rām, Bā, 19, 6.1 nirvighnā vratavaryā sā bhaviṣyati surakṣitā /
Rām, Bā, 19, 18.2 tena saṃcoditau tau tu rākṣasau sumahābalau /
Rām, Bā, 19, 25.1 mārīcaś ca subāhuś ca vīryavantau suśikṣitau /
Rām, Bā, 21, 3.2 dadau kuśikaputrāya suprītenāntarātmanā //
Rām, Bā, 21, 19.2 ūṣus tāṃ rajanīṃ tatra sarayvāṃ susukhaṃ trayaḥ //
Rām, Bā, 22, 19.2 nyavasan susukhaṃ tatra kāmāśramapade tadā //
Rām, Bā, 23, 20.2 dadau deśasya suprīto varaṃ prabhur anuttamam //
Rām, Bā, 24, 5.1 pitāmahas tu suprītas tasya yakṣapates tadā /
Rām, Bā, 25, 7.2 tāṭakā ca susaṃkruddhā tena śabdena mohitā //
Rām, Bā, 26, 21.2 dadau rāmāya suprīto mantragrāmam anuttamam //
Rām, Bā, 28, 20.1 kumārāv api tāṃ rātrim uṣitvā susamāhitau /
Rām, Bā, 29, 19.1 vigṛhya sumahac cāstram āgneyaṃ raghunandanaḥ /
Rām, Bā, 31, 8.2 pūrvābhicaritā rāma sukṣetrā sasyamālinī //
Rām, Bā, 31, 10.1 tās tu yauvanaśālinyo rūpavatyaḥ svalaṃkṛtāḥ /
Rām, Bā, 32, 6.1 kṣāntaṃ kṣamāvatāṃ putryaḥ kartavyaṃ sumahat kṛtam /
Rām, Bā, 32, 20.1 sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ /
Rām, Bā, 32, 21.2 dadau kanyāśataṃ rājā suprītenāntarātmanā //
Rām, Bā, 32, 26.1 somadāpi susaṃhṛṣṭā putrasya sadṛśīṃ kriyām /
Rām, Bā, 33, 3.1 putras te sadṛśaḥ putra bhaviṣyati sudhārmikaḥ /
Rām, Bā, 34, 1.2 niśāyāṃ suprabhātāyāṃ viśvāmitro 'bhyabhāṣata //
Rām, Bā, 34, 2.1 suprabhātā niśā rāma pūrvā saṃdhyā pravartate /
Rām, Bā, 35, 19.2 pūjayāmāsur atyarthaṃ suprītamanasas tataḥ //
Rām, Bā, 35, 23.2 prāpsyasi tvaṃ sudurmedhe mama putram anicchatī //
Rām, Bā, 37, 7.1 apatyalābhaḥ sumahān bhaviṣyati tavānagha /
Rām, Bā, 38, 18.2 śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ //
Rām, Bā, 39, 1.2 pratyuvāca susaṃtrastān kṛtāntabalamohitān //
Rām, Bā, 39, 17.1 mahāpadmaṃ mahātmānaṃ sumahāparvatopamam /
Rām, Bā, 40, 13.2 cukrośa paramārtas tu vadhāt teṣāṃ suduḥkhitaḥ //
Rām, Bā, 41, 1.2 rājānaṃ rocayāmāsur aṃśumantaṃ sudhārmikam //
Rām, Bā, 41, 2.1 sa rājā sumahān āsīd aṃśumān raghunandana /
Rām, Bā, 41, 3.2 himavacchikhare ramye tapas tepe sudāruṇam //
Rām, Bā, 41, 4.1 dvātriṃśac ca sahasrāṇi varṣāṇi sumahāyaśāḥ /
Rām, Bā, 41, 13.2 suprīto bhagavān brahmā prajānāṃ patir īśvaraḥ //
Rām, Bā, 42, 19.1 dhūtapāpāḥ punas tena toyenātha subhāsvatā /
Rām, Bā, 44, 14.2 aditeś ca mahābhāgā vīryavantaḥ sudhārmikāḥ //
Rām, Bā, 44, 19.1 ṣaṣṭiḥ koṭyo 'bhavaṃs tāsām apsarāṇāṃ suvarcasām /
Rām, Bā, 45, 8.2 kuśaplavanam āsādya tapas tepe sudāruṇam //
Rām, Bā, 45, 18.2 ruroda susvaraṃ rāma tato ditir abudhyata //
Rām, Bā, 46, 18.2 dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ //
Rām, Bā, 47, 15.2 āśramo divyasaṃkāśaḥ surair api supūjitaḥ //
Rām, Bā, 47, 18.1 ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite /
Rām, Bā, 48, 18.1 pādyam arghyaṃ tathātithyaṃ cakāra susamāhitā /
Rām, Bā, 50, 18.2 kuśasya putro balavān kuśanābhaḥ sudhārmikaḥ //
Rām, Bā, 51, 17.1 sarvathā ca mahāprājña pūjārheṇa supūjitaḥ /
Rām, Bā, 52, 4.2 bhājanāni supūrṇāni gauḍāni ca sahasraśaḥ //
Rām, Bā, 52, 5.1 sarvam āsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam /
Rām, Bā, 52, 8.1 pūjito 'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ /
Rām, Bā, 53, 3.1 parityaktā vasiṣṭhena kim ahaṃ sumahātmanā /
Rām, Bā, 53, 17.1 ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ /
Rām, Bā, 54, 6.1 abhyadhāvat susaṃkruddhaṃ vasiṣṭhaṃ japatāṃ varam /
Rām, Bā, 54, 8.1 dṛṣṭvā vināśitān putrān balaṃ ca sumahāyaśāḥ /
Rām, Bā, 55, 7.2 śoṣaṇaṃ dāraṇaṃ caiva vajram astraṃ sudurjayam //
Rām, Bā, 55, 17.1 trailokyamohanaṃ raudraṃ rūpam āsīt sudāruṇam /
Rām, Bā, 56, 8.1 tapaś ca sumahat taptaṃ rājarṣir iti māṃ viduḥ /
Rām, Bā, 56, 14.1 triśaṅkuḥ sumahātejāḥ śataṃ paramabhāsvaram /
Rām, Bā, 56, 15.3 abravīt sumahātejāḥ sarvān eva kṛtāñjaliḥ //
Rām, Bā, 58, 2.1 ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam /
Rām, Bā, 58, 8.2 saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān //
Rām, Bā, 59, 25.2 abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ //
Rām, Bā, 61, 10.1 sarve sukṛtakarmāṇaḥ sarve dharmaparāyaṇāḥ /
Rām, Bā, 61, 20.1 śunaḥśepo gṛhītvā te dve gāthe susamāhitaḥ /
Rām, Bā, 62, 2.1 abravīt sumahātejā brahmā suruciraṃ vacaḥ /
Rām, Bā, 62, 2.1 abravīt sumahātejā brahmā suruciraṃ vacaḥ /
Rām, Bā, 62, 6.3 anugṛhṇīṣva bhadraṃ te madanena sumohitam //
Rām, Bā, 62, 14.2 kauśikītīram āsādya tapas tepe sudāruṇam //
Rām, Bā, 62, 25.1 sambhramaḥ sumahān āsīt surāṇāṃ vāsavasya ca /
Rām, Bā, 63, 1.1 surakāryam idaṃ rambhe kartavyaṃ sumahat tvayā /
Rām, Bā, 63, 12.1 brāhmaṇaḥ sumahātejās tapobalasamanvitaḥ /
Rām, Bā, 64, 1.2 pūrvāṃ diśam anuprāpya tapas tepe sudāruṇam //
Rām, Bā, 64, 11.1 brahmarṣe svāgataṃ te 'stu tapasā sma sutoṣitāḥ /
Rām, Bā, 66, 18.2 bhūmikampaś ca sumahān parvatasyeva dīryataḥ //
Rām, Bā, 66, 26.2 prīyamāṇaṃ tu rājānam ānayantu suśīghragāḥ //
Rām, Bā, 67, 18.2 suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ //
Rām, Bā, 68, 2.2 vrajantv agre suvihitā nānāratnasamanvitāḥ //
Rām, Bā, 68, 17.2 uvāsa paramaprīto janakena supūjitaḥ //
Rām, Bā, 70, 7.1 sudhṛter api dharmātmā dhṛṣṭaketuḥ sudhārmikaḥ /
Rām, Bā, 71, 23.1 vittam anyac ca subahu dvijebhyo raghunandanaḥ /
Rām, Bā, 72, 21.1 sarve bhavantaḥ saumyāś ca sarve sucaritavratāḥ /
Rām, Bā, 72, 24.1 puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā /
Rām, Bā, 73, 4.2 hastyaśvarathapādātaṃ divyarūpaṃ svalaṃkṛtam //
Rām, Bā, 74, 11.2 dṛḍhe balavatī mukhye sukṛte viśvakarmaṇā //
Rām, Bā, 74, 24.1 vadham apratirūpaṃ tu pituḥ śrutvā sudāruṇam /
Rām, Ay, 6, 3.2 dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare //
Rām, Ay, 7, 16.1 akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam /
Rām, Ay, 8, 4.1 prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam /
Rām, Ay, 8, 14.2 sthāpyamāneṣu sarveṣu sumahān anayo bhavet //
Rām, Ay, 9, 6.2 kiṃcid utthāya śayanāt svāstīrṇād idam abravīt //
Rām, Ay, 9, 36.1 jātyena ca suvarṇena suniṣṭaptena sundari /
Rām, Ay, 9, 46.1 athaitad uktvā vacanaṃ sudāruṇaṃ nidhāya sarvābharaṇāni bhāminī /
Rām, Ay, 10, 9.2 kaḥ priyaṃ labhatām adya ko vā sumahad apriyam //
Rām, Ay, 10, 24.1 satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ /
Rām, Ay, 10, 32.1 cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ /
Rām, Ay, 12, 6.1 saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ /
Rām, Ay, 13, 4.1 kāñcanā jalakumbhāś ca bhadrapīṭhaṃ svalaṃkṛtam /
Rām, Ay, 13, 26.2 dāmabhir varamālyānāṃ sumahadbhir alaṃkṛtam //
Rām, Ay, 14, 2.2 apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām //
Rām, Ay, 14, 3.1 tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān /
Rām, Ay, 14, 3.2 dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān //
Rām, Ay, 14, 6.1 taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam /
Rām, Ay, 14, 11.1 kausalyā suprabhā deva pitā tvāṃ draṣṭum icchati /
Rām, Ay, 14, 14.1 lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā /
Rām, Ay, 16, 2.2 tato vavande caraṇau kaikeyyāḥ susamāhitaḥ //
Rām, Ay, 16, 30.2 yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ //
Rām, Ay, 17, 31.2 tapaś ca taptaṃ yad apatyakāraṇāt suniṣphalaṃ bījam ivoptam ūṣare //
Rām, Ay, 18, 28.2 khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ //
Rām, Ay, 19, 12.1 buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam /
Rām, Ay, 20, 5.2 asthāne sambhramo yasya jāto vai sumahān ayam //
Rām, Ay, 21, 11.2 tathety uvāca suprītā rāmam akliṣṭakāriṇam //
Rām, Ay, 23, 5.1 praviveśātha rāmas tu svaveśma suvibhūṣitam /
Rām, Ay, 24, 17.1 ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ mṛgāyutaṃ vānaravāraṇair yutam /
Rām, Ay, 25, 15.2 na tasya sītā vacanaṃ cakāra tat tato 'bravīd rāmam idaṃ suduḥkhitā //
Rām, Ay, 26, 17.1 evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām /
Rām, Ay, 28, 11.1 rāmas tv anena vākyena suprītaḥ pratyuvāca tam /
Rām, Ay, 29, 15.1 sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ /
Rām, Ay, 31, 34.2 śivāṃ susīmām anuśāstu kevalaṃ tvayā yad uktaṃ nṛpate yathāstu tat //
Rām, Ay, 32, 2.1 sūta ratnasusampūrṇā caturvidhabalā camūḥ /
Rām, Ay, 32, 3.2 śobhayantu kumārasya vāhinīṃ suprasāritāḥ //
Rām, Ay, 32, 20.1 ity evam atyajad rājā sagaro vai sudhārmikaḥ /
Rām, Ay, 34, 17.1 sā sujātā sujātāni vaidehī prasthitā vanam /
Rām, Ay, 34, 18.1 vyarājayata vaidehī veśma tat suvibhūṣitā /
Rām, Ay, 34, 36.2 vilapitaparidevanākulaṃ vyasanagataṃ tad abhūt suduḥkhitam //
Rām, Ay, 35, 5.1 sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane /
Rām, Ay, 36, 8.2 putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ //
Rām, Ay, 38, 10.2 yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī //
Rām, Ay, 40, 24.1 na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ /
Rām, Ay, 42, 23.1 te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ /
Rām, Ay, 43, 9.1 gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm /
Rām, Ay, 44, 5.2 sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe //
Rām, Ay, 44, 21.2 etāvatātrabhavatā bhaviṣyāmi supūjitaḥ //
Rām, Ay, 44, 22.2 etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ //
Rām, Ay, 45, 5.1 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
Rām, Ay, 45, 7.2 caturaṅgaṃ hy api balaṃ sumahat prasahemahi //
Rām, Ay, 45, 13.1 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ /
Rām, Ay, 46, 2.2 asau sukṛṣṇo vihagaḥ kokilas tāta kūjati //
Rām, Ay, 48, 2.2 jagmus taṃ deśam uddiśya vigāhya sumahad vanam //
Rām, Ay, 48, 36.2 mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ suramyam āsādya samāvasāśramam //
Rām, Ay, 49, 6.1 sa panthāś citrakūṭasya gataḥ subahuśo mayā /
Rām, Ay, 49, 9.1 tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam /
Rām, Ay, 50, 20.1 tāṃ vṛkṣaparṇacchadanāṃ manojñāṃ yathāpradeśaṃ sukṛtāṃ nivātām /
Rām, Ay, 50, 21.2 vanottame vyālamṛgānunādite tathā vijahruḥ susukhaṃ jitendriyāḥ //
Rām, Ay, 50, 22.1 suramyam āsādya tu citrakūṭaṃ nadīṃ ca tāṃ mālyavatīṃ sutīrthām /
Rām, Ay, 50, 22.1 suramyam āsādya tu citrakūṭaṃ nadīṃ ca tāṃ mālyavatīṃ sutīrthām /
Rām, Ay, 51, 1.1 kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha /
Rām, Ay, 52, 18.1 lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt /
Rām, Ay, 54, 8.1 nāsyā dainyaṃ kṛtaṃ kiṃcit susūkṣmam api lakṣaye /
Rām, Ay, 54, 19.1 vidhūya śokaṃ parihṛṣṭamānasā maharṣiyāte pathi suvyavasthitāḥ /
Rām, Ay, 54, 20.1 tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā /
Rām, Ay, 55, 1.2 kausalyā rudatī svārtā bhartāram idam abravīt //
Rām, Ay, 55, 5.1 bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham /
Rām, Ay, 55, 8.1 padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam /
Rām, Ay, 56, 6.2 nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam //
Rām, Ay, 56, 13.2 soḍhum āpatitaḥ śokaḥ susūkṣmo 'pi na śakyate //
Rām, Ay, 57, 25.2 kena sma nihatāḥ sarve subālenākṛtātmanā //
Rām, Ay, 57, 27.1 taṃ deśam aham āgamya dīnasattvaḥ sudurmanāḥ /
Rām, Ay, 57, 39.2 tataḥ sarayvāṃ tam ahaṃ śayānaṃ samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ //
Rām, Ay, 58, 45.2 tena tvām abhiśapsyāmi suduḥkham atidāruṇam //
Rām, Ay, 58, 52.1 padmapattrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam /
Rām, Ay, 59, 14.2 bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapann anāthavat //
Rām, Ay, 60, 11.2 vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ //
Rām, Ay, 61, 16.1 nārājake janapade dhanavantaḥ surakṣitāḥ /
Rām, Ay, 63, 2.2 putro rājādhirājasya subhṛśaṃ paryatapyata //
Rām, Ay, 64, 5.1 pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane /
Rām, Ay, 64, 6.1 kaccit sukuśalī rājā pitā daśaratho mama /
Rām, Ay, 64, 20.2 kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau //
Rām, Ay, 65, 12.2 bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ //
Rām, Ay, 66, 6.1 āryakas te sukuśalī yudhājin mātulas tava /
Rām, Ay, 66, 17.1 etat suruciraṃ bhāti pitur me śayanaṃ purā /
Rām, Ay, 69, 8.2 hiraṇyanābho yatrāste suto me sumahāyaśāḥ //
Rām, Ay, 69, 21.1 upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā /
Rām, Ay, 70, 5.2 tato daśarathaṃ putro vilalāpa suduḥkhitaḥ //
Rām, Ay, 71, 3.1 dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca /
Rām, Ay, 71, 5.2 citāmūle pitur vākyam idam āha suduḥkhitaḥ //
Rām, Ay, 71, 12.1 unmatta iva niścetā vilalāpa suduḥkhitaḥ /
Rām, Ay, 72, 12.1 tataḥ subhṛśasaṃtaptas tasyāḥ sarvaḥ sakhījanaḥ /
Rām, Ay, 72, 24.2 niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca //
Rām, Ay, 74, 18.2 patākāśobhitāḥ sarve sunirmitamahāpathāḥ //
Rām, Ay, 75, 3.1 sa tūryaghoṣaḥ sumahān divam āpūrayann iva /
Rām, Ay, 76, 27.1 sa rāghavaḥ satyadhṛtiḥ pratāpavān bruvan suyuktaṃ dṛḍhasatyavikramaḥ /
Rām, Ay, 77, 17.1 suveṣāḥ śuddhavasanās tāmramṛṣṭānulepanāḥ /
Rām, Ay, 78, 17.1 āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm /
Rām, Ay, 79, 6.1 dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ /
Rām, Ay, 79, 21.2 sudurmanās taṃ bharataṃ tadā punar guhaḥ samāśvāsayad agrajaṃ prati //
Rām, Ay, 80, 6.1 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
Rām, Ay, 80, 14.1 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ /
Rām, Ay, 80, 19.1 ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām /
Rām, Ay, 80, 23.1 paridevayamānasya tasyaivaṃ sumahātmanaḥ /
Rām, Ay, 81, 19.1 saumitris tu tataḥ paścād akarot svāstaraṃ śubham /
Rām, Ay, 81, 20.1 tasmin samāviśad rāmaḥ svāstare saha sītayā /
Rām, Ay, 81, 22.1 niyamya pṛṣṭhe tu talāṅgulitravāñ śaraiḥ supūrṇāviṣudhī paraṃtapaḥ /
Rām, Ay, 82, 14.1 uttarīyam ihāsaktaṃ suvyaktaṃ sītayā tadā /
Rām, Ay, 83, 11.2 śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ //
Rām, Ay, 84, 21.3 etaṃ me kuru suprājña kāmaṃ kāmārthakovida //
Rām, Ay, 85, 13.1 anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām /
Rām, Ay, 85, 21.2 upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ //
Rām, Ay, 85, 30.1 sitameghanibhaṃ cāpi rājaveśma sutoraṇam /
Rām, Ay, 85, 32.2 kᄆptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam //
Rām, Ay, 85, 49.2 māṃsāni ca sumedhyāni bhakṣyantāṃ yāvad icchatha //
Rām, Ay, 85, 60.2 babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat //
Rām, Ay, 85, 66.2 sthālyaḥ kumbhyaḥ karambhyaś ca dadhipūrṇāḥ susaṃskṛtāḥ /
Rām, Ay, 85, 72.2 avagāhya sutīrthāṃś ca hradān sotpalapuṣkarān //
Rām, Ay, 86, 6.1 apetaklamasaṃtāpāḥ subhikṣāḥ supratiśrayāḥ /
Rām, Ay, 86, 6.1 apetaklamasaṃtāpāḥ subhikṣāḥ supratiśrayāḥ /
Rām, Ay, 86, 6.2 api preṣyān upādāya sarve sma susukhoṣitāḥ //
Rām, Ay, 86, 32.2 prayayuḥ sumahārhāṇi pādair eva padātayaḥ //
Rām, Ay, 87, 6.1 sa yātvā dūram adhvānaṃ supariśrāntavāhanaḥ /
Rām, Ay, 88, 24.2 kāmināṃ svāstarān paśya kuśeśayadalāyutān //
Rām, Ay, 89, 18.2 supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ na so 'sti yaḥ syān na gatakramaḥ sukhī //
Rām, Ay, 90, 14.1 eṣa vai sumahāñśrīmān viṭapī saṃprakāśate /
Rām, Ay, 90, 20.2 mayā paśyet suduḥkhārtā hastibhagnam iva drumam //
Rām, Ay, 91, 1.1 susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam /
Rām, Ay, 91, 13.1 sa eṣa sumahākāyaḥ kampate vāhinīmukhe /
Rām, Ay, 94, 11.2 susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ //
Rām, Ay, 94, 15.1 kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ /
Rām, Ay, 94, 27.2 bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ //
Rām, Ay, 94, 37.1 kaccic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ /
Rām, Ay, 94, 38.2 sukṛṣṭasīmā paśumān hiṃsābhir parivarjitaḥ //
Rām, Ay, 94, 42.1 kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ /
Rām, Ay, 95, 17.1 purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan /
Rām, Ay, 95, 22.2 ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā //
Rām, Ay, 95, 25.1 te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ /
Rām, Ay, 95, 30.2 nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt //
Rām, Ay, 95, 37.1 hayair anye gajair anye rathair anye svalaṃkṛtaiḥ /
Rām, Ay, 95, 45.1 tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān /
Rām, Ay, 96, 25.2 pragṛhya pādau susamṛddhatejasaḥ sahaiva tenopaviveśa rāghavaḥ //
Rām, Ay, 97, 5.1 āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram /
Rām, Ay, 97, 6.2 cakāra sumahat pāpam idam ātmayaśoharam //
Rām, Ay, 98, 2.1 rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ /
Rām, Ay, 98, 7.1 sujīvaṃ nityaśas tasya yaḥ parair upajīvyate /
Rām, Ay, 98, 12.2 antaḥpuragatā nāryo nandantu susamāhitāḥ //
Rām, Ay, 98, 21.2 gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate //
Rām, Ay, 103, 9.2 na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam //
Rām, Ay, 104, 11.1 rakṣituṃ sumahad rājyam aham ekas tu notsahe /
Rām, Ay, 104, 17.2 sarvakāryāṇi saṃmantrya sumahāntyapi kāraya //
Rām, Ay, 104, 22.2 prāyacchat sumahātejā bharatāya mahātmane //
Rām, Ay, 104, 23.1 sa pāduke te bharataḥ pratāpavān svalaṃkṛte samparigṛhya dharmavit /
Rām, Ay, 105, 14.1 nivṛtto 'ham anujñāto rāmeṇa sumahātmanā /
Rām, Ay, 106, 10.1 prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ /
Rām, Ay, 109, 6.1 svayam ātithyam ādiśya sarvam asya susatkṛtam /
Rām, Ay, 110, 43.1 sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ /
Rām, Ay, 110, 44.2 viśvāmitras tu dharmātmā mama pitrā supūjitaḥ //
Rām, Ay, 111, 15.2 maithilyāḥ satkriyāṃ dṛṣṭvā mānuṣeṣu sudurlabhām //
Rām, Ār, 1, 3.1 śaraṇyaṃ sarvabhūtānāṃ susaṃmṛṣṭājiraṃ sadā /
Rām, Ār, 1, 12.1 rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām /
Rām, Ār, 2, 9.1 abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ /
Rām, Ār, 2, 17.2 kaikeyyās tu susaṃvṛttaṃ kṣipram adyaiva lakṣmaṇa //
Rām, Ār, 3, 2.2 pṛcchantaṃ sumahātejā ikṣvākukulam ātmanaḥ //
Rām, Ār, 3, 10.1 tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñśarān /
Rām, Ār, 3, 10.2 suśīghram abhisaṃdhāya rākṣasaṃ nijaghāna ha //
Rām, Ār, 3, 21.2 tava prasādān mukto 'ham abhiśāpāt sudāruṇāt /
Rām, Ār, 4, 6.1 suprabhābharaṇaṃ devaṃ virajo'mbaradhāriṇam /
Rām, Ār, 4, 19.2 karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram //
Rām, Ār, 4, 36.2 pitāmahaś cāpi samīkṣya taṃ dvijaṃ nananda susvāgatam ity uvāca ha //
Rām, Ār, 6, 19.1 tān ahaṃ sumahābhāga mṛgasaṃghān samāgatān /
Rām, Ār, 6, 22.2 tābhyāṃ susatkṛtya dadau mahātmā saṃdhyānivṛttau rajanīṃ samīkṣya //
Rām, Ār, 7, 2.2 upāspṛśat suśītena jalenotpalagandhinā //
Rām, Ār, 7, 13.1 suprājyaphalamūlāni puṣpitāni vanāni ca /
Rām, Ār, 8, 2.1 ayaṃ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān /
Rām, Ār, 10, 22.1 uṣitvā susukhaṃ tatra pūjyamāno maharṣibhiḥ /
Rām, Ār, 11, 15.2 prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam //
Rām, Ār, 13, 19.1 śyenī śyenāṃś ca gṛdhrāṃś ca vyajāyata sutejasaḥ /
Rām, Ār, 14, 8.1 suprītas tena vākyena lakṣmaṇasya mahādyutiḥ /
Rām, Ār, 14, 20.2 acireṇāśramaṃ bhrātuś cakāra sumahābalaḥ //
Rām, Ār, 14, 21.1 parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām /
Rām, Ār, 14, 21.2 sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām //
Rām, Ār, 14, 21.2 sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām //
Rām, Ār, 14, 25.1 susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā /
Rām, Ār, 15, 9.2 yathārthanāmā suvyaktaṃ himavān himavān giriḥ //
Rām, Ār, 16, 8.1 sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī /
Rām, Ār, 16, 9.1 priyarūpaṃ virūpā sā susvaraṃ bhairavasvarā /
Rām, Ār, 16, 10.1 nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā /
Rām, Ār, 17, 2.2 tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā //
Rām, Ār, 17, 17.2 abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva //
Rām, Ār, 19, 11.2 ūcur vācaṃ susaṃkruddhā brahmaghnāḥ śūlapāṇayaḥ //
Rām, Ār, 19, 13.1 krodham utpādya no bhartuḥ kharasya sumahātmanaḥ /
Rām, Ār, 21, 20.1 mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiś ca paraśvadhaiḥ /
Rām, Ār, 21, 22.1 rākṣasānāṃ sughorāṇāṃ sahasrāṇi caturdaśa /
Rām, Ār, 22, 4.2 samākramya mahākāyas tasthau gṛdhraḥ sudāruṇaḥ //
Rām, Ār, 22, 8.2 diśo vā vidiśo vāpi suvyaktaṃ na cakāśire //
Rām, Ār, 22, 34.1 sā bhīmavegā samarābhikāmā sudāruṇā rākṣasavīrasenā /
Rām, Ār, 23, 7.1 samprahāras tu sumahān bhaviṣyati na saṃśayaḥ /
Rām, Ār, 23, 8.2 suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate //
Rām, Ār, 23, 21.2 teṣāṃ sutumulaḥ śabdaḥ pūrayāmāsa tad vanam //
Rām, Ār, 24, 15.1 tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ /
Rām, Ār, 27, 5.1 jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan /
Rām, Ār, 27, 6.2 pūrayāmāsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ //
Rām, Ār, 27, 16.1 tatas tat prahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ /
Rām, Ār, 27, 19.1 sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā /
Rām, Ār, 28, 2.2 kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam //
Rām, Ār, 30, 3.1 sā dṛṣṭvā karma rāmasya kṛtam anyaiḥ suduṣkaram /
Rām, Ār, 30, 9.2 subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam //
Rām, Ār, 30, 22.2 sudāruṇaṃ vākyam abhītacāriṇī mahātmanā śūrpaṇakhā virūpitā //
Rām, Ār, 31, 21.2 yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ //
Rām, Ār, 32, 2.2 kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram //
Rām, Ār, 33, 13.2 sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ //
Rām, Ār, 35, 20.3 jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham //
Rām, Ār, 37, 10.1 abhyadhāvaṃ susaṃkruddhas tīkṣṇaśṛṅgo mṛgākṛtiḥ /
Rām, Ār, 37, 12.1 te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ /
Rām, Ār, 39, 4.1 śatravas tava suvyaktaṃ hīnavīryā niśācara /
Rām, Ār, 40, 4.2 pariṣvajya susaṃśliṣṭam idaṃ vacanam abravīt //
Rām, Ār, 40, 15.1 vaiḍūryasaṃkāśakhuras tanujaṅghaḥ susaṃhataḥ /
Rām, Ār, 42, 9.1 athāvatasthe suśrāntaś chāyām āśritya śādvale /
Rām, Ār, 42, 10.2 saṃdhāya sudṛḍhe cāpe vikṛṣya balavad balī //
Rām, Ār, 42, 15.3 cakre sa sumahākāyo mārīco jīvitaṃ tyajan //
Rām, Ār, 43, 22.1 suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi /
Rām, Ār, 44, 36.1 tataḥ suveṣaṃ mṛgayāgataṃ patiṃ pratīkṣamāṇā sahalakṣmaṇaṃ tadā /
Rām, Ār, 45, 44.1 itīva tad vākyam aduṣṭabhāvā sudṛṣṭam uktvā rajanīcaraṃ tam /
Rām, Ār, 47, 1.2 haste hastaṃ samāhatya cakāra sumahad vapuḥ //
Rām, Ār, 49, 39.1 taṃ nīlajīmūtanikāśakalpaṃ supāṇḍuroraskam udāravīryam /
Rām, Ār, 50, 2.2 gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā //
Rām, Ār, 50, 5.2 susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike //
Rām, Ār, 50, 18.2 sulalāṭaṃ sukeśāntaṃ padmagarbhābham avraṇam /
Rām, Ār, 50, 18.2 sulalāṭaṃ sukeśāntaṃ padmagarbhābham avraṇam /
Rām, Ār, 50, 18.3 śuklaiḥ suvimalair dantaiḥ prabhāvadbhir alaṃkṛtam //
Rām, Ār, 50, 19.2 sunāsaṃ cārutāmrauṣṭham ākāśe hāṭakaprabham //
Rām, Ār, 51, 7.2 sunṛśaṃsam adharmiṣṭhaṃ tava śauṇḍīryamāninaḥ //
Rām, Ār, 52, 6.1 tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ /
Rām, Ār, 52, 21.1 balaṃ hi sumahad yan me janasthāne niveśitam /
Rām, Ār, 52, 22.2 vairaṃ ca sumahajjātaṃ rāmaṃ prati sudāruṇam //
Rām, Ār, 52, 22.2 vairaṃ ca sumahajjātaṃ rāmaṃ prati sudāruṇam //
Rām, Ār, 52, 29.1 tatas tu sītām upalabhya rāvaṇaḥ susamprahṛṣṭaḥ parigṛhya maithilīm /
Rām, Ār, 53, 26.1 laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya /
Rām, Ār, 53, 27.2 yaś ca te sukṛto dharmas tasyeha phalam āpnuhi //
Rām, Ār, 54, 8.2 utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase //
Rām, Ār, 56, 9.2 suvṛttā yadi vṛttā sā prāṇāṃs tyakṣyāmi lakṣmaṇa //
Rām, Ār, 56, 13.1 sarvathā rakṣasā tena jihmena sudurātmanā /
Rām, Ār, 57, 25.2 udāhṛtaṃ tad vacanaṃ sudāruṇaṃ tvam āgato yena vihāya maithilīm //
Rām, Ār, 59, 4.2 alaṃ te hasitenādya māṃ bhajasva suduḥkhitam //
Rām, Ār, 59, 11.2 na dadarśa suduḥkhārto rāghavo janakātmajām //
Rām, Ār, 59, 14.2 sā vanaṃ vā praviṣṭā syān nalinīṃ vā supuṣpitām //
Rām, Ār, 60, 34.2 sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ //
Rām, Ār, 61, 7.2 deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja //
Rām, Ār, 62, 11.1 sumahānty api bhūtāni devāś ca puruṣarṣabha /
Rām, Ār, 62, 14.2 sumahatsv api kṛcchreṣu rāmānirviṇṇadarśanāḥ //
Rām, Ār, 64, 19.2 rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt //
Rām, Ār, 64, 36.1 sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ suduṣkaraṃ karma raṇe nipātitaḥ /
Rām, Ār, 65, 4.2 subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau //
Rām, Ār, 65, 14.2 dadarśa sumahākāyaṃ rākṣasaṃ vipulorasam //
Rām, Ār, 65, 29.1 kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa /
Rām, Ār, 66, 5.2 achindatāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśayoḥ //
Rām, Ār, 67, 12.2 vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum //
Rām, Ār, 69, 16.2 mataṃgaśiṣyās tatrāsann ṛṣayaḥ susamāhitaḥ //
Rām, Ār, 69, 24.2 suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ /
Rām, Ār, 69, 35.2 suprītau tāv anujñāpya kabandhaḥ prasthitas tadā //
Rām, Ār, 70, 5.2 suramyam abhivīkṣantau śabarīm abhyupeyatuḥ //
Rām, Ār, 70, 11.2 āgamiṣyati te rāmaḥ supuṇyam imam āśramam //
Rām, Ār, 70, 19.1 iyaṃ pratyaksthalī vedī yatra te me susatkṛtāḥ /
Rām, Ār, 71, 21.2 puṣpitaiḥ karavīraiś ca puṃnāgaiś ca supuṣpitaiḥ //
Rām, Ki, 1, 19.2 mama tv ayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ //
Rām, Ki, 1, 36.1 ketakyaḥ sinduvārāś ca vāsantyaś ca supuṣpitāḥ /
Rām, Ki, 1, 38.1 nīpāś ca varaṇāś caiva kharjūrāś ca supuṣpitāḥ /
Rām, Ki, 3, 12.2 āyatāś ca suvṛttāś ca bāhavaḥ parighottamāḥ /
Rām, Ki, 5, 13.1 etat tu vacanaṃ śrutvā sugrīvasya subhāṣitam /
Rām, Ki, 5, 15.2 tayor madhye tu suprīto nidadhe susamāhitaḥ //
Rām, Ki, 5, 15.2 tayor madhye tu suprīto nidadhe susamāhitaḥ //
Rām, Ki, 5, 17.1 tataḥ suprītamanasau tāv ubhau harirāghavau /
Rām, Ki, 8, 13.1 tasyaikāṃ parṇabahulāṃ bhaṅktvā śākhāṃ supuṣpitām /
Rām, Ki, 8, 16.2 ṛśyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ //
Rām, Ki, 8, 22.2 suparvāṇaḥ sutīkṣṇāgrāḥ saroṣā bhujagā iva //
Rām, Ki, 8, 22.2 suparvāṇaḥ sutīkṣṇāgrāḥ saroṣā bhujagā iva //
Rām, Ki, 9, 5.2 nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe //
Rām, Ki, 9, 17.2 saphenaṃ rudhiraṃ raktam ahaṃ dṛṣṭvā suduḥkhitaḥ //
Rām, Ki, 10, 9.2 māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ //
Rām, Ki, 10, 10.2 anuyātaś ca māṃ tūrṇam ayaṃ bhrātā sudāruṇaḥ //
Rām, Ki, 10, 12.1 taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahad bilam /
Rām, Ki, 10, 12.1 taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahad bilam /
Rām, Ki, 12, 16.2 niṣpapāta susaṃrabdho bhāskaro 'stataṭād iva //
Rām, Ki, 12, 17.1 tataḥ sutumulaṃ yuddhaṃ vālisugrīvayor abhūt /
Rām, Ki, 13, 19.2 āśramaṃ sudurādharṣam api sendraiḥ surāsuraiḥ //
Rām, Ki, 16, 13.2 susaṃvītam avaṣṭabdhaṃ dīpyamānam ivānalam //
Rām, Ki, 16, 18.1 eṣa muṣṭir mayā baddho gāḍhaḥ sunihitāṅguliḥ /
Rām, Ki, 16, 27.1 athokṣitaḥ śoṇitatoyavisravaiḥ supuṣpitāśoka ivāniloddhataḥ /
Rām, Ki, 18, 34.2 praticchannāś ca dṛśyāś ca gṛhṇanti subahūn mṛgān /
Rām, Ki, 18, 56.2 niśamya rāmasya raṇāvamardino vacaḥ suyuktaṃ nijagāda vānaraḥ //
Rām, Ki, 19, 4.1 sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam /
Rām, Ki, 20, 16.1 kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam /
Rām, Ki, 23, 2.2 upalopacite vīra suduḥkhe vasudhātale //
Rām, Ki, 23, 12.2 dhanadhānyaiḥ supūrṇāpi vidhavety ucyate budhaiḥ //
Rām, Ki, 23, 22.1 avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām /
Rām, Ki, 24, 30.2 citāṃ cakruḥ subahavo vānarā vanacāriṇaḥ //
Rām, Ki, 24, 32.2 āropyāṅke śiras tasya vilalāpa suduḥkhitā //
Rām, Ki, 25, 10.1 susamṛddhāṃ guhāṃ divyāṃ sugrīvo vānararṣabhaḥ /
Rām, Ki, 26, 6.1 susukhe 'pi bahudravye tasmin hi dharaṇīdhare /
Rām, Ki, 27, 23.1 jātā vanāntāḥ śikhisupranṛttā jātāḥ kadambāḥ sakadambaśākhāḥ /
Rām, Ki, 27, 27.1 aṅgāracūrṇotkarasaṃnikāśaiḥ phalaiḥ suparyāptarasaiḥ samṛddhaiḥ /
Rām, Ki, 31, 10.2 na vismarasi susnigdham upakārakṛtaṃ śubham //
Rām, Ki, 32, 19.2 praviśya sumahad guptaṃ dadarśāntaḥpuraṃ mahat //
Rām, Ki, 32, 27.2 dadarśa saumitrim adīnasattvaṃ viśālanetraḥ suviśālanetram //
Rām, Ki, 33, 3.2 mahān mahendrasya yathā svalaṃkṛta iva dhvajaḥ //
Rām, Ki, 34, 6.1 suduḥkhaṃ śāyitaḥ pūrvaṃ prāpyedaṃ sukham uttamam /
Rām, Ki, 34, 19.2 ānetuṃ vānarān yuddhe subahūn hariyūthapān //
Rām, Ki, 34, 20.1 tāṃś ca pratīkṣamāṇo 'yaṃ vikrāntān sumahābalān /
Rām, Ki, 35, 2.2 lakṣmaṇāt sumahattrāsaṃ vastraṃ klinnam ivātyajat //
Rām, Ki, 36, 8.1 vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca /
Rām, Ki, 39, 31.2 tataḥ samudradvīpāṃś ca subhīmān draṣṭum arhatha //
Rām, Ki, 40, 7.1 ye kecana samuddeśās tasyāṃ diśi sudurgamāḥ /
Rām, Ki, 40, 23.1 siddhacāraṇasaṃghaiś ca prakīrṇaṃ sumanoharam /
Rām, Ki, 40, 42.2 tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ /
Rām, Ki, 41, 31.2 jātarūpamayair vṛkṣaiḥ śobhitāni supuṣpitaiḥ //
Rām, Ki, 42, 24.1 krauñcaṃ tu girim āsādya bilaṃ tasya sudurgamam /
Rām, Ki, 42, 50.1 sarve sukṛtakarmāṇaḥ sarve ratiparāyaṇāḥ /
Rām, Ki, 45, 7.1 athāhaṃ kṛtabuddhis tu suvyaktaṃ nihato guruḥ /
Rām, Ki, 45, 8.2 rājyaṃ ca sumahat prāptaṃ tārā ca rumayā saha /
Rām, Ki, 47, 7.2 nistoyāḥ sarito yatra mūlaṃ yatra sudurlabham //
Rām, Ki, 52, 32.1 idaṃ hi māyāvihitaṃ sudurgamaṃ prabhūtavṛkṣodakabhojyapeyam /
Rām, Ki, 53, 14.1 svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā /
Rām, Ki, 56, 16.1 te vayaṃ daṇḍakāraṇyaṃ vicitya susamāhitāḥ /
Rām, Ki, 57, 21.2 rāvaṇāntaḥpure ruddhā rākṣasībhiḥ surakṣitā //
Rām, Ki, 57, 33.2 nirdagdhapakṣaṃ saṃpātiṃ vānarāḥ sumahaujasaḥ //
Rām, Ki, 59, 8.1 āsīccātrāśramaṃ puṇyaṃ surair api supūjitam /
Rām, Ki, 60, 9.1 himavāṃścaiva vindhyaśca meruśca sumahān nagaḥ /
Rām, Ki, 61, 3.1 purāṇe sumahat kāryaṃ bhaviṣyaṃ hi mayā śrutam /
Rām, Ki, 63, 5.2 vyāttāsyaiḥ sumahākāyair ūrmibhiśca samākulam //
Rām, Ki, 65, 13.1 sa dadarśa tatastasyā vṛttāvūrū susaṃhatau /
Rām, Ki, 65, 16.1 sā tu tatraiva saṃbhrāntā suvṛttā vākyam abravīt /
Rām, Su, 1, 3.2 mṛgāṃśca subahūn nighnan pravṛddha iva kesarī //
Rām, Su, 1, 29.2 nanāda ca mahānādaṃ sumahān iva toyadaḥ //
Rām, Su, 1, 45.1 supuṣpitāgrair bahubhiḥ pādapair anvitaḥ kapiḥ /
Rām, Su, 1, 122.1 tad dvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram /
Rām, Su, 1, 126.1 sāhyaṃ kṛtaṃ te sumahad vikrāntasya hanūmataḥ /
Rām, Su, 1, 132.1 rākṣasaṃ rūpam āsthāya sughoraṃ parvatopamam /
Rām, Su, 1, 150.2 dīrghajihvaṃ surasayā sughoraṃ narakopamam //
Rām, Su, 1, 156.1 tat tṛtīyaṃ hanumato dṛṣṭvā karma suduṣkaram /
Rām, Su, 1, 174.1 sa dadarśa tatastasyā vikṛtaṃ sumahan mukham /
Rām, Su, 2, 4.1 śatānyahaṃ yojanānāṃ krameyaṃ subahūnyapi /
Rām, Su, 2, 9.1 saralān karṇikārāṃśca kharjūrāṃśca supuṣpitān /
Rām, Su, 2, 15.1 sītāpaharaṇārthena rāvaṇena surakṣitām /
Rām, Su, 2, 20.2 acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā //
Rām, Su, 2, 45.1 rāvaṇasya purīṃ rātrau praviśya sudurāsadām /
Rām, Su, 3, 4.1 supuṣṭabalasaṃguptāṃ yathaiva viṭapāvatīm /
Rām, Su, 3, 22.3 vardhamānagṛhaiścāpi sarvataḥ suvibhūṣitaiḥ //
Rām, Su, 4, 7.1 tantrīsvanāḥ karṇasukhāḥ pravṛttāḥ svapanti nāryaḥ patibhiḥ suvṛttāḥ /
Rām, Su, 4, 11.1 mahāgajaiś cāpi tathā nadadbhiḥ supūjitaiś cāpi tathā susadbhiḥ /
Rām, Su, 4, 11.1 mahāgajaiś cāpi tathā nadadbhiḥ supūjitaiś cāpi tathā susadbhiḥ /
Rām, Su, 4, 14.1 tato varārhāḥ suviśuddhabhāvās teṣāṃ striyastatra mahānubhāvāḥ /
Rām, Su, 5, 9.1 vinītair antapālaiśca rakṣobhiśca surakṣitam /
Rām, Su, 6, 3.1 gṛhāṇi nānāvasurājitāni devāsuraiś cāpi supūjitāni /
Rām, Su, 6, 16.2 adṛśya tāṃ janakasutāṃ supūjitāṃ suduḥkhitāṃ patiguṇaveganirjitām //
Rām, Su, 6, 16.2 adṛśya tāṃ janakasutāṃ supūjitāṃ suduḥkhitāṃ patiguṇaveganirjitām //
Rām, Su, 7, 9.1 tasya harmyasya madhyasthaṃ veśma cānyat sunirmitam /
Rām, Su, 7, 12.2 sukṛtair ācitaṃ stambhaiḥ pradīptam iva ca śriyā //
Rām, Su, 7, 14.1 jvalanārkapratīkāśaṃ sukṛtaṃ viśvakarmaṇā /
Rām, Su, 7, 20.2 vibhūṣitāṃ maṇistambhaiḥ subahustambhabhūṣitām //
Rām, Su, 7, 21.1 samair ṛjubhir atyuccaiḥ samantāt suvibhūṣitaiḥ /
Rām, Su, 7, 33.2 apaśyat padmagandhīni vadanāni suyoṣitām //
Rām, Su, 7, 40.1 tārāṇām iva suvyaktaṃ mahatīnāṃ śubhārciṣām /
Rām, Su, 7, 52.2 mukhamārutasaṃsargānmandaṃ mandaṃ suyoṣitām //
Rām, Su, 7, 62.1 vyativeṣṭitasuskandham anyonyabhramarākulam /
Rām, Su, 7, 63.1 uciteṣvapi suvyaktaṃ na tāsāṃ yoṣitāṃ tadā /
Rām, Su, 8, 17.1 śaśakṣatajakalpena suśītena sugandhinā /
Rām, Su, 8, 17.2 candanena parārdhyena svanuliptau svalaṃkṛtau //
Rām, Su, 8, 17.2 candanena parārdhyena svanuliptau svalaṃkṛtau //
Rām, Su, 8, 25.2 mahārheṇa susaṃvītaṃ pītenottamavāsasā //
Rām, Su, 8, 28.1 pādamūlagatāścāpi dadarśa sumahātmanaḥ /
Rām, Su, 8, 47.1 muktāmaṇisamāyuktair bhūṣaṇaiḥ suvibhūṣitām /
Rām, Su, 9, 17.1 tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ /
Rām, Su, 9, 33.2 dadarśa sumahātejā na dadarśa ca jānakīm //
Rām, Su, 9, 39.2 śubhāśubhāsvavasthāsu tacca me suvyavasthitam //
Rām, Su, 10, 5.2 na me 'sti sugrīvasamīpagā gatiḥ sutīkṣṇadaṇḍo balavāṃśca vānaraḥ //
Rām, Su, 11, 1.1 vimānāt tu susaṃkramya prākāraṃ hariyūthapaḥ /
Rām, Su, 11, 69.1 kṣudreṇa pāpena nṛśaṃsakarmaṇā sudāruṇālaṃkṛtaveṣadhāriṇā /
Rām, Su, 12, 3.1 sālān aśokān bhavyāṃśca campakāṃśca supuṣpitān /
Rām, Su, 12, 34.2 prāsādaiḥ sumahadbhiśca nirmitair viśvakarmaṇā /
Rām, Su, 12, 40.1 supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām /
Rām, Su, 12, 51.2 avekṣamāṇaśca dadarśa sarvaṃ supuṣpite parṇaghane nilīnaḥ //
Rām, Su, 13, 8.1 karṇikāraiḥ kusumitaiḥ kiṃśukaiśca supuṣpitaiḥ /
Rām, Su, 13, 9.2 vivṛddhamūlā bahavaḥ śobhante sma supuṣpitāḥ //
Rām, Su, 13, 28.1 tāṃ nīlakeśīṃ bimbauṣṭhīṃ sumadhyāṃ supratiṣṭhitām /
Rām, Su, 13, 40.1 sukṛtau karṇaveṣṭau ca śvadaṃṣṭrau ca susaṃsthitau /
Rām, Su, 13, 40.1 sukṛtau karṇaveṣṭau ca śvadaṃṣṭrau ca susaṃsthitau /
Rām, Su, 17, 17.2 niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva //
Rām, Su, 18, 19.2 paśya me sumahad vīryam apratidvandvam āhave //
Rām, Su, 20, 26.1 śroṇīsūtreṇa mahatā mecakena susaṃvṛtaḥ /
Rām, Su, 22, 24.1 bahūnyapratirūpāṇi vacanāni sudurmate /
Rām, Su, 22, 26.1 rāvaṇasya gṛhe ruddhā asmābhistu surakṣitā /
Rām, Su, 22, 42.2 rākṣasībhiḥ sughorābhir dhairyam utsṛjya roditi //
Rām, Su, 23, 18.2 yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam //
Rām, Su, 24, 4.1 rākṣasīvaśam āpannā bhartsyamānā sudāruṇam /
Rām, Su, 24, 4.2 cintayantī suduḥkhārtā nāhaṃ jīvitum utsahe //
Rām, Su, 24, 35.2 rāmaṃ raktāntanayanam apaśyantī suduḥkhitā //
Rām, Su, 25, 32.2 viruddham api cāṅgeṣu susūkṣmam api lakṣmaṇam //
Rām, Su, 28, 3.1 yāṃ kapīnāṃ sahasrāṇi subahūnyayutāni ca /
Rām, Su, 28, 4.1 cāreṇa tu suyuktena śatroḥ śaktim avekṣatā /
Rām, Su, 30, 7.2 kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ suvyaktarūpaśca vadatyayaṃ mām //
Rām, Su, 33, 14.1 yajurvedavinītaśca vedavidbhiḥ supūjitaḥ /
Rām, Su, 33, 45.1 kānanāni suramyāṇi nadīprasravaṇāni ca /
Rām, Su, 33, 67.2 guror ārādhane yukto lakṣmaṇaśca sulakṣaṇaḥ //
Rām, Su, 34, 39.2 vanyaṃ suvihitaṃ nityaṃ bhaktam aśnāti pañcamam //
Rām, Su, 35, 3.1 aiśvarye vā suvistīrṇe vyasane vā sudāruṇe /
Rām, Su, 35, 3.1 aiśvarye vā suvistīrṇe vyasane vā sudāruṇe /
Rām, Su, 35, 12.2 dhṛtimāñ śīlavān vṛddho rāvaṇasya susaṃmataḥ //
Rām, Su, 36, 44.2 anupravrajito rāmaṃ sumitrā yena suprajāḥ /
Rām, Su, 37, 23.2 sumahāṃs tvatsahāyeṣu haryṛkṣeṣu harīśvara //
Rām, Su, 38, 9.2 rākṣasīnāṃ sughorāṇāṃ tvatkṛte marṣayāmyaham //
Rām, Su, 39, 6.1 na hyekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ /
Rām, Su, 40, 4.2 cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham //
Rām, Su, 40, 36.2 samādideśāpratimaṃ parākrame prahastaputraṃ samare sudurjayam //
Rām, Su, 42, 12.2 cikṣepa subahūn bāṇāñ jambumālī mahābalaḥ //
Rām, Su, 46, 19.1 sumahaccāpam ādāya śitaśalyāṃśca sāyakān /
Rām, Su, 46, 34.2 saṃdadhe sumahātejāstaṃ haripravaraṃ prati //
Rām, Su, 47, 4.2 svanuliptaṃ vicitrābhir vividhābhiśca bhaktibhiḥ //
Rām, Su, 51, 13.2 rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ /
Rām, Su, 52, 16.1 sa rākṣasāṃstān subahūṃśca hatvā vanaṃ ca bhaṅktvā bahupādapaṃ tat /
Rām, Su, 53, 2.1 tasyābhūt sumahāṃstrāsaḥ kutsā cātmanyajāyata /
Rām, Su, 55, 16.1 te prītāḥ pādapāgreṣu gṛhya śākhāḥ supuṣpitāḥ /
Rām, Su, 55, 27.1 rakṣyamāṇā sughorābhī rākṣasībhir aninditā /
Rām, Su, 56, 8.2 kāñcanaṃ śikharaṃ divyaṃ paśyāmi sumanoharam //
Rām, Su, 56, 70.2 sītāṃ nirbhartsayāmāsur vākyaiḥ krūraiḥ sudāruṇaiḥ //
Rām, Su, 56, 74.2 vilapya karuṇaṃ dīnā praśuśoca suduḥkhitā //
Rām, Su, 56, 107.3 vyādideśa susaṃkruddho balinaṃ yuddhadurmadam //
Rām, Su, 56, 127.1 sumahatyaparādhe 'pi dūtasyātulavikramaḥ /
Rām, Su, 56, 133.1 tato 'haṃ sumahad rūpaṃ saṃkṣipya punar ātmanaḥ /
Rām, Su, 60, 19.1 madhye caiṣāṃ dadhimukhaḥ pragṛhya sumahātarum /
Rām, Su, 62, 19.1 tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasyacit /
Rām, Su, 62, 30.1 kausalyā suprajā rāma samāśvasihi suvrata /
Rām, Su, 63, 12.2 rāvaṇāntaḥpure ruddhvā rākṣasībhiḥ surakṣitā //
Rām, Su, 65, 20.2 kṣipraṃ suniśitair bāṇair hanyatāṃ yudhi rāvaṇaḥ //
Rām, Su, 66, 7.2 sumahāṃs tvatsahāyeṣu haryṛkṣeṣu asaṃśayaḥ //
Rām, Yu, 1, 2.1 kṛtaṃ hanumatā kāryaṃ sumahad bhuvi duṣkaram /
Rām, Yu, 1, 4.2 apradhṛṣyāṃ purīṃ laṅkāṃ rāvaṇena surakṣitām //
Rām, Yu, 1, 5.2 ko viśet sudurādharṣāṃ rākṣasaiśca surakṣitām /
Rām, Yu, 1, 5.2 ko viśet sudurādharṣāṃ rākṣasaiśca surakṣitām /
Rām, Yu, 1, 13.1 sarvathā sukṛtaṃ tāvat sītāyāḥ parimārgaṇam /
Rām, Yu, 3, 2.2 sarvathā susamartho 'smi sāgarasyāsya laṅghane //
Rām, Yu, 3, 10.2 dvārāṇi vipulānyasyāścatvāri sumahānti ca //
Rām, Yu, 3, 17.1 ekastvakampyo balavān saṃkramaḥ sumahādṛḍhaḥ /
Rām, Yu, 3, 26.2 rathinaścāśvavāhāśca kulaputrāḥ supūjitāḥ //
Rām, Yu, 5, 1.1 sā tu nīlena vidhivat svārakṣā susamāhitā /
Rām, Yu, 5, 1.1 sā tu nīlena vidhivat svārakṣā susamāhitā /
Rām, Yu, 6, 15.1 tasmāt sumantritaṃ sādhu bhavanto mantrisattamāḥ /
Rām, Yu, 6, 17.1 tariṣyati ca suvyaktaṃ rāghavaḥ sāgaraṃ sukham /
Rām, Yu, 7, 2.2 sumahanno balaṃ kasmād viṣādaṃ bhajate bhavān //
Rām, Yu, 7, 3.2 sumahat kadanaṃ kṛtvā vaśyaste dhanadaḥ kṛtaḥ //
Rām, Yu, 7, 13.2 suyuddhena ca te sarve lokāstatra sutoṣitāḥ //
Rām, Yu, 7, 13.2 suyuddhena ca te sarve lokāstatra sutoṣitāḥ //
Rām, Yu, 8, 6.1 abravīcca susaṃkruddho durmukho nāma rākṣasaḥ /
Rām, Yu, 8, 9.1 tato 'bravīt susaṃkruddho vajradaṃṣṭro mahābalaḥ /
Rām, Yu, 9, 15.1 etannimittaṃ vaidehī bhayaṃ naḥ sumahad bhavet /
Rām, Yu, 9, 18.1 yāvat sughorā mahatī durdharṣā harivāhinī /
Rām, Yu, 9, 21.1 purā śaratsūryamarīcisaṃnibhān navāgrapuṅkhān sudṛḍhān nṛpātmajaḥ /
Rām, Yu, 10, 8.2 kṛtsnād bhayājjñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ //
Rām, Yu, 10, 15.1 sunītaṃ hitakāmena vākyam uktaṃ daśānana /
Rām, Yu, 11, 11.2 ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā //
Rām, Yu, 11, 31.2 praharanti ca randhreṣu so 'narthaḥ sumahān bhavet //
Rām, Yu, 12, 6.2 anumānācca bhāvācca sarvataḥ suparīkṣitaḥ //
Rām, Yu, 15, 26.1 viśālaḥ sukṛtaḥ śrīmān subhūmiḥ susamāhitaḥ /
Rām, Yu, 15, 26.1 viśālaḥ sukṛtaḥ śrīmān subhūmiḥ susamāhitaḥ /
Rām, Yu, 15, 26.1 viśālaḥ sukṛtaḥ śrīmān subhūmiḥ susamāhitaḥ /
Rām, Yu, 15, 32.2 upetya rāmaṃ sahitā maharṣibhiḥ samabhyaṣiñcan suśubhair jalaiḥ pṛthak //
Rām, Yu, 17, 5.3 dadarśa pṛthivīdeśaṃ susampūrṇaṃ plavaṃgamaiḥ //
Rām, Yu, 18, 8.2 ete tvām abhivartante rājann ṛkṣāḥ sudāruṇāḥ //
Rām, Yu, 18, 13.1 etena sāhyaṃ sumahat kṛtaṃ śakrasya dhīmatā /
Rām, Yu, 18, 38.1 sudīrghāñcitalāṅgūlā mattamātaṃgasaṃnibhāḥ /
Rām, Yu, 20, 19.2 yuddhe svalpena yatnena samāsādya nirasyate //
Rām, Yu, 21, 13.2 sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām //
Rām, Yu, 21, 20.1 atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ /
Rām, Yu, 22, 3.1 mantriṇaḥ śīghram āyāntu sarve vai susamāhitāḥ /
Rām, Yu, 23, 3.1 etaiḥ sarvair abhijñānair abhijñāya suduḥkhitā /
Rām, Yu, 23, 9.2 suvṛttaḥ sādhuvṛttāyāḥ saṃvṛttastvaṃ mamāgrataḥ //
Rām, Yu, 24, 8.2 surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ //
Rām, Yu, 25, 9.2 rākṣasībhiḥ sughorābhir yā māṃ rakṣanti nityaśaḥ //
Rām, Yu, 25, 17.2 pariṣvajya ca susnigdhaṃ dadau ca svayam āsanam //
Rām, Yu, 26, 5.1 tatastu sumahāprājño mālyavānnāma rākṣasaḥ /
Rām, Yu, 26, 24.1 vyālā gomāyavo gṛdhrā vāśanti ca subhairavam /
Rām, Yu, 29, 9.2 saśaraṃ cāpam udyamya sumahad vikrame rataḥ //
Rām, Yu, 31, 9.1 hrasvo rūkṣo 'praśastaśca pariveṣaḥ sulohitaḥ /
Rām, Yu, 31, 18.1 tataḥ paścāt sumahatī pṛtanarkṣavanaukasām /
Rām, Yu, 31, 29.1 aṅgado dakṣiṇadvāraṃ jagrāha sumahābalaḥ /
Rām, Yu, 31, 61.2 sudṛṣṭā kriyatāṃ laṅkā jīvitaṃ te mayi sthitam //
Rām, Yu, 31, 78.2 vinadya sumahānādam utpapāta vihāyasā //
Rām, Yu, 33, 1.2 rakṣasāṃ saṃbabhūvātha balakopaḥ sudāruṇaḥ //
Rām, Yu, 33, 8.1 saṃgataḥ sumahākrodho rākṣaso rāvaṇānujaḥ /
Rām, Yu, 33, 12.2 rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau //
Rām, Yu, 33, 16.1 tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam /
Rām, Yu, 33, 38.2 śilāṃ sumahatīṃ gṛhya niśācaram abhidravat //
Rām, Yu, 33, 46.2 punaḥ suyuddhaṃ tarasā samāśritā divākarasyāstamayābhikāṅkṣiṇaḥ //
Rām, Yu, 34, 4.2 evaṃ sutumulaḥ śabdastasmiṃstamasi śuśruve //
Rām, Yu, 37, 20.2 duḥkhārtā subhṛśaṃ sītā karuṇaṃ vilalāpa ha //
Rām, Yu, 38, 19.1 na kālasyātibhāro 'sti kṛtāntaśca sudurjayaḥ /
Rām, Yu, 38, 28.1 sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ /
Rām, Yu, 38, 31.1 idaṃ ca sumahaccihnaṃ śanaiḥ paśyasva maithili /
Rām, Yu, 39, 13.1 tvaṃ nityaṃ suviṣaṇṇaṃ mām āśvāsayasi lakṣmaṇa /
Rām, Yu, 39, 19.1 suruṣṭenāpi vīreṇa lakṣmaṇena na saṃsmare /
Rām, Yu, 40, 10.1 śīghram etān suvitrastān bahudhā vipradhāvitān /
Rām, Yu, 40, 26.2 devāsuraṃ mahāyuddham anubhūtaṃ sudāruṇam //
Rām, Yu, 40, 48.1 nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam /
Rām, Yu, 40, 55.1 evam uktvā tato rāmaṃ suparṇaḥ sumahābalaḥ /
Rām, Yu, 40, 64.2 kṣaye nidāghasya yathā ghanānāṃ nādaḥ subhīmo nadatāṃ niśīthe //
Rām, Yu, 41, 1.1 teṣāṃ sutumulaṃ śabdaṃ vānarāṇāṃ tarasvinām /
Rām, Yu, 41, 3.2 bahūnāṃ sumahānnādo meghānām iva garjatām //
Rām, Yu, 41, 4.1 vyaktaṃ sumahatī prītir eteṣāṃ nātra saṃśayaḥ /
Rām, Yu, 41, 5.2 ayaṃ ca sumahān nādaḥ śaṅkāṃ janayatīva me //
Rām, Yu, 41, 9.1 tau ca muktau sughoreṇa śarabandhena rāghavau /
Rām, Yu, 41, 34.2 prādurbhūtān sughorāṃśca dhūmrākṣo vyathito 'bhavat //
Rām, Yu, 41, 35.1 tataḥ subhīmo bahubhir niśācarair vṛto 'bhiniṣkramya raṇotsuko balī /
Rām, Yu, 42, 22.1 tat subhīmaṃ mahad yuddhaṃ harirākṣasasaṃkulam /
Rām, Yu, 43, 10.2 babhūva sumahānnādaḥ kṣobhayann iva sāgaram //
Rām, Yu, 43, 14.2 śuśruve sumahān krodhād anyonyam abhigarjatām //
Rām, Yu, 43, 15.1 rajaścāruṇavarṇābhaṃ subhīmam abhavad bhṛśam /
Rām, Yu, 43, 18.1 śabdaśca sumahāṃsteṣāṃ nardatām abhidhāvatām /
Rām, Yu, 43, 19.1 harīn eva susaṃkruddhā harayo jaghnur āhave /
Rām, Yu, 43, 27.2 kadanaṃ sumahaccakrur līlayā hariyūthapāḥ //
Rām, Yu, 44, 1.1 tad dṛṣṭvā sumahat karma kṛtaṃ vānarasattamaiḥ /
Rām, Yu, 44, 3.2 ete 'tra bahavo ghnanti subahūn rākṣasān raṇe //
Rām, Yu, 44, 16.2 vinadya sumahānādaṃ bhrāmayāmāsa vīryavān //
Rām, Yu, 44, 33.2 pṛṣṭhataste susaṃmūḍhāḥ prekṣamāṇā muhur muhuḥ //
Rām, Yu, 45, 26.1 uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram /
Rām, Yu, 45, 26.1 uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram /
Rām, Yu, 45, 30.1 vyūḍhenaiva sughoreṇa pūrvadvārāt sa niryayau /
Rām, Yu, 45, 38.1 niryāṇaśrīśca yāsyāsīd bhāsvarā ca sudurlabhā /
Rām, Yu, 45, 40.1 atha ghoṣaḥ sutumulo harīṇāṃ samajāyata /
Rām, Yu, 46, 1.2 garjantaṃ sumahākāyaṃ rākṣasair abhisaṃvṛtam //
Rām, Yu, 46, 6.1 teṣām anyonyam āsādya saṃgrāmaḥ sumahān abhūt /
Rām, Yu, 46, 18.1 jāmbavāṃstu susaṃkruddhaḥ pragṛhya mahatīṃ śilām /
Rām, Yu, 46, 34.2 nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam //
Rām, Yu, 46, 38.1 ullikhantau sutīkṣṇābhir daṃṣṭrābhir itaretaram /
Rām, Yu, 46, 41.1 tataḥ śoṇitadigdhāṅgaḥ pragṛhya sumahātarum /
Rām, Yu, 47, 27.2 suvyaktaṃ lakṣaye hyasya rūpaṃ tejaḥsamāvṛtam //
Rām, Yu, 47, 32.2 dvāreṣu caryāgṛhagopureṣu sunirvṛtāstiṣṭhata nirviśaṅkāḥ //
Rām, Yu, 47, 45.1 kāmam āryaḥ suparyāpto vadhāyāsya durātmanaḥ /
Rām, Yu, 47, 71.2 ājaghāna sutīkṣṇāgraistad vikīrṇaṃ papāta ha //
Rām, Yu, 47, 73.1 so 'śvakarṇān dhavān sālāṃścūtāṃścāpi supuṣpitān /
Rām, Yu, 47, 74.2 abhyavarṣat sughoreṇa śaravarṣeṇa pāvakim //
Rām, Yu, 47, 94.1 sa evam uktaḥ kupitaḥ sasarja rakṣo'dhipaḥ saptaśarān supuṅkhān /
Rām, Yu, 47, 127.2 sasārathiṃ sāśaniśūlakhaḍgaṃ rāmaḥ pracicheda śaraiḥ supuṅkhaiḥ //
Rām, Yu, 47, 132.1 kṛtaṃ tvayā karma mahat subhīmaṃ hatapravīraśca kṛtastvayāham /
Rām, Yu, 48, 14.2 rāmeṇābhinirastasya saṃgrāmo 'smin sudāruṇe //
Rām, Yu, 48, 57.2 kaccit sukuśalaṃ rājño bhayaṃ vā neha kiṃcana //
Rām, Yu, 49, 13.2 bhakṣitāni sahasrāṇi sattvānāṃ subahūnyapi //
Rām, Yu, 50, 12.1 adya te sumahān kālaḥ śayānasya mahābala /
Rām, Yu, 50, 17.1 bhrātur arthe mahābāho kuru karma suduṣkaram /
Rām, Yu, 51, 35.1 adya rāmasya paśyantu nidhanaṃ sumahat priyam /
Rām, Yu, 53, 22.2 kumbhakarṇo bṛhatkarṇaḥ suhuto 'gnir ivābabhau //
Rām, Yu, 53, 31.1 raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ /
Rām, Yu, 53, 41.1 ulkāśaniyutā meghā vineduśca sudāruṇāḥ /
Rām, Yu, 53, 50.2 kapigaṇabhayam ādadat subhīmaṃ prabhur iva kiṃkaradaṇḍavān yugānte //
Rām, Yu, 55, 3.2 cakruḥ sutumulaṃ yuddhaṃ vānarāstyaktajīvitāḥ //
Rām, Yu, 55, 4.1 atha vṛkṣānmahākāyāḥ sānūni sumahānti ca /
Rām, Yu, 55, 5.2 ardayan sumahākāyaḥ samantād vyākṣipad ripūn //
Rām, Yu, 55, 39.1 pātitāśca tvayā vīrāḥ kṛtaṃ karma suduṣkaram /
Rām, Yu, 55, 105.2 svalpāpi hi na me pīḍā karṇanāsāvināśanāt //
Rām, Yu, 55, 107.1 sa kumbhakarṇasya vaco niśamya rāmaḥ supuṅkhān visasarja bāṇān /
Rām, Yu, 55, 113.2 pravepitāṅgā dadṛśuḥ sughoraṃ narendrarakṣo'dhipasaṃnipātam //
Rām, Yu, 55, 120.2 ariṣṭam aindraṃ niśitaṃ supuṅkhaṃ rāmaḥ śaraṃ mārutatulyavegam //
Rām, Yu, 57, 20.1 sarvāyudhasamāyuktaṃ tūṇībhiśca svalaṃkṛtam /
Rām, Yu, 57, 25.1 sucakrākṣaṃ susaṃyuktaṃ sānukarṣaṃ sakūbaram /
Rām, Yu, 57, 25.1 sucakrākṣaṃ susaṃyuktaṃ sānukarṣaṃ sakūbaram /
Rām, Yu, 57, 90.1 athāṅgado rāmamanaḥpraharṣaṇaṃ suduṣkaraṃ taṃ kṛtavān hi vikramam /
Rām, Yu, 59, 10.1 sa taṃ dṛṣṭvā mahātmānaṃ rāghavastu suvismitaḥ /
Rām, Yu, 59, 12.1 ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ /
Rām, Yu, 59, 100.1 taṃ brahmaṇo 'streṇa niyujya cāpe śaraṃ supuṅkhaṃ yamadūtakalpam /
Rām, Yu, 60, 6.1 imāṃ pratijñāṃ śṛṇu śakraśatroḥ suniścitāṃ pauruṣadaivayuktām /
Rām, Yu, 61, 60.1 kim etad evaṃ suviniścitaṃ te yad rāghave nāsi kṛtānukampaḥ /
Rām, Yu, 62, 44.1 taṃ dṛṣṭvā balam āyāntaṃ rākṣasānāṃ sudāruṇam /
Rām, Yu, 63, 5.1 sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya susamāhitaḥ /
Rām, Yu, 63, 11.1 saṃdhāya cānyaṃ sumukhaṃ śaram āśīviṣopamam /
Rām, Yu, 63, 24.2 abhipetuḥ susaṃkruddhāḥ kumbham udyatakārmukam //
Rām, Yu, 63, 36.1 avaplutya tataḥ śīghraṃ kṛtvā karma suduṣkaram /
Rām, Yu, 64, 24.2 daśarathasutarākṣasendracamvor bhṛśataram āgataroṣayoḥ subhīmam //
Rām, Yu, 66, 2.1 tataḥ pravṛttaṃ sumahat tad yuddhaṃ lomaharṣaṇam /
Rām, Yu, 66, 19.1 svāśitāstava māṃsena gṛdhragomāyuvāyasāḥ /
Rām, Yu, 67, 14.2 sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ //
Rām, Yu, 67, 33.1 tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ /
Rām, Yu, 67, 36.1 lakṣmaṇastu susaṃkruddho bhrātaraṃ vākyam abravīt /
Rām, Yu, 68, 6.1 mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ /
Rām, Yu, 68, 8.2 pragṛhya sumahacchṛṅgaṃ parvatasya durāsadam //
Rām, Yu, 69, 5.1 evam uktāḥ susaṃkruddhā vāyuputreṇa dhīmatā /
Rām, Yu, 69, 8.1 sa rākṣasānāṃ kadanaṃ cakāra sumahākapiḥ /
Rām, Yu, 69, 10.2 vidheyāśvasamāyuktaḥ sudūram apavāhitaḥ //
Rām, Yu, 69, 16.2 jaghāna kapiśārdūlān subahūn dṛṣṭavikramaḥ //
Rām, Yu, 70, 2.1 saumya nūnaṃ hanumatā kṛtaṃ karma suduṣkaram /
Rām, Yu, 70, 2.2 śrūyate hi yathā bhīmaḥ sumahān āyudhasvanaḥ //
Rām, Yu, 70, 13.1 taṃ lakṣmaṇo 'tha bāhubhyāṃ pariṣvajya suduḥkhitaḥ /
Rām, Yu, 71, 11.1 yācyamānaḥ subahuśo mayā hitacikīrṣuṇā /
Rām, Yu, 73, 10.2 niveśayantaḥ śastrāṇi cakruste sumahad bhayam //
Rām, Yu, 73, 17.1 tasmin kāle tu hanumān udyamya sudurāsadam /
Rām, Yu, 75, 18.2 vinadya sumahānādam idaṃ vacanam abravīt //
Rām, Yu, 75, 27.2 suprayuktais tribhir bāṇaiḥ prativivyādha lakṣmaṇam //
Rām, Yu, 75, 29.2 ubhāvapi suvikrāntau sarvaśastrāstrakovidau //
Rām, Yu, 75, 33.1 susamprahṛṣṭau nararākṣasottamau jayaiṣiṇau mārgaṇacāpadhāriṇau /
Rām, Yu, 76, 14.1 tataḥ śaraśatenaiva suprayuktena vīryavān /
Rām, Yu, 76, 24.2 sughorayor niṣṭanator gagane meghayor iva //
Rām, Yu, 76, 26.1 anyaiḥ suniśitaiḥ śastrair ākāśe saṃjaghaṭṭire /
Rām, Yu, 77, 34.2 caturṣu sumahāvīryā nipetur bhīmavikramāḥ //
Rām, Yu, 78, 5.2 avārayad asaṃbhrānto lakṣmaṇaḥ sudurāsadam //
Rām, Yu, 78, 6.2 lalāṭe lakṣmaṇaṃ bāṇaiḥ supuṅkhaistribhir indrajit /
Rām, Yu, 78, 20.1 susaṃrabdhastu saumitrir astraṃ vāruṇam ādade /
Rām, Yu, 78, 21.1 tayoḥ sutumulaṃ yuddhaṃ saṃbabhūvādbhutopamam /
Rām, Yu, 78, 25.1 supatram anuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam /
Rām, Yu, 78, 25.1 supatram anuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam /
Rām, Yu, 78, 25.1 supatram anuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam /
Rām, Yu, 79, 11.2 yathā bhavati susvasthastathā tvaṃ samupācara /
Rām, Yu, 79, 17.2 avekṣya saumitrim arogam utthitaṃ mudā sasainyaḥ suciraṃ jaharṣire //
Rām, Yu, 79, 18.1 apūjayat karma sa lakṣmaṇasya suduṣkaraṃ dāśarathir mahātmā /
Rām, Yu, 80, 9.1 eṣa panthāḥ suyodhānāṃ sarvāmaragaṇeṣvapi /
Rām, Yu, 80, 30.1 pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān /
Rām, Yu, 80, 38.1 vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhir hitabuddhibhiḥ /
Rām, Yu, 80, 57.1 sa tad durātmā suhṛdā niveditaṃ vacaḥ sudharmyaṃ pratigṛhya rāvaṇaḥ /
Rām, Yu, 81, 17.1 kṛtānyeva sughorāṇi rāmeṇa rajanīcarāḥ /
Rām, Yu, 82, 39.2 viṣedur ārtātibhayābhipīḍitā vinedur uccaiśca tadā sudāruṇam //
Rām, Yu, 83, 39.1 teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām /
Rām, Yu, 84, 23.2 apakramya suvikrāntaḥ khaḍgena prāharat tadā //
Rām, Yu, 85, 1.2 sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ //
Rām, Yu, 86, 3.2 vānarāṇāṃ susaṃkruddhaḥ pārśvaṃ keṣāṃ vyadārayat //
Rām, Yu, 86, 8.2 niṣpatya sumahāvīryaḥ svād yūthānmeghasaṃnibhāt //
Rām, Yu, 86, 17.2 kareṇaikena jagrāha sumahāntaṃ paraśvadham //
Rām, Yu, 86, 20.2 saṃvartayan susaṃkruddhaḥ pitustulyaparākramaḥ //
Rām, Yu, 87, 7.1 tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam /
Rām, Yu, 87, 7.1 tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam /
Rām, Yu, 87, 26.2 mahāvegaiḥ sutīkṣṇāgrair gṛdhrapatraiḥ suvājitaiḥ //
Rām, Yu, 87, 26.2 mahāvegaiḥ sutīkṣṇāgrair gṛdhrapatraiḥ suvājitaiḥ //
Rām, Yu, 87, 38.2 āsuraṃ sumahāghoram anyad astraṃ samādade //
Rām, Yu, 88, 12.2 rāghavastu susaṃkruddho rāvaṇaṃ bahubhiḥ śaraiḥ //
Rām, Yu, 88, 23.2 jajvāla sumahāghorā śakrāśanisamaprabhā //
Rām, Yu, 88, 35.1 tato rāvaṇavegena sudūram avagāḍhayā /
Rām, Yu, 88, 38.2 cakre sutumulaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ //
Rām, Yu, 89, 11.1 padmaraktatalau hastau suprasanne ca locane /
Rām, Yu, 89, 23.2 lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ //
Rām, Yu, 89, 25.2 sādhu sādhviti suprītāḥ suṣeṇaṃ pratyapūjayan //
Rām, Yu, 90, 29.1 śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ /
Rām, Yu, 90, 33.2 jagāma sumahākrodhaṃ nirdahann iva cakṣuṣā //
Rām, Yu, 91, 4.1 rāmaṃ dṛṣṭvā susaṃkruddham utpātāṃśca sudāruṇān /
Rām, Yu, 91, 4.1 rāmaṃ dṛṣṭvā susaṃkruddham utpātāṃśca sudāruṇān /
Rām, Yu, 91, 17.2 vinadya sumahānādaṃ rāmaṃ paruṣam abravīt //
Rām, Yu, 91, 30.2 jagāma khedaṃ ca samājamadhye krodhaṃ ca cakre subhṛśaṃ tadānīm //
Rām, Yu, 92, 2.2 abhyardayat susaṃkruddho rāghavaṃ paramāhave //
Rām, Yu, 92, 7.2 dṛṣṭaḥ phulla ivāraṇye sumahān kiṃśukadrumaḥ //
Rām, Yu, 92, 8.2 kākutsthaḥ sumahātejā yugāntādityavarcasaḥ //
Rām, Yu, 92, 9.1 tato 'nyonyaṃ susaṃrabdhāvubhau tau rāmarāvaṇau /
Rām, Yu, 92, 16.2 karmaṇaḥ prāpnuhīdānīṃ tasyādya sumahat phalam //
Rām, Yu, 93, 1.1 sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ /
Rām, Yu, 93, 8.2 ripūṇāṃ sadṛśaṃ caitanna tvayaitat svanuṣṭhitam //
Rām, Yu, 94, 11.2 jagrāha sumahāvegam aindraṃ yudhi śarāsanam /
Rām, Yu, 94, 11.3 śarāṃśca sumahātejāḥ sūryaraśmisamaprabhān //
Rām, Yu, 95, 1.1 tataḥ pravṛttaṃ sukrūraṃ rāmarāvaṇayostadā /
Rām, Yu, 95, 1.2 sumahad dvairathaṃ yuddhaṃ sarvalokabhayāvaham //
Rām, Yu, 95, 13.1 dhvajasyonmathanaṃ dṛṣṭvā rāvaṇaḥ sumahābalaḥ /
Rām, Yu, 95, 16.2 bhūya eva susaṃkruddhaḥ śaravarṣaṃ mumoca ha //
Rām, Yu, 96, 26.1 mārīco nihato yaistu kharo yaistu sudūṣaṇaḥ /
Rām, Yu, 97, 7.1 jājvalyamānaṃ vapuṣā supuṅkhaṃ hemabhūṣitam /
Rām, Yu, 97, 9.2 nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam //
Rām, Yu, 97, 26.2 divyagandhavahastatra mārutaḥ susukho vavau //
Rām, Yu, 98, 2.1 vāryamāṇāḥ subahuśo veṣṭantyaḥ kṣitipāṃsuṣu /
Rām, Yu, 100, 2.2 suyuddhaṃ vānarāṇāṃ ca sugrīvasya ca mantritam //
Rām, Yu, 101, 25.2 icchāmi vividhair ghātair hantum etāḥ sudāruṇāḥ //
Rām, Yu, 102, 36.1 atha samapanudanmanaḥklamaṃ sā suciram adṛṣṭam udīkṣya vai priyasya /
Rām, Yu, 103, 25.2 mumoca bāṣpaṃ subhṛśaṃ pravepitā gajendrahastābhihateva vallarī //
Rām, Yu, 104, 26.1 janaḥ sa sumahāṃstatra bālavṛddhasamākulaḥ /
Rām, Yu, 106, 5.2 suvṛttā vṛttaśauṇḍīrā na tvām aticacāra ha //
Rām, Yu, 107, 1.1 etacchrutvā śubhaṃ vākyaṃ rāghaveṇa subhāṣitam /
Rām, Yu, 107, 16.1 tārito 'haṃ tvayā putra suputreṇa mahātmanā /
Rām, Yu, 111, 10.2 tava hetor viśālākṣi nalasetuḥ suduṣkaraḥ //
Rām, Yu, 111, 17.2 tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ //
Rām, Yu, 111, 26.1 asau sutanu śailendraś citrakūṭaḥ prakāśate /
Rām, Yu, 112, 8.1 sāmprataṃ susamṛddhārthaṃ samitragaṇabāndhavam /
Rām, Yu, 113, 42.1 hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ /
Rām, Yu, 114, 1.1 bahūni nāma varṣāṇi gatasya sumahad vanam /
Rām, Yu, 114, 10.2 praviveśātha vijanaṃ sumahad daṇḍakāvanam //
Rām, Yu, 114, 11.2 vinadan sumahānādaṃ virādhaḥ pratyadṛśyata //
Rām, Yu, 115, 2.2 sugandhamālyair vāditrair arcantu śucayo narāḥ //
Rām, Yu, 115, 8.1 sragdāmamuktapuṣpaiśca sugandhaiḥ pañcavarṇakaiḥ /
Rām, Yu, 115, 9.3 niryayustvarayā yuktā rathaiśca sumahārathāḥ //
Rām, Yu, 115, 36.2 diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram //
Rām, Yu, 116, 6.2 mahāṃś ca sudurāroho mahāskandhaḥ praśākhavān //
Rām, Yu, 116, 13.2 sukhahastāḥ suśīghrāś ca rāghavaṃ paryupāsata //
Rām, Utt, 1, 11.1 teṣu kāñcanacitreṣu svāstīrṇeṣu sukheṣu ca /
Rām, Utt, 2, 12.2 gatvāśramapadaṃ tasya vicacāra sunirbhayā //
Rām, Utt, 2, 14.2 abhavat pāṇḍudehā sā suvyañjitaśarīrajā //
Rām, Utt, 3, 30.2 abhyagacchat susaṃhṛṣṭaḥ pitaraṃ mātaraṃ ca saḥ //
Rām, Utt, 4, 31.1 tataḥ sukeśo varadānagarvitaḥ śriyaṃ prabhoḥ prāpya harasya pārśvataḥ /
Rām, Utt, 5, 15.2 surāsurān prabādhante varadānāt sunirbhayāḥ //
Rām, Utt, 5, 37.2 bhāryāsīt padmapatrākṣī svakṣī yakṣīvaropamā //
Rām, Utt, 6, 34.1 svadhītaṃ dattam iṣṭaṃ ca aiśvaryaṃ paripālitam /
Rām, Utt, 7, 13.2 vidārya tāni rakṣāṃsi supuṅkhā viviśuḥ kṣitim //
Rām, Utt, 7, 23.1 nārāyaṇaśaragrastaṃ śaṅkhanādasuvihvalam /
Rām, Utt, 7, 40.1 tataḥ suraiḥ susaṃhṛṣṭaiḥ sarvaprāṇasamīritaḥ /
Rām, Utt, 9, 12.1 sa tu tāṃ vīkṣya suśroṇīṃ pūrṇacandranibhānanām /
Rām, Utt, 9, 18.2 prasaviṣyasi suśroṇi rākṣasān krūrakarmaṇaḥ //
Rām, Utt, 9, 21.2 janayāmāsa bībhatsaṃ rakṣorūpaṃ sudāruṇam //
Rām, Utt, 9, 28.1 te tu tatra mahāraṇye vavṛdhuḥ sumahaujasaḥ /
Rām, Utt, 10, 13.1 pitāmahastu suprītaḥ sārdhaṃ devair upasthitaḥ /
Rām, Utt, 11, 2.2 udatiṣṭhan susaṃrabdhāḥ sacivāstasya rakṣasaḥ //
Rām, Utt, 11, 31.2 mayā nirbhartsitaścāsīd bahudhoktaḥ sudurmatiḥ //
Rām, Utt, 11, 33.1 varapradānasaṃmūḍho mānyāmānyaṃ sudurmatiḥ /
Rām, Utt, 11, 41.2 svalaṃkṛtair bhavanavarair vibhūṣitāṃ puraṃdarasyeva tadāmarāvatīm //
Rām, Utt, 12, 9.1 tatrāham aratiṃ vindaṃstayā hīnaḥ suduḥkhitaḥ /
Rām, Utt, 12, 27.2 rudatā sumahānmukto nādo jaladharopamaḥ //
Rām, Utt, 13, 9.2 tāni gatvā susaṃkruddho bhinatti sma daśānanaḥ //
Rām, Utt, 13, 28.2 vrataṃ suduścaraṃ hyetanmayaivotpāditaṃ purā //
Rām, Utt, 14, 13.2 vātenāgnir ivāyatto 'dahat sainyaṃ sudāruṇam //
Rām, Utt, 14, 18.2 agamat sumahān yakṣo nāmnā saṃyodhakaṇṭakaḥ //
Rām, Utt, 15, 8.2 abhyadhāvat susaṃkruddho māṇibhadraṃ daśānanaḥ //
Rām, Utt, 15, 11.2 saṃnādaḥ sumahān rāma tasmiñśaile vyavardhata //
Rām, Utt, 16, 23.2 mukto virāvaḥ sumahāṃstrailokyaṃ yena pūritam //
Rām, Utt, 16, 31.2 kṣatriyān sumahāvīryān bādhamānastatastataḥ //
Rām, Utt, 17, 3.1 sa dṛṣṭvā rūpasampannāṃ kanyāṃ tāṃ sumahāvratām /
Rām, Utt, 17, 18.1 so 'bravīd rāvaṇastatra tāṃ kanyāṃ sumahāvratām /
Rām, Utt, 17, 19.1 avaliptāsi suśroṇi yasyāste matir īdṛśī /
Rām, Utt, 18, 23.2 pakṣiṃstavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu //
Rām, Utt, 19, 6.2 suguptām anaraṇyena śakreṇevāmarāvatīm //
Rām, Utt, 19, 8.1 anaraṇyaḥ susaṃkruddho rākṣasendram athābravīt /
Rām, Utt, 19, 9.1 atha pūrvaṃ śrutārthena sajjitaṃ sumahaddhi yat /
Rām, Utt, 19, 23.1 yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ /
Rām, Utt, 20, 15.1 ayaṃ khalu sudurgamyaḥ pitṛrājñaḥ puraṃ prati /
Rām, Utt, 21, 6.2 upayāti vaśaṃ netuṃ vikramaistvāṃ sudurjayam //
Rām, Utt, 21, 10.2 prāṇinaḥ sukṛtaṃ karma bhuñjānāṃścaiva duṣkṛtam //
Rām, Utt, 21, 12.2 pretagopāḥ susaṃrabdhā rākṣasendram abhidravan //
Rām, Utt, 21, 29.2 nanāda sumahānādaṃ kampayann iva medinīm //
Rām, Utt, 22, 30.2 karaspṛṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ //
Rām, Utt, 23, 3.2 daityoragagaṇādhyuṣṭaṃ varuṇena surakṣitam //
Rām, Utt, 23, 6.1 te tu sarve suvikrāntā daiteyā balaśālinaḥ /
Rām, Utt, 24, 4.1 dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ /
Rām, Utt, 24, 7.1 kācid dadhyau suduḥkhārtā hanyād api hi mām ayam /
Rām, Utt, 24, 13.1 aho subalavad rakṣo vadhopāyeṣu rajyate /
Rām, Utt, 24, 16.1 śaptaḥ strībhiḥ sa tu tadā hatatejāḥ suniṣprabhaḥ /
Rām, Utt, 25, 7.2 yajñāste sapta putreṇa prāptāḥ subahuvistarāḥ //
Rām, Utt, 25, 9.1 māheśvare pravṛtte tu yajñe puṃbhiḥ sudurlabhe /
Rām, Utt, 25, 12.1 akṣayāviṣudhī bāṇaiścāpaṃ cāpi sudurjayam /
Rām, Utt, 25, 45.2 abravīt samprahṛṣṭeva rākṣasī suvipaścitam //
Rām, Utt, 26, 8.1 rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ /
Rām, Utt, 27, 10.1 na hyanyo deva devānām āpatsu sumahābala /
Rām, Utt, 27, 36.1 sumattayostayor āsīd yuddhaṃ loke sudāruṇam /
Rām, Utt, 27, 36.1 sumattayostayor āsīd yuddhaṃ loke sudāruṇam /
Rām, Utt, 27, 37.1 tatastasya mahābāṇair vasunā sumahātmanā /
Rām, Utt, 28, 13.3 sumahāntyadriśṛṅgāṇi pātayāmāsa rāvaṇiḥ //
Rām, Utt, 28, 28.1 pannagaiḥ sumahākāyair veṣṭitaṃ lomaharṣaṇaiḥ /
Rām, Utt, 28, 43.1 tataḥ śakro mahaccāpaṃ visphārya sumahāsvanam /
Rām, Utt, 29, 15.1 na hyeṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ /
Rām, Utt, 29, 22.2 tat sainyam atisaṃkruddhaḥ praviveśa sudāruṇam //
Rām, Utt, 29, 30.2 abhyadravan susaṃkruddhā rāvaṇaṃ śastravṛṣṭibhiḥ //
Rām, Utt, 30, 31.1 tatrādharmaḥ subalavān samutthāsyati yo mahān /
Rām, Utt, 30, 34.1 tāṃ tu bhāryāṃ vinirbhartsya so 'bravīt sumahātapāḥ /
Rām, Utt, 30, 36.1 rūpaṃ ca tat prajāḥ sarvā gamiṣyanti sudurlabham /
Rām, Utt, 30, 39.1 śīghraṃ yajasva yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ /
Rām, Utt, 31, 11.1 ityevaṃ rāvaṇenoktāste 'mātyāḥ suvipaścitaḥ /
Rām, Utt, 31, 20.2 vistīrṇapulinaśroṇīṃ haṃsāvalisumekhalām //
Rām, Utt, 31, 26.2 madbhayād anilo hyeṣa vātyasau susamāhitaḥ //
Rām, Utt, 32, 34.1 haihayādhipayodhānāṃ vega āsīt sudāruṇaḥ /
Rām, Utt, 33, 5.1 pādacāram ivādityaṃ niṣpatantaṃ sudurdṛśam /
Rām, Utt, 34, 38.2 tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ //
Rām, Utt, 35, 25.2 devadānavasiddhānāṃ vismayaḥ sumahān abhūt //
Rām, Utt, 36, 29.2 bhagnavicchinnavidhvastān suśāntānāṃ karotyayam //
Rām, Utt, 36, 41.2 gāmbhīryacāturyasuvīryadhairyair hanūmataḥ ko 'pyadhiko 'sti loke //
Rām, Utt, 37, 3.2 ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām //
Rām, Utt, 37, 3.2 ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām //
Rām, Utt, 37, 10.2 kālo hyatītaḥ sumahān gamane rocatāṃ matiḥ //
Rām, Utt, 38, 14.2 māṃsāni ca sumṛṣṭāni phalānyāsvādayanti ca //
Rām, Utt, 39, 3.2 paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam //
Rām, Utt, 39, 4.2 kumudaṃ caiva durdharṣaṃ nīlaṃ ca sumahābalam //
Rām, Utt, 39, 7.1 ye cānye sumahātmāno madarthe tyaktajīvitāḥ /
Rām, Utt, 40, 10.2 lājākṣataiśca puṣpaiśca gandhaiśca susugandhibhiḥ //
Rām, Utt, 40, 10.2 lājākṣataiśca puṣpaiśca gandhaiśca susugandhibhiḥ //
Rām, Utt, 40, 18.1 etā vācaḥ sumadhurā bharatena samīritāḥ /
Rām, Utt, 41, 16.1 evaṃ rāmo mudā yuktā sītāṃ surucirānanām /
Rām, Utt, 42, 12.1 rāghaveṇaivam uktastu bhadraḥ suruciraṃ vacaḥ /
Rām, Utt, 42, 12.2 pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ //
Rām, Utt, 44, 3.1 paurāpavādaḥ sumahāṃstathā janapadasya ca /
Rām, Utt, 44, 10.2 paurāpavādaḥ sumahāṃstathā janapadasya ca //
Rām, Utt, 44, 16.1 gaṅgāyāstu pare pāre vālmīkeḥ sumahātmanaḥ /
Rām, Utt, 45, 2.2 svāstīrṇaṃ rājabhavanāt sītāyāścāsanaṃ śubham //
Rām, Utt, 45, 4.2 rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā //
Rām, Utt, 45, 4.2 rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā //
Rām, Utt, 46, 1.1 atha nāvaṃ suvistīrṇāṃ naiṣādīṃ rāghavānujaḥ /
Rām, Utt, 46, 11.1 śrutvā pariṣado madhye apavādaṃ sudāruṇam /
Rām, Utt, 46, 16.2 sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ //
Rām, Utt, 49, 6.2 uṣito navavarṣāṇi pañca caiva sudāruṇe //
Rām, Utt, 49, 15.1 tasyāhaṃ lokapālasya vākyaṃ tat susamāhitaḥ /
Rām, Utt, 50, 3.1 tam āśramaṃ mahātejāḥ pitā te sumahāyaśāḥ /
Rām, Utt, 50, 6.1 teṣāṃ tatropaviṣṭānāṃ tāstāḥ sumadhurāḥ kathāḥ /
Rām, Utt, 50, 10.2 durvāsāḥ sumahātejā vyāhartum upacakrame //
Rām, Utt, 50, 15.2 ākhyāya sumahātejāstūṣṇīm āsīnmahādyutiḥ //
Rām, Utt, 51, 3.1 saumitristu paraṃ dainyaṃ jagāma sumahāmatiḥ /
Rām, Utt, 51, 7.2 uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ //
Rām, Utt, 51, 13.1 sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ /
Rām, Utt, 51, 16.2 bhavadvākyaiḥ sumadhurair anunīto 'smi lakṣmaṇa //
Rām, Utt, 53, 3.1 pūrvaṃ kṛtayuge rāma daiteyaḥ sumahābalaḥ /
Rām, Utt, 53, 5.1 sa madhur vīryasampanno dharme ca susamāhitaḥ /
Rām, Utt, 53, 6.2 dadau mahātmā suprīto vākyaṃ caitad uvāca ha //
Rām, Utt, 53, 15.1 evaṃ madhuvaraṃ labdhvā devāt sumahad adbhutam /
Rām, Utt, 53, 15.2 bhavanaṃ cāsuraśreṣṭhaḥ kārayāmāsa suprabham //
Rām, Utt, 56, 6.2 suprīto bhṛtyavargastu yatra tiṣṭhati rāghava //
Rām, Utt, 57, 35.1 tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇām /
Rām, Utt, 58, 6.1 yaścāparo bhavet tābhyāṃ lavena susamāhitaḥ /
Rām, Utt, 58, 10.1 ardharātre tu śatrughnaḥ śuśrāva sumahat priyam /
Rām, Utt, 59, 22.1 evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ /
Rām, Utt, 60, 10.1 uvāca ca susaṃkruddhaḥ śatrughnastaṃ niśācaram /
Rām, Utt, 61, 9.2 pādapān subahūn gṛhya śatrughne vyasṛjad balī //
Rām, Utt, 62, 1.2 ūcuḥ sumadhurāṃ vāṇīṃ śatrughnaṃ śatrutāpanam //
Rām, Utt, 63, 12.1 mamāpi tvaṃ sudayitaḥ prāṇair api na saṃśayaḥ /
Rām, Utt, 64, 10.2 uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala //
Rām, Utt, 65, 2.1 sa duḥkhena susaṃtapto mantriṇaḥ samupāhvayat /
Rām, Utt, 65, 22.1 hīnavarṇo naraśreṣṭha tapyate sumahat tapaḥ /
Rām, Utt, 66, 3.1 gandhaiśca paramodāraistailaiśca susugandhibhiḥ /
Rām, Utt, 66, 11.1 apaśyamānastatrāpi svalpam apyatha duṣkṛtam /
Rām, Utt, 66, 12.2 śaivalasyottare pārśve dadarśa sumahat saraḥ //
Rām, Utt, 66, 13.1 tasmin sarasi tapyantaṃ tāpasaṃ sumahat tapaḥ /
Rām, Utt, 67, 4.1 bhāṣatastasya śūdrasya khaḍgaṃ suruciraprabham /
Rām, Utt, 67, 13.1 dattasya hi punar dānaṃ sumahat phalam ucyate /
Rām, Utt, 68, 8.1 athāpaśyaṃ śavaṃ tatra supuṣṭam ajaraṃ kvacit /
Rām, Utt, 69, 5.2 tatrāhaṃ kṛtavān rājyaṃ dharmeṇa susamāhitaḥ //
Rām, Utt, 69, 10.2 taptvā suduṣkaraṃ prāpto brahmalokam anuttamam //
Rām, Utt, 69, 17.1 sa tvaṃ supuṣṭam āhāraiḥ svaśarīram anuttamam /
Rām, Utt, 69, 18.1 yadā tu tad vanaṃ śveta agastyaḥ sumahān ṛṣiḥ /
Rām, Utt, 71, 5.1 sa dṛṣṭvā tāṃ sudurmedhā anaṅgaśarapīḍitaḥ /
Rām, Utt, 71, 5.2 abhigamya susaṃvignaḥ kanyāṃ vacanam abravīt //
Rām, Utt, 71, 9.2 vyasanaṃ sumahat kruddhaḥ sa te dadyānmahātapāḥ //
Rām, Utt, 71, 14.1 tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam /
Rām, Utt, 71, 14.2 bhaktaṃ bhajasva māṃ bhīru bhajamānaṃ suvihvalam //
Rām, Utt, 71, 16.1 tam anarthaṃ mahāghoraṃ daṇḍaḥ kṛtvā sudāruṇam /
Rām, Utt, 71, 17.2 pratīkṣate susaṃtrastā pitaraṃ devasaṃnibham //
Rām, Utt, 72, 13.2 ihaiva vasa durmedhe āśrame susamāhitā //
Rām, Utt, 72, 14.1 idaṃ yojanaparyantaṃ saraḥ suruciraprabham /
Rām, Utt, 74, 5.2 suhutena suyajñena varuṇatvam upāgamat //
Rām, Utt, 74, 5.2 suhutena suyajñena varuṇatvam upāgamat //
Rām, Utt, 74, 18.2 nivartayāmi dharmajña tava suvyāhṛtena vai //
Rām, Utt, 74, 19.2 tasmācchṛṇomi te vākyaṃ sādhūktaṃ susamāhitam //
Rām, Utt, 75, 3.1 śrūyate hi purāvṛttaṃ vāsave sumahātmani /
Rām, Utt, 75, 6.2 śaśāsa pṛthivīṃ sarvāṃ dharmeṇa susamāhitaḥ //
Rām, Utt, 75, 8.1 akṛṣṭapacyā pṛthivī susampannā mahātmanaḥ /
Rām, Utt, 75, 16.1 sa tvaṃ prasādaṃ lokānāṃ kuruṣva sumahāyaśaḥ /
Rām, Utt, 76, 4.1 pūrvaṃ sauhṛdabaddho 'smi vṛtrasya sumahātmanaḥ /
Rām, Utt, 77, 9.1 tato 'śvamedhaḥ sumahān mahendrasya mahātmanaḥ /
Rām, Utt, 77, 19.2 yajasva sumahābhāga hayamedhena pārthiva //
Rām, Utt, 78, 3.2 putro bāhlīśvaraḥ śrīmān ilo nāma sudhārmikaḥ //
Rām, Utt, 78, 5.2 nāgarākṣasagandharvair yakṣaiśca sumahātmabhiḥ //
Rām, Utt, 78, 27.1 īpsitaṃ tasya vijñāya devī surucirānanā /
Rām, Utt, 79, 8.2 saraḥ suruciraprakhyaṃ nānāpakṣigaṇāyutam //
Rām, Utt, 80, 4.1 somasyāhaṃ sudayitaḥ sutaḥ surucirānane /
Rām, Utt, 80, 4.1 somasyāhaṃ sudayitaḥ sutaḥ surucirānane /
Rām, Utt, 80, 5.2 ilā suruciraprakhyaṃ pratyuvāca mahāgraham //
Rām, Utt, 81, 6.2 uvāca sarvān suhṛdo dhairyeṇa susamāhitaḥ //
Rām, Utt, 81, 8.2 kardamaḥ sumahātejā dvijaiḥ saha mahātmabhiḥ //
Rām, Utt, 81, 18.1 tathā vadati deveśe dvijāste susamāhitāḥ /
Rām, Utt, 81, 19.2 ilāyai sumahātejā dattvā cāntaradhīyata //
Rām, Utt, 82, 5.2 rāghavaṃ sudurādharṣam āśīrbhiḥ samapūjayan //
Rām, Utt, 82, 14.1 yajñavāṭaśca sumahān gomatyā naimiṣe vane /
Rām, Utt, 82, 17.2 naigamān bālavṛddhāṃśca dvijāṃśca susamāhitān //
Rām, Utt, 82, 18.1 karmāntikāṃśca kuśalāñśilpinaśca supaṇḍitān /
Rām, Utt, 83, 9.1 evaṃ suvihito yajño hayamedho 'bhyavartata /
Rām, Utt, 84, 7.2 mūlāni ca sumṛṣṭāni nagarāt parihāsyatha //
Rām, Utt, 84, 10.1 lobhaścāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā /
Rām, Utt, 84, 12.1 imāstantrīḥ sumadhurāḥ sthānaṃ vā pūrvadarśitam /
Rām, Utt, 84, 12.2 mūrchayitvā sumadhuraṃ gāyetāṃ vigatajvarau //
Rām, Utt, 85, 16.2 śrotāraścaiva rāmaśca sarva eva suvismitāḥ //
Rām, Utt, 86, 9.2 vijñāya sumahātejā munir vākyam athābravīt //
Rām, Utt, 87, 4.2 bharadvājaśca tejasvī agniputraśca suprabhaḥ //
Rām, Utt, 88, 15.1 sādhukāraśca sumahān devānāṃ sahasotthitaḥ /
Rām, Utt, 89, 7.1 evaṃ sa kālaḥ sumahān rājyasthasya mahātmanaḥ /
Rām, Utt, 90, 12.2 niveśaya mahābāho dve pure susamāhitaḥ //
Rām, Utt, 90, 13.1 anyasya na gatistatra deśaścāyaṃ suśobhanaḥ /
Rām, Utt, 90, 16.2 mātulena suguptau tau dharmeṇa ca samāhitau //
Rām, Utt, 90, 22.1 māṃsāśīni ca sattvāni rakṣāṃsi sumahānti ca /
Rām, Utt, 90, 23.1 bhūtagrāmāśca bahavo māṃsabhakṣāḥ sudāruṇāḥ /
Rām, Utt, 91, 6.1 tato rāmānujaḥ kruddhaḥ kālasyāstraṃ sudāruṇam /
Rām, Utt, 91, 12.1 ubhe suruciraprakhye vyavahārair akalmaṣaiḥ /
Rām, Utt, 91, 12.2 udyānayānaughavṛte suvibhaktāntarāpaṇe //
Rām, Utt, 91, 13.2 gṛhamukhyaiḥ surucirair vimānaiḥ samavarṇibhiḥ //
Rām, Utt, 92, 5.2 ayaṃ kārāpatho deśaḥ suramaṇyo nirāmayaḥ //
Rām, Utt, 92, 8.2 ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā //
Rām, Utt, 95, 17.1 duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam /
Rām, Utt, 99, 6.1 rāmasya pārśve savye tu padmā śrīḥ susamāhitā /
Rām, Utt, 99, 18.2 agacchan parayā bhaktyā pṛṣṭhataḥ susamāhitāḥ //
Rām, Utt, 100, 19.1 yebhyo viniḥsṛtā ye ye surādibhyaḥ susaṃbhavāḥ /
Saundarānanda
SaundĀ, 1, 43.1 pāṇḍurāṭṭālasumukhaṃ suvibhaktāntarāpaṇam /
SaundĀ, 2, 3.2 vikrānto nayavāṃścaiva dhīraḥ sumukha eva ca //
SaundĀ, 2, 7.1 yasya suvyavahārācca rakṣaṇācca sukhaṃ prajāḥ /
SaundĀ, 3, 41.2 tatra ca susukhasubhikṣaguṇairjahṛṣuḥ prajāḥ kṛtayuge manoriva //
SaundĀ, 5, 32.2 ābaddhavarmā sudhanuḥ kṛtāstro jigīṣayā śūra ivāhavasthaḥ //
SaundĀ, 6, 37.1 tābhirvṛtā harmyatale 'ṅganābhiścintātanuḥ sā sutanurbabhāse /
SaundĀ, 6, 45.1 bravīmi satyaṃ suviniścitaṃ me prāptaṃ priyaṃ drakṣyasi śīghrameva /
SaundĀ, 7, 13.1 adyāvagacchāmi suduṣkaraṃ te cakruḥ kariṣyanti ca kurvate ca /
SaundĀ, 8, 60.1 yathā svannaṃ bhuktvā paramaśayanīye 'pi śayito varāho nirmuktaḥ punaraśuci dhāvet paricitam /
SaundĀ, 9, 11.2 ciraṃ hi tiṣṭhed vidhivad dhṛto ghaṭaḥ samucchrayo 'yaṃ sudhṛto 'pi bhidyate //
SaundĀ, 9, 16.2 asāram asvantam aniścitaṃ jagajjagatyanitye balamavyavasthitam //
SaundĀ, 10, 2.1 taṃ prāptamaprāptavimokṣamārgaṃ papraccha cittaskhalitaṃ sucittaḥ /
SaundĀ, 10, 45.1 mahacca rūpaṃ svaṇu hanti rūpaṃ śabdo mahān hanti ca śabdamalpam /
SaundĀ, 11, 55.1 tasmād asvantam atrāṇam aviśvāsyam atarpakam /
SaundĀ, 12, 21.1 adya te saphalaṃ janma lābho 'dya sumahāṃstava /
SaundĀ, 15, 25.2 suśastraṃ ratnavikṛtaṃ mṛddhato gāṃ khananniva //
SaundĀ, 16, 70.1 ekena kalpena sacenna hanyāt svabhyastabhāvād aśubhān vitarkān /
SaundĀ, 17, 7.1 ātaptabuddheḥ prahitātmano 'pi svabhyastabhāvādatha kāmasaṃjñā /
SaundĀ, 17, 65.2 adyaiva tāvat sumahat sukhaṃ me sarvakṣaye kiṃ bata nirvṛtasya //
SaundĀ, 18, 7.1 yo dṛṣṭiśalyo hṛdayāvagāḍhaḥ prabho bhṛśaṃ māmatudat sutīkṣṇaḥ /
SaundĀ, 18, 8.2 tvacchāsanāt satpathamāgato 'smi sudeśikasyeva pathi pranaṣṭaḥ //
SaundĀ, 18, 23.1 adyāsi supravrajito jitātmannaiśvaryamapyātmani yena labdham /
SaundĀ, 18, 34.1 bhavatyarūpo 'pi hi darśanīyaḥ svalaṃkṛtaḥ śreṣṭhatamairguṇaiḥ svaiḥ /
SaundĀ, 18, 34.2 doṣaiḥ parīto malinīkaraistu sudarśanīyo 'pi virūpa eva //
SaundĀ, 18, 45.2 sudhīram adhyātmasukhaṃ vyapāsya hi śramaṃ tathā kāmasukhārthamṛcchati //
SaundĀ, 18, 50.2 atītya kāntāramavāptasādhanaḥ sudaiśikasyeva kṛtaṃ mahāvaṇik //
Saṅghabhedavastu
SBhedaV, 1, 41.1 tadyathaitarhi manuṣyāḥ kiṃcid eva svādu subhojanaṃ bhuktvā tad eva purāṇam akṣarapadavyañjanam anusmaranta evam āhur aho rasa aho rasa iti //
SBhedaV, 1, 135.0 upoṣadhasya rājño mūrdhni piṭako jātaḥ mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur vā na kadācid ābādhāṃ janayati //
SBhedaV, 1, 147.0 māndhātur gautamā rājño dakṣiṇe ūrau piṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur vā sa na kāṃcid ābādhāṃ janayati //
SBhedaV, 1, 151.0 cāror gautamā vāme ūrau piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmād ūror jātaḥ upacārur upacārur iti saṃjñā udapādi //
SBhedaV, 1, 153.0 upacāror gautamā rājño dakṣiṇe caraṇe piṭako jāto mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇāccaraṇājjātaḥ cārumāṃś cārumān iti saṃjñā udapādi //
SBhedaV, 1, 155.0 cārumato gautamā rājño vāme caraṇe piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmāccaraṇājjāta upacārumān upacārumān iti saṃjñā udapādi //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 206.2 yathaiva megho vipulaḥ susaṃbhṛto bahūdako mārutavegapreritaḥ /
Yogasūtra
YS, 4, 18.1 na tatsvābhāsaṃ dṛśyatvāt //
Śvetāśvataropaniṣad
ŚvetU, 2, 14.1 yathaiva bimbaṃ mṛdayopaliptaṃ tejomayaṃ bhrājate tat sudhautam /
ŚvetU, 3, 12.2 sunirmalām imāṃ prāptim īśāno jyotir avyayaḥ //
Agnipurāṇa
AgniPur, 2, 5.1 tasyāñjalyudake matsyaḥ svalpa eko 'bhyapadyata /
AgniPur, 5, 14.1 kanye dve upayemāte janakena supūjitaḥ /
AgniPur, 6, 24.2 kevalaṃ tvatpriyaṃ kṛtvā bhaviṣyāmi suninditaḥ //
AgniPur, 6, 31.1 rudan rājāpi kauśalyā gṛhamāgāt suduḥkhitaḥ /
AgniPur, 6, 41.2 suprabhāte gāyanāś ca sūtamāgadhabandinaḥ //
AgniPur, 11, 1.2 rājyasthaṃ rāghavaṃ jagmur agastyādyāḥ supūjitāḥ /
AgniPur, 11, 10.2 lokāpavādāttyaktāyāṃ jñātau sucaritaśravāt //
AgniPur, 12, 34.1 jitvā pañcajanaṃ daityaṃ yamena ca supūjitaḥ /
AgniPur, 248, 15.1 ṛjujānurbhavedvāmo dakṣiṇaḥ suprasāritaḥ /
AgniPur, 248, 32.1 tāvadākarṣayedvegād yāvad bāṇaḥ supūritaḥ /
AgniPur, 249, 1.3 sunirdhautaṃ dhanuḥ kṛtvā yajñabhūmau vidhāpayet //
AgniPur, 249, 2.1 tato bāṇaṃ samāgṛhya daṃśitaḥ susamāhitaḥ /
AgniPur, 249, 3.1 vilakṣyamapi tadbāṇaṃ tatra caiva susaṃsthitaṃ /
AgniPur, 250, 3.1 anyeṣāṃ sudṛḍhānāṃ ca sukṛtaṃ pariveṣṭitam /
AgniPur, 250, 3.1 anyeṣāṃ sudṛḍhānāṃ ca sukṛtaṃ pariveṣṭitam /
AgniPur, 250, 3.2 tathā triṃśatsamaṃ pāśaṃ budhaḥ kuryāt suvartitam //
AgniPur, 250, 6.2 samayogavidhiṃ kṛtvā prayuñjīta suśikṣitam //
Amarakośa
AKośa, 2, 14.1 surājñi deśe rājanvānsyāttato 'nyatra rājavān /
AKośa, 2, 17.1 atipanthāḥ supanthāś ca satpathaścārcite 'dhvani /
AKośa, 2, 424.1 caṣālo yūpakaṭakaḥ kumbā sugahanā vṛtiḥ /
AKośa, 2, 492.2 sudharaṇā sudhārā strī susthitiḥ sudaśonnatiḥ //
AKośa, 2, 632.1 praṇītamupasaṃpannaṃ prayastaṃ syātsusaṃskṛtam /
Amaruśataka
AmaruŚ, 1, 35.1 sutanu jahihi kopaṃ paśya pādānataṃ māṃ na khalu tava kadācitkopa evaṃvidho'bhūt /
AmaruŚ, 1, 61.2 puṇyāhaṃ vraja maṅgalaṃ sudivasaṃ prātaḥ prayātasya te yatsnehocitamīhitaṃ priyatama tvaṃ nirgataḥ śroṣyasi //
AmaruŚ, 1, 65.1 pādāsakte suciramiha te vāmatā kaiva kānte sanmārgasthe praṇayini jane kopane ko'parādhaḥ /
AmaruŚ, 1, 78.1 śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiṃcicchanair nidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham /
AmaruŚ, 1, 90.2 savrīḍair alasair nirantaraluṭhadbāṣpākulair locanaiḥ śvāsotkampakucaṃ nirīkṣya suciraṃ jīvāśayā vāritaḥ //
AmaruŚ, 1, 94.2 sāṭopaṃ ratikelikālasarasaṃ ramyaṃ kimapyādarād yatpītaṃ sutanormayā vadanakaṃ vaktuṃ na tatpāryate //
AmaruŚ, 1, 104.2 etāvatsakhi vedmi sāmpratamahaṃ tasyāṅgasaṅge punaḥ ko'yaṃ kāsmi rataṃ nu vā kathamiti svalpāpi me na smṛtiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 8.2 dṛṣṭiprasādapuṣṭyāyuḥsvapnasutvaktvadārḍhyakṛt //
AHS, Sū., 2, 26.2 pūrvābhibhāṣī sumukhaḥ suśīlaḥ karuṇāmṛduḥ //
AHS, Sū., 2, 26.2 pūrvābhibhāṣī sumukhaḥ suśīlaḥ karuṇāmṛduḥ //
AHS, Sū., 2, 31.2 snānaśīlaḥ susurabhiḥ suveṣo 'nulbaṇojjvalaḥ //
AHS, Sū., 2, 31.2 snānaśīlaḥ susurabhiḥ suveṣo 'nulbaṇojjvalaḥ //
AHS, Sū., 3, 38.2 nivṛttakāmatantrasya susūkṣmatanuvāsasaḥ //
AHS, Sū., 6, 30.2 sudhautaḥ prasrutaḥ svinno 'tyaktoṣmā caudano laghuḥ //
AHS, Sū., 6, 73.1 suniṣaṇṇo 'gnikṛd vṛṣyas teṣu rājakṣavaḥ param /
AHS, Sū., 8, 49.2 śoṣe māṃsaraso madyaṃ māṃse svalpe ca pāvake //
AHS, Sū., 8, 55.2 prasṛṣṭe viṇmūtre hṛdi suvimale doṣe svapathage /
AHS, Sū., 13, 8.2 sutīrthavipulasvacchasalilāśayasaikate //
AHS, Sū., 17, 14.2 alpaṃ vaṅkṣaṇayoḥ svalpaṃ dṛṅmuṣkahṛdaye na vā //
AHS, Sū., 18, 13.1 niśāṃ suptaṃ sujīrṇānnaṃ pūrvāhṇe kṛtamaṅgalam /
AHS, Sū., 26, 1.1 ṣaḍviṃśatiḥ sukarmārair ghaṭitāni yathāvidhi /
AHS, Sū., 26, 2.1 surūpāṇi sudhārāṇi sugrahāṇi ca kārayet /
AHS, Sū., 26, 2.1 surūpāṇi sudhārāṇi sugrahāṇi ca kārayet /
AHS, Sū., 26, 2.2 akarālāni sudhmātasutīkṣṇāvartite 'yasi //
AHS, Sū., 26, 2.2 akarālāni sudhmātasutīkṣṇāvartite 'yasi //
AHS, Sū., 26, 17.1 vistāre dvyaṅgulaṃ sūkṣmadantaṃ sutsarubandhanam /
AHS, Sū., 26, 22.2 kūrco vṛttaikapīṭhasthāḥ saptāṣṭau vā subandhanāḥ //
AHS, Sū., 26, 31.1 tarjanīmadhyamāṅguṣṭhair gṛhṇīyāt susamāhitaḥ /
AHS, Sū., 26, 33.1 syān navāṅgulavistāraḥ sughano dvādaśāṅgulaḥ /
AHS, Sū., 26, 34.1 vinyastapāśaḥ susyūtaḥ sāntarorṇāsthaśastrakaḥ /
AHS, Sū., 26, 34.2 śalākāpihitāsyaśca śastrakośaḥ susaṃcayaḥ //
AHS, Sū., 27, 24.2 phaloddeśe suniṣkampaṃ sirāṃ tadvacca mokṣayet //
AHS, Sū., 28, 28.2 ityaśakye subalibhiḥ sugṛhītasya kiṅkaraiḥ //
AHS, Sū., 28, 28.2 ityaśakye subalibhiḥ sugṛhītasya kiṅkaraiḥ //
AHS, Sū., 28, 29.2 subaddhaṃ vaktrakaṭake badhnīyāt susamāhitaḥ //
AHS, Sū., 28, 29.2 subaddhaṃ vaktrakaṭake badhnīyāt susamāhitaḥ //
AHS, Sū., 28, 30.1 susaṃyatasya pañcāṅgyā vājinaḥ kaśayātha tam /
AHS, Sū., 29, 2.1 suśītalepasekāsramokṣasaṃśodhanādibhiḥ /
AHS, Sū., 29, 17.2 anulomaṃ suniśitaṃ śastram ā pūyadarśanāt //
AHS, Sū., 29, 18.1 sakṛd evāharettacca pāke tu sumahatyapi /
AHS, Sū., 29, 19.1 eṣitvā samyag eṣiṇyā paritaḥ sunirūpitam /
AHS, Sū., 29, 20.2 tatra tatra vraṇaṃ kuryāt suvibhaktaṃ nirāśayam //
AHS, Sū., 29, 28.1 nidhāya yuktyā badhnīyāt paṭṭena susamāhitam /
AHS, Sū., 29, 61.12 yo yatra suniviṣṭaḥ syāttaṃ teṣāṃ tatra buddhimān //
AHS, Sū., 29, 71.2 ajīrṇataruṇācchidraiḥ samantāt suniveśitaiḥ //
AHS, Sū., 30, 2.1 duḥkhāvacāryaśastreṣu tena siddhim ayātsu ca /
AHS, Sū., 30, 31.2 sudagdhaṃ ghṛtamadhvaktaṃ tat payomastukāñjikaiḥ //
AHS, Sū., 30, 45.1 sudagdhaṃ ghṛtamadhvaktaṃ snigdhaśītaiḥ pradehayet /
AHS, Sū., 30, 46.1 pakvatālakapotābhaṃ surohaṃ nātivedanam /
AHS, Śār., 1, 34.2 uttānā tanmanā yoṣit tiṣṭhed aṅgaiḥ susaṃsthitaiḥ //
AHS, Śār., 1, 77.2 hastasthapuṃnāmaphalāṃ svabhyaktoṣṇāmbusecitām //
AHS, Śār., 1, 92.2 sucūrṇitaṃ yavakṣāraṃ ghṛtenoṣṇajalena vā //
AHS, Śār., 2, 43.2 sāyaṃ pibed ariṣṭaṃ ca tathā sukṛtam āsavam //
AHS, Śār., 3, 19.2 sthūlamūlāḥ susūkṣmāgrāḥ pattrarekhāpratānavat //
AHS, Śār., 3, 79.1 deśo 'lpavāridrunago jāṅgalaḥ svalparogadaḥ /
AHS, Śār., 3, 91.1 dayitamālyavilepanamaṇḍanaḥ sucaritaḥ śucir āśritavatsalaḥ /
AHS, Śār., 3, 100.2 raktāntasusnigdhaviśāladīrghasuvyaktaśuklāsitapakṣmalākṣaḥ //
AHS, Śār., 3, 100.2 raktāntasusnigdhaviśāladīrghasuvyaktaśuklāsitapakṣmalākṣaḥ //
AHS, Śār., 3, 107.2 susnigdhā mṛdavaḥ sūkṣmā naikamūlāḥ sthirāḥ kacāḥ //
AHS, Śār., 4, 68.1 suvikṣato 'pyato jīved amarmaṇi na marmaṇi /
AHS, Śār., 4, 70.1 marmābhighātaḥ svalpo 'pi prāyaśo bādhatetarām /
AHS, Śār., 5, 48.1 śuddhavaiḍūryavimalā susnigdhā toyajā sukhā /
AHS, Śār., 6, 36.2 gandhaḥ susurabhir varṇaḥ suśuklo madhuro rasaḥ //
AHS, Śār., 6, 36.2 gandhaḥ susurabhir varṇaḥ suśuklo madhuro rasaḥ //
AHS, Śār., 6, 66.2 kanyāḥ kumārakān gaurān śuklavastrān sutejasaḥ //
AHS, Nidānasthāna, 2, 49.2 bahireva bahirvege tāpo 'pi ca susādhyatā //
AHS, Nidānasthāna, 2, 59.2 saṃtataṃ niṣpratidvandvā jvaraṃ kuryuḥ suduḥsaham //
AHS, Nidānasthāna, 6, 28.1 svalpasambaddhavāk pāṇḍuḥ kaphāddhyānaparo 'lasaḥ /
AHS, Nidānasthāna, 8, 30.3 arśāṃsi grahaṇītyaṣṭau mahārogāḥ sudustarāḥ //
AHS, Nidānasthāna, 10, 12.2 śītamehī subahuśo madhuraṃ bhṛśaśītalam //
AHS, Nidānasthāna, 10, 33.2 putriṇī mahatī bhūrisusūkṣmapiṭikācitā //
AHS, Nidānasthāna, 12, 21.2 kuryus triliṅgam udaraṃ śīghrapākaṃ sudāruṇam //
AHS, Nidānasthāna, 14, 5.1 sasvedakledasaṃkothān kṛmīn sūkṣmān sudāruṇān /
AHS, Cikitsitasthāna, 1, 26.2 prāg lājapeyāṃ sujarāṃ saśuṇṭhīdhānyapippalīm //
AHS, Cikitsitasthāna, 1, 141.2 tenābhyañjyāt sukhoṣṇena taiḥ supiṣṭaiśca lepayet //
AHS, Cikitsitasthāna, 1, 149.1 saṃnipātajvarasyānte karṇamūle sudāruṇaḥ /
AHS, Cikitsitasthāna, 1, 177.1 oṣadhayo maṇayaśca sumantrāḥ sādhugurudvijadaivatapūjāḥ /
AHS, Cikitsitasthāna, 2, 29.1 palāśavalkakvātho vā suśītaḥ śarkarānvitaḥ /
AHS, Cikitsitasthāna, 2, 33.1 suśītaḥ sasitākṣaudraḥ śoṇitātipravṛttijit /
AHS, Cikitsitasthāna, 3, 37.1 sādhitāṃ tena peyāṃ vā suśītāṃ madhunānvitām /
AHS, Cikitsitasthāna, 3, 148.2 dvimedādvibalāyaṣṭīkalkaiḥ kṣaume subhāvite //
AHS, Cikitsitasthāna, 3, 176.1 kaṇṭakārīrase siddho mudgayūṣaḥ susaṃskṛtaḥ /
AHS, Cikitsitasthāna, 4, 2.2 sulīno 'pi vilīno 'sya koṣṭhaṃ prāptaḥ sunirharaḥ //
AHS, Cikitsitasthāna, 5, 62.2 śuṣkāṃśca bhakṣyān sulaghūṃś caṇakādirasānupaḥ //
AHS, Cikitsitasthāna, 5, 66.2 audakānūpapiśitairupanāhāḥ susaṃskṛtāḥ //
AHS, Cikitsitasthāna, 5, 77.1 snehakṣīrāmbukoṣṭheṣu svabhyaktam avagāhayet /
AHS, Cikitsitasthāna, 5, 83.2 vastayaḥ kṣīrasarpīṃṣi madyamāṃsasuśīlatā /
AHS, Cikitsitasthāna, 6, 13.1 mṛdbhṛṣṭaloṣṭaprabhavaṃ suśītaṃ salilaṃ pibet /
AHS, Cikitsitasthāna, 7, 6.2 sutīvrā vedanā yāśca śirasyasthiṣu saṃdhiṣu //
AHS, Cikitsitasthāna, 7, 20.2 suśītaṃ sasitāsaktu yojyaṃ tādṛk ca pānakam //
AHS, Cikitsitasthāna, 7, 71.1 sutīvramārutavyādhighātino laśunasya ca /
AHS, Cikitsitasthāna, 7, 76.1 svāstṛte 'tha śayane kamanīye mitrabhṛtyaramaṇīsamavetaḥ /
AHS, Cikitsitasthāna, 7, 83.2 tatprārthibhyo bhūmibhāge sumṛṣṭe toyonmiśraṃ dāpayitvā tataśca //
AHS, Cikitsitasthāna, 7, 86.1 pītvaivaṃ caṣakadvayaṃ parijanaṃ saṃmānya sarvaṃ tato gatvāhārabhuvaṃ puraḥ subhiṣajo bhuñjīta bhūyo 'tra ca /
AHS, Cikitsitasthāna, 7, 110.1 āśu prayojyaṃ saṃnyāse sutīkṣṇaṃ nasyam añjanam /
AHS, Cikitsitasthāna, 8, 8.1 svabhyaktapāyujaghanam avagāhe nidhāpayet /
AHS, Cikitsitasthāna, 8, 10.1 bahvarśasaḥ sudagdhasya syād vāyoranulomatā /
AHS, Cikitsitasthāna, 8, 79.2 śikhitittirilāvānāṃ rasān amlān susaṃskṛtān //
AHS, Cikitsitasthāna, 8, 135.2 susnigdhaiḥ svedayet piṇḍair vartim asmai gude tataḥ //
AHS, Cikitsitasthāna, 8, 138.2 tadvighāte sutīkṣṇaṃ tu vastiṃ snigdhaṃ prapīḍayet //
AHS, Cikitsitasthāna, 8, 146.1 palikaṃ ca sucūrṇitaṃ trijātatrikaṭugranthikadāḍimāśmabhedam /
AHS, Cikitsitasthāna, 9, 33.1 māṣān susiddhāṃs tadvad vā ghṛtamaṇḍopasevanān /
AHS, Cikitsitasthāna, 9, 33.2 rasaṃ susiddhapūtaṃ vā chāgameṣāntarādhijam //
AHS, Cikitsitasthāna, 9, 49.2 taireva cāmlaiḥ saṃyojya siddhaṃ suślakṣṇakalkitaiḥ //
AHS, Cikitsitasthāna, 9, 110.1 sukṛcchram apyatīsāraṃ guḍatakreṇa nāśayet /
AHS, Cikitsitasthāna, 10, 69.1 nālaṃ snehasamiddhasya śamāyānnaṃ sugurvapi /
AHS, Cikitsitasthāna, 10, 87.1 āvikaṃ subhṛtaṃ māṃsam adyād atyagnivāraṇam /
AHS, Cikitsitasthāna, 11, 1.4 susnigdhaiḥ svedayed aṅgaṃ piṇḍasekāvagāhanaiḥ //
AHS, Cikitsitasthāna, 11, 42.2 pumān sutṛpto vṛṣyāṇāṃ māṃsānāṃ kukkuṭasya ca //
AHS, Cikitsitasthāna, 12, 15.2 yaveṣu sukṛtān saktūn sakṣaudrān sīdhunā pibet //
AHS, Cikitsitasthāna, 12, 16.2 rohītakaṃ ca kusumaṃ madhunādyāt sucūrṇitam //
AHS, Cikitsitasthāna, 12, 34.1 subhāvitāṃ sārajalais tulāṃ pītvā śilodbhavāt /
AHS, Cikitsitasthāna, 12, 35.1 sarvān abhibhaven mehān subahūpadravān api /
AHS, Cikitsitasthāna, 13, 35.2 medojaṃ mūtrapiṣṭena susvinnaṃ surasādinā //
AHS, Cikitsitasthāna, 13, 36.2 dārayed vṛddhipattreṇa samyaṅ medasi sūddhṛte //
AHS, Cikitsitasthāna, 14, 98.1 sudhākṣīradravaṃ cūrṇaṃ trivṛtāyāḥ subhāvitam /
AHS, Cikitsitasthāna, 14, 125.1 varāhamatsyapittābhyāṃ naktakān vā subhāvitān /
AHS, Cikitsitasthāna, 15, 40.2 sahasraṃ pippalīnāṃ vā snukkṣīreṇa subhāvitam //
AHS, Cikitsitasthāna, 15, 51.1 suviriktasya yasya syād ādhmānaṃ punareva tam /
AHS, Cikitsitasthāna, 15, 51.2 susnigdhairamlalavaṇair nirūhaiḥ samupācaret //
AHS, Cikitsitasthāna, 19, 7.2 arśo'srapittam anyāṃśca sukṛcchrān pittajān gadān //
AHS, Cikitsitasthāna, 19, 23.1 pītvā tad ekadivasāntaritaṃ sujīrṇe bhuñjīta kodravam asaṃskṛtakāñjikena /
AHS, Cikitsitasthāna, 19, 38.2 kṛtaḥ kaṣāyaḥ kaphapittakuṣṭhaṃ susevito dharma ivocchinatti //
AHS, Cikitsitasthāna, 19, 42.2 gavāmbupītaṃ vaṭakīkṛtaṃ tathā nihanti kuṣṭhāni sudāruṇānyapi //
AHS, Cikitsitasthāna, 20, 14.1 kṣāre sudagdhe gajaliṇḍaje ca gajasya mūtreṇa parisrute ca /
AHS, Cikitsitasthāna, 20, 29.1 ākhukarṇīkisalayaiḥ supiṣṭaiḥ piṣṭamiśritaiḥ /
AHS, Cikitsitasthāna, 21, 3.2 nāvanais tarpaṇaiścānnaiḥ susnigdhaiḥ svedayet tataḥ //
AHS, Cikitsitasthāna, 21, 4.1 svabhyaktaṃ snehasaṃyuktaiḥ śaṃkarādyaiḥ punaḥ punaḥ /
AHS, Cikitsitasthāna, 21, 26.1 tatra prāg eva susnigdhasvinnāṅge tīkṣṇanāvanam /
AHS, Cikitsitasthāna, 21, 30.1 sa hanti vātaṃ te te ca snehasvedāḥ suyojitāḥ /
AHS, Cikitsitasthāna, 21, 38.2 tailadroṇyāṃ ca śayanam āntaro 'tra sudustaraḥ //
AHS, Cikitsitasthāna, 22, 8.1 tailaṃ payaḥ śarkarāṃ ca pāyayed vā sumūrchitam /
AHS, Cikitsitasthāna, 22, 20.1 khuḍaṃ surūḍham apyaṅge brahmacārī piban jayet /
AHS, Cikitsitasthāna, 22, 31.1 audakaprasahānūpavesavārāḥ susaṃskṛtāḥ /
AHS, Kalpasiddhisthāna, 1, 6.1 tataḥ suguptaṃ saṃsthāpya kāryakāle prayojayet /
AHS, Kalpasiddhisthāna, 3, 14.2 yavāgūḥ sukṛtā śūlavibandhānāhanāśanī //
AHS, Kalpasiddhisthāna, 5, 9.1 svabhyaktasvinnagātrasya tatra vartiṃ prayojayet /
AHS, Kalpasiddhisthāna, 5, 15.2 prāṇodānanirodhāddhi suprasiddhatarāyanaḥ //
AHS, Utt., 2, 74.1 suślakṣṇairathavā yaṣṭīśaṅkhasauvīrakāñjanaiḥ /
AHS, Utt., 4, 18.1 svācāraṃ surabhiṃ hṛṣṭaṃ gītanartanakāriṇam /
AHS, Utt., 4, 21.2 viplutatrastaraktākṣaṃ śubhagandhaṃ sutejasam //
AHS, Utt., 5, 16.2 bastasya mūtreṇa subhāvitaṃ tat pittena gavyena guḍān vidadhyāt //
AHS, Utt., 6, 44.1 dhūpayet satataṃ cainaṃ śvagomatsyaiḥ supūtibhiḥ /
AHS, Utt., 6, 51.1 athavā rājapuruṣā bahir nītvā susaṃyatam /
AHS, Utt., 7, 17.2 sarvataḥ suviśuddhasya samyag āśvāsitasya ca //
AHS, Utt., 9, 6.2 sthite rakte sulikhitaṃ sakṣaudraiḥ pratisārayet //
AHS, Utt., 9, 10.1 vidyāt sulikhitaṃ vartma likhed bhūyo viparyaye /
AHS, Utt., 9, 41.2 bhinnasya kṣāravahnibhyāṃ succhinnasyārbudasya ca //
AHS, Utt., 11, 5.2 saindhavārdrakakāsīsalohatāmraiḥ sucūrṇitaiḥ //
AHS, Utt., 13, 24.1 candre 'śvinīsanāthe sucūrṇitairañjayed yugalaṃ akṣṇoḥ /
AHS, Utt., 13, 30.2 hanti kācārmanaktāndhyaraktarājīḥ suśīlitaḥ //
AHS, Utt., 13, 64.2 suśītān sekalepādīn yuñjyān netrāsyamūrdhasu //
AHS, Utt., 14, 1.3 vidhyet sujātaṃ niṣprekṣyaṃ liṅganāśaṃ kaphodbhavam /
AHS, Utt., 14, 13.2 vidhyet suviddhe śabdaḥ syād aruk cāmbulavasrutiḥ //
AHS, Utt., 14, 31.1 jātīśirīṣadhavameṣaviṣāṇipuṣpavaiḍūryamauktikaphalaṃ payasā supiṣṭam /
AHS, Utt., 16, 6.1 āraṇyāśchagaṇarase paṭāvabaddhāḥ susvinnā nakhavituṣīkṛtāḥ kulatthāḥ /
AHS, Utt., 16, 7.1 ghoṣābhayātutthakayaṣṭilodhrair mūtī susūkṣmaiḥ ślathavastrabaddhaiḥ /
AHS, Utt., 16, 16.1 śvetalodhraṃ samadhukaṃ ghṛtabhṛṣṭaṃ sucūrṇitam /
AHS, Utt., 16, 37.2 śigrupallavaniryāsaḥ sughṛṣṭastāmrasaṃpuṭe //
AHS, Utt., 16, 38.2 tilāmbhasā mṛtkapālaṃ kāṃsye ghṛṣṭaṃ sudhūpitam //
AHS, Utt., 16, 56.1 alaṃ ca sauvīrakam añjanaṃ ca tābhyāṃ samaṃ tāmrarajaḥ susūkṣmam /
AHS, Utt., 18, 4.1 mahāsneho drutaṃ hanti sutīvrām api vedanām /
AHS, Utt., 18, 19.2 picuvartiṃ susūkṣmaiśca taccūrṇairavacūrṇayet //
AHS, Utt., 18, 29.1 pakvaṃ tailaṃ jayatyāśu sukṛcchrān api pūraṇāt /
AHS, Utt., 18, 47.1 tailena pālīṃ svabhyaktāṃ suślakṣṇairavacūrṇayet /
AHS, Utt., 18, 47.1 tailena pālīṃ svabhyaktāṃ suślakṣṇairavacūrṇayet /
AHS, Utt., 18, 55.1 surūḍhaṃ jātaromāṇaṃ śliṣṭasaṃdhiṃ samaṃ sthiram /
AHS, Utt., 18, 55.2 suvarṣmāṇam arogaṃ ca śanaiḥ karṇaṃ vivardhayet //
AHS, Utt., 18, 63.2 śoṇitasthāpanaiścānyaiḥ suślakṣṇairavacūrṇayet //
AHS, Utt., 18, 65.2 sīvyet tataśca suślakṣṇaṃ hīnaṃ saṃvardhayet punaḥ //
AHS, Utt., 20, 2.1 vāso gurūṣṇaṃ śirasaḥ sughanaṃ pariveṣṭanam /
AHS, Utt., 22, 83.1 tā dhāritā ghnanti mukhena nityaṃ kaṇṭhauṣṭhatālvādigadān sukṛcchrān /
AHS, Utt., 22, 91.1 ākṣikaṃ kṣipet susūkṣmaṃ rajaḥ sevyāmbupattaṅgagairikam /
AHS, Utt., 23, 24.1 susūkṣmaṃ kaphavātābhyāṃ vidyād dāruṇakaṃ tu tat /
AHS, Utt., 23, 31.1 sthūlaṃ suśuklaṃ sarvaistu vidyād vyāmiśralakṣaṇam /
AHS, Utt., 24, 16.1 sutīkṣṇanasyadhūmābhyāṃ kuryān nirharaṇaṃ tataḥ /
AHS, Utt., 24, 22.1 paṭolanimbapattrair vā saharidraiḥ sukalkitaiḥ /
AHS, Utt., 25, 13.2 susādhyaḥ sattvamāṃsāgnivayobalavati vraṇaḥ //
AHS, Utt., 25, 27.1 hṛte hṛte ca rudhire suśītaiḥ sparśavīryayoḥ /
AHS, Utt., 25, 27.2 suślakṣṇaistadahaḥpiṣṭaiḥ kṣīrekṣusvarasadravaiḥ //
AHS, Utt., 25, 36.1 supakve piṇḍite śophe pīḍanairupapīḍite /
AHS, Utt., 25, 50.1 vraṇān suduḥkhaśodhyāṃśca śodhayet kṣārakarmaṇā /
AHS, Utt., 26, 22.1 uttāno 'nnāni bhuñjīta śayīta ca suyantritaḥ /
AHS, Utt., 26, 53.1 sakṣaudre ca vraṇe baddhe sujīrṇe 'nne ghṛtaṃ pibet /
AHS, Utt., 27, 15.1 vaṃśodbhavair vā pṛthubhistanubhiḥ suniveśitaiḥ /
AHS, Utt., 27, 15.2 suślakṣṇaiḥ sapratistambhair valkalaiḥ śakalairapi //
AHS, Utt., 27, 24.1 tān samān susthitāñ jñātvā phalinīlodhrakaṭphalaiḥ /
AHS, Utt., 27, 26.1 māṃsalasyālpadoṣasya susādhyo dāruṇo 'nyathā /
AHS, Utt., 27, 37.2 vigatatuṣān arajaskān saṃcūrṇya sucūrṇitair yuñjyāt //
AHS, Utt., 28, 29.2 piṇḍanāḍyādayaḥ svedāḥ susnigdhā ruji pūjitāḥ //
AHS, Utt., 28, 41.1 śṛṅgaverarajoyuktaṃ tad eva ca subhāvitam /
AHS, Utt., 29, 21.2 tat tyajed vatsarātītaṃ sumahat suparisruti //
AHS, Utt., 29, 21.2 tat tyajed vatsarātītaṃ sumahat suparisruti //
AHS, Utt., 30, 6.2 śastreṇa pāṭayitvā vā dahen medasi sūddhṛte //
AHS, Utt., 30, 32.1 ā gulphakarṇāt sumitasya jantostasyāṣṭabhāgaṃ khuḍakād vibhajya /
AHS, Utt., 30, 39.1 sāmudrasauvarcalasindhujanmasupakvaghoṇṭāphalaveśmadhūmāḥ /
AHS, Utt., 32, 8.1 pravṛddhaṃ subahucchidraṃ saśophaṃ marmaṇi sthitam /
AHS, Utt., 34, 15.1 trirātraṃ pañcarātraṃ vā susnigdhaiḥ śālvaṇādibhiḥ /
AHS, Utt., 34, 27.1 sarvataḥ suviśuddhāyāḥ śeṣaṃ karma vidhīyate /
AHS, Utt., 35, 16.1 ṣaṣṭhe saṃjñāpraṇāśaśca subhṛśaṃ cātisāryate /
AHS, Utt., 35, 33.2 svabhāvato vā na guṇaiḥ suyuktaṃ dūṣīviṣākhyāṃ viṣam abhyupaiti //
AHS, Utt., 35, 38.1 dūṣīviṣārtaṃ susvinnam ūrdhvaṃ cādhaśca śodhitam /
AHS, Utt., 35, 70.3 suduḥsādhyam asādhyaṃ vā vātāśayagataṃ viṣam //
AHS, Utt., 36, 51.2 lepasekaiḥ subahuśaḥ stambhayed bhṛśaśītalaiḥ //
AHS, Utt., 36, 57.1 susūkṣmaṃ samyag ālocya viśiṣṭāṃ cācaret kriyām /
AHS, Utt., 36, 70.1 jīrṇe virikto bhuñjīta yavānnaṃ sūpasaṃskṛtam /
AHS, Utt., 36, 84.2 phalatrikaṃ vyoṣaniśādvayaṃ ca bastasya mūtreṇa susūkṣmapiṣṭam //
AHS, Utt., 37, 69.1 suśītaiḥ secayeccānu kaṣāyaiḥ kṣīrivṛkṣajaiḥ /
AHS, Utt., 39, 46.2 triphalā kaṭukatrayaṃ haridre sapaṭolaṃ lavaṇaṃ ca taiḥ supiṣṭaiḥ //
AHS, Utt., 39, 56.2 subhāvitaḥ svena rasena tasmān mātrāṃ parāṃ prāsṛtikīṃ pibed yaḥ //
AHS, Utt., 39, 59.1 tatkandaślakṣṇacūrṇaṃ vā svarasena subhāvitam /
AHS, Utt., 39, 77.2 ekībhūtaṃ tat khajakṣobhaṇena sthāpyaṃ dhānye saptarātraṃ suguptam //
AHS, Utt., 39, 157.2 kṛśasya puṣṭiṃ vapuṣo vidhatte bālasya sasyasya yathā suvṛṣṭiḥ //
AHS, Utt., 40, 27.1 kṛṣṇādhātrīphalarajaḥ svarasena subhāvitam /
AHS, Utt., 40, 33.2 paṭe sumārjitaṃ bhuktvā vṛddho 'pi taruṇāyate //
AHS, Utt., 40, 83.1 etat paṭhan saṃgrahabodhaśaktaḥ svabhyastakarmā bhiṣag aprakampyaḥ /
AHS, Utt., 40, 85.1 abhiniveśavaśād abhiyujyate subhaṇite 'pi na yo dṛḍhamūḍhakaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 5.4 subahuśo 'pi ca bhidyamānā vyādhayo nijāgantutāṃ na vyabhicaranti /
Bhallaṭaśataka
BhallŚ, 1, 18.2 asyaitad icchati yadi pratatāsu dikṣu tāḥ svacchaśītamadhurāḥ kva nu nāma nāpaḥ //
BhallŚ, 1, 29.2 yathāphalarddhisvārohā hā mātaḥ kvāgaman drumāḥ //
BhallŚ, 1, 40.1 paśyāmaḥ kim ayaṃ prapatsyata iti svalpābhrasiddhakriyair darpād dūram upekṣitena balavat karmeritair mantribhiḥ /
BhallŚ, 1, 41.1 sādhūtpātaghanaugha sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram /
BhallŚ, 1, 50.2 nanv evam eva sumaṇe luṭa yāvadāyus tvaṃ me jagatprasahane 'tra kathāśarīram //
BhallŚ, 1, 85.1 ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā soḍho yena kadācid eva na nije goṣṭhe 'nyaśauṇḍadhvaniḥ /
Bodhicaryāvatāra
BoCA, 1, 4.1 kṣaṇasampadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī /
BoCA, 1, 10.2 rasajātam atīva vedhanīyaṃ sudṛḍhaṃ gṛhṇata bodhicittasaṃjñam //
BoCA, 1, 11.1 suparīkṣitam aprameyadhībhir bahumūlyaṃ jagadekasārthavāhaiḥ /
BoCA, 1, 11.2 gatipattanavipravāsaśīlāḥ sudṛḍhaṃ gṛhṇata bodhicittaratnam //
BoCA, 1, 13.1 kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena /
BoCA, 2, 12.2 tataḥ suraktāni sudhūpitāni dadāmi tebhyo varacīvarāṇi //
BoCA, 2, 12.2 tataḥ suraktāni sudhūpitāni dadāmi tebhyo varacīvarāṇi //
BoCA, 2, 14.2 sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān sarvamunīndrakāyān //
BoCA, 2, 14.2 sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān sarvamunīndrakāyān //
BoCA, 2, 14.2 sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān sarvamunīndrakāyān //
BoCA, 4, 1.1 evaṃ gṛhītvā sudṛḍhaṃ bodhicittaṃ jinātmajaḥ /
BoCA, 4, 25.1 ciraṃ dhakṣyati me kāyaṃ nārakāgniḥ suduḥsahaḥ /
BoCA, 4, 26.1 kathaṃcidapi samprāpto hitabhūmiṃ sudurlabhām /
BoCA, 5, 18.1 tasmātsvadhiṣṭhitaṃ cittaṃ mayā kāryaṃ surakṣitam /
BoCA, 5, 55.1 suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam /
BoCA, 5, 55.1 suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam /
BoCA, 6, 1.1 sarvam etatsucaritaṃ dānaṃ sugatapūjanam /
BoCA, 8, 81.2 hatā daivahateneyaṃ kṣaṇasampat sudurlabhā //
BoCA, 9, 161.1 vṛthaivāyurvahatyāśu vivekastu sudurlabhaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 28.1 suduḥśravam idaṃ śrutvā gopālo durvacaṃ vacaḥ /
BKŚS, 1, 36.1 sugṛhītābhidhānasya pradyotasya pitus tava /
BKŚS, 2, 53.1 aniṣṭam api vaktavyaṃ svanuṣṭhānapratikriyam /
BKŚS, 3, 56.2 svalpenāpi hi vañcyante tena tvam api vañcaya //
BKŚS, 3, 81.2 svantaḥ khalv eṣa vṛttānta iti vākyāmṛtena tam //
BKŚS, 5, 94.1 suyamunam athāruhya padmarāganagāruṇam /
BKŚS, 5, 108.1 bālo jātaḥ sujāto 'yaṃ yasmād udayaparvate /
BKŚS, 5, 232.2 tasmāt pukvasakaḥ sarvaiḥ sudṛṣṭaḥ kriyatām iti //
BKŚS, 5, 263.2 anyathā jīvaloko 'yaṃ sudṛṣṭaḥ kriyatām iti //
BKŚS, 5, 298.1 athābhibhūya prabhayā suprabhām aciraprabhām /
BKŚS, 5, 304.2 kanyāḥ sujātā diṅnāgair nānāsattvās tato gatāḥ //
BKŚS, 5, 322.2 bhrāmitaś ca vimānena sugarbhasthasuto mahīm //
BKŚS, 8, 38.1 susaṃvihitarakṣaṃ mām anujñāpya rumaṇvati /
BKŚS, 9, 75.1 idānīm asmi sumṛtaḥ prāṇadānopakāriṇam /
BKŚS, 9, 83.2 ārādhitavatī yatnāt sudīrghaṃ kālam apsarāḥ //
BKŚS, 9, 101.1 suratānubhave yogyaṃ dṛṣṭvā tac ca susaṃvṛtam /
BKŚS, 10, 86.2 sukumāramarutprāptam iva vidrumapallavam //
BKŚS, 10, 108.1 anumānopamāśabdau sudūre tāv upāsatām /
BKŚS, 10, 122.1 jānāmy eva yathā buddhiḥ sarvaiḥ sarvā sukheditā /
BKŚS, 10, 166.1 tām apṛcchaṃ mahārājye vatsarāje surājani /
BKŚS, 11, 42.1 yadi prāk svāminī nṛtyet tayā rājā sutoṣitaḥ /
BKŚS, 13, 3.2 abhyarcya pānadānena sudustoṣam atoṣayat //
BKŚS, 14, 10.2 trivargam akṣataṃ devī pṛthivīva surakṣitā //
BKŚS, 14, 73.1 rājadārikayā rājaṃs tapas taptaṃ sudustapam /
BKŚS, 15, 75.2 svasyāḥ susadṛśaṃ jāteḥ karma vyavasitaṃ tvayā //
BKŚS, 15, 79.2 arāter api niryātā bhāratī svacchakomalā //
BKŚS, 16, 91.1 tenoktaṃ suhṛdaḥ sajjā yadi vaḥ susthitā gṛhāḥ /
BKŚS, 17, 54.2 ākāśāt pātitaḥ prāpto dattakena sujanmanā //
BKŚS, 17, 158.2 svabhyastaguṇavaiphalyaṃ guṇinaḥ kān na tāpayet //
BKŚS, 17, 181.1 mandaṃ pādatalena tālam anayā yat kuṭṭayantyāciraṃ gītaṃ mām abhi visphuratkuharitaṃ tāraiḥ subhugnabhruvā /
BKŚS, 18, 5.1 tasya mitravatī nāma nāmnā susadṛśī priyā /
BKŚS, 18, 14.1 ādiṣṭaḥ sānunā yo 'sau tayoḥ putraḥ suvṛttayoḥ /
BKŚS, 18, 54.1 tena manyata evāyaṃ saptamaḥ suraso rasaḥ /
BKŚS, 18, 90.1 āsīc ca mama te dhīrā ye svabhyastamadhupriyāḥ /
BKŚS, 18, 185.2 sarvopari sthite bhānau samprāpaṃ sumahatsaraḥ //
BKŚS, 18, 481.2 caraṇeṣu paracchāgaṃ sukumāram atāḍayam //
BKŚS, 18, 483.1 vayaṃ tu durgamān mārgāt prakṣīṇasvalpasainikāḥ /
BKŚS, 18, 494.2 ayaṃ tu sānudāsīyaḥ sudūre mucyatām iti //
BKŚS, 18, 512.2 śaśorṇasukumāraiś ca tṛṇair bhūṣitabhūtalam //
BKŚS, 18, 527.2 laṅghitāś ca sudurlaṅghyāḥ śailakāntāranimnagāḥ //
BKŚS, 18, 530.2 suprāpaṃ prājñasotsāhaiḥ suvarṇaṃ kva gamiṣyati //
BKŚS, 18, 583.1 citracīnāṃśukāstīrṇam ambaraṃ svacchakuṭṭime /
BKŚS, 18, 585.1 vicitrojjvalavarṇaṃ ca suveṣākārabhartṛkam /
BKŚS, 18, 589.2 aprameyaprabhāvaṃ hi sadbhiḥ sucaritaṃ tapaḥ //
BKŚS, 18, 599.1 susvādenānnapātena ratnavāsaḥsragādibhiḥ /
BKŚS, 18, 606.2 suprātaḥ prāviśaṃ campāṃ dhanādhipa ivālakām //
BKŚS, 18, 685.2 jāyante hi supuṇyānām utsavā vyasaneṣv api //
BKŚS, 18, 698.2 susatkāraprayuktau tau yathāgatam agacchatām //
BKŚS, 19, 62.1 asti paścāt samudrānte svācāradhanavatprajam /
BKŚS, 19, 179.2 durgatebhyaḥ sudūreṇa śocanīyaḥ satām iti //
BKŚS, 20, 131.2 idānīṃ caṇḍasiṃho 'pi sumahābalamātṛkaḥ //
BKŚS, 20, 270.2 citram āryakaniṣṭhasya yūyaṃ susadṛśā iti //
BKŚS, 20, 365.2 ayam āyāti te bhrātā sumuhūrtam udīkṣyatām //
BKŚS, 20, 395.2 apāyaśatadarśinyaḥ svacchavṛtte 'pi buddhayaḥ //
BKŚS, 20, 418.2 ākrāmantaḥ prayāmaḥ sma svacchaśailasarijjalām //
BKŚS, 21, 118.2 pāre sāgaravat so 'pi dūratvāt sudurāgamaḥ //
BKŚS, 21, 136.2 śeṣaṃ sujñānam evāsyāḥ kathāyāḥ sthīyatām iti //
BKŚS, 22, 30.1 sv asti rājagṛhe pūjyaṃ buddhavarmāṇam ūrjitam /
BKŚS, 22, 43.1 ityādivacanaṃ tasyāḥ sūktam ity abhinandya saḥ /
BKŚS, 22, 70.1 ya eṣa bhavataḥ putro yajñaguptaḥ surūpavān /
BKŚS, 22, 76.2 yajñaguptaḥ svalaṃkāraḥ saṃbandhibhyaḥ pradarśitaḥ //
BKŚS, 22, 165.2 suśliṣṭā hanta rakṣeyam ity adhyavasitaṃ tayā //
BKŚS, 22, 172.1 athavā śroṣyati bhavān anyatas tat suduḥśravam /
BKŚS, 22, 178.1 sādhu sādhu mahāprājñe sujāte kundamālike /
BKŚS, 22, 197.1 sā cākhaṇḍaśarīreṇa surūpeṇa kalāvidā /
BKŚS, 23, 14.1 ayam anyaḥ suveṣo 'pi kīnāśavirasākṛtiḥ /
BKŚS, 23, 49.2 supiṣṭam iṣṭakākṣodam akṣasyopari dattavān //
BKŚS, 23, 80.2 phalaṃ sucaritasyaiva hṛdayaṃ yasya gomukhaḥ //
BKŚS, 24, 23.2 abravīt suprasannau me bhavantau bhavatām iti //
BKŚS, 25, 96.1 tatrāvayoḥ sasumanāḥ sumanāḥ priyadarśanaḥ /
BKŚS, 26, 47.1 sa cāhāraḥ susaṃskāro lobhano 'py amṛtāśinām /
BKŚS, 27, 35.1 so 'haṃ sucaritair aṅgaiḥ sukhād yuṣmatprasādajāt /
BKŚS, 27, 42.2 asaṃdigdhaṃ suviśrabdhas tat tat pṛṣṭatu mām iti //
BKŚS, 27, 117.1 kā vidyādharacakravartipadake tucchā ratir mādṛśaḥ suprāpaṃ dharaṇīcarair yad aparaiḥ krodhādivaśyair api /
BKŚS, 28, 11.1 atha mahyaṃ susaṃskāraṃ sā samudraṃ samudgakam /
BKŚS, 28, 21.1 durantā vāthavā svantā na hīyaṃ prastutā mayā /
BKŚS, 28, 87.2 etad eva suparyāptam anurāgasya lakṣaṇam //
Daśakumāracarita
DKCar, 1, 1, 18.1 atha kadācittadagramahiṣī devī devena kalpavallīphalamāpnuhi iti prabhātasamaye susvapnam avalokitavatī //
DKCar, 1, 1, 37.2 kiṃca daivajñakathito mathitoddhatārātiḥ sārvabhaumo 'bhirāmo bhavitā sukumāraḥ kumārastvadudare vasati /
DKCar, 1, 1, 51.1 tataḥ sampūrṇagarbhadivasā vasumatī sumuhūrte sakalalakṣaṇalakṣitaṃ sutamasūta /
DKCar, 1, 1, 51.2 brahmavarcasena tulitavedhasaṃ purodhasaṃ puraskṛtya kṛtyavinmahīpatiḥ kumāraṃ sukumāraṃ jātasaṃskāreṇa bālālaṅkāreṇa ca virājamānaṃ rājavāhananāmānaṃ vyadhatta //
DKCar, 1, 1, 53.1 atha kadācidekena tāpasena rasena rājalakṣaṇavirājitaṃ kaccinnayanānandakaraṃ sukumāraṃ kumāraṃ rājñe samarpyāvoci bhūvallabha kuśasamidānayanāya vanaṃ gatena mayā kācidaśaraṇyā vyaktakārpaṇyāśru muñcantī vanitā vilokitā //
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 1, 1, 68.2 tannandinīṃ nayanānandakāriṇīṃ suvṛttāṃ nāmaitasmād dvīpādāgato magadhanāthamantrisaṃbhavo ratnodbhavo nāma ramaṇīyaguṇālayo bhrāntabhūvalayo manohārī vyavahāryupayamya suvastusaṃpadā śvaśureṇa saṃmānito 'bhūt /
DKCar, 1, 1, 70.3 kleśasya parāṃ kāṣṭhāmadhigatā suvṛttāsminnaṭavīmadhye 'dya sutamasūta /
DKCar, 1, 1, 74.4 tvamenaṃ manojasaṃnibhamabhivardhaya iti vismayavikasitanayanayā mayā savinayaṃ satkṛtā svakṣī yakṣī sāpy adṛśyatām ayāsīd iti //
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 2, 2, 25.1 pratīkṣasva kānicid dināni yāvadiyaṃ sukumārā sukhopabhogasamucitā satyaraṇyavāsavyasanenodvejitā bhūyobhūyaścāsmābhirvibodhyamānā prakṛtāveva sthāsyatīti //
DKCar, 2, 2, 49.1 sā sudūraṃ mūḍhātmānaṃ ca taṃ pravahaṇena nītvā puramudāraśobhayā rājavīthyā svabhavanam anaiṣīt //
DKCar, 2, 2, 138.1 tvayāmunā sukṛtena krīto 'yaṃ dāsajana ityasāramatigarīyasā krīṇāsīti sa te prajñādhikṣepaḥ //
DKCar, 2, 2, 192.1 svakaṃ cauryamanenaivābhyupāyena supracchannaṃ bhaviṣyatīti //
DKCar, 2, 2, 205.1 tasyāśca mayā sulakṣitā bhāvavṛttiḥ //
DKCar, 2, 2, 222.1 na smarāmi svalpamapi tavāpakāraṃ matkṛtam iti //
DKCar, 2, 2, 300.1 phalitā tava sunītiḥ //
DKCar, 2, 2, 318.1 agādhe ca rāgasāgare magno nāvamiva māmupalabhya paramahṛṣyat avasthāntarāṇi ca rājaduhituḥ sudāruṇāni vyāvarṇayantyā mayā sa durmatiḥ sudūram udamādyata //
DKCar, 2, 2, 318.1 agādhe ca rāgasāgare magno nāvamiva māmupalabhya paramahṛṣyat avasthāntarāṇi ca rājaduhituḥ sudāruṇāni vyāvarṇayantyā mayā sa durmatiḥ sudūram udamādyata //
DKCar, 2, 2, 375.1 sugūḍhameva sambhūya pauravṛddhais tad upāvartaya //
DKCar, 2, 3, 40.1 avarodhanāntareṣu ca rājño vilasitāni sugūḍhānyapi prayatnenānviṣya prakāśayantī mānam asyā vardhaya iti //
DKCar, 2, 3, 114.1 praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam tatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ //
DKCar, 2, 3, 118.1 sā ca subhrūḥ suṣīmakāmā śanairupetya tatra mām adṛṣṭvā balavad avyathiṣṭa //
DKCar, 2, 4, 83.0 śakṣyāmi sahasramapi subhaṭānāmudāyudhānāṃ hatvā pitaraṃ mocayitum //
DKCar, 2, 4, 130.0 subhaṭānāṃ cānekasahasramastyeva sasuhṛtputradāram //
DKCar, 2, 6, 21.1 ato 'nayātmānaṃ sudṛṣṭaṃ kārayitvā tyakṣyāmi niṣpratikriyān prāṇān iti //
DKCar, 2, 6, 125.1 ko doṣaḥ ityupanīya darśite 'muṣminsa vikalaḥ paryaśruḥ pādapatitas tasya sādhos tatsukṛtam asatyāśca tasyāstathābhūtaṃ duścaritamāryabuddhirācacakṣe //
DKCar, 2, 6, 144.1 tasya hastātprasthamātraṃ dhānyamādāya kvacidalindoddeśe susiktasaṃmṛṣṭe dattapādaśaucamupāveśayat //
DKCar, 2, 6, 187.1 tena sudṛṣṭāṃ māṃ kuru //
DKCar, 2, 6, 215.1 amutra ca vyavahārakuśalo balabhadraḥ svalpenaiva mūlena mahaddhanam upārjayat //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
Divyāvadāna
Divyāv, 1, 69.0 balaseno nāma gṛhapatiḥ saṃlakṣayati kīdṛśena yānena śroṇaḥ koṭikarṇo yāsyati sa saṃlakṣayati saced hastibhiḥ hastinaḥ sukumārā durbharāśca aśvā api sukumārā durbharāśca gardabhāḥ smṛtimantaḥ sukumārāśca //
Divyāv, 1, 69.0 balaseno nāma gṛhapatiḥ saṃlakṣayati kīdṛśena yānena śroṇaḥ koṭikarṇo yāsyati sa saṃlakṣayati saced hastibhiḥ hastinaḥ sukumārā durbharāśca aśvā api sukumārā durbharāśca gardabhāḥ smṛtimantaḥ sukumārāśca //
Divyāv, 1, 69.0 balaseno nāma gṛhapatiḥ saṃlakṣayati kīdṛśena yānena śroṇaḥ koṭikarṇo yāsyati sa saṃlakṣayati saced hastibhiḥ hastinaḥ sukumārā durbharāśca aśvā api sukumārā durbharāśca gardabhāḥ smṛtimantaḥ sukumārāśca //
Divyāv, 1, 337.0 labheyāhaṃ bhadanta mahākātyāyana svākhyāte dharmavinaye pravrajyām upasampadaṃ bhikṣubhāvam //
Divyāv, 1, 413.0 ekānte sthitaḥ śroṇaḥ koṭikarṇa āyuṣmantaṃ mahākātyāyanamidamavocat labheyāhamāryamahākātyāyana svākhyāte dharmavinaye pravrajyām yāvaccareyāhaṃ bhagavato 'ntike brahmacaryam //
Divyāv, 2, 157.0 sa kathayati suparīkṣitaṃ kartavyam gṛhabhedikāḥ striyo bhavantīti //
Divyāv, 2, 254.0 sumuṣitāstena bhrātaraḥ kṛtāḥ //
Divyāv, 2, 261.0 sumuṣitāstena te bhrātaraḥ kṛtāḥ //
Divyāv, 2, 340.0 svairālāpeṇāvasthitayoranāthapiṇḍadaḥ pṛcchati sārthavāha kimāgamanaprayojanam apūrveṇa gṛhapate icchāmi svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti //
Divyāv, 2, 344.0 aho saṃghasya svākhyātatā //
Divyāv, 2, 345.0 yatredānīmīdṛśāḥ pradhānapuruṣā vistīrṇasvajanabandhuvargamapahāya sphītāni ca kośakoṣṭhāgārāṇi ākāṅkṣanti svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti //
Divyāv, 2, 352.0 ekāntaniṣaṇṇo 'nāthapiṇḍado gṛhapatirbhagavantamidamavocat ayaṃ bhadanta pūrṇaḥ sārthavāha ākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 2, 441.0 tṛṣṇāndhā bahavo 'vataranti svalpā vyutthāsyanti //
Divyāv, 2, 484.1 viśuddhaśīla suviśuddhabuddhe bhaktābhisāre satatārthadarśin /
Divyāv, 2, 570.0 tato yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 2, 589.0 tato bhagavantamidamavocat labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvaṃ pūrvavat yāvat bhagavatā ehibhikṣukayā pravrājito yāvadevaṃ sthito buddhamanorathena //
Divyāv, 2, 651.0 tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣaduṣṭaḥ //
Divyāv, 2, 652.0 apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaṃ ca mayopalabdham //
Divyāv, 2, 653.0 tvadāśrayāccāptamapetadoṣaṃ mamādya śuddhaṃ suviśuddhacakṣuḥ //
Divyāv, 2, 655.2 bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam //
Divyāv, 4, 70.1 yathā tvayā brāhmaṇa dṛṣṭametadalpaṃ ca bījaṃ sumahāṃśca vṛkṣaḥ /
Divyāv, 6, 76.0 yo buddhacaityeṣu prasannacittaḥ āropayenmuktasupuṣparāśim //
Divyāv, 7, 29.0 athāyuṣmān mahākāśyapaḥ saṃlakṣayati tasya me lābhāḥ sulabdhāḥ yanmāṃ śrāddhā brāhmaṇagṛhapatayaḥ śramaṇaśākyaputrīya iti na jānante //
Divyāv, 7, 69.2 suviruddhamiti kṛtvā jāto me hṛdi saṃśayaḥ //
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 8, 87.0 labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 8, 246.0 triśaṅkau parvate triśaṅkavo nāma kaṇṭakāstīkṣṇāḥ sutīkṣṇāḥ //
Divyāv, 8, 293.0 rohitakaṃ ca mahānagaraṃ dvādaśayojanāyāmaṃ saptayojanavistṛtaṃ saptaprākāraparikṣiptaṃ dvāṣaṣṭidvāropaśobhitaṃ bhavanaśatasahasravirājitaṃ suviviktarathyāvīthicatvaraśṛṅgāṭakāntarāpaṇam //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 8, 420.0 subahvapi te pralobhyamānena rāgasaṃjñā notpādayitavyā //
Divyāv, 8, 422.0 sūpasthitasmṛtestava saphalaḥ śramo bhaviṣyati //
Divyāv, 8, 439.0 atha supriyaṃ mahāsārthavāhaṃ sūpasthitasmṛtiṃ tāḥ kinnarakanyāḥ sarvāṅgairanuparigṛhya sauvarṇaṃ kinnaranagaraṃ praveśya prāsādamabhiropya prajñapta evāsane niṣādayanti //
Divyāv, 8, 440.0 niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati daśa kuśalān karmapathān saṃvarṇayati subahvapi pralobhyamāno na śakyate skhalayitum //
Divyāv, 8, 460.0 adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaram ārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam //
Divyāv, 8, 460.0 adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaram ārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam //
Divyāv, 8, 470.0 tatrāpi supriyo mahāsārthavāhaḥ sūpasthitasmṛtistāḥ kinnarakanyā vividhairdharmapadavyañjanaiḥ paritoṣayāmāsa //
Divyāv, 8, 472.0 niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati daśa kuśalān karmapathān saṃvarṇayati subahvapi pralobhyamāno na śakyate skhalayitum //
Divyāv, 8, 482.0 pūritā te dṛḍhasupratijñā //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 103.2 so 'niścareṇa hṛdayena suniścitena kṣipraṃ prayātu dhanamasya mayā pradeyam /
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 282.1 ekāntasthitāste ṛṣayo bhagavantamidamavocan labhemahi vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam //
Divyāv, 12, 369.1 aho dharmasya svākhyātatā //
Divyāv, 12, 394.1 bhadre maivaṃ vocastvaṃ naitattava subhāṣitam /
Divyāv, 13, 30.1 kathayati bhavantaḥ svāgataṃ na parityakṣyāmīti //
Divyāv, 13, 310.1 yadā āyuṣmān svāgataḥ svākhyāte dharmavinaye pravrajitaḥ tadā sāmantakena śabdo visṛtaḥ śramaṇena gautamenāsau durāgataḥ kroḍamallakaḥ pravrajitaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 467.1 bhagavatā suparṇikā kuṭir nirmitā maitaṃ kaścid dṛṣṭvā śāsane 'prasādaṃ pravedayiṣyatīti //
Divyāv, 17, 151.1 upoṣadhasya rājño mūrdhni piṭṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicurvā karpāsapicurvā //
Divyāv, 17, 393.1 sudarśananagare 'bhyantare bhūmibhāgo 'bhirūpo darśanīyaḥ prāsādikaścitraḥ sucitra ekaikacitradhātuśatena mṛduḥ sumṛdus tadyathā tulapicurvā karpāsapicurvā //
Divyāv, 17, 393.1 sudarśananagare 'bhyantare bhūmibhāgo 'bhirūpo darśanīyaḥ prāsādikaścitraḥ sucitra ekaikacitradhātuśatena mṛduḥ sumṛdus tadyathā tulapicurvā karpāsapicurvā //
Divyāv, 17, 404.1 sāmantake vividhāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ sujātāḥ susaṃsthitā āpīḍakajātāḥ tadyathā dakṣeṇa mālākāreṇa vā mālākārāntevāsinā vā mālā vā agrasthitāvataṃsakāni vā suracitāni //
Divyāv, 17, 404.1 sāmantake vividhāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ sujātāḥ susaṃsthitā āpīḍakajātāḥ tadyathā dakṣeṇa mālākāreṇa vā mālākārāntevāsinā vā mālā vā agrasthitāvataṃsakāni vā suracitāni //
Divyāv, 17, 404.1 sāmantake vividhāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ sujātāḥ susaṃsthitā āpīḍakajātāḥ tadyathā dakṣeṇa mālākāreṇa vā mālākārāntevāsinā vā mālā vā agrasthitāvataṃsakāni vā suracitāni //
Divyāv, 17, 494.1 sarvābhibhūrme bhagavān maharṣiravakīrṇaḥ puṣpaiḥ sumanoramaiśca /
Divyāv, 18, 265.1 bhagavānāha sucirasya dharmaruce dharmarucirāha sucirasya bhagavan //
Divyāv, 18, 265.1 bhagavānāha sucirasya dharmaruce dharmarucirāha sucirasya bhagavan //
Divyāv, 18, 266.1 bhagavānāha suciracirasya dharmaruce dharmarucirāha suciracirasya bhagavan //
Divyāv, 18, 266.1 bhagavānāha suciracirasya dharmaruce dharmarucirāha suciracirasya bhagavan //
Divyāv, 18, 268.1 ihaiva tiṣṭhan bhagavatā dharmarucirevamucyate cirasya dharmaruce sucirasya dharmaruce suciracirasya dharmaruce //
Divyāv, 18, 268.1 ihaiva tiṣṭhan bhagavatā dharmarucirevamucyate cirasya dharmaruce sucirasya dharmaruce suciracirasya dharmaruce //
Divyāv, 18, 500.1 etaddvitīye 'saṃkhyeye asya ca dharmarucermama ca darśanam yadahaṃ saṃdhāya kathayāmi cirasya dharmaruce sucirasya dharmaruce //
Divyāv, 18, 647.1 tadahaṃ saṃdhāya kathayāmi cirasya dharmaruce sucirasya dharmaruce suciracirasya dharmaruce //
Divyāv, 18, 647.1 tadahaṃ saṃdhāya kathayāmi cirasya dharmaruce sucirasya dharmaruce suciracirasya dharmaruce //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 439.1 ekāntaniṣaṇṇo jyotiṣko gṛhapatirbhagavantamidamavocal labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 19, 507.1 sugandhatailena ca vastrāṇi tīmayitvā khādyakānyullāḍayitum //
Divyāv, 20, 9.1 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati //
Divyāv, 20, 9.1 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati //
Harivaṃśa
HV, 1, 1.2 saute sumahadākhyānaṃ bhavatā parikīrtitam /
HV, 2, 8.1 dharmasya kanyā suśroṇī sūnṛtā nāma viśrutā /
HV, 2, 10.2 tapas tepe mahārāja prārthayan sumahad yaśaḥ //
HV, 2, 19.2 apacāreṇa venasya prakopaḥ sumahān abhūt //
HV, 3, 5.3 sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāraṇīm //
HV, 3, 64.1 hiraṇyākṣasutāḥ pañca vidvāṃsaḥ sumahābalāḥ /
HV, 3, 70.2 vipracittipradhānās te dānavāḥ sumahābalāḥ //
HV, 3, 80.2 samutpannāḥ sumahatā tapasā bhāvitātmanaḥ //
HV, 3, 81.1 ṣaṭ sutāḥ sumahāsattvās tāmrāyāḥ parikīrtitāḥ /
HV, 3, 99.2 sa ca tasyai varaṃ prādāt prārthitaṃ sumahātapāḥ //
HV, 5, 39.1 tayoḥ stavānte suprītaḥ pṛthuḥ prādāt prajeśvaraḥ /
HV, 7, 15.2 hiraṇyagarbhasya sutā ūrjā jātāḥ sutejasaḥ //
HV, 9, 10.2 satyena caiva suśroṇi prītau svo varavarṇini //
HV, 9, 14.2 janayitvā tataḥ sā tam iḍā sudyumnatāṃ gatā //
HV, 9, 27.2 kanyāṃ tāṃ baladevāya suvratāṃ nāma revatīm //
HV, 9, 34.1 anvavāyas tu sumahāṃs tatra tatra viśāṃ pate /
HV, 9, 54.1 rākṣasasya madhoḥ putro dhundhur nāma sudāruṇaḥ /
HV, 9, 60.3 vīryaṃ hi sumahat tasya devair api durāsadam //
HV, 9, 89.1 pāṇigrahaṇamantrāṇāṃ vighnaṃ cakre sudurmatiḥ /
HV, 10, 53.2 ājahārāśvamedhānāṃ śataṃ sa sumahāyaśāḥ /
HV, 10, 58.1 rājā pañcajano nāma babhūva sumahābalaḥ /
HV, 11, 20.1 tataḥ pitā me suprīto vācā madhurayā tadā /
HV, 11, 25.1 tasmāt tavāhaṃ suprītaḥ prītyā varam anuttamam /
HV, 11, 31.2 gataṃ sukṛtināṃ lokaṃ jātakautūhalas tadā //
HV, 12, 4.2 adhiruhya giriṃ meruṃ tapo 'tapyaṃ suduścaram //
HV, 12, 9.2 na te tapaḥ sucaritaṃ yena māṃ nāvabudhyase //
HV, 13, 16.1 tapaś carantyaḥ sumahad duścaraṃ devadānavaiḥ /
HV, 13, 29.1 susūkṣmān aparivyaktān agnīn agniṣv ivāhitān /
HV, 13, 57.2 dilīpaṃ yajamānaṃ ye paśyanti susamāhitāḥ /
HV, 14, 4.1 tatas te yogavibhraṣṭā deveṣu suciroṣitāḥ /
HV, 15, 22.1 pṛthos tu sukṛto nāma sukṛteneha karmaṇā /
HV, 15, 25.1 vibhrājaḥ punar ājātaḥ sukṛteneha karmaṇā /
HV, 15, 44.1 mama prajvalitaṃ cakraṃ niśāmyaitat sudurjayam /
HV, 18, 24.2 te jātāḥ śrotriyakule sudaridre sahodarāḥ //
HV, 19, 27.2 prāpya yogaṃ vanād eva gatiṃ prāpa sudurlabhām //
HV, 21, 13.1 yatra devāsure yuddhe samupoḍhe sudāruṇe /
HV, 21, 35.1 te yadā sma susaṃmūḍhā rāgonmattā vidharmiṇaḥ /
HV, 23, 99.1 mudgalasya tu dāyādo maudgalyaḥ sumahāyaśāḥ /
HV, 23, 108.2 tasyānvavāyaḥ sumahān yasya nāmnā stha kauravāḥ //
HV, 23, 131.2 yuddhaṃ sumahad āsīddhi māsān pari caturdaśa //
HV, 23, 142.1 saṃgrāmān subahūñ jitvā hatvā cārīn sahasraśaḥ /
HV, 24, 11.1 akrūreṇaugrasenyāṃ tu sugātryāṃ kurunandana /
HV, 24, 16.1 ānakānāṃ ca saṃhrādaḥ sumahān abhavad divi /
HV, 27, 15.1 yajvā dānapatir dhīmān brahmaṇyaḥ sudṛḍhāyudhaḥ /
HV, 27, 15.2 tasyānvavāyaḥ sumahān bhojā ye mārtikāvatāḥ //
HV, 28, 42.1 akrūreṇaugrasenyāṃ tu sugātryāṃ kurunandana /
Harṣacarita
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 67.1 atisukumāraṃ ca janaṃ saṃtāpaparamāṇavo mālatīkusumam iva mlānim ānayanti //
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 98.1 pulinapṛṣṭhapratiṣṭhitaśivaliṅgā ca bhaktyā paramayā parabrahmapuraḥsarāṃ samyaṅmudrābandhavihitaparikarāṃ dhruvāgītigarbhām avanipavanavanagaganadahanatapanatuhinakiraṇayajamānamayīr mūrtīr aṣṭāvapi dhyāyantī suciramaṣṭapuṣpikām adāt //
Harṣacarita, 1, 131.1 māmapi tasyaiva devasya sugṛhītanāmnaḥ śaryātasyājñākāriṇaṃ vikukṣināmānaṃ bhṛtyaparamāṇumavadhārayatu bhavatī //
Harṣacarita, 1, 150.1 dadhīcas tu navāmbhobharagabhīrāmbhodharadhvānanibhayā bhāratyā nartayan vanalatābhavanabhājo bhujaṅgabhujaḥ sudhīramuvāca ārya kariṣyati prasādam āryārādhyamānā //
Harṣacarita, 1, 155.1 turagārūḍhaṃ ca taṃ prayāntaṃ sarasvatī suciramuttambhitapakṣmaṇā niścalatārakeṇa likhiteneva cakṣuṣā vyalokayat //
Harṣacarita, 1, 157.1 gate ca tasminsā tāmeva diśamālokayantī suciramatiṣṭhat //
Harṣacarita, 1, 199.1 vikukṣistūccāvacairālāpaiḥ suciramiva sthitvā yathābhilaṣitaṃ deśamayāsīt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ vā sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kirātārjunīya
Kir, 1, 43.1 puraḥsarā dhāmavatāṃ yaśodhanāḥ suduḥsahaṃ prāpya nikāram īdṛśam /
Kir, 2, 8.1 dviṣatām udayaḥ sumedhasā gurur asvantataraḥ sumarṣaṇaḥ /
Kir, 2, 8.1 dviṣatām udayaḥ sumedhasā gurur asvantataraḥ sumarṣaṇaḥ /
Kir, 2, 16.2 dhṛtarāṣṭrasutena sutyajyāś ciram āsvādya narendrasampadaḥ //
Kir, 2, 33.2 sukṛtaḥ pariśuddha āgamaḥ kurute dīpa ivārthadarśanam //
Kir, 2, 39.2 śaradabhracalāś calendriyair asurakṣā hi bahucchalāḥ śriyaḥ //
Kir, 2, 52.2 sujayaḥ khalu tādṛg antare vipadantā hy avinītasampadaḥ //
Kir, 3, 22.1 yayā samāsāditasādhanena suduścarām ācaratā tapasyām /
Kir, 3, 29.1 kariṣyase yatra suduścarāṇi prasattaye gotrabhidas tapāṃsi /
Kir, 4, 4.2 sudurlabhe nārhati ko 'bhinandituṃ prakarṣalakṣmīm anurūpasaṃgame //
Kir, 4, 33.1 kṛtāvadhānaṃ jitabarhiṇadhvanau suraktagopījanagītaniḥsvane /
Kir, 5, 27.1 sanākavanitaṃ nitambaruciraṃ ciraṃ suninadair nadair vṛtam amum /
Kir, 6, 20.2 prativāsaraṃ sukṛtibhir vavṛdhe vimalaḥ kalābhir iva śītaruciḥ //
Kir, 7, 15.2 kāntānāṃ bahumatim āyayuḥ payodā nālpīyān bahu sukṛtaṃ hinasti doṣaḥ //
Kir, 8, 36.2 iti pralīnāṃ nalinīvane sakhīṃ vidāṃbabhūvuḥ sucireṇa yoṣitaḥ //
Kir, 9, 10.2 saṃdhyayānuvidadhe viramantyā cāpalena sujanetaramaitrī //
Kir, 10, 23.2 jana iva na dhṛteś cacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ //
Kir, 11, 19.2 glānidoṣacchidaḥ svacchāḥ sa mūḍhaḥ paṅkayaty apaḥ //
Kir, 11, 35.2 sudustyajās tyajanto 'pi kāmāḥ kaṣṭā hi śatravaḥ //
Kir, 11, 46.2 bhṛśam ārādhane yattaḥ svārādhyasya marutvataḥ //
Kir, 11, 54.1 sthityatikrāntibhīrūṇi svacchāny ākulitāny api /
Kir, 12, 4.2 tasya śucini śiśire ca payasy amṛtāyate hi sutapaḥ sukarmaṇām //
Kir, 12, 4.2 tasya śucini śiśire ca payasy amṛtāyate hi sutapaḥ sukarmaṇām //
Kir, 12, 16.2 na sma nayati pariśoṣam apaḥ susahaṃ babhūva na ca siddhatāpasaiḥ //
Kir, 13, 43.2 yogaśaktijitajanmamṛtyavaḥ śīlayanti yatayaḥ suśīlatām //
Kir, 13, 52.1 labhyam ekasukṛtena durlabhā rakṣitāram asurakṣyabhūtayaḥ /
Kir, 13, 52.2 svantam antavirasā jigīṣatāṃ mitralābham anu lābhasampadaḥ //
Kir, 14, 1.2 jahau na dhairyaṃ kupito 'pi pāṇḍavaḥ sudurgrahāntaḥkaraṇā hi sādhavaḥ //
Kir, 14, 5.2 iti sthitāyāṃ pratipūruṣaṃ rucau sudurlabhāḥ sarvamanoramā giraḥ //
Kir, 15, 16.1 syandanā no caturagāḥ surebhā vāvipattayaḥ /
Kir, 15, 22.2 sārato na virodhī naḥ svābhāso bharavān uta //
Kir, 17, 64.2 janaka iva śiśutve supriyasyaikasūnor avinayam api sehe pāṇḍavasya smarāriḥ //
Kumārasaṃbhava
KumSaṃ, 1, 60.2 giriśam upacacāra pratyahaṃ sā sukeśī niyamitaparikhedā tacchiraścandrapādaiḥ //
KumSaṃ, 4, 45.2 tatpratyayāc ca kusumāyudhabandhur enām āśvāsayat sucaritārthapadair vacobhiḥ //
KumSaṃ, 5, 20.1 śucau caturṇāṃ jvalatāṃ havirbhujāṃ śucismitā madhyagatā sumadhyamā /
KumSaṃ, 6, 24.1 athavā sumahaty eṣā prārthanā deva tiṣṭhatu /
KumSaṃ, 6, 47.2 svargābhisaṃdhisukṛtaṃ vañcanām iva menire //
KumSaṃ, 6, 51.2 prakṛtyaiva śiloraskaḥ suvyakto himavān iti //
KumSaṃ, 8, 52.1 nirmiteṣu pitṛṣu svayaṃbhuvā yā tanuḥ sutanu pūrvam ujjhitā /
KumSaṃ, 8, 79.2 sā babhūva vaśavartinī dvayoḥ śūlinaḥ suvadanā madasya ca //
Kāmasūtra
KāSū, 1, 4, 4.1 bāhye ca vāsagṛhe suślakṣṇam ubhayopadhānaṃ madhye vinataṃ śuklottaracchadaṃ śayanīyaṃ syāt /
KāSū, 1, 4, 4.15 svāstīrṇā preṅkhādolā vṛkṣavāṭikāyāṃ sapracchāyā /
KāSū, 1, 4, 11.1 pūrvāhṇa eva svalaṃkṛtāsturagādhirūḍhā veśyābhiḥ saha paricārakānugatā gaccheyuḥ /
KāSū, 1, 5, 26.1 yad ubhayoḥ sādhāraṇam ubhayatrodāraṃ viśeṣato nāyikāyāḥ suvisrabdhaṃ tatra dūtakarma //
KāSū, 2, 4, 12.1 taiḥ suniyamitair hanudeśe stanayor adhare vā laghukaraṇam anudgatalekhaṃ sparśamātrajananād romāñcakaram ante saṃnipātavardhamānaśabdam ācchuritakam //
KāSū, 2, 6, 32.2 tathā sukaratvād iti suvarṇanābhaḥ //
KāSū, 2, 8, 12.7 sudūram utkṛṣya vegena svajaghanam avapātayed iti nirghātaḥ /
KāSū, 2, 10, 21.1 tatra subhṛśaḥ kalaho ruditam āyāsaḥ śiroruhāṇām avakṣodanaṃ prahaṇanam āsanācchayanād vā mahyāṃ patanaṃ mālyabhūṣaṇāvamokṣo bhūmau śayyā ca //
KāSū, 2, 10, 28.1 vidvadbhiḥ pūjitām enāṃ khalair api supūjitām /
KāSū, 3, 1, 10.2 apraśastanāmadheyāṃ ca guptāṃ dattāṃ ghonāṃ pṛṣatām ṛṣabhāṃ vinatāṃ vikaṭāṃ vimuṇḍāṃ śucidūṣitāṃ sāṃkarikīṃ rākāṃ phalīnīṃ mitrāṃ svanujām varṣakarīṃ ca varjayet //
KāSū, 3, 2, 6.1 kusumasadharmāṇo hi yoṣitaḥ sukumāropakramāḥ /
KāSū, 3, 2, 21.3 tathāsya sānuraktā ca suvisrabdhā prajāyate //
KāSū, 3, 4, 35.1 sā tu guṇavantaṃ śaktaṃ sudarśanaṃ bālaprītyābhiyojayet //
KāSū, 3, 5, 2.11 tvām ajānatīm iva nāyako balād grahīṣyatīti tathā suparigṛhītaṃ syād iti yojayet //
KāSū, 3, 5, 7.1 bhrātaram asyā vā samānavayasaṃ veśyāsu parastrīṣu vā prasaktam asukareṇa sāhāyadānena priyopagrahaiśca sudīrghakālam anurañjayet /
KāSū, 3, 5, 10.1 grāmāntaram udyānaṃ vā gacchantīṃ viditvā susaṃbhṛtasahāyo nāyakastadā rakṣiṇo vitrāsya hatvā vā kanyām apaharet /
KāSū, 4, 1, 3.1 veśma ca śuci susaṃmṛṣṭasthānaṃ viracitavividhakusumaṃ ślakṣṇabhūmitalaṃ hṛdyadarśanaṃ triṣavaṇācaritabalikarma pūjitadevāyatanaṃ kuryāt //
KāSū, 4, 1, 18.1 mahānasaṃ ca suguptaṃ syād darśanīyaṃ ca //
KāSū, 4, 2, 56.3 alaṃkṛtaśca svalaṃkṛtāni cāparāhṇe sarvāṇyantaḥpurāṇyaikadhyena paśyet //
KāSū, 5, 2, 11.3 na tatra yoṣitaṃ kāṃcit suprāpām api laṅghayet //
KāSū, 5, 4, 3.4 prakṛtyā sukumāraḥ kadācid anyatrāparikliṣṭapūrvastapasvī /
KāSū, 5, 6, 7.1 nāgarakastu suprāpam apyantaḥpuram apāyabhūyiṣṭhatvān na praviśed iti vātsyāyanaḥ //
KāSū, 5, 6, 16.1 tatra rājakulacāriṇya eva lakṣaṇyān puruṣān antaḥpuraṃ praveśayanti nātisurakṣatvād āparāntikānām /
KāSū, 6, 4, 19.2 sa hi viditaśīlo dṛṣṭarāgaśca sūpacāro bhavatītyācāryāḥ /
KāSū, 6, 5, 35.1 prasannā ye prayacchanti svalpe apyagaṇitaṃ vasu /
KāSū, 7, 1, 1.5 etair eva supiṣṭair vartim ālipyākṣatailena narakapāle sādhitam añjanaṃ ca /
KāSū, 7, 2, 12.0 tadabhāve alābūnālakaṃ veṇuśca tailakaṣāyaiḥ subhāvitaḥ sūtrajaṅghābaddhaḥ ślakṣṇā kāṣṭhamālāl vā grathitā bahubhir āmalakāsthibhiḥ saṃyuktetyapaviddhayogāḥ //
KāSū, 7, 2, 38.0 etair eva supakvena tailenābhyaṅgāt kṛṣṇīkaraṇaṃ krameṇāsya pratyānayanam //
KāSū, 7, 2, 54.1 bābhravīyāṃśca sūtrārthān āgamaṃ suvimṛśya ca /
Kātyāyanasmṛti
KātySmṛ, 1, 13.2 yasmād etaiḥ sadā vācyaṃ nyāyyaṃ supariniṣṭhitam //
KātySmṛ, 1, 54.1 yathārham etān sampūjya supuṣpābharaṇāmbaraiḥ /
KātySmṛ, 1, 142.1 svalpākṣaraḥ prabhūtārtho niḥsaṃdigdho nirākulaḥ /
KātySmṛ, 1, 300.1 atha viṃśativarṣāṇi ādhir bhuktaḥ suniścitam /
KātySmṛ, 1, 302.2 mṛtasākṣi pramāṇaṃ tu svalpabhogeṣu tadviduḥ //
KātySmṛ, 1, 416.2 steyasāhasayor divyaṃ svalpe 'py arthe pradāpayet //
KātySmṛ, 1, 442.2 veṇakāṇḍamayāṃś caiva kṣeptā ca sudṛḍhaṃ kṣipet //
KātySmṛ, 1, 446.1 ajāśṛṅganibhaṃ śyāmaṃ supīnaṃ śṛṅgasaṃbhavam /
KātySmṛ, 1, 449.1 madhukṣīrasamāyuktaṃ svacchaṃ kurvīta tatkṣaṇāt /
KātySmṛ, 1, 452.1 svalpe 'parādhe devānāṃ snāpayitvāyudhodakam /
KātySmṛ, 1, 563.2 susamṛddho 'pi dāpyaḥ syāt tāvan naivādhamarṇikaḥ //
KātySmṛ, 1, 605.1 svalpenāpi ca yat karma naṣṭaṃ ced bhṛtakasya tat /
KātySmṛ, 1, 712.1 mūlyāt svalpapradāne 'pi krayasiddhiḥ kṛtā bhavet /
KātySmṛ, 1, 819.1 yasmād apahṛtāl labdhaṃ dravyāt svalpaṃ tu svāminā /
KātySmṛ, 1, 953.2 etāṃś cāraiḥ suviditān svayaṃ rājā nivārayet //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 100.2 bhuvaś ca sukumārābhir navaśādvalarājibhiḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 139.2 gaccha vā tiṣṭha vā kānta svavasthā tu niveditā //
Kāvyālaṃkāra
KāvyAl, 2, 18.1 pratītaśabdamojasvi suśliṣṭapadasaṃdhi ca /
KāvyAl, 2, 18.2 prasādi svabhidhānaṃ ca yamakaṃ kṛtināṃ matam //
KāvyAl, 6, 40.2 yathoditaṃ balabhidā surucāṃ vidyutāmiva //
Kūrmapurāṇa
KūPur, 1, 1, 47.1 aṃśāntareṇa bhūmyāṃ tvaṃ tatra tiṣṭha sunirvṛtaḥ /
KūPur, 1, 1, 56.1 tasya tad vākyamākarṇya suprasannā sumaṅgalā /
KūPur, 1, 1, 56.1 tasya tad vākyamākarṇya suprasannā sumaṅgalā /
KūPur, 1, 1, 75.1 namo 'stu te susūkṣmāya mahādevāya te namaḥ /
KūPur, 1, 2, 8.1 śucismitā suprasannā maṅgalā mahimāspadā /
KūPur, 1, 8, 9.2 sā devī śatarūpākhyā tapaḥ kṛtvā suduścaram //
KūPur, 1, 8, 16.2 tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ //
KūPur, 1, 9, 12.1 tasyaivaṃ suciraṃ kālaṃ vartamānasya śārṅgiṇaḥ /
KūPur, 1, 9, 85.2 yo 'haṃ suniṣkalo devaḥ so 'pi nārāyaṇaḥ paraḥ //
KūPur, 1, 10, 1.3 tadeva sumahat padmaṃ bheje nābhisamutthitam //
KūPur, 1, 10, 23.1 ruroda susvaraṃ ghoraṃ devadevaḥ svayaṃ śivaḥ /
KūPur, 1, 10, 73.1 karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇatārtihā /
KūPur, 1, 11, 19.2 purā pitāmahenoktaṃ merupṛṣṭhe suśobhanam /
KūPur, 1, 11, 22.1 śivā sarvagatānantā guṇātītā suniṣkalā /
KūPur, 1, 11, 55.1 labdhvā ca putrīṃ śarvāṇīṃ tapastaptvā suduścaram /
KūPur, 1, 11, 78.1 ekānekavibhāgasthā māyātītā sunirmalā /
KūPur, 1, 11, 85.1 mahāmāyā suduṣpūrā mūlaprakṛtirīśvarī /
KūPur, 1, 11, 88.1 sargasthityantakaraṇī sudurvācyā duratyayā /
KūPur, 1, 11, 134.1 susaumyā candravadanā tāṇḍavāsaktamānasā /
KūPur, 1, 11, 153.2 sudurlabhā dhanādhyakṣā dhanyā piṅgalalocanā //
KūPur, 1, 11, 179.1 tritattvamātā trividhā susūkṣmapadasaṃśrayā /
KūPur, 1, 11, 210.1 sarvā sarveśvarī sūkṣmā susūkṣmā jñānarūpiṇī /
KūPur, 1, 11, 215.1 raktapādāmbujatalaṃ suraktakarapallavam /
KūPur, 1, 11, 217.1 īṣatsmitaṃ subimboṣṭhaṃ nūpurārāvasaṃyutam /
KūPur, 1, 11, 249.2 sukomalaṃ devi viśālaśubhraṃ namāmi te rūpamidaṃ namāmi //
KūPur, 1, 11, 255.1 aho me sumahad bhāgyaṃ mahādevīsamāgamāt /
KūPur, 1, 11, 290.1 te sunirdhūtatamaso jñānenaikena manmayāḥ /
KūPur, 1, 13, 1.3 dharmajñau sumahāvīryau śatarūpā vyajījanat //
KūPur, 1, 13, 4.1 vasiṣṭhavacanād devī tapastaptvā suduścaram /
KūPur, 1, 13, 7.2 kanyāyāṃ sumahāvīryā vairājasya prajāpateḥ //
KūPur, 1, 13, 26.1 tatra mandākinī nāma supuṇyā vimalā nadī /
KūPur, 1, 13, 27.2 supuṇyamāśramaṃ ramyamapaśyat prītisaṃyutaḥ //
KūPur, 1, 13, 35.1 aho me sumahadbhāgyaṃ tapāṃsi saphalāni me /
KūPur, 1, 13, 57.1 kadācit svagṛhaṃ prāptāṃ satīṃ dakṣaḥ sudurmanāḥ /
KūPur, 1, 15, 29.1 kimarthaṃ sumahāvīryāḥ saprajāpatikāḥ surāḥ /
KūPur, 1, 15, 63.1 evamukte sudurbuddhirhiraṇyakaśipuḥ svayam /
KūPur, 1, 15, 86.1 tayoḥ samabhavad yuddhaṃ sughoraṃ romaharṣaṇam /
KūPur, 1, 15, 87.1 kṛtvā tu sumahad yuddhaṃ viṣṇunā tena nirjitaḥ /
KūPur, 1, 15, 115.2 īśvarārādhanabalād gacchadhvaṃ sukṛtāṃ gatim /
KūPur, 1, 15, 127.1 tayoḥ samabhavad yuddhaṃ sughoraṃ romaharṣaṇam /
KūPur, 1, 15, 133.1 hā heti śabdaḥ sumahān babhūvātibhayaṅkaraḥ /
KūPur, 1, 15, 134.1 dṛṣṭvāndhakānāṃ subalaṃ durjayaṃ tarjito haraḥ /
KūPur, 1, 15, 173.2 triśūlapāṇirgagane sughoṣaḥ papāta devopari puṣpavṛṣṭiḥ //
KūPur, 1, 15, 199.1 sahasracandrārkavilocanāya namo 'stu te soma sumadhyamāya /
KūPur, 1, 15, 200.1 namo 'tiguhyāya guhāntarāya vedāntavijñānasuniścitāya /
KūPur, 1, 15, 203.1 arogaśchinnasaṃdeho devairapi supūjitaḥ /
KūPur, 1, 15, 221.1 tato 'nantākṛtiḥ śaṃbhuḥ śeṣeṇāpi supūjitaḥ /
KūPur, 1, 16, 8.1 sudurlabhā nītireṣā daityānāṃ daityasattama /
KūPur, 1, 16, 14.1 tadantare 'ditirdevī devamātā suduḥkhitā /
KūPur, 1, 16, 15.1 tatāpa sumahad ghoraṃ taporāśistapaḥ param /
KūPur, 1, 16, 52.2 vicintya devasya karāgrapallave nipātayāmāsa jalaṃ suśītalam //
KūPur, 1, 17, 14.2 tayośca garuḍo dhīmān tapastaptvā suduścaram /
KūPur, 1, 17, 17.1 saptaviṃśat sutāḥ proktāḥ somapatnyaśca suvratāḥ /
KūPur, 1, 18, 1.3 kaśyapo gotrakāmastu cacāra sumahat tapaḥ //
KūPur, 1, 18, 3.1 vatsarānnaidhruvo jajñe raibhyaśca sumahāyaśāḥ /
KūPur, 1, 18, 14.3 sarve tapobalotkṛṣṭā rudrabhaktāḥ subhīṣaṇāḥ //
KūPur, 1, 19, 40.3 tapaḥ sumahadāsthāya pūjyate sa maheśvaraḥ //
KūPur, 1, 19, 57.2 spṛṣṭvā karābhyāṃ suprītastatraivāntaradhīyata //
KūPur, 1, 20, 14.2 sa hi rāmabhayād rājā vanaṃ prāpa suduḥkhitaḥ //
KūPur, 1, 20, 56.2 lavaśca sumahābhāgaḥ sarvatattvārthavit sudhīḥ //
KūPur, 1, 21, 38.2 gatvā sarve susaṃrabdhāḥ saptarṣīṇāṃ tadāśramam //
KūPur, 1, 21, 52.1 tataḥ sarve susaṃyattāḥ kārtavīryātmajāstadā /
KūPur, 1, 21, 63.1 samprāpya tasya ghorasya skandhadeśaṃ sudarśanam /
KūPur, 1, 22, 7.2 provāca suciraṃ kālaṃ devi rantuṃ mayārhasi //
KūPur, 1, 22, 22.2 cakāra sumahad yuddhaṃ mālāmādātumudyataḥ //
KūPur, 1, 22, 31.2 reme kṛtārthamātmānaṃ jānānaḥ suciraṃ tayā //
KūPur, 1, 22, 36.2 suromaśaṃ piṅgalākṣaṃ darśayāmāsa sarvadā //
KūPur, 1, 23, 16.2 apaśyat paramaṃ sthānaṃ sarasvatyā sugopitam //
KūPur, 1, 23, 55.1 tasyāmutpādayāmāsa subhujaṃ nāma śobhanam /
KūPur, 1, 23, 61.1 tasyāmapyabhavan putrā gandharvasya sutejasaḥ /
KūPur, 1, 23, 78.1 revatī nāma rāmasya bhāryāsīt suguṇānvitā /
KūPur, 1, 24, 37.1 ihāśrame purā rudrāt tapastaptvā sudāruṇam /
KūPur, 1, 24, 42.2 paurāṇikīṃ supuṇyārthāṃ sacchiṣyeṣu dvijātiṣu //
KūPur, 1, 25, 5.2 padmāṅghrinayanaṃ cāru susmitaṃ sugatipradam //
KūPur, 1, 25, 17.1 evaṃ vai suciraṃ kālaṃ devadevapure hariḥ /
KūPur, 1, 25, 41.1 suramye maṇḍape śubhre śaṅkhādyaiḥ parivāritaḥ /
KūPur, 1, 25, 102.1 tataḥ prabhṛti lokeṣu liṅgārcā supratiṣṭhitā /
KūPur, 1, 28, 3.2 anṛtaṃ vadanti te lubdhāstiṣye jātāḥ suduḥprajāḥ //
KūPur, 1, 28, 36.1 anāyāsena sumahat puṇyamāpnoti mānavaḥ /
KūPur, 1, 28, 56.2 karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇataṃ muniḥ //
KūPur, 1, 29, 35.1 mokṣaṃ sudurlabhaṃ matvā saṃsāraṃ cātibhīṣaṇam /
KūPur, 1, 29, 49.2 vratāni sarvamevaitad vārāṇasyāṃ sudurlabham //
KūPur, 1, 30, 27.1 samprāpya loke jagatāmabhīṣṭaṃ sudurlabhaṃ viprakuleṣu janma /
KūPur, 1, 31, 5.2 dhāvamānā susaṃbhrāntā vyāghrasya vaśamāgatā //
KūPur, 1, 31, 6.1 tāṃ vidārya nakhaistīkṣṇaiḥ śārdūlaḥ sumahābalaḥ /
KūPur, 1, 31, 22.2 na kadācit kṛtaṃ puṇyamalpaṃ vā svalpameva vā //
KūPur, 1, 32, 32.2 uvāsa suciraṃ kālaṃ pūjayan vai maheśvaram //
KūPur, 1, 34, 26.2 svalpaṃ svalpataraṃ pāpaṃ yadā tasya narādhipa /
KūPur, 1, 34, 26.2 svalpaṃ svalpataraṃ pāpaṃ yadā tasya narādhipa /
KūPur, 1, 35, 37.2 nānyat kaliyugodbhūtaṃ malaṃ hantuṃ suduṣkṛtam //
KūPur, 1, 36, 13.1 guṇavān rūpasampanno vidvān supriyavākyavān /
KūPur, 1, 41, 39.2 aṣṭabhiścātha bhaumasya ratho haimaḥ suśobhanaḥ //
KūPur, 1, 42, 24.2 tathānyair vividhair nāgaistalaṃ caiva suśobhanam //
KūPur, 1, 43, 20.1 tīramṛttatra samprāpya vāyunā suviśoṣitā /
KūPur, 1, 44, 6.1 divyakāntisamāyuktaṃ caturdvāraṃ suśobhanam /
KūPur, 1, 44, 25.2 nāmnā yaśovatī puṇyā sarveṣāṃ sudurāsadā //
KūPur, 1, 45, 12.2 prākārairdaśabhiryuktaṃ durādharṣaṃ sudurgamam //
KūPur, 1, 46, 1.2 hemakūṭagireḥ śṛṅge mahākūṭaiḥ suśobhanam /
KūPur, 1, 46, 5.1 mandākinī tatra divyā ramyā suvimalodakā /
KūPur, 1, 46, 6.2 upaspṛṣṭajalā nityaṃ supuṇyā sumanoramā //
KūPur, 1, 46, 6.2 upaspṛṣṭajalā nityaṃ supuṇyā sumanoramā //
KūPur, 1, 46, 9.2 supuṇyaṃ bhavanaṃ ramyaṃ sarvaratnopaśobhitam //
KūPur, 1, 46, 13.2 supuṇyaṃ sumahat sthānaṃ brahmaṇo 'vyaktajanmanaḥ //
KūPur, 1, 46, 13.2 supuṇyaṃ sumahat sthānaṃ brahmaṇo 'vyaktajanmanaḥ //
KūPur, 1, 46, 16.2 svacchāmṛtajalaṃ puṇyaṃ sugandhaṃ sumahat saraḥ //
KūPur, 1, 46, 16.2 svacchāmṛtajalaṃ puṇyaṃ sugandhaṃ sumahat saraḥ //
KūPur, 1, 46, 16.2 svacchāmṛtajalaṃ puṇyaṃ sugandhaṃ sumahat saraḥ //
KūPur, 1, 46, 31.2 śrīdevyāḥ sarvaratnāḍhyaṃ haimaṃ sumaṇitoraṇam //
KūPur, 1, 46, 40.1 gaṇeśvarāṅganājuṣṭaṃ dhārmikāṇāṃ sudarśanam /
KūPur, 1, 47, 2.2 ṛjvāyatāḥ suparvāṇaḥ siddhasaṅghaniṣevitāḥ //
KūPur, 1, 47, 8.1 kṣudranadyastvasaṃkhyātāḥ sarāṃsi subahūnyapi /
KūPur, 1, 47, 13.2 ṛjvāyatāḥ suparvāṇaḥ sapta nadyaśca suvratāḥ //
KūPur, 1, 47, 46.2 supītavāsasaḥ sarve śrīvatsāṅkitavakṣasaḥ //
KūPur, 1, 47, 50.2 prabhāsahasrakalilaṃ durādharṣaṃ suśobhanam /
KūPur, 1, 47, 57.1 īṣatsmitaiḥ subimboṣṭhair bālamugdhamṛgekṣaṇaiḥ /
KūPur, 1, 47, 58.1 surājahaṃsacalanaiḥ suveṣair madhurasvanaiḥ /
KūPur, 1, 47, 58.1 surājahaṃsacalanaiḥ suveṣair madhurasvanaiḥ /
KūPur, 1, 47, 64.1 supītavasano 'nanto mahāmāyo mahābhujaḥ /
KūPur, 1, 49, 39.2 vāsudevābhidhānā sā guṇātītā suniṣkalā //
KūPur, 1, 51, 11.1 tatra devādidevasya catvāraḥ sutapodhanāḥ /
KūPur, 2, 11, 29.2 suniścalā śive bhaktir etad īśvarapūjanam //
KūPur, 2, 11, 50.1 sugupte suśaubhe deśe guhāyāṃ parvatasya tu /
KūPur, 2, 11, 51.1 gṛhe vā suśubhe ramye vijane jantuvarjite /
KūPur, 2, 11, 52.2 guruṃ caivātha māṃ yogī yuñjīta susamāhitaḥ //
KūPur, 2, 11, 55.2 dharmakandasamudbhūtaṃ jñānanālaṃ suśobhanam //
KūPur, 2, 11, 142.2 munīnāṃ bhāṣitaṃ kṛṣṇaḥ provāca susamāhitaḥ //
KūPur, 2, 12, 31.2 teṣāmādyāstrayaḥ śreṣṭhāsteṣāṃ mātā supūjitā //
KūPur, 2, 12, 35.1 pitā mātā ca suprītau syātāṃ putraguṇairyadi /
KūPur, 2, 13, 23.1 triḥ prāśnīyād yadambhastu suprītāstena devatāḥ /
KūPur, 2, 14, 2.1 nityamudyatapāṇiḥ syāt sādhvācāraḥ susaṃyataḥ /
KūPur, 2, 15, 6.1 śuklāmbaradharo nityaṃ sugandhaḥ priyadarśanaḥ /
KūPur, 2, 17, 17.2 ete śūdreṣu bhojyānnā dattvā svalpaṃ paṇaṃ budhaiḥ //
KūPur, 2, 18, 9.1 na ca snānaṃ vinā puṃsāṃ pāvanaṃ karma susmṛtam /
KūPur, 2, 18, 25.1 prākkūleṣu samāsīno darbheṣu susamāhitaḥ /
KūPur, 2, 18, 80.2 ekānte suśubhe deśe tasmājjapyaṃ samācaret //
KūPur, 2, 18, 83.2 anyathā tu śucau bhūmyāṃ darbheṣu susamāhitaḥ //
KūPur, 2, 22, 13.2 samūlānāhared vāri dakṣiṇāgrān sunirmalān //
KūPur, 2, 22, 48.2 mahādevāntike vātha goṣṭhe vā susamāhitaḥ //
KūPur, 2, 24, 9.1 anyāṃśca narakān ghorān samprāpyānte sudurmatiḥ /
KūPur, 2, 26, 64.1 subhuktamapi vidvāṃsaṃ dhārmikaṃ bhojayed dvijam /
KūPur, 2, 27, 20.2 śilāyāṃ śarkarāyāṃ vā śayīta susamāhitaḥ //
KūPur, 2, 31, 30.1 sa kṛtvā sumahad yuddhaṃ brahmaṇā kālabhairavaḥ /
KūPur, 2, 32, 27.2 cāndrāyaṇāni catvāri pañca vā susamāhitaḥ //
KūPur, 2, 32, 51.1 payaḥ pibet trirātraṃ tu śvānaṃ hatvā suyantritaḥ /
KūPur, 2, 33, 126.2 āvirāsīt sudīptātmā tejasā pradahanniva //
KūPur, 2, 33, 137.1 bhartuḥ śuśrūṣaṇopetā suśīleyaṃ pativratā /
KūPur, 2, 33, 143.1 aśeṣapāpayuktastu puruṣo 'pi susaṃyataḥ /
KūPur, 2, 33, 151.2 paṭheta nityaṃ sumanāḥ śrotavyaṃ ca dvijātibhiḥ //
KūPur, 2, 34, 23.1 anyacca tīrthapravaraṃ pūrvadeśe suśobhanam /
KūPur, 2, 34, 38.1 aśvatīrthamiti khyātaṃ siddhāvāsaṃ supāvanam /
KūPur, 2, 34, 59.2 kimetad bhagavadrūpaṃ sughoraṃ viśvatomukham //
KūPur, 2, 37, 10.2 śucismitaṃ suprasannaṃ raṇannūpurakadvayam //
KūPur, 2, 37, 11.1 supītavasanaṃ divyaṃ śyāmalaṃ cārulocanam /
KūPur, 2, 37, 11.2 udārahaṃsacalanaṃ vilāsi sumanoharam //
KūPur, 2, 37, 85.2 praṇamya devaṃ brahmāṇaṃ pṛcchanti sma suduḥkhitāḥ //
KūPur, 2, 40, 2.2 etat kṣetraṃ suvipulaṃ sarvapāpapraṇāśanam //
KūPur, 2, 42, 13.1 himavacchikhare ramye gaṅgādvāre suśobhane /
KūPur, 2, 43, 22.1 sarvalokapraṇāśaśca so 'gnirbhūtvā sukuṇḍalī /
KūPur, 2, 43, 40.2 sughoramaśivaṃ sarvaṃ nāśayanti ca pāvakam //
KūPur, 2, 44, 124.1 likhitvā caiva yo dadyād vaiśākhe māsi suvrataḥ /
KūPur, 2, 44, 125.2 bhuktvā ca vipulānsvarge bhogāndivyānsuśobhanān //
Laṅkāvatārasūtra
LAS, 1, 44.25 atha bhagavāṃstasyāṃ velāyāṃ laṅkādhipater anutpattikadharmakṣāntyadhigataṃ viditvā tayaiva śobhayā daśagrīvasyānukampayā punarapyātmānaṃ śikhare subahuratnakhacite ratnajālavitate darśayati sma /
LAS, 2, 96.3 etāṃścānyāṃśca subahūn praśnān pṛcchasi māṃ suta //
Liṅgapurāṇa
LiPur, 1, 2, 20.2 caturyugapramāṇaṃ ca yugadharmaḥ suvistaraḥ //
LiPur, 1, 2, 49.2 brahmaṇaścaiva mokṣasya vijñānaṃ tu suvistaram //
LiPur, 1, 6, 9.2 ṛṣīṇāṃ ca kulaṃ sarvaṃ śṛṇudhvaṃ tatsuvistaram //
LiPur, 1, 8, 38.2 cāndrāyaṇādinipuṇastapāṃsi suśubhāni ca //
LiPur, 1, 8, 50.2 tadottamottamaḥ proktaḥ prāṇāyāmaḥ suśobhanaḥ //
LiPur, 1, 8, 81.2 sugupte tu śubhe ramye guhāyāṃ parvatasya tu //
LiPur, 1, 8, 82.1 bhavakṣetre sugupte vā bhavārāme vane'pi vā /
LiPur, 1, 8, 82.2 gṛhe tu suśubhe deśe vijane jantuvarjite //
LiPur, 1, 8, 83.2 darpaṇodarasaṃkāśe kṛṣṇāgarusudhūpite //
LiPur, 1, 8, 102.2 nirmalaṃ niṣkalaṃ brahma suśāntaṃ jñānarūpiṇam //
LiPur, 1, 15, 4.2 mānasāni sutīkṣṇāni vācikāni pitāmaha //
LiPur, 1, 16, 37.2 tatastena yathoktena yogena sumahaujasaḥ //
LiPur, 1, 17, 32.1 āvayoścābhavadyuddhaṃ sughoraṃ romaharṣaṇam /
LiPur, 1, 17, 39.2 suśveto hyanalākṣaś ca viśvataḥ pakṣasaṃyutaḥ //
LiPur, 1, 17, 49.2 omomiti suraśreṣṭhāḥ suvyaktaḥ plutalakṣaṇaḥ //
LiPur, 1, 17, 72.1 mantrairmaheśvaraṃ devaṃ tuṣṭāva sumahodayam /
LiPur, 1, 17, 86.2 kalāṣṭakasamāyuktaṃ suśvetaṃ śāntikaṃ tathā //
LiPur, 1, 18, 14.1 suśvetāya suvaktrāya namaḥ śvetaśikhāya ca /
LiPur, 1, 20, 10.2 śriyā yuktena divyena suśubhena sugandhinā //
LiPur, 1, 20, 21.1 praviśya sumahātejāścāturvarṇyasamākulān /
LiPur, 1, 21, 39.2 suvīrāya sughorāya akṣobhyakṣobhaṇāya ca //
LiPur, 1, 21, 39.2 suvīrāya sughorāya akṣobhyakṣobhaṇāya ca //
LiPur, 1, 21, 40.1 suprajāya sumedhāya dīptāya bhāskarāya ca /
LiPur, 1, 22, 2.2 pinākī khaṇḍaparaśuḥ suprītastu trilocanaḥ //
LiPur, 1, 22, 10.2 tvayi me supratiṣṭhā tu bhaktirbhavatu śaṅkaraḥ //
LiPur, 1, 22, 14.1 karābhyāṃ suśubhābhyāṃ ca prāha hṛṣṭataraḥ svayam /
LiPur, 1, 24, 73.2 bhaviṣyati supuṇyaṃ ca gokarṇaṃ nāma tadvanam //
LiPur, 1, 24, 105.2 tatrāpi mama te putrā bhaviṣyanti sudhārmikāḥ //
LiPur, 1, 24, 119.1 tatrāpi mama te putrā bhaviṣyanti sudhārmikāḥ /
LiPur, 1, 24, 130.2 bhaviṣyati suvikhyātaṃ yāvad bhūmir dhariṣyati //
LiPur, 1, 25, 26.2 pavitrahastaḥ svāsīnaḥ śucau deśe yathāvidhi //
LiPur, 1, 27, 11.2 teṣu teṣvatha sarveṣu kṣipettoyaṃ suśītalam //
LiPur, 1, 27, 21.2 suyaśāṃ suvratāṃ cāmbāṃ pādamaṇḍanatatparām //
LiPur, 1, 27, 21.2 suyaśāṃ suvratāṃ cāmbāṃ pādamaṇḍanatatparām //
LiPur, 1, 27, 36.2 āpūrya puṣpaiḥ suśubhaiḥ candanādyaiś ca tajjalam //
LiPur, 1, 27, 47.2 toyaṃ sugandhitaṃ caiva punarācamanīyakam //
LiPur, 1, 28, 25.1 suniṣṭhetyatra kathitā rudraṃ raudrī na saṃśayaḥ /
LiPur, 1, 28, 29.1 yasya nāsti sutṛptasya tasya brāhmī na cānyathā /
LiPur, 1, 29, 5.2 munayo dārugahane tapastepuḥ sudāruṇam /
LiPur, 1, 29, 60.2 sudarśanastataḥ prāha suprahṛṣṭo dvijottamaḥ //
LiPur, 1, 29, 62.2 eṣā na bhuktā viprendra manasāpi suśobhanā //
LiPur, 1, 30, 24.2 suśobhanaṃ suśītalaṃ supuṣpavarṣamaṃbarāt //
LiPur, 1, 30, 24.2 suśobhanaṃ suśītalaṃ supuṣpavarṣamaṃbarāt //
LiPur, 1, 30, 24.2 suśobhanaṃ suśītalaṃ supuṣpavarṣamaṃbarāt //
LiPur, 1, 30, 25.1 aho nirīkṣya cāntakaṃ mṛtaṃ tadā suvismitaḥ /
LiPur, 1, 31, 8.2 vṛttaṃ sudarśanaṃ yogyamevaṃ liṅgaṃ prapūjayet //
LiPur, 1, 31, 12.1 aṅguṣṭhamātraṃ suśubhaṃ suvṛttaṃ sarvasaṃmatam /
LiPur, 1, 31, 12.1 aṅguṣṭhamātraṃ suśubhaṃ suvṛttaṃ sarvasaṃmatam /
LiPur, 1, 31, 13.1 suvṛttaṃ maṇḍalaṃ divyaṃ sarvakāmaphalapradam /
LiPur, 1, 31, 16.2 samantānnirvraṇaṃ śubhraṃ lakṣaṇaistat sulakṣitam //
LiPur, 1, 33, 14.2 gandhodakaiḥ suśuddhaiś ca kuśapuṣpavimiśritaiḥ //
LiPur, 1, 33, 15.2 gāyanti vividhairguhyair huṃkāraiścāpi susvaraiḥ //
LiPur, 1, 33, 18.1 suracitasuvicitrakuṇḍalāya suracitamālyavibhūṣaṇāya tubhyam /
LiPur, 1, 33, 18.1 suracitasuvicitrakuṇḍalāya suracitamālyavibhūṣaṇāya tubhyam /
LiPur, 1, 33, 18.1 suracitasuvicitrakuṇḍalāya suracitamālyavibhūṣaṇāya tubhyam /
LiPur, 1, 36, 49.1 bhagavan bhavatā labdhaṃ purātīva sudāruṇam /
LiPur, 1, 36, 74.1 prajāpater makhe puṇye dakṣasya sumahātmanaḥ /
LiPur, 1, 37, 2.3 so'pyandhaḥ suciraṃ kalaṃ tapastepe suduścaram //
LiPur, 1, 37, 2.3 so'pyandhaḥ suciraṃ kalaṃ tapastepe suduścaram //
LiPur, 1, 37, 25.2 ekārṇavālaye śubhre tvandhakāre sudāruṇe //
LiPur, 1, 39, 4.3 vyājahāra yathādṛṣṭaṃ yugadharmaṃ suvistaram //
LiPur, 1, 39, 51.2 paśuyajñaṃ na sevante kecittatrāpi suvratāḥ //
LiPur, 1, 40, 13.1 tāḍayanti dvijendrāṃś ca śūdrā vai svalpabuddhayaḥ /
LiPur, 1, 40, 66.1 svānprāṇān anapekṣanto niṣkāruṇyāḥ suduḥkhitāḥ /
LiPur, 1, 40, 70.1 madhumāṃsairmūlaphalairvartayanti suduḥkhitāḥ /
LiPur, 1, 41, 20.2 adhomukhaṃ tu yatpadmaṃ hṛdi saṃsthaṃ suśobhanam //
LiPur, 1, 41, 28.1 suprītamanasaṃ devaṃ tuṣṭāva ca pitāmahaḥ /
LiPur, 1, 42, 16.2 śilādātmajatvaṃ gate mayyupendraḥ sasarjātha vṛṣṭiṃ supuṣpaughamiśrām //
LiPur, 1, 42, 36.1 munīśvarāṃś ca samprekṣya śilāda uvāca suvrataḥ /
LiPur, 1, 43, 24.1 karābhyāṃ suśubhābhyāṃ ca ubhābhyāṃ parameśvaraḥ /
LiPur, 1, 44, 12.2 ānayāmaḥ susaṃkruddhā daityānvā saha dānavaiḥ //
LiPur, 1, 44, 27.2 vyajanaṃ candraśubhraṃ ca hemadaṇḍaṃ sucāmaram //
LiPur, 1, 44, 28.1 airāvataḥ supratīko gajāvetau supūjitau /
LiPur, 1, 44, 41.2 alaṃkṛtā mahālakṣmyā mukuṭādyaiḥ subhūṣaṇaiḥ //
LiPur, 1, 45, 1.2 sūta suvyaktamakhilaṃ kathitaṃ śaṅkarasya tu /
LiPur, 1, 45, 21.2 tathānyair vividhair vīraistalaṃ caiva suśobhitam //
LiPur, 1, 46, 19.1 jambūdvīpeśvaraṃ cakre āgnīdhraṃ sumahābalam /
LiPur, 1, 48, 31.1 tasya dakṣiṇapārśve tu jambūvṛkṣaḥ suśobhanaḥ /
LiPur, 1, 48, 31.2 atyucchritaḥ suvistīrṇaḥ sarvakālaphalapradaḥ //
LiPur, 1, 49, 17.1 prāgāyatāḥ suparvāṇaḥ ṣaḍete varṣaparvatāḥ /
LiPur, 1, 51, 1.2 devakūṭe girau madhye mahākūṭe suśobhane /
LiPur, 1, 51, 11.2 maṇḍapaiḥ suvicitraistu sphāṭikastambhasaṃyutaiḥ //
LiPur, 1, 52, 8.1 krīḍate suciraṃ kālaṃ tasmātpuṇyajalā śivā /
LiPur, 1, 52, 22.2 hṛṣṭānāṃ supravṛddhānāṃ sarvānnāmṛtabhojinām //
LiPur, 1, 52, 24.1 jaṃbūdvīpe tu tatrāpi kuruvarṣaṃ suśobhanam /
LiPur, 1, 52, 40.1 jambūphalarasāhārā aniṣpandāḥ sugandhinaḥ /
LiPur, 1, 53, 18.1 rājataśca giriḥ śrīmānāṃbikeyaḥ suśobhanaḥ /
LiPur, 1, 53, 58.2 umā śubhairābharaṇairanekaiḥ suśobhamānā tvanu cāvirāsīt //
LiPur, 1, 54, 9.2 tadā tvapararātraś ca vāyubhāge sudāruṇaḥ //
LiPur, 1, 54, 65.1 sahasrakiraṇaḥ śrīmānaṣṭahastaḥ sumaṅgalaḥ /
LiPur, 1, 55, 74.2 duritaṃ supracārāṇāṃ vyapohanti kvacit kvacit //
LiPur, 1, 57, 3.1 aṣṭāśvaścātha bhaumasya ratho haimaḥ suśobhanaḥ /
LiPur, 1, 60, 9.2 avijñeyo graho viprā dīptimānsuprabho raviḥ //
LiPur, 1, 62, 36.2 matsthānametatparamaṃ dhruvaṃ nityaṃ suśobhanam //
LiPur, 1, 63, 34.1 kadrūḥ sahasraśirasāṃ sahasraṃ prāpa suvratā /
LiPur, 1, 63, 51.2 vatsarānnaidhruvo jajñe raibhyaś ca sumahāyaśāḥ //
LiPur, 1, 63, 54.1 śāṇḍilyānāṃ varaḥ śrīmāndevalaḥ sumahātapāḥ /
LiPur, 1, 64, 12.1 na tyājyaṃ tava viprendra dehametatsuśobhanam /
LiPur, 1, 64, 15.2 saṃjñāmavāpya cāliṅgya sā papāta suduḥkhitā //
LiPur, 1, 64, 25.1 hā putra putra putreti papāta ca suduḥkhitaḥ /
LiPur, 1, 64, 32.2 trātuṃ yato dehamimaṃ munīndraḥ suniścitaḥ pāhi tataḥ śarīram //
LiPur, 1, 64, 46.1 tataḥ sāsūta tanayaṃ daśame māsi suprabham /
LiPur, 1, 64, 122.2 caturthaṃ hi purāṇānāṃ saṃhitāsu suśobhanam //
LiPur, 1, 65, 89.1 bhikṣuś ca bhikṣurūpī ca raudrarūpaḥ surūpavān /
LiPur, 1, 65, 89.2 vasuretāḥ suvacasvī vasuvego mahābalaḥ //
LiPur, 1, 65, 96.1 brahmacārī lokacārī sarvacārī sucāravit /
LiPur, 1, 65, 153.2 yantratantrasuvikhyāto lokaḥ sarvāśrayo mṛduḥ //
LiPur, 1, 65, 166.1 abhirāmaḥ suśaraṇo nirāmaḥ sarvasādhanaḥ /
LiPur, 1, 66, 38.1 lavaś ca sumahābhāgaḥ satyavān abhavat sudhīḥ /
LiPur, 1, 66, 51.1 kṛtastasya sudharmābhūt pṛṣito nāma viśrutaḥ /
LiPur, 1, 66, 52.1 pṛṣito hiṃsayitvā gāṃ guroḥ prāpa sukalmaṣam /
LiPur, 1, 66, 67.2 susaṃgaṃ kāñcanaṃ divyamakṣaye ca maheṣudhī //
LiPur, 1, 68, 23.1 atha prasūtimicchanvai kuśaṅkuḥ sumahābalaḥ /
LiPur, 1, 69, 15.1 vadhaṃ prāpto 'sahāyaś ca siṃhādeva sudāruṇāt /
LiPur, 1, 69, 34.2 khyāyate sa sunāmnā tu candanānakadundubhiḥ //
LiPur, 1, 69, 57.1 nivedayāmāsa tadā jātāṃ kanyāṃ sulakṣaṇām /
LiPur, 1, 70, 222.2 bhānti yasmāt tato 'ṃbhāṃsi śabdo'yaṃ sumanīṣibhiḥ //
LiPur, 1, 70, 232.1 tasya krodhodbhavo yo'sau agnigarbhaḥ sudāruṇaḥ /
LiPur, 1, 70, 255.2 kecitpuruṣakāraṃ tu prāhuḥ karma sumānavāḥ //
LiPur, 1, 70, 287.2 tābhyaḥ śiṣṭāyavīyasya ekādaśa sulocanāḥ //
LiPur, 1, 71, 2.2 mayasya tapasā pūrvaṃ sudurgaṃ nirmitaṃ puram //
LiPur, 1, 71, 3.2 sudurgaṃ devadevena dagdhamityeva naḥ śrutam //
LiPur, 1, 71, 28.1 divyastrībhiḥ susampūrṇaṃ gandharvaiḥ siddhacāraṇaiḥ /
LiPur, 1, 71, 29.2 mattamātaṅgayūthaiś ca turaṅgaiś ca suśobhanaiḥ //
LiPur, 1, 71, 32.2 kṛtvāpi sumahat pāpam apāpaiḥ śaṅkarārcanāt //
LiPur, 1, 71, 37.1 atha samararataiḥ sadā samantācchivapadapūjanayā sulabdhavīryaiḥ /
LiPur, 1, 71, 37.2 ravimarudamarendrasaṃnikāśaiḥ suramathanaiḥ sudṛḍhaiḥ susevitaṃ tat //
LiPur, 1, 71, 37.2 ravimarudamarendrasaṃnikāśaiḥ suramathanaiḥ sudṛḍhaiḥ susevitaṃ tat //
LiPur, 1, 71, 69.2 kṛtvāpi sumahat pāpaṃ rudramabhyarcayanti ye //
LiPur, 1, 71, 86.2 kṛtvāpi sumahatpāpaṃ yā bhartuḥ premasaṃyutā //
LiPur, 1, 71, 93.2 evaṃ naṣṭe tadā dharme śrautasmārte suśobhane //
LiPur, 1, 71, 125.2 tilakaiś ca mahādeva paśya putraṃ suśobhanam //
LiPur, 1, 71, 143.1 vṛṣamāruhya suśvetaṃ yayau tasyājñayā tadā /
LiPur, 1, 71, 150.1 vavṛṣuś ca sugandhāḍhyaṃ nandino gaganoditam /
LiPur, 1, 71, 163.1 rathaṃ cakruḥ susaṃrabdhā devadevasya dhīmataḥ //
LiPur, 1, 72, 21.1 viṣamaś ca tadā bāhyo mānasādriḥ suśobhanaḥ /
LiPur, 1, 72, 25.1 kālāgnistaccharasyaiva sākṣāttīkṣṇaḥ sudāruṇaḥ /
LiPur, 1, 72, 29.1 suśobhamāno varadaḥ samprekṣyaiva ca sārathim /
LiPur, 1, 72, 55.2 surāsureśaṃ sahasraraśmir bhagavān sutīkṣṇaḥ //
LiPur, 1, 72, 56.2 yathā sumeroḥ śikharādhirūḍhaḥ sahasraraśmir bhagavān sutīkṣṇaḥ //
LiPur, 1, 72, 69.1 mātaraḥ suravarārisūdanāḥ sādaraṃ suragaṇaiḥ supūjitāḥ /
LiPur, 1, 72, 125.1 vidyutkoṭipratīkāśamaṣṭakāśaṃ suśobhanam /
LiPur, 1, 72, 158.2 sthūlāya sūkṣmāya susūkṣmasūkṣmasūkṣmāya sūkṣmārthavide vidhātre //
LiPur, 1, 72, 160.1 vedāntavedyāya sunirmalāya vedārthavidbhiḥ satataṃ stutāya /
LiPur, 1, 72, 160.2 vedātmarūpāya bhavāya tubhyamantāya madhyāya sumadhyamāya //
LiPur, 1, 72, 163.3 ekaṃ sthūlaṃ sūkṣmamekaṃ susūkṣmaṃ mūrtāmūrtaṃ mūrtamekaṃ hyamūrtam /
LiPur, 1, 72, 177.2 sureśvarāḥ suvismitā bhavaṃ praṇamya pārvatīm //
LiPur, 1, 72, 181.1 sthūlaiḥ sūkṣmaiḥ susūkṣmaiś ca mahāpātakasaṃbhavaiḥ /
LiPur, 1, 74, 23.2 stūyamānaḥ supuṇyātmā devadundubhiniḥsvanaiḥ //
LiPur, 1, 74, 25.1 liṅgasthāpanasanmārganihitasvāyatāsinā /
LiPur, 1, 76, 7.2 bhuktvā caiva bhuvarloke bhogān divyān suśobhanān //
LiPur, 1, 76, 9.2 aṣṭāviṃśatirudrāṇāṃ koṭiḥ sarvāṅgasuprabham //
LiPur, 1, 76, 29.2 sudhūmravarṇaṃ raktākṣaṃ trinetraṃ candrabhūṣaṇam //
LiPur, 1, 76, 50.1 vāmetaraṃ suvinyasya vāme cāliṅgya cādrijām /
LiPur, 1, 76, 53.1 rathe susaṃsthitaṃ devaṃ caturānanasārathim /
LiPur, 1, 76, 57.2 vināyakaṃ tathā skandaṃ jyeṣṭhaṃ durgāṃ suśobhanām //
LiPur, 1, 77, 16.2 nīlādriśikharākhyaṃ vā prāsādaṃ yaḥ suśobhanam //
LiPur, 1, 77, 25.1 pūrvavatkārayedyastu dvārādyaiḥ suśubhaṃ dvijāḥ /
LiPur, 1, 77, 52.2 śivakṣetrasamīpasthā nadyaḥ sarvāḥ suśobhanāḥ //
LiPur, 1, 77, 68.2 padmarāgamayaiścaiva sphāṭikaiś ca suśobhanaiḥ //
LiPur, 1, 77, 85.1 sitamṛtpātrakaiścaiva suślakṣṇaiḥ pūrṇakumbhakaiḥ /
LiPur, 1, 77, 104.1 kramādgāndharvamāsādya gandharvaiś ca supūjitaḥ /
LiPur, 1, 79, 32.2 āvāhanaṃ susānnidhyaṃ sthāpanaṃ pūjanaṃ tathā //
LiPur, 1, 80, 15.2 dvitīyaṃ devadevasya caturdvāraṃ suśobhanam //
LiPur, 1, 80, 22.2 atītyāsādya devasya puraṃ śaṃbhoḥ suśobhanam //
LiPur, 1, 80, 23.1 suvṛttaṃ sutarāṃ śubhraṃ kailāsaśikhare śubhe /
LiPur, 1, 82, 4.2 sarvajñaḥ sarvagaḥ śāntaḥ sarvopari susaṃsthitaḥ //
LiPur, 1, 82, 31.2 airāvatādibhir divyairdiggajaiś ca supūjitaḥ //
LiPur, 1, 82, 91.1 suśīlā śīlasampannā śrīpradā śivabhāvitā /
LiPur, 1, 84, 3.1 umāmaheśapratimāṃ hemnā kṛtvā suśobhanām /
LiPur, 1, 84, 10.2 amāvāsyāṃ nirāhārā bhavedabdaṃ suyantritā //
LiPur, 1, 84, 12.1 rājataṃ kamalaṃ caiva jāṃbūnadasukarṇikam /
LiPur, 1, 84, 24.1 vrataṃ suvipulaṃ puṇyaṃ nandinā paribhāṣitam /
LiPur, 1, 84, 38.2 āṣāḍhe ca śubhe māse gṛhaṃ kṛtvā suśobhanam //
LiPur, 1, 84, 53.2 gandhamālyais tathā dhūpaiścitraiścāpi suśobhitam //
LiPur, 1, 85, 30.2 suniścitārthaṃ gaṃbhīraṃ vākyaṃ me pārameśvaram //
LiPur, 1, 85, 31.2 tadbījaṃ sarvavidyānāṃ mantramādyaṃ suśobhanam //
LiPur, 1, 85, 78.1 aṅguṣṭhatarjanyagrābhyāṃ saṃsthāpya sumukhaṃ śubham /
LiPur, 1, 85, 85.1 ājñāsiddhaṃ kriyāsiddhaṃ śraddhāsiddhaṃ sumānasam /
LiPur, 1, 86, 1.3 viraktānāṃ prabuddhānāṃ dhyānayajñaṃ suśobhanam //
LiPur, 1, 86, 8.1 kimanena dvijaśreṣṭhā viṣaṃ vakṣye sudāruṇam /
LiPur, 1, 86, 9.2 tasmātsarvaprayatnena saṃhareta sudāruṇam //
LiPur, 1, 86, 10.2 puṃsāṃ saṃmūḍhacittānām asaṃkṣīṇaḥ sudāruṇaḥ //
LiPur, 1, 86, 63.2 dharmakandasamudbhūtaṃ jñānanālaṃ suśobhanam //
LiPur, 1, 86, 156.2 dātavyaṃ yogine nityaṃ bhasmaniṣṭhāya supriyam //
LiPur, 1, 88, 40.2 apāṇipādodarapārśvajihvo hyatīndriyo vāpi susūkṣma ekaḥ //
LiPur, 1, 88, 46.2 puri śete sudurgrāhyastasmātpuruṣa ucyate //
LiPur, 1, 88, 64.2 śuṣyante parigatavedanāḥ śarīrā bahvībhiḥ subhṛśamanantayātanābhiḥ //
LiPur, 1, 89, 69.2 kuśāṃbunā susaṃprokṣya gṛhṇīyāddharmavittamaḥ //
LiPur, 1, 90, 14.1 evaṃ kṛtvā suduṣṭātmā bhinnavṛtto vratāccyutaḥ /
LiPur, 1, 92, 3.2 vakṣye saṃkṣepataḥ samyak vārāṇasyāḥ suśobhanam /
LiPur, 1, 92, 9.2 manasā nirmame rudro vimānaṃ ca suśobhanam //
LiPur, 1, 92, 12.2 virūḍhapuṣpaiḥ paritaḥ priyaṅgubhiḥ supuṣpitaiḥ kaṇṭakitaiś ca ketakaiḥ //
LiPur, 1, 92, 13.2 aśokapunnāgaśataiḥ supuṣpitair dvirephamālākulapuṣpasaṃcayaiḥ //
LiPur, 1, 92, 16.1 niṣevitaṃ cārusugandhipuṣpakaiḥ kvacit supuṣpaiḥ sahakāravṛkṣaiḥ /
LiPur, 1, 92, 25.2 hṛṣṭābhiḥ kvacidapi kinnarāṅganābhir vīṇābhiḥ sumadhuragītanṛttakaṇṭham //
LiPur, 1, 92, 29.2 cāmīkaradyutisamairatha karṇikāraiḥ puṣpotkarairupacitaṃ suviśālaśākhaiḥ //
LiPur, 1, 92, 117.2 pañcākṣarasya vai bījaṃ saṃsmarantaḥ suśobhanam //
LiPur, 1, 92, 144.2 sudṛṣṭaṃ kuru deveśi avimuktaṃ gṛhaṃ mama //
LiPur, 1, 92, 156.1 rajeśvaraṃ ca paryāye rajasā supratiṣṭhitam /
LiPur, 1, 92, 162.1 gomaṇḍaleśvaraṃ caiva nandādyaiḥ supratiṣṭhitam /
LiPur, 1, 94, 1.2 kathamasya pitā daityo hiraṇyākṣaḥ sudāruṇaḥ /
LiPur, 1, 94, 6.1 balinā daityamukhyena krūreṇa sudurātmanā /
LiPur, 1, 95, 11.1 adhyāpayāmāsa ca tāṃ brahmavidyāṃ suśobhanām /
LiPur, 1, 95, 13.1 evamuktāstadā tena daityena sudurātmanā /
LiPur, 1, 95, 23.1 sthūlaṃ sūkṣmaṃ susūkṣmaṃ ca śabdabrahmamayaḥ śubhaḥ /
LiPur, 1, 96, 65.2 tataḥ saṃhārarūpeṇa suvyaktaḥ parameśvaraḥ //
LiPur, 1, 97, 26.1 girīndro mandaraḥ śrīmānnīlo meruḥ suśobhanaḥ /
LiPur, 1, 98, 2.2 devānām asurendrāṇām abhavacca sudāruṇaḥ /
LiPur, 1, 98, 11.1 daityāś ca vaiṣṇavairbrāhmai raudrairyāmyaiḥ sudāruṇaiḥ /
LiPur, 1, 98, 15.2 rathāṅgaṃ suśitaṃ ghoraṃ tena tān hantum arhasi //
LiPur, 1, 98, 21.1 suśreṣṭhastadā śreṣṭhaṃ pūjayāmāsa śaṅkaram /
LiPur, 1, 98, 47.2 sagaṇo gaṇakāryaś ca sukīrtiś chinnasaṃśayaḥ //
LiPur, 1, 98, 79.1 abhirāmaḥ suśaraṇaḥ subrahmaṇyaḥ sudhāpatiḥ /
LiPur, 1, 98, 86.1 viśvagoptā viśvabhartā sudhīro rucirāṅgadaḥ /
LiPur, 1, 98, 107.1 mukhānilaḥ suniṣpannaḥ surabhiḥ śiśirātmakaḥ /
LiPur, 1, 98, 116.2 parāvarajño bījeśaḥ sumukhaḥ sumahāsvanaḥ //
LiPur, 1, 98, 143.2 suprītaḥ sumukhaḥ sūkṣmaḥ sukaro dakṣiṇo 'nalaḥ //
LiPur, 1, 98, 143.2 suprītaḥ sumukhaḥ sūkṣmaḥ sukaro dakṣiṇo 'nalaḥ //
LiPur, 1, 98, 178.2 pasparśa ca karābhyāṃ vai suśubhābhyāmuvāca ha //
LiPur, 1, 98, 184.1 yadā satī dakṣaputrī vinindyaiva sulocanā /
LiPur, 1, 98, 189.2 mayā proktaṃ stavaṃ divyaṃ padmayone suśobhanam //
LiPur, 1, 99, 4.3 brahmaṇā kathitaṃ pūrvaṃ daṇḍine tat suvistaram //
LiPur, 1, 99, 5.2 tasmādahamupaśrutya pravadāmi suvistaram //
LiPur, 1, 100, 2.2 dakṣayajñe suvipule devān viṣṇupurogamān /
LiPur, 1, 100, 6.2 himavacchikhare ramye hemaśṛṅge suśobhane //
LiPur, 1, 100, 24.2 tayoḥ samabhavadyuddhaṃ sughoraṃ romaharṣaṇam //
LiPur, 1, 100, 25.1 viṣṇoryogabalāttasya divyadehāḥ sudāruṇāḥ //
LiPur, 1, 101, 12.1 tayoḥ samabhavadyuddhaṃ sughoraṃ romaharṣaṇam /
LiPur, 1, 102, 13.2 svayaṃvare mahādevī tava divyasuśobhane //
LiPur, 1, 102, 24.2 gandharvasiddhairvividhaiḥ kinnaraiś ca suśobhanaiḥ //
LiPur, 1, 102, 61.1 pādayoḥ sthāpayāmāsa mālāṃ divyāṃ sugandhinīm /
LiPur, 1, 103, 81.1 yathāśrutaṃ mayā sarvaṃ prasādādvaḥ suśobhanam //
LiPur, 1, 105, 6.1 tataḥ prasīdatād bhavān suvighnakarmakāraṇam /
LiPur, 1, 105, 11.1 tadā tayorvinirgataḥ subhairavaḥ sa mūrtimān /
LiPur, 1, 105, 14.1 ādāya ca karābhyāṃ ca susukhābhyāṃ bhavaḥ svayam /
LiPur, 1, 107, 19.1 tamāha mātā suśubhaṃ kurviti sutarāṃ sutam /
LiPur, 1, 107, 19.2 anujñātastayā tatra tapastepe sudustaram //
LiPur, 2, 1, 20.2 bhartrā sahāste suprītā śṛṇvatī gānamuttamam //
LiPur, 2, 1, 33.2 iti viprāḥ suniyatā jihvāgraṃ cichiduḥ karaiḥ //
LiPur, 2, 1, 34.1 tato rājā susaṃkruddhaḥ svadeśāttānnyavāsayat /
LiPur, 2, 3, 35.1 tato rājā dvijaśreṣṭhaṃ paribhartsya sudurmatiḥ /
LiPur, 2, 3, 37.2 kṣudhārtaśca tathā khinno yamamāha suduḥkhitaḥ //
LiPur, 2, 3, 39.2 tvayā hi sumahatpāpaṃ kṛtamajñānamohataḥ /
LiPur, 2, 3, 91.2 krīḍato bhagavāndṛṣṭvā nirgataśca susatvaram //
LiPur, 2, 5, 86.2 nyastāsanā mālyavatī subaddhā tāmāyayuste nararājavargāḥ //
LiPur, 2, 5, 101.1 sunāsaṃ padmahṛdayaṃ padmanābhaṃ śriyā vṛtam /
LiPur, 2, 5, 115.2 dīrghabāhuṃ supuṣṭāṅgaṃ karṇāntāyatalocanam //
LiPur, 2, 7, 12.1 idam ekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā /
LiPur, 2, 8, 31.2 patnī ca subhagā jātā susmitā ca pativratā //
LiPur, 2, 20, 12.3 purā sanatkumāreṇa merupṛṣṭhe suśobhane //
LiPur, 2, 20, 25.1 suprasanne mahābhāge sadyaḥ pāśakṣayo bhavet /
LiPur, 2, 21, 55.1 jayādisviṣṭaparyantam agnikāryaṃ krameṇa tu /
LiPur, 2, 22, 14.1 raktavastraparīdhānaḥ svācāmedvidhipūrvakam /
LiPur, 2, 22, 24.1 suvṛttaṃ kalpayedbhūmau prārthayeta dvijottamāḥ /
LiPur, 2, 22, 43.1 dalaṃ dalāgraṃ suśvetaṃ hemābhaṃ raktameva ca /
LiPur, 2, 22, 76.2 jayādisviṣṭaparyantam idhmaprakṣepameva ca //
LiPur, 2, 24, 31.1 evaṃ susnāpyārghyaṃ ca dattvā saṃmṛjya vastreṇa gandhapuṣpavastrālaṅkārādīṃśca mūlena dadyāt //
LiPur, 2, 25, 1.3 janayitvāgrataḥ prācīṃ śubhe deśe susaṃskṛte //
LiPur, 2, 25, 16.2 vikīrya sarvapātrāṇi susaṃprokṣya vidhānataḥ //
LiPur, 2, 25, 33.1 bilaṃ suvartitaṃ kuryādaṣṭapatraṃ sukarṇikam /
LiPur, 2, 25, 33.1 bilaṃ suvartitaṃ kuryādaṣṭapatraṃ sukarṇikam /
LiPur, 2, 25, 43.2 ṣaḍaṅgulaṃ suvistīrṇaṃ pātrāṇāṃ mukhamucyate //
LiPur, 2, 25, 48.2 samagrāḥ susamāḥ sthūlāḥ kaniṣṭhāṅgulasaṃmitāḥ //
LiPur, 2, 25, 105.2 triprakāraṃ mayā proktamagnikāryaṃ suśobhanam //
LiPur, 2, 28, 27.2 dvyaṅgulena vihīnaṃ tu suvṛttaṃ nirvraṇaṃ tathā //
LiPur, 2, 28, 34.1 madhye cordhvamukhaṃ kāryam avalaṃbaḥ suśobhanaḥ /
LiPur, 2, 28, 38.1 sudṛḍhaṃ ca tulāmadhye navamāṅgulamānataḥ /
LiPur, 2, 28, 39.1 aparau sudṛḍhau piṇḍau śubhadravyeṇa kārayet /
LiPur, 2, 28, 56.1 sviṣṭāntaṃ sarvakāryāṇi kārayedvidhivattadā /
LiPur, 2, 28, 59.5 agne pavasva svapā asme varcaḥ suvīryam /
LiPur, 2, 28, 61.3 ayaṃ viśeṣaḥ kathito homamārgaḥ suśobhanaḥ /
LiPur, 2, 28, 77.1 jayamaṅgalaśabdādibrahmaghoṣaiḥ suśobhanaiḥ /
LiPur, 2, 30, 2.1 susame bhūtale ramye vedinā ca vivarjite /
LiPur, 2, 30, 4.1 maṇḍalaṃ kalpayedvidvānpūrvavatsusamantataḥ /
LiPur, 2, 32, 3.2 ekahastā prakartavyā caturasrā suśobhanā //
LiPur, 2, 33, 3.2 phalāni padmarāgaiśca parito 'sya suśobhayet //
LiPur, 2, 35, 4.1 gorūpaṃ sukhuraṃ divyaṃ sarvalakṣaṇasaṃyutam /
LiPur, 2, 35, 6.1 dantasthāne prakartavyaḥ puṣparāgaḥ suśobhanaḥ /
LiPur, 2, 35, 6.2 paśuvatkārayitvā tu vatsaṃ kuryātsuśobhanam //
LiPur, 2, 35, 7.1 suvarṇadaśaniṣkeṇa sarvaratnasuśobhitam /
LiPur, 2, 38, 6.1 gāvaścārādhya yatnena dātavyāḥ sumanoramāḥ /
LiPur, 2, 42, 2.1 gajaṃ sulakṣaṇopetaṃ haimaṃ vā rājataṃ tu vā /
LiPur, 2, 43, 6.2 gandhapuṣpaiḥ sudhūpaiśca brāhmaṇānarcayetkramāt //
LiPur, 2, 46, 14.1 liṅgasthāpanasanmārganihitasvāyatāsinā /
LiPur, 2, 46, 19.1 pitaro munayaḥ sarve kuberādyāśca suprabhāḥ /
LiPur, 2, 47, 35.1 skandaṃ tayośca madhye tu skandakuṃbhe sucitrite /
LiPur, 2, 47, 42.1 jayādisviṣṭaparyantaṃ sarvaṃ pūrvavadācaret /
LiPur, 2, 47, 44.1 vinyasetsarvamantrāṇi pūrvavatsusamāhitaḥ /
LiPur, 2, 50, 23.1 trinetraṃ nāgapāśena subaddhamukuṭaṃ svayam /
LiPur, 2, 52, 15.1 jayādiprabhṛtīnsarvān sviṣṭāntaṃ pūrvavatsmṛtam /
LiPur, 2, 54, 21.1 supuṣpitasya vṛkṣasya yathā gandhaḥ suśobhanaḥ /
LiPur, 2, 54, 21.1 supuṣpitasya vṛkṣasya yathā gandhaḥ suśobhanaḥ /
LiPur, 2, 54, 33.2 triyaṃbakeṇa mantreṇa pūjayetsusamāhitaḥ //
LiPur, 2, 55, 15.1 nīrūpaḥ kevalaḥ śuddhaḥ svacchandaṃ ca suśobhanaḥ /
LiPur, 2, 55, 47.1 karābhyāṃ suśubhāgrābhyāṃ sūtaṃ pasparśivāṃstvaci /
Matsyapurāṇa
MPur, 1, 16.2 puṣpavṛṣṭiḥ sumahatī khātpapāta surārpitā //
MPur, 4, 33.1 svāyambhuvo manurdhīmāṃstapastaptvā suduścaram /
MPur, 10, 3.3 mṛtyostu duhitā tena pariṇītā sudurmukhā //
MPur, 10, 10.2 sa viprairabhiṣikto'pi tapaḥ kṛtvā sudāruṇam //
MPur, 11, 50.2 tanulomā sudaśanā mṛdugambhīrabhāṣiṇī //
MPur, 15, 6.1 yoginī yogamātā ca tapaścakre sudāruṇam /
MPur, 17, 14.1 bhojayetsusamṛddho'pi na prasajjate vistare /
MPur, 21, 3.2 nāmataḥ karmataścaite sudaridrasya te sutāḥ //
MPur, 21, 5.1 tatastadvacanaṃ śrutvā sudaridro mahātapāḥ /
MPur, 27, 9.3 stauti pṛcchati cābhīkṣṇaṃ nīcasthaḥ suvinītavat //
MPur, 29, 16.3 tatte'haṃ sampradāsyāmi yadyapi syāt sudurlabham //
MPur, 29, 20.3 dāsītvam abhijātāsi devayānyāḥ suśobhane //
MPur, 29, 28.2 evamukto dvijaśreṣṭho duhitrā sumahāyaśāḥ /
MPur, 31, 3.2 vāsobhirannapānaiśca saṃvibhajya susaṃvṛtām //
MPur, 42, 20.2 rājantyetānyatha sarvāṇi rājñi śibau sthitānyapratime subuddhyā /
MPur, 42, 22.3 guhyaṃ mantraṃ māmakebhyo bravīmi mātāmaho bhavatāṃ suprakāśaḥ //
MPur, 43, 52.3 yathāvat sviṣṭapūtātmā svargaloke mahīyate //
MPur, 44, 60.2 rūpavānsumahātejāḥ śrutavīryadharastathā //
MPur, 46, 27.2 śamīkaputrāś catvāro vikrāntāḥ sumahābalāḥ /
MPur, 47, 38.1 mṛdho balivimardāya sampravṛddhaḥ sudāruṇaḥ /
MPur, 47, 41.2 teṣāṃ dāyanimittaṃ te saṃgrāmāstu sudāruṇāḥ /
MPur, 47, 129.1 uṣṇīṣiṇe suvaktrāya bahurūpāya vedhase /
MPur, 47, 132.2 sutṛptāya suvastrāya dhanvine bhārgavāya ca //
MPur, 47, 132.2 sutṛptāya suvastrāya dhanvine bhārgavāya ca //
MPur, 47, 141.2 bhāsvarāya pratītāya sudīptāya sumedhase //
MPur, 47, 141.2 bhāsvarāya pratītāya sudīptāya sumedhase //
MPur, 47, 173.2 tatte sampādayāmyadya yadyapi syātsuduṣkaraḥ //
MPur, 47, 256.2 parasparaṃ ca hatvā tu nirākrandāḥ suduḥkhitāḥ //
MPur, 48, 76.2 tejasvinaḥ suvṛttāśca yajvāno dhārmikāśca te //
MPur, 49, 14.2 putrāṇāṃ mātṛkāt kopāt sumahān saṃkṣayaḥ kṛtaḥ //
MPur, 49, 18.1 upatiṣṭha svalaṃkṛtya maithunāya ca māṃ śubhe /
MPur, 49, 58.2 vibhrājaḥ punar ājātaḥ sukṛteneha karmaṇā //
MPur, 50, 6.1 mudgalasya suto jajñe brahmiṣṭhaḥ sumahāyaśāḥ /
MPur, 50, 8.2 śatānandamṛṣiśreṣṭhaṃ tasyāpi sumahātapāḥ //
MPur, 50, 21.1 kṛṣyatastu mahārājo varṣāṇi subahūnyatha /
MPur, 50, 22.2 tasyānvavāyaḥ sumahānyasya nāmnā tu kauravāḥ //
MPur, 50, 82.1 nṛpātsunīthādbhavitā nṛcakṣuḥ sumahāyaśāḥ /
MPur, 55, 22.2 sopadhānakaviśrāmasvāstaravyajanāni ca //
MPur, 58, 22.2 caturasraṃ ca parito vṛttaṃ madhye suśobhanam //
MPur, 58, 33.1 rātrisūktaṃ ca raudraṃ ca pāvamānaṃ sumaṅgalam /
MPur, 58, 42.1 tataḥ sāṃvatsaraprokte śubhe lagne suśobhane /
MPur, 61, 37.2 sabhāryaḥ saṃvṛto vipraistapaścakre suduścaram //
MPur, 65, 3.1 sā tathā kṛttikopetā viśeṣeṇa supūjitā /
MPur, 67, 24.1 adhikāḥ padmarāgāḥ syuḥ kapilāṃ ca suśobhanām /
MPur, 69, 2.3 svalpena tapasā deva bhavenmokṣo'thavā nṛṇām //
MPur, 69, 3.2 svalpakenātha tapasā mahatphalamihocyatām //
MPur, 79, 4.2 sauvarṇaṃ puruṣaṃ tadvatpadmahastaṃ suśobhanam //
MPur, 83, 24.1 saṃsthāpya taṃ vipulaśailamathottareṇa śailaṃ supārśvamapi māṣamayaṃ suvastram /
MPur, 93, 59.1 yajamānaḥ sapatnīka ṛtvijaḥ susamāhitān /
MPur, 93, 91.3 yasmāt tasmāt susampūrṇaṃ śāntikuṇḍaṃ vidhīyate //
MPur, 93, 131.1 rātrisūktaṃ ca raudraṃ ca pāvamānaṃ sumaṅgalam /
MPur, 101, 54.2 brahmalokamavāpnoti devāsurasupūjitam /
MPur, 104, 17.2 manasā cintayankāmānavāpnoti supuṣkalān //
MPur, 105, 10.2 modate ṛṣibhiḥ sārdhaṃ sukṛteneha karmaṇā //
MPur, 114, 62.3 jambūvarṣaḥ kimpuruṣaḥ sumahānandanopamaḥ //
MPur, 116, 8.2 sarvalokasya cautsukyakāriṇīṃ sumanoharām //
MPur, 118, 1.2 tasyaiva parvatendrasya pradeśaṃ sumanoramam /
MPur, 118, 7.1 hastikarṇaiḥ sumanasaiḥ kovidāraiḥ supuṣpitaiḥ /
MPur, 118, 52.2 etāṃścānyāṃśca subahūn pakṣisaṃghānmanoharān //
MPur, 118, 61.2 nirmitāstatra cātyarthamatriṇā sumahātmanā //
MPur, 119, 4.1 tamasā cātinibiḍaṃ nalvamātraṃ susaṃkaṭam /
MPur, 119, 41.1 bilādbahirguhāṃ kāṃcidāśritya sumanoharām /
MPur, 121, 12.1 tasya pāde mahaddivyaṃ lohitaṃ sumahat saraḥ /
MPur, 121, 14.1 saumyaiḥ sudhārmikaiścaiva guhyakaiḥ parivāritaḥ /
MPur, 121, 16.1 sarvadhātumayastatra sumahān vaidyuto giriḥ /
MPur, 121, 21.2 śṛṅgavān sumahādivyo durgaḥ śailo mahācitaḥ //
MPur, 121, 25.1 hiraṇyaśṛṅgaḥ sumahādivyauṣadhimayo giriḥ /
MPur, 121, 73.2 candrakāntastathā droṇaḥ sumahāṃśca śiloccayaḥ //
MPur, 122, 9.2 tasyāpareṇa sumahāñjaladhāro mahāgiriḥ //
MPur, 122, 12.1 tasyāpareṇa sumahāñśyāmo nāma mahāgiriḥ /
MPur, 122, 45.1 parimaṇḍalastu sumahān dvīpo vai kuśasaṃjñakaḥ /
MPur, 122, 57.1 puṣpavānnāma saivoktaḥ parvataḥ sumahācitaḥ /
MPur, 122, 77.1 sarvataḥ sumahān dvīpaścandravatpariveṣṭitaḥ /
MPur, 122, 96.1 sumahān rohito nāma divyo girivaro hi saḥ /
MPur, 123, 4.1 śātakaumbhamayaḥ śrīmānvijñeyaḥ sumahācitaḥ /
MPur, 126, 37.1 māsena taccāmṛtamasya mṛṣṭaṃ suvṛṣṭaye raśmiṣu rakṣitaṃ tu /
MPur, 126, 71.1 saumyāḥ sutapaso jñeyāḥ saumyā barhiṣadastathā /
MPur, 127, 9.2 rathaṃ tamomayaṃ tasya vahanti sma sudaṃśitāḥ //
MPur, 127, 11.2 palāladhūmavarṇābhāḥ kṣāmadehāḥ sudāruṇāḥ //
MPur, 130, 18.2 susaṃyuktopaliptāni puṣpanaivedyavanti ca //
MPur, 131, 8.1 svaṅgāś candanadigdhāṅgāṃ mātaṃgāḥ samadā iva /
MPur, 136, 51.2 abhavandānavabala utpātā vai sudāruṇāḥ //
MPur, 136, 52.1 tārakākhyaḥ subhīmākṣo dāritāsyo hariryathā /
MPur, 136, 52.2 abhyadhāvatsusaṃkruddho mahādevarathaṃ prati //
MPur, 137, 17.1 suguhyam api daityānāṃ nāstyasyāviditaṃ bhuvi /
MPur, 138, 31.2 śarīrasadmakṣapaṇaṃ sughoraṃ yuddhaṃ pravṛttaṃ dṛḍhavairabaddham //
MPur, 138, 43.2 rudrāntike susaṃruddho nandinā kulanandinā //
MPur, 138, 47.2 pārśvasthaḥ sumahāpārśvaṃ vidyunmāliṃ mayo'bravīt //
MPur, 139, 21.1 candrāṃśubhirbhāsamānam antardīpaiḥ sudīpitam /
MPur, 139, 32.1 kvacitpravṛttaṃ madhurābhigānaṃ kāmasya bāṇaiḥ sukṛtaṃ nidhānam /
MPur, 139, 35.2 sucārubāṣpāṅkurapallavānāṃ navāmbusiktā iva bhūmirāsīt //
MPur, 139, 42.2 sucāruveśābharaṇair upetas tārāgaṇair jyotirivāsa candraḥ //
MPur, 140, 51.2 vināśastripurasyāsya prāpto maya sudāruṇaḥ /
MPur, 142, 60.1 padmapattrāyatākṣāśca pṛthuvaktrāḥ susaṃhatāḥ /
MPur, 142, 70.2 śyāmaprabhāścaturdaṃṣṭrāḥ suvaṃśāścordhvaretasaḥ //
MPur, 143, 4.2 saṃhitāstu susaṃhṛtya kathaṃ yajñaḥ pravartitaḥ /
MPur, 143, 16.1 teṣāṃ vivādaḥ sumahāñjajñe indramaharṣīṇām /
MPur, 143, 35.1 evaṃ vivādaḥ sumahān yajñasyāsītpravartane /
MPur, 144, 68.2 svānsvānprāṇānavekṣanto niṣkāruṇyāt suduḥkhitāḥ //
MPur, 145, 42.2 ityetattapaso rūpaṃ sughoraṃ tu durāsadam //
MPur, 146, 29.2 uvāca śakraṃ suprītā varadā tapasi sthitā //
MPur, 152, 6.2 uvāca ca garutmantaṃ tasminsutumule raṇe //
MPur, 153, 142.2 pitṝn pratarpya devatāḥ samarcayanti cāmiṣair gajoḍupe susaṃsthitāstaranti śoṇitaṃ hradam //
MPur, 153, 175.2 bāṇajālaiḥ sutīkṣṇāgraiḥ kaṅkabarhiṇavājitaiḥ //
MPur, 153, 183.2 jaghānorasi kṣipramindraṃ subāhuṃ mahendro vyakampadrathopastha eva //
MPur, 153, 187.1 kṣaṇāllabdhacittāḥ svayaṃ viṣṇuśakrānalādyāḥ susaṃhatya tīkṣṇaiḥ pṛṣatkaiḥ /
MPur, 153, 200.2 tārakasya susamprāpya śarīraṃ śauryaśālinaḥ //
MPur, 153, 213.1 jaghnurdaityeśvaraṃ sarve sambhūya sumahābalāḥ /
MPur, 154, 100.2 mārutaśca sukhasparśo diśaśca sumanoharā //
MPur, 154, 203.2 surakārye ya evārthastavāpi sumahattaraḥ //
MPur, 154, 219.2 mahārthā ye hi niṣkampā manasteṣāṃ sudurjayam //
MPur, 154, 231.1 prekṣamāṇamṛjusthānaṃ nāsikāgraṃ sulocanaiḥ /
MPur, 154, 404.0 utkṛṣṭakedāra ivāvanītale subījamuṣṭiṃ suphalāya karṣakāḥ //
MPur, 154, 404.0 utkṛṣṭakedāra ivāvanītale subījamuṣṭiṃ suphalāya karṣakāḥ //
MPur, 154, 418.3 ārādhyamānapādābjayugalatvātsunirvṛtaiḥ //
MPur, 154, 500.1 suraktahṛdayo devyā makarāṅkapuraḥsaraḥ /
MPur, 154, 543.1 pinaddhotpalasragdāmā sukānto madhurākṛtiḥ /
MPur, 154, 577.1 kṣaṇe svalpapaṅke jale paṅkajāḍhye kṣaṇaṃ māturaṅke śubhe niṣkalaṅke /
MPur, 154, 579.2 mitratvamasya sudṛḍhaṃ hṛdaye paricintyatām //
MPur, 156, 23.1 parihṛtya gaṇeśasya dānavo'sau sudurjayaḥ /
MPur, 160, 5.2 bālatvādatha te buddhirevaṃ svalpārthadarśinī //
MPur, 160, 24.1 tiṣṭha tiṣṭha sudurbuddhe jīvalokaṃ vilokaya /
MPur, 160, 24.2 hato'syadya mayā śaktyā smara śastraṃ suśikṣitam //
MPur, 161, 44.1 susukhā na ca duḥkhā sā na śītā na ca gharmadā /
MPur, 161, 53.1 sukāntair dhārtarāṣṭraiśca rājahaṃsaiśca supriyaiḥ /
MPur, 161, 53.1 sukāntair dhārtarāṣṭraiśca rājahaṃsaiśca supriyaiḥ /
MPur, 161, 59.1 skandhavantaḥ suśākhāśca bahutālasamucchrayāḥ /
MPur, 161, 72.1 divyagandhavahastatra mārutaḥ susukho vavau /
MPur, 162, 19.1 sarvāstrāṇāmatha jyeṣṭhaṃ daṇḍamantraṃ sudāruṇam /
MPur, 162, 23.2 kampanaṃ śātanaṃ caiva tvāṣṭraṃ caiva subhairavam //
MPur, 162, 32.2 śataghnībhiśca dīptābhirdaṇḍairapi sudāruṇaiḥ //
MPur, 163, 36.2 kṛṣṇaṃ kabandhaṃ ca tathā lakṣyate sumahaddivi //
MPur, 163, 47.2 cakruḥ subhairavaṃ tatra mahāyuddhamupasthitam //
MPur, 163, 75.1 vicitranānāvihagaṃ supuṣpitamahādrumam /
MPur, 163, 76.3 rarāja sumahāśṛṅgair gaganaṃ vilikhanniva //
MPur, 163, 106.1 nārasiṃhaṃ vapurdevaḥ sthāpayitvā sudīptimat /
MPur, 164, 16.2 brāhmaṇānāṃ ca vadatāṃ śrutvā vai sumahātmanām //
MPur, 169, 9.2 divyāstīrthaśatādhārāḥ suramyāḥ saritaḥ smṛtāḥ //
MPur, 171, 59.2 anāyuṣāyāstanayā vyādhayaḥ sumahābalāḥ //
MPur, 172, 15.2 ravaiḥ sughorairutpātairdahyamānam ivāmbaram //
MPur, 173, 2.2 catuścakraṃ suvipulaṃ sukalpitamahāyugam //
MPur, 173, 2.2 catuścakraṃ suvipulaṃ sukalpitamahāyugam //
MPur, 173, 5.1 svakṣaṃ rathavarodāraṃ sūpasthaṃ gaganopamam /
MPur, 174, 4.2 sucārucakracaraṇo hemavajrapariṣkṛtaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 32.2 svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam //
Narasiṃhapurāṇa
NarasiṃPur, 1, 10.1 taṃ pūjayitvā vidhivat tenaiva ca supūjitāḥ /
NarasiṃPur, 1, 28.1 sunirṇīto mahān praśnas tvayā yaḥ parikīrtitaḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 23.1 taccobhayam etasyāṃ dṛṣṭau nāsti karma sucaritaṃ duścaritaṃ vā karmanimittaḥ puruṣāṇāṃ sukhaduḥkhayogaḥ iti virudhyate //
Nāradasmṛti
NāSmṛ, 1, 2, 1.1 suniścitabalādhānas tv arthī svārthapracoditaḥ /
NāSmṛ, 1, 2, 19.1 nirākulāvabodhāya dharmasthaiḥ suvicāritam /
NāSmṛ, 1, 3, 3.1 rājā tu dhārmikān sabhyān niyuñjyāt suparīkṣitān /
NāSmṛ, 2, 1, 133.2 tryavarāḥ sākṣiṇo 'nindyāḥ śucayaḥ syuḥ subuddhayaḥ //
NāSmṛ, 2, 1, 149.1 sudīrgheṇāpi kālena likhitaṃ siddhim āpnuyāt /
NāSmṛ, 2, 1, 153.2 sudīrgheṇāpi kālena sa sākṣī sākṣyam arhati //
NāSmṛ, 2, 3, 15.2 tadabhāve suguptaṃ tad dhārayed daśatīḥ samāḥ //
NāSmṛ, 2, 5, 15.2 ācāryasya vased ante kālaṃ kṛtvā suniścitam //
NāSmṛ, 2, 9, 14.2 tripalaṃ tu susūkṣmāṇām antaḥkṣaya udāhṛtaḥ //
NāSmṛ, 2, 12, 9.1 subaddhajatrujānvasthiḥ subaddhāṃsaśirodharaḥ /
NāSmṛ, 2, 12, 9.1 subaddhajatrujānvasthiḥ subaddhāṃsaśirodharaḥ /
NāSmṛ, 2, 12, 88.2 vineyau subhṛśaṃ rājñā kilbiṣī syād anigrahāt //
NāSmṛ, 2, 19, 6.1 tān viditvā sukuśalaiś cārais tatkarmakāribhiḥ /
NāSmṛ, 2, 19, 55.2 nirmalāḥ svargam āyānti santaḥ sukṛtino yathā //
NāSmṛ, 2, 20, 2.2 devatāpitṛpādāś ca dattāni sukṛtāni ca //
NāSmṛ, 2, 20, 4.1 ete hi śapathāḥ proktāḥ sukarāḥ svalpasaṃśaye /
NāSmṛ, 2, 20, 11.2 tasmin evaṃ kṛte sā cet kakṣe sthāpya suniścalā //
NāSmṛ, 2, 20, 13.2 tvaṃ vetsi sarvabhūtānāṃ pāpāni sukṛtāni ca /
NāSmṛ, 2, 20, 22.2 sukṛtaṃ duṣkṛtaṃ lokena ajñātaṃ vidyate tvayā //
NāSmṛ, 2, 20, 23.1 pracchannāni manuṣyāṇāṃ pāpāni sukṛtāni ca /
NāSmṛ, 2, 20, 29.1 toyamadhye manuṣyasya gṛhītvorū susaṃyataḥ //
NāSmṛ, 2, 20, 36.1 na bālāturavṛddheṣu naiva svalpāparādhiṣu /
Nāṭyaśāstra
NāṭŚ, 2, 36.1 muhūrtenānukūlena tithyā sukaraṇena ca /
NāṭŚ, 2, 47.1 muhūrtenānukūlena tithyā sukaraṇena ca /
NāṭŚ, 2, 49.2 ācāryeṇa suyuktena trirātropoṣitena ca //
NāṭŚ, 2, 82.1 supīṭhadhāriṇīyuktaṃ kapotālīsamākulam /
NāṭŚ, 3, 33.2 suprasādāni sarvāṇi daivatāni niveśayet //
NāṭŚ, 3, 68.2 sumukhībhiḥ prasannābhirbaliradya pragṛhyatām //
NāṭŚ, 4, 11.2 mahādevaśca suprītaḥ pitāmahamathābravīt //
NāṭŚ, 4, 96.2 trikaṃ suvalitaṃ kṛtvā latārecitakau karau //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 5.0 alābhe svalpam api grāhyam //
PABh zu PāśupSūtra, 1, 9, 101.3 śubhāśubhāsvavasthāsu tac ca me suvyavasthitam //
PABh zu PāśupSūtra, 2, 13, 4.3 vadedānīṃ susaṃrabdhaḥ punargauriti gaur iti //
PABh zu PāśupSūtra, 3, 6, 4.0 pāpmāno'tra dvividhāḥ sulakṣaṇāḥ duḥkhalakṣaṇāśca //
PABh zu PāśupSūtra, 4, 12, 4.0 sukṛtayā iti //
PABh zu PāśupSūtra, 4, 12, 5.0 su praśaṃsāyām tayā sukṛtayā samyak prayuktayeti sādhakasādhanaprādhānyam //
PABh zu PāśupSūtra, 4, 12, 5.0 su praśaṃsāyām tayā sukṛtayā samyak prayuktayeti sādhakasādhanaprādhānyam //
PABh zu PāśupSūtra, 5, 25, 19.0 tatraiva sudīrghakālam avasthānamadhyayanam //
PABh zu PāśupSūtra, 5, 34, 57.0 arjitānāṃ surakṣitānām apyeṣām avaśyam evābhyupagantavyaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 21.0 suparīkṣitaṃ brāhmaṇaṃ dīkṣāviśeṣeṇa pañcārthajñānaviśeṣeṇa ca śiṣyaṃ saṃskurvan saṃskartā ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 51.0 athāyatanasaṃdhinaṃ deśaṃ divā parigṛhītasthāvarādidoṣavarjitatvena suparīkṣitaṃ saṃdhyāvasāne vastrāntādimṛdupavitreṇa vivecya bhasmanaiva śuciṃ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 79.0 tayā dhāraṇayā nirmalīkṛtaṃ cittaṃ rudratattve sthāpitaṃ sudīrghakālaṃ na cyavata ityanenaiva viśeṣeṇa pūrvadhyānāpekṣayedaṃ dhāraṇāsahitaṃ dhyānaṃ paramityuktaṃ śrīmadbhāṣyakṛtā paramayoginā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 98.0 ityetat pāśupatayogavidhānaṃ paramottamaṃ surairapi alabhyaṃ paramaguhyam ā parameśvarād gurupāramparyopadeśaikasamadhigamyaṃ svalpaprajñānām anugrahārthaṃ vyaktam evopanyastam //
Saṃvitsiddhi
SaṃSi, 1, 67.1 abhedo bhedamardī tu svāśrayībhūtavastunoḥ /
SaṃSi, 1, 100.3 vidyāto 'rthāntaraṃ cāsāv iti suvyāhṛtaṃ vacaḥ //
SaṃSi, 1, 205.1 nīlādyupaplavāpetasvacchacinmātrasantatiḥ /
Suśrutasaṃhitā
Su, Sū., 5, 39.2 tasmād antarbahiś caiva suśuddhaṃ ropayed vraṇam /
Su, Sū., 7, 9.2 sudṛḍhāni surūpāṇi sugrahāṇi ca kārayet //
Su, Sū., 8, 8.1 tāni sugrahāṇi sulohāni sudhārāṇi surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasampat //
Su, Sū., 8, 8.1 tāni sugrahāṇi sulohāni sudhārāṇi surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasampat //
Su, Sū., 8, 8.1 tāni sugrahāṇi sulohāni sudhārāṇi surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasampat //
Su, Sū., 8, 8.1 tāni sugrahāṇi sulohāni sudhārāṇi surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasampat //
Su, Sū., 8, 14.2 yadā suniśitaṃ śastraṃ romacchedi susaṃsthitam /
Su, Sū., 8, 14.2 yadā suniśitaṃ śastraṃ romacchedi susaṃsthitam /
Su, Sū., 8, 14.3 sugṛhītaṃ pramāṇena tadā karmasu yojayet //
Su, Sū., 9, 3.3 subahuśruto 'pyakṛtayogyaḥ karmasvayogyo bhavati //
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 16, 26.2 yo yathā suviśiṣṭaḥ syāttaṃ tathā viniyojayet //
Su, Sū., 19, 5.1 tasmin śayanamasaṃbādhaṃ svāstīrṇaṃ manojñaṃ prākśiraskaṃ saśastraṃ kurvīta //
Su, Sū., 19, 6.1 sukhaceṣṭāpracāraḥ syāt svāstīrṇe śayane vraṇī /
Su, Sū., 22, 4.1 tatra ādyaikavastusaṃniveśī tvagbhedī vraṇaḥ sūpacaraḥ śeṣāḥ svayam avadīryamāṇā durupacārāḥ //
Su, Sū., 22, 6.1 sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvāc ca doṣāṇām //
Su, Sū., 25, 24.2 ity etāstrividhāḥ sūcīstīkṣṇāgrāḥ susamāhitāḥ //
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Sū., 35, 10.1 hrasvāni yasya parvāṇi sumahac cāpi mehanam /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 35, 17.2 parīkṣyāyuḥ sunipuṇo bhiṣak sidhyati karmasu //
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 44, 31.1 vairecanikamūlāṇāṃ kvāthe māṣān subhāvitān /
Su, Sū., 44, 31.2 sudhautāṃstatkaṣāyeṇa śālīnāṃ cāpi taṇḍulān //
Su, Sū., 45, 77.1 kuryādbhaktābhilāṣaṃ ca dadhi yat suparisrutam /
Su, Sū., 45, 165.1 sārasthitā suvimalā niḥkṣārā ca yathā yathā /
Su, Sū., 46, 447.2 śucau deśe susaṃguptaṃ samupasthāpayed bhiṣak //
Su, Sū., 46, 452.1 dadyāttāmramaye pātre suśītaṃ suśṛtaṃ payaḥ /
Su, Sū., 46, 452.1 dadyāttāmramaye pātre suśītaṃ suśṛtaṃ payaḥ /
Su, Sū., 46, 454.1 purastādvimale pātre suvistīrṇe manorame /
Su, Nid., 7, 5.1 sudurbalāgner ahitāśanasya saṃśuṣkapūtyannaniṣevaṇādvā /
Su, Nid., 10, 21.1 suprasannaṃ manastatra harṣaṇe heturucyate /
Su, Nid., 13, 5.1 yavākārā sukaṭhinā grathitā māṃsasaṃśritā /
Su, Nid., 16, 62.1 pratānavān yaḥ śvayathuḥ sukaṣṭo galoparodhaṃ kurute krameṇa /
Su, Śār., 5, 33.2 bhārakṣamā bhaved apsu nṛyuktā susamāhitā //
Su, Śār., 6, 19.2 vivardhamānastu sa mātariśvā rujaḥ sutīvrāḥ pratanoti kāye //
Su, Śār., 10, 8.1 prajanayiṣyamāṇāṃ kṛtamaṅgalasvastivācanāṃ kumāraparivṛtāṃ punnāmaphalahastāṃ svabhyaktām uṣṇodakapariṣiktām athaināṃ saṃbhṛtāṃ yavāgūm ā kaṇṭhāt pāyayet tataḥ kṛtopadhāne mṛduni vistīrṇe śayane sthitām ābhugnasakthīm uttānām aśaṅkanīyāścatasraḥ striyaḥ pariṇatavayasaḥ prajananakuśalāḥ kartitanakhāḥ paricareyuriti //
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 68.2 sauvarṇaṃ sukṛtaṃ cūrṇaṃ kuṣṭhaṃ madhu ghṛtaṃ vacā /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 95.2 tenaiva piṣṭaṃ suślakṣṇaṃ savarṇakaraṇaṃ hitam //
Su, Cik., 2, 25.1 veśavāraiḥ sakṛśaraiḥ susnigdhaiś copanāhanam /
Su, Cik., 2, 47.1 baddhvā vraṇaṃ sujīrṇe 'nne sarpiṣaḥ pānamiṣyate /
Su, Cik., 3, 26.1 abhyajyāyāmayejjaṅghāmūruṃ ca susamāhitaḥ /
Su, Cik., 3, 30.1 tataḥ kavalikāṃ dattvā veṣṭayet susamāhitaḥ /
Su, Cik., 4, 14.1 susnigdho dhānyayūṣo vā hito vātavikāriṇām /
Su, Cik., 4, 18.1 praveśayedvā svabhyaktaṃ sālvaṇenopanāhitam /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 8, 14.1 kaṣāyaṃ sukṛtaṃ kṛtvā snehakumbhe niṣecayet /
Su, Cik., 8, 32.2 dahedyathoktaṃ matimāṃstaṃ vraṇaṃ susamāhitaḥ //
Su, Cik., 9, 17.1 kṛṣṇasya sarpasya masī sudagdhā vaibhītakaṃ tailamatha dvitīyam /
Su, Cik., 9, 21.1 kṣāre sudagdhe jalagaṇḍaje tu gajasya mūtreṇa bahusrute ca /
Su, Cik., 9, 23.1 kaṣāyakalpena subhāvitāṃ tu jalaṃ tvacā cūtaharītakīnām /
Su, Cik., 9, 23.2 tāṃ tāmradīpe praṇidhāya dhīmān vartiṃ vaṭakṣīrasubhāvitāṃ tu //
Su, Cik., 18, 26.1 ā gulphakarṇāt sumitasya jantostasyāṣṭabhāgaṃ khuḍakād vibhajya /
Su, Cik., 19, 33.1 athavāpi suśītena kaṣāyeṇa vaṭādinā /
Su, Cik., 19, 56.1 sirāṃ suviditāṃ vidhyedaṅguṣṭhe ślaiṣmike bhiṣak /
Su, Cik., 20, 52.1 susnigdhaiśca sukhoṣṇaiśca bhiṣak tam upanāhayet /
Su, Cik., 21, 5.2 sukhoṣṇair upanāhaiśca susnigdhair upanāhayet //
Su, Cik., 22, 70.1 tatsarvaṃ sukṛtaṃ cūrṇaṃ snehenāloḍya yuktitaḥ /
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 26, 23.1 vidāryāḥ sukṛtaṃ cūrṇaṃ svarasenaiva bhāvitam /
Su, Cik., 26, 36.2 pītvā naraḥ śarkarayā suyuktāṃ kuliṅgavaddhṛṣyati sarvarātram //
Su, Cik., 30, 16.2 kareṇuḥ subahukṣīrā kandena gajarūpiṇī //
Su, Cik., 30, 19.2 mūlinī pañcabhiḥ pattraiḥ suraktāṃśukakomalaiḥ //
Su, Cik., 31, 53.1 susnigdhā tvagviṭśaithilyaṃ dīpto 'gnirmṛdugātratā /
Su, Cik., 32, 6.1 sukhopaviṣṭaṃ svabhyaktaṃ guruprāvaraṇāvṛtam /
Su, Cik., 32, 12.1 upanāhasvedastu vātaharamūlakalkair amlapiṣṭair lavaṇapragāḍhaiḥ susnigdhaiḥ sukhoṣṇaiḥ pradihya svedayet /
Su, Cik., 32, 29.1 svabhyaktaṃ prāvṛtāṅgaṃ ca nivātaśaraṇasthitam /
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 35, 15.1 bastiṃ nirupadigdhaṃ tu śuddhaṃ suparimārjitam /
Su, Cik., 37, 58.1 athānuvāsyaṃ svabhyaktamuṣṇāmbusveditaṃ śanaiḥ /
Su, Cik., 37, 62.2 svāstīrṇe śayane kāmamāsītācārike rataḥ //
Su, Cik., 37, 110.1 svabhyaktabastimūrdhānaṃ tailenoṣṇena mānavam /
Su, Cik., 37, 115.1 samyak prapīḍayedyoniṃ dadyāt sumṛdupīḍitam /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 20.1 visūcikāṃ vā janayecchardiṃ vāpi sudāruṇām /
Su, Cik., 38, 96.1 nṛpāṇāṃ tatsamānānāṃ tathā sumahatām api /
Su, Cik., 38, 108.1 kṣīrārdhāḍhakasaṃyuktam ā kṣīrāt suparisrutam /
Su, Cik., 39, 31.1 hanumokṣamadhīmanthamarditaṃ ca sudāruṇam /
Su, Ka., 1, 15.2 snātā dṛḍhaṃ saṃyaminaḥ kṛtoṣṇīṣāḥ susaṃyatāḥ //
Su, Ka., 5, 64.1 sarvaśca vargo lavaṇaḥ susūkṣmaḥ sacitrakaḥ kṣaudrayuto nidheyaḥ /
Su, Ka., 5, 71.2 yasyāgado 'yaṃ sukṛto gṛhe syān nāmnarṣabho nāma nararṣabhasya //
Su, Ka., 8, 4.2 kīṭatve 'pi sughorāḥ syuḥ sarva eva caturvidhāḥ //
Su, Ka., 8, 45.2 utkārikā sthirādau vā sukṛtā svedane hitā //
Su, Ka., 8, 122.2 śvāsaḥ kāso jvarastṛṣṇā mūrcchā cātra sudāruṇā //
Su, Utt., 1, 11.1 suvṛttaṃ gostanākāraṃ sarvabhūtaguṇodbhavam /
Su, Utt., 3, 12.1 piḍakābhiḥ susūkṣmābhir ghanābhirabhisaṃvṛtā /
Su, Utt., 4, 8.1 utsannaḥ salilanibho 'tha piṣṭaśuklo binduryo bhavati sa piṣṭakaḥ suvṛttaḥ /
Su, Utt., 6, 26.2 sudāruṇaṃ yat pratibodhane ca śuṣkākṣipākopahataṃ tadakṣi //
Su, Utt., 11, 10.2 roge balāsagrathite 'ñjanaṃ jñaiḥ kartavyametat suviśuddhakāye //
Su, Utt., 13, 4.1 sukhodakaprataptena vāsasā susamāhitaḥ /
Su, Utt., 17, 24.1 vipācya godhāyakṛdardhapāṭitaṃ supūritaṃ māgadhikābhiragninā /
Su, Utt., 17, 37.2 subhāvitaṃ vā payasā dinatrayaṃ kācāpahaṃ śāstravidaḥ pracakṣate //
Su, Utt., 17, 48.2 niṣevamāṇasya narasya yatnato bhayaṃ sughorāttimirānna vidyate //
Su, Utt., 18, 63.1 aṣṭāṅgulā tanurmadhye sukṛtā sādhunigrahā /
Su, Utt., 18, 64.1 vāmenākṣi vinirbhujya hastena susamāhitaḥ /
Su, Utt., 21, 9.2 tadaṅgāraiḥ susampūrṇaṃ nidadhyācchravaṇopari //
Su, Utt., 25, 13.2 doṣāstu duṣṭāstraya eva manyāṃ saṃpīḍya ghāṭāsu rujāṃ sutīvrām //
Su, Utt., 25, 17.1 rujaḥ sutīvrāḥ pratanoti mūrdhni viśeṣataścāpi hi śaṅkhayostu /
Su, Utt., 25, 17.2 sukaṣṭam enaṃ khalu śaṅkhakākhyaṃ maharṣayo vedavidaḥ purāṇāḥ //
Su, Utt., 26, 7.1 candanotpalakuṣṭhair vā suślakṣṇair magadhāyutaiḥ /
Su, Utt., 28, 8.2 ghaṇṭā ca devāya balirnivedyaḥ sukukkuṭaḥ skandagrahe hitāya //
Su, Utt., 32, 11.1 durdarśanā sudurgandhā karālā meghakālikā /
Su, Utt., 39, 54.2 duścikitsyatamo mandaḥ sukaṣṭo dhātuśoṣakṛt //
Su, Utt., 40, 82.2 mṛdāvaliptaṃ sukṛtam aṅgāreṣvavakūlayet //
Su, Utt., 40, 105.2 tridoṣamapyatīsāraṃ pītaṃ hanti sudāruṇam //
Su, Utt., 41, 15.2 jahyācchoṣārditaṃ jantumicchan suvipulaṃ yaśaḥ //
Su, Utt., 41, 37.2 kharoṣṭranāgāśvatarāśvajāni deyāni māṃsāni sukalpitāni //
Su, Utt., 42, 53.2 sukhoṣṇā jāṅgalarasāḥ susnigdhā vyaktasaindhavāḥ //
Su, Utt., 47, 21.1 jñeyāni tatra bhiṣajā suviniścitāni pittaprakopajanitāni ca kāraṇāni /
Su, Utt., 50, 23.1 sapūtikīṭaṃ laśunogragandhāhiṅgvabjam ācūrṇya subhāvitaṃ tat /
Su, Utt., 51, 41.1 sarpirmadhubhyāṃ vilihan hanti śvāsān sudāruṇān /
Su, Utt., 51, 55.1 nidigdhikāṃ cāmalakapramāṇāṃ hiṅgvardhayuktāṃ madhunā suyuktām /
Su, Utt., 52, 36.2 cūrṇāni godhūmayavodbhavāni kākolivargaśca kṛtaḥ susūkṣmaḥ //
Su, Utt., 54, 30.1 śvāvidhaḥ śakṛtaścūrṇaṃ saptakṛtvaḥ subhāvitam /
Su, Utt., 55, 42.2 na cecchāntiṃ vrajatyevamudāvartaḥ sudāruṇaḥ //
Su, Utt., 58, 6.2 vātakuṇḍalikāṃ taṃ tu vyādhiṃ vidyāt sudāruṇam //
Su, Utt., 58, 56.2 mūtradoṣāñjayet sarvānanyayogaiḥ sudurjayān //
Su, Utt., 59, 3.2 tathāparaḥ śarkarayā sukaṣṭo mūtropaghātaḥ kathito 'ṣṭamastu //
Su, Utt., 59, 13.1 hṛtpīḍā vepathuḥ śūlaṃ kukṣau vahniḥ sudurbalaḥ /
Su, Utt., 60, 10.1 hṛṣṭātmā pulinavanāntaropasevī svācāraḥ priyaparigītagandhamālyaḥ /
Su, Utt., 60, 22.2 asṛgvasāmāṃsabhujaḥ subhīmā niśāvihārāśca tamāviśanti //
Su, Utt., 60, 28.2 teṣāṃ śāntyarthamanvicchan vaidyastu susamāhitaḥ //
Su, Utt., 62, 13.2 raktekṣaṇo hatabalendriyabhāḥ sudīnaḥ śyāvānano viṣakṛto 'tha bhavet parāsuḥ //
Su, Utt., 62, 18.2 yantrayitvā suguptaṃ vā trāsayettaṃ tṛṇāgninā //
Su, Utt., 64, 84.2 viśuddhe codgāre hṛdi suvimale vāte ca sarati /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 2.4 yathā surūpā suśīlā strī sarvasukhahetuḥ sapatnīnāṃ saiva duḥkhahetuḥ saiva rāgiṇāṃ mohaṃ janayatyevaṃ sattvaṃ rajastamasor vṛttihetuḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.11 yathāha smātra bhagavān pañcaśikhācāryaḥ svalpaḥ saṅkaraḥ saparihāraḥ sapratyavamarṣa iti /
STKau zu SāṃKār, 2.2, 1.12 svalpaḥ saṅkaro jyotiṣṭomādijanmanaḥ pradhānapūrvasya paśuhiṃsādijanmanānarthahetunāpūrveṇa saparihāraḥ /
Sūryasiddhānta
SūrSiddh, 1, 3.2 ārādhayan vivasvantaṃ tapas tepe suduścaram //
SūrSiddh, 2, 9.1 mahattvān maṇḍalasyārkaḥ svalpam evāpakṛṣyate /
SūrSiddh, 2, 10.2 daivatair apakṛṣyante sudūram ativegitāḥ //
SūrSiddh, 2, 11.1 ato dhanarṇaṃ sumahat teṣāṃ gativaśād bhavet /
Sūryaśataka
SūryaŚ, 1, 16.1 maulīndormaiṣa moṣīd dyutim iti vṛṣabhāṅkena yaḥ śaṅkineva pratyagrodghāṭitāmbhoruhakuharaguhāsusthiteneva dhātrā /
Tantrākhyāyikā
TAkhy, 1, 58.1 punar api cāsau pratibuddhas tāṃ madhyasthūṇāyāṃ rajjvā supratibaddhāṃ kṛtvā prasuptaḥ //
TAkhy, 1, 192.1 sukruddhair api kiṃ kriyate 'nyatra prāṇaviyogāt //
TAkhy, 1, 242.1 śayyāpālair api svāmyādeśāt sunipuṇam anviṣadbhir vastraṃ parivartayadbhir antarlīnā mandavisarpiṇī samāsāditā vyāpāditā ca //
TAkhy, 1, 389.1 yatkāraṇam yuvayos tāvad āhāravaikalyaṃ kevalam asmin svalpodake sarasi mamātra tu maraṇam eva //
TAkhy, 1, 521.1 tathā cānuṣṭhite śeṣaṃ kutracit suguptaṃ kṛtvā praviṣṭau //
TAkhy, 1, 617.1 asāv api suparihṛṣṭahṛdayaḥ pādyādipuraḥsarāṃ tasya pūjāṃ kartum ārabdhavān bhojane ca prārthitavān //
TAkhy, 1, 620.1 asāv api pratyāgacchan dārakam anyasmin mitragṛhe suguptaṃ kṛtvā praviṣṭaḥ //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 6.1 evaṃ bhakṣyamāṇe tasmin suprayatnasthāpite 'pi nirviṇṇaḥ sthānāt sthānam uccair matprati bhayāt saṃkramayati //
TAkhy, 2, 9.1 sa jūṭakarṇas tasya svāgatādyupacāraṃ kṛtvā kṛtayathocitavratakālas tasminn āpotake śeṣaṃ suguptaṃ kṛtvā khaṭvāsīnaḥ śayanagataṃ bṛhatsphijam apṛcchat //
TAkhy, 2, 308.1 tenāsau mahatā bhojanapānādinā satkṛtaḥ somilakas tathaiva mahati śayane sopacāre svāstīrṇe niśāyāṃ supto 'paśyat tāv eva puruṣau //
TAkhy, 2, 387.2 śaṅkhaḥ kadalyāṃ kadalī ca bheryāṃ tasyāṃ ca bheryāṃ sumahad vimānam /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 3.0 gandhavattvācca yataśca svasamavāyinā gandhena ghrāṇendriyaṃ gandhamabhivyanaktyatastasya gandhavatī pṛthivyeva kāraṇam bhūtāntarāṇi tu saṃyogīni svalpānyeva //
Viṣṇupurāṇa
ViPur, 1, 2, 56.2 garbhodakaṃ samudrāś ca tasyāsan sumahātmanaḥ //
ViPur, 1, 5, 3.2 maitreya kathayāmy eṣa śṛṇuṣva susamāhitaḥ /
ViPur, 1, 7, 21.2 tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ //
ViPur, 1, 8, 3.1 rudan vai susvaraṃ so 'tha dravaṃś ca dvijasattama /
ViPur, 1, 9, 28.2 svalpe 'pi hi babhūvus te sābhilāṣā dvijottama //
ViPur, 1, 11, 1.3 dvau putrau sumahāvīryau dharmajñau kathitau tava //
ViPur, 1, 11, 16.2 suruciḥ satyam āhedaṃ svalpabhāgyo 'si putraka /
ViPur, 1, 11, 20.2 mama putras tathā jātaḥ svalpapuṇyo dhruvo bhavān //
ViPur, 1, 11, 23.1 suśīlo bhava dharmātmā maitraḥ prāṇihite rataḥ /
ViPur, 1, 11, 50.2 prasādasumukhās tan me kathayantu maharṣayaḥ //
ViPur, 1, 12, 23.1 vatsa vatsa sughorāṇi rakṣāṃsy etāni bhīṣaṇe /
ViPur, 1, 12, 66.1 nyagrodhaḥ sumahān alpe yathā bīje vyavasthitaḥ /
ViPur, 1, 12, 95.1 ye ca tvāṃ mānavāḥ prātaḥ sāyaṃ ca susamāhitāḥ /
ViPur, 1, 13, 32.2 sumahān dṛśyate reṇuḥ paravittāpahāriṇām //
ViPur, 1, 13, 42.2 punnāmno narakāt trātaḥ sa tena sumahātmanā //
ViPur, 1, 13, 60.2 bhaviṣyaiḥ karmabhiḥ samyak susvarau sūtamāgadhau //
ViPur, 1, 14, 21.3 cakrus taṃ me muniśreṣṭha supuṇyaṃ vaktum arhasi //
ViPur, 1, 14, 47.2 prasādasumukho 'haṃ vo varadaḥ samupasthitaḥ //
ViPur, 1, 15, 11.2 suramye gomatītīre sa tepe paramaṃ tapaḥ //
ViPur, 1, 15, 14.2 prasādasumukho brahmann anujñāṃ dātum arhasi //
ViPur, 1, 15, 20.1 tacchāpabhītā suśroṇī saha tenarṣiṇā punaḥ /
ViPur, 1, 15, 43.2 tvayā dhik tvāṃ mahāmohamañjūṣāṃ sujugupsitām //
ViPur, 1, 15, 68.1 putraṃ ca sumahātmānam ativīryaparākramam /
ViPur, 1, 15, 74.1 sa tu dakṣo mahābhāgaḥ sṛṣṭyarthaṃ sumahāmate /
ViPur, 1, 15, 80.1 eṣa me saṃśayo brahman sumahān hṛdi vartate /
ViPur, 1, 15, 88.3 sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāriṇīm //
ViPur, 1, 15, 133.1 saptaviṃśati yāḥ proktāḥ somapatnyo 'tha suvratāḥ /
ViPur, 1, 17, 9.2 papau pānaṃ mudā yuktaḥ prāsāde sumanohare //
ViPur, 1, 17, 21.2 ko 'yaṃ viṣṇuḥ sudurbuddhe yaṃ bravīṣi punaḥ punaḥ /
ViPur, 1, 17, 40.4 nāsya tvacaḥ svalpam apīha bhinnaṃ praśādhi daityeśvara karma cānyat //
ViPur, 1, 18, 16.2 yad uktaṃ bhrāntis tatrāpi svalpāpi hi na vidyate //
ViPur, 1, 18, 31.2 śūlena sā susaṃkruddhā taṃ jaghānātha vakṣasi //
ViPur, 1, 19, 2.2 prahlāda suprabhāvo 'si kim etat te viceṣṭitam /
ViPur, 1, 20, 33.2 putrapautrāṃśca subahūn avāpyaiśvaryam eva ca //
ViPur, 1, 21, 14.2 samutpannāḥ sumahatā tapasā bhāvitātmanaḥ //
ViPur, 1, 21, 15.1 ṣaṭ sutāḥ sumahāsattvās tāmrāyāḥ parikīrtitāḥ /
ViPur, 1, 22, 55.1 tatrāpyāsannadūratvād bahutvasvalpatāmayaḥ /
ViPur, 2, 1, 11.2 vibhajya sapta dvīpāni maitreya sumahātmanām //
ViPur, 2, 2, 21.2 tatpānāt svacchamanasāṃ janānāṃ tatra jāyate //
ViPur, 2, 2, 45.1 suramyāṇi tathā tāsu kānanāni purāṇi ca /
ViPur, 2, 4, 18.1 jambūvṛkṣapramāṇas tu tanmadhye sumahāṃstaruḥ /
ViPur, 2, 4, 32.1 devānāmatra sāṃnidhyamatīva sumanorame /
ViPur, 2, 4, 49.1 tatrāpi devagandharvasevitāḥ sumanoramāḥ /
ViPur, 2, 4, 59.1 śākadvīpeśvarasyāpi bhavyasya sumahātmanaḥ /
ViPur, 2, 5, 6.1 āhlādakāriṇaḥ śubhrā maṇayo yatra suprabhāḥ /
ViPur, 2, 6, 38.1 pāpe gurūṇi guruṇi svalpānyalpe ca tadvidaḥ /
ViPur, 2, 13, 6.1 vipratve ca kṛtaṃ tena yadbhūyaḥ sumahātmanā /
ViPur, 2, 13, 7.3 uvāsa suciraṃ kālaṃ maitreya pṛthivīpatiḥ //
ViPur, 2, 13, 14.2 siṃhasya nādaḥ sumahānsarvaprāṇibhayaṃkaraḥ //
ViPur, 2, 13, 45.2 yadyadāpnoti subahu tad atte kālasaṃyamam //
ViPur, 3, 1, 19.2 putrāstu tāmasasyāsanrājānaḥ sumahābalāḥ //
ViPur, 3, 1, 23.2 narendrāḥ sumahāvīryā babhūvurmunisattama //
ViPur, 3, 1, 29.1 ūruḥ pūruḥ śatadyumnapramukhāḥ sumahābalāḥ /
ViPur, 3, 1, 34.2 manorvaivasvatasyaite nava putrāḥ sudhārmikāḥ //
ViPur, 3, 3, 24.2 mahataḥ paramaṃ guhyaṃ tasmai subrahmaṇe namaḥ //
ViPur, 3, 4, 22.3 śiśiraḥ pañcamaścāsīt maitreya sumahāmuniḥ //
ViPur, 3, 5, 30.2 kaṇvādyāḥ sumahābhāgā yājñavalkyapravartitāḥ //
ViPur, 3, 6, 7.2 provāca kṛtināmāsau śiṣyebhyaḥ sumahāmatiḥ //
ViPur, 3, 7, 2.1 saptadvīpāni pātālavīthyaśca sumahāmune /
ViPur, 3, 8, 7.2 tattadāpnoti rājendra bhūri svalpam athāpi vā //
ViPur, 3, 11, 22.1 svācāntaśca tataḥ kuryātpumān keśaprasādhanam /
ViPur, 3, 11, 27.2 teṣāmeva hi tīrthena kurvīta susamāhitaḥ //
ViPur, 3, 14, 25.2 pradāsyati dvijāgrebhyaḥ svalpālpāṃ vāpi dakṣiṇām //
ViPur, 3, 15, 29.1 bhoktavyaṃ taiśca taccittairmaunibhiḥ sumukhaiḥ sukham /
ViPur, 3, 15, 39.1 sutṛptaistairanujñātaḥ sarveṇānnena bhūtale /
ViPur, 3, 15, 44.2 susvadhetyāśiṣā yuktāṃ dadyācchaktyā ca dakṣiṇām //
ViPur, 3, 17, 7.1 idaṃ ca śrūyatāmanyadbhīṣmāya sumahātmane /
ViPur, 3, 18, 24.1 svalpenaiva hi kālena māyāmohena te 'surāḥ /
ViPur, 3, 18, 87.2 jajñe ca janakasyaiva putro 'sau sumahātmanaḥ //
ViPur, 3, 18, 91.1 iyāja yajñānsubahūndadau dānāni cārthinām /
ViPur, 4, 1, 31.1 rājyavardhanāt susuvṛddheḥ kevalaḥ kevalāt sudhṛtir abhūttataśca naraḥ tasmāccandraḥ tasmācca kevalaḥ kevalād bandhumān bandhumato vegavān vegavato budhaḥ tataśca tṛṇabinduḥ //
ViPur, 4, 1, 31.1 rājyavardhanāt susuvṛddheḥ kevalaḥ kevalāt sudhṛtir abhūttataśca naraḥ tasmāccandraḥ tasmācca kevalaḥ kevalād bandhumān bandhumato vegavān vegavato budhaḥ tataśca tṛṇabinduḥ //
ViPur, 4, 1, 70.3 dadarśa hrasvān puruṣān aśeṣān alpaujasaḥ svalpavivekavīryān //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 4, 9.1 pitā cāsyācintayad ayam atītabālyaḥ subuddhimān bhaviṣyatīti //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 6, 2.2 prasādasumukhas tan me brahmann ākhyātum arhasi //
ViPur, 4, 12, 33.1 anantaraṃ cātiśuddhalagnahorāṃśakāvayavoktakṛtaputrajanmalābhaguṇād vayasaḥ pariṇāmam upagatāpi śaibyā svalpair evāhobhir garbham avāpa //
ViPur, 4, 13, 131.1 svalpam etat kāraṇaṃ yad ayaṃ gāndinyāṃ śvaphalkenākrūro janitaḥ //
ViPur, 4, 13, 132.1 sumahāṃś cāyam anāvṛṣṭidurbhikṣamārikādyupadravapratiṣedhakārī prabhāvaḥ //
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 4, 15, 47.1 devāsurahatā ye tu daiteyāḥ sumahābalāḥ /
ViPur, 5, 1, 33.2 svalpāṃśenāvatīryorvyāṃ dharmasya kurute sthitim //
ViPur, 5, 6, 10.1 svalpenaiva hi kālena riṅgiṇau tau tadā vraje /
ViPur, 5, 7, 53.1 kopaḥ svalpo 'pi te nāsti sthitipālanameva te /
ViPur, 5, 8, 7.1 phalānāṃ patatāṃ śabdamākarṇya sudurāsadaḥ /
ViPur, 5, 9, 17.2 vavṛdhe sumahākāyaḥ prāvṛṣīva balāhakaḥ //
ViPur, 5, 9, 34.2 iti saṃsmārito vipra kṛṣṇena sumahātmanā /
ViPur, 5, 10, 13.2 ahaṃkārodbhavaṃ duḥkhaṃ vivekaḥ sumahāniva //
ViPur, 5, 11, 3.1 nandagopaḥ sudurbuddhirgopairanyaiḥ sahāyavān /
ViPur, 5, 11, 18.1 sunivāteṣu deśeṣu yathājoṣamihāsyatām /
ViPur, 5, 15, 4.2 vasudevaṃ prati tadā kopaṃ cakre sudurmatiḥ //
ViPur, 5, 15, 6.1 yāvanna balamārūḍhau rāmakṛṣṇau subālakau /
ViPur, 5, 17, 3.1 adya me saphalaṃ janma suprabhātā ca me niśā /
ViPur, 5, 17, 21.2 tuṅgaraktanakhaṃ padbhyāṃ dharaṇyāṃ supratiṣṭhitam //
ViPur, 5, 18, 2.2 saṃspṛśyākṛṣya ca prītyā sugāḍhaṃ pariṣasvaje //
ViPur, 5, 18, 6.1 ugrasene yathā kaṃsaḥ sudurātmā ca vartate /
ViPur, 5, 18, 24.1 suprabhātādya rajanī mathurāvāsiyoṣitām /
ViPur, 5, 18, 35.1 tathetyuktastataḥ snātaḥ svācāntaḥ sa mahāmatiḥ /
ViPur, 5, 20, 15.2 cakāra sumahāśabdaṃ mathurā yena pūritā //
ViPur, 5, 20, 31.2 praviṣṭau sumahāraṅgaṃ balabhadrajanārdanau //
ViPur, 5, 20, 49.1 imau sulalitau raṅge vartete navayauvanau /
ViPur, 5, 20, 56.1 aśastramatighoraṃ tattayoryuddhaṃ sudāruṇam /
ViPur, 5, 22, 9.1 jite tasmin sudurvṛtte jarāsaṃdhe mahāmune /
ViPur, 5, 22, 12.2 apakrānto jarāsaṃdhaḥ svalpasainyairbalādhikaḥ //
ViPur, 5, 23, 19.2 pādena tāḍayāmāsa matvā kṛṣṇaṃ sudurmatiḥ //
ViPur, 5, 23, 21.2 nidrārtaḥ sumahatkālaṃ nidrāṃ vavre varaṃ surān //
ViPur, 5, 23, 28.1 tathā hi sumahattejo nālaṃ soḍhumahaṃ tava /
ViPur, 5, 27, 3.2 kallolajanitāvarte sughore makarālaye //
ViPur, 5, 27, 23.2 harerapatyaṃ suvyaktaṃ bhavānvatsa bhaviṣyati //
ViPur, 5, 28, 10.1 vivāhe tatra nirvṛtte prādyumneḥ sumahātmanaḥ /
ViPur, 5, 29, 25.2 aṃśena lokam āyātaḥ prasādasumukhaḥ prabho //
ViPur, 5, 33, 22.1 hariśaṃkarayoryuddhamatīvāsītsudāruṇam /
ViPur, 5, 34, 6.1 dūtaṃ ca preṣayāmāsa kṛṣṇāya sumahātmane /
ViPur, 5, 36, 10.2 niḥsvādhyāyavaṣaṭkāraṃ maitreyāsītsuduḥkhitam //
ViPur, 5, 37, 26.1 tadenaṃ sumahābhāramavatārya kṣiteraham /
ViPur, 5, 37, 40.2 tayā parasparaṃ jaghnuḥ saṃprahāre sudāruṇe //
ViPur, 5, 38, 17.1 he he yaṣṭīrmahāyāmā gṛhṇītāyaṃ sudurmatiḥ /
ViPur, 5, 38, 29.1 tataḥ suduḥkhito jiṣṇuḥ kaṣṭaṃ kaṣṭamiti bruvan /
ViPur, 6, 1, 16.1 vittena bhavitā puṃsāṃ svalpenāḍhyamadaḥ kalau /
ViPur, 6, 1, 51.1 svalpāmbuvṛṣṭiḥ parjanyaḥ sasyaṃ svalpaphalaṃ tathā /
ViPur, 6, 1, 51.1 svalpāmbuvṛṣṭiḥ parjanyaḥ sasyaṃ svalpaphalaṃ tathā /
ViPur, 6, 2, 2.1 kasmin kāle 'lpako dharmo dadāti sumahat phalam /
ViPur, 6, 2, 18.2 svalpāyāsena dharmajñās tena tuṣṭo 'smy ahaṃ kaleḥ //
ViPur, 6, 2, 34.1 svalpena hi prayatnena dharmaḥ sidhyati vai kalau /
ViPur, 6, 3, 26.1 bhuvarlokaṃ tataḥ sarvaṃ svarlokaṃ ca sudāruṇaḥ /
ViPur, 6, 4, 25.2 sarvam āpūrayaccaiva sumahat tat prakāśate //
ViPur, 6, 5, 10.1 sukumāratanur garbhe jantur bahumalāvṛte /
ViPur, 6, 6, 12.1 iyāja so 'pi subahūn yajñāñjñānavyapāśrayaḥ /
ViPur, 6, 6, 30.1 paralokajayo 'nantaḥ svalpakālo mahījayaḥ /
ViPur, 6, 6, 45.2 svalpakālaṃ mahīrājyaṃ mādṛśaiḥ prārthyate katham //
ViPur, 6, 7, 64.1 aprāṇavatsu svalpālpā sthāvareṣu tato 'dhikā /
ViPur, 6, 7, 80.2 sukapolaṃ suvistīrṇalalāṭaphalakojjvalam //
ViPur, 6, 7, 80.2 sukapolaṃ suvistīrṇalalāṭaphalakojjvalam //
ViPur, 6, 7, 81.2 kambugrīvaṃ suvistīrṇaśrīvatsāṅkitavakṣasam //
ViPur, 6, 8, 30.1 yad agnihotre suhute varṣeṇāpnoti vai phalam /
Viṣṇusmṛti
ViSmṛ, 1, 23.1 subhrūṃ susūkṣmadaśanāṃ cārunāsāṃ natabhruvam /
ViSmṛ, 1, 23.1 subhrūṃ susūkṣmadaśanāṃ cārunāsāṃ natabhruvam /
ViSmṛ, 1, 26.1 jaṅghe virome susame pādāvatimanoramau /
ViSmṛ, 1, 28.2 susūkṣmaśuklavasanāṃ ratnottamavibhūṣitāṃ //
ViSmṛ, 1, 37.1 yasmāt tasmād dhārayantaṃ suśuklāṃ tanum ūrjitām /
ViSmṛ, 1, 51.1 atīndriya suduṣpāra deva śārṅgadhanurdhara /
ViSmṛ, 1, 57.1 dhruvākṣara susūkṣmeśa bhaktavatsala pāvana /
ViSmṛ, 1, 59.1 subrahmaṇyam anādhṛṣyaṃ vasuṣeṇaṃ vasupradam /
ViSmṛ, 9, 18.1 prāgdṛṣṭadoṣe svalpe 'pyarthe divyānām anyatamam eva kārayet //
ViSmṛ, 10, 6.1 pratimānapuruṣau samadhṛtau sucihnitau kṛtvā puruṣam avatārayet //
ViSmṛ, 21, 1.1 athāśaucavyapagame susnātaḥ suprakṣālitapāṇipādaḥ svācāntas tvevaṃvidhān eva brāhmaṇān yathāśakti udaṅmukhān gandhamālyavastrālaṃkārādibhiḥ pūjitān bhojayet //
ViSmṛ, 21, 1.1 athāśaucavyapagame susnātaḥ suprakṣālitapāṇipādaḥ svācāntas tvevaṃvidhān eva brāhmaṇān yathāśakti udaṅmukhān gandhamālyavastrālaṃkārādibhiḥ pūjitān bhojayet //
ViSmṛ, 21, 1.1 athāśaucavyapagame susnātaḥ suprakṣālitapāṇipādaḥ svācāntas tvevaṃvidhān eva brāhmaṇān yathāśakti udaṅmukhān gandhamālyavastrālaṃkārādibhiḥ pūjitān bhojayet //
ViSmṛ, 21, 16.1 brāhmaṇāṃś ca svācāntān dattadakṣiṇāṃś cānuvrajya visarjayet //
ViSmṛ, 25, 4.1 susaṃskṛtopaskaratā //
ViSmṛ, 25, 6.1 suguptabhāṇḍatā //
ViSmṛ, 33, 1.1 atha puruṣasya kāmakrodhalobhākhyaṃ riputrayaṃ sughoraṃ bhavati //
ViSmṛ, 43, 39.2 kvacid viṣṭhāṃ kvacin māṃsaṃ pūyagandhi sudāruṇam //
ViSmṛ, 43, 40.2 krimibhir bhakṣyamāṇāś ca vahnituṇḍaiḥ sudāruṇaiḥ //
ViSmṛ, 43, 41.2 parasparam athāśnanti kvacit pretāḥ sudāruṇāḥ //
ViSmṛ, 43, 44.1 bhagnapṛṣṭhaśirogrīvāḥ sūcīkaṇṭhāḥ sudāruṇāḥ /
ViSmṛ, 43, 45.1 evaṃ pātakinaḥ pāpam anubhūya suduḥkhitāḥ /
ViSmṛ, 48, 9.1 ye devā manojātā manojuṣaḥ sudakṣā dakṣapitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhety ātmani juhuyāt //
ViSmṛ, 62, 5.1 anagnyuṣṇābhir aphenilābhiḥ aśūdraikakarāvarjitābhir akṣārābhir adbhiḥ śucau deśe svāsīno 'ntarjānu prāṅmukhaś codaṅmukho vā tanmanāḥ sumanāścācāmet //
ViSmṛ, 65, 1.1 athātaḥ susnātaḥ suprakṣālitapāṇipādaḥ svācānto devatārcāyāṃ sthale vā bhagavantam anādinidhanaṃ vāsudevam abhyarcayet //
ViSmṛ, 65, 1.1 athātaḥ susnātaḥ suprakṣālitapāṇipādaḥ svācānto devatārcāyāṃ sthale vā bhagavantam anādinidhanaṃ vāsudevam abhyarcayet //
ViSmṛ, 65, 1.1 athātaḥ susnātaḥ suprakṣālitapāṇipādaḥ svācānto devatārcāyāṃ sthale vā bhagavantam anādinidhanaṃ vāsudevam abhyarcayet //
ViSmṛ, 65, 8.1 yuvā suvāsā iti vāsaḥ //
ViSmṛ, 66, 15.2 tanmanāḥ sumanā bhūtvā tvarākrodhavivarjitaḥ //
ViSmṛ, 67, 8.1 nandini subhage sumaṅgali bhadraṃkarīti svaśriṣv abhipradakṣiṇam //
ViSmṛ, 73, 2.1 dvitīye 'hni śuklapakṣasya pūrvāhṇe kṛṣṇapakṣasyāparāhṇe viprān susnātān svācāntān yathābhūyo vayaḥkrameṇa kuśottareṣv āsaneṣūpaveśayet //
ViSmṛ, 73, 2.1 dvitīye 'hni śuklapakṣasya pūrvāhṇe kṛṣṇapakṣasyāparāhṇe viprān susnātān svācāntān yathābhūyo vayaḥkrameṇa kuśottareṣv āsaneṣūpaveśayet //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 78, 36.1 gṛhaṃ surūpāḥ striyaḥ pratipadi //
ViSmṛ, 78, 40.1 surūpān sutān pañcamyām //
ViSmṛ, 86, 9.1 tato gavāṃ madhye susamiddham agniṃ paristīrya pauṣṇaṃ caruṃ payasā śrapayitvā pūṣā gā anvetu na iha ratir iti ca hutvā vṛṣam ayaskāras tv aṅkayet //
ViSmṛ, 90, 7.1 phālgunī phalgunīyutā cet tasyāṃ brāhmaṇāya susaṃskṛtaṃ svāstīrṇaṃ śayanaṃ nivedya bhāryāṃ manojñāṃ rūpavatīṃ draviṇavatīṃ cāpnoti //
ViSmṛ, 90, 7.1 phālgunī phalgunīyutā cet tasyāṃ brāhmaṇāya susaṃskṛtaṃ svāstīrṇaṃ śayanaṃ nivedya bhāryāṃ manojñāṃ rūpavatīṃ draviṇavatīṃ cāpnoti //
ViSmṛ, 96, 38.1 narake ca sumahadduḥkham //
ViSmṛ, 98, 15.1 suprajāpate //
ViSmṛ, 99, 1.2 sutaptajāmbūnadacāruvarṇāṃ papraccha devīṃ vasudhā prahṛṣṭā //
ViSmṛ, 99, 18.1 ācārasevinyatha śāstranitye vinītaveṣe ca tathā suveṣe /
ViSmṛ, 99, 18.2 suśuddhadānte malavarjite ca mṛṣṭāśane cātithipūjake ca //
ViSmṛ, 99, 19.2 sadā sapuṣpe sasugandhigātre sugandhalipte ca vibhūṣite ca //
ViSmṛ, 99, 21.1 nārīṣu nityaṃ suvibhūṣitāsu pativratāsu priyavādinīṣu /
ViSmṛ, 99, 21.2 amuktahastāsu sutānvitāsu suguptabhāṇḍāsu balipriyāsu //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 35.1, 1.4 tasmācchāstrānumānācāryopadeśopodbalanārtham evāvaśyaṃ kaścid viśeṣaḥ pratyakṣīkartavyaḥ tatra sadupadiṣṭārthaikadeśapratyakṣatve sati sarvaṃ susūkṣmaviṣayam apy āpavargāt śraddhīyate /
YSBhā zu YS, 2, 11.1, 2.1 yathā vastrāṇāṃ sthūlo malaḥ pūrvaṃ nirdhūyate paścāt sūkṣmo yatnenopāyena vāpanīyate tathā svalpapratipakṣāḥ sthūlā vṛttayaḥ kleśānāṃ sūkṣmās tu mahāpratipakṣā iti //
YSBhā zu YS, 2, 13.1, 32.1 tad icchasva karmāṇi sukṛtāni kartum ihaiva te karma kavayo vedayante //
YSBhā zu YS, 2, 13.1, 35.1 syāt svalpaḥ saṃkaraḥ saparihāraḥ sapratyavamarṣaḥ kuśalasya nāpakarṣāyālam //
YSBhā zu YS, 4, 13.1, 1.4 yat tu dṛṣṭipathaṃ prāptaṃ tan māyeva sutucchakam //
YSBhā zu YS, 4, 18.1, 2.1 syād āśaṅkā cittam eva svābhāsaṃ viṣayābhāsaṃ ca bhaviṣyaty agnivat //
YSBhā zu YS, 4, 19.1, 1.1 yathetarāṇīndriyāṇi śabdādayaśca dṛśyatvān na svābhāsāni tathā mano 'pi pratyetavyam /
YSBhā zu YS, 4, 19.1, 1.6 kiṃca svābhāsaṃ cittam ity agrāhyam eva kasyacid iti śabdārthaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 78.2 yasmāt tasmāt striyaḥ sevyāḥ kartavyāś ca surakṣitāḥ //
YāSmṛ, 1, 87.1 patipriyahite yuktā svācārā vijitendriyā /
YāSmṛ, 1, 204.1 hemaśṛṅgī śaphai raupyaiḥ suśīlā vastrasaṃyutā /
YāSmṛ, 1, 345.1 mantramūlaṃ yato rājyaṃ tasmān mantraṃ surakṣitam /
YāSmṛ, 1, 356.2 satyasaṃdhena śucinā susahāyena dhīmatā //
YāSmṛ, 2, 75.1 sukṛtaṃ yat tvayā kiṃcij janmāntaraśataiḥ kṛtam /
YāSmṛ, 2, 156.2 parabhūmiṃ haran kūpaḥ svalpakṣetro bahūdakaḥ //
YāSmṛ, 3, 199.2 tālusthācalajihvaś ca saṃvṛtāsyaḥ suniścalaḥ //
YāSmṛ, 3, 231.2 sagotrāsu sutantrīṣu gurutalpasamaṃ smṛtam //
YāSmṛ, 3, 328.2 yathā gurukratuphalaṃ prāpnoti susamāhitaḥ //
Śatakatraya
ŚTr, 1, 21.2 kiṃ sarpair yadi durjanāḥ kimu dhanair vidyā 'navadyā yadi vrīḍā cet kimu bhūṣaṇaiḥ sukavitā yady asti rājyena kim //
ŚTr, 1, 24.1 jayanti te sukṛtino rasasiddhāḥ kavīśvarāḥ /
ŚTr, 1, 30.1 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apyasthi goḥ śvā labdhvā paritoṣam eti na tu tat tasya kṣudhāśāntaye /
ŚTr, 1, 52.2 sujanabandhujaneṣv asahiṣṇutā prakṛtisiddham idaṃ hi durātmanām //
ŚTr, 1, 55.2 saujanyaṃ yadi kiṃ guṇaiḥ sumahimā yadyasti kiṃ maṇḍanaiḥ sadvidyā yadi kiṃ dhanair apayaśo yadyasti kiṃ mṛtyunā //
ŚTr, 1, 56.1 śaśī divasadhūsaro galitayauvanā kāminī saro vigatavārijaṃ mukham anakṣaraṃ svākṛteḥ /
ŚTr, 1, 65.2 hṛdi svacchā vṛttiḥ śrutim adhigataṃ ca śravaṇayorvināpyaiśvaryeṇa prakṛtimahatāṃ maṇḍanam idam //
ŚTr, 1, 68.1 prīṇāti yaḥ sucaritaiḥ pitaraṃ sa putro yad bhartur eva hitam icchati tat kalatram /
ŚTr, 1, 83.1 aiśvaryasya vibhūṣaṇaṃ sujanatā śauryasya vāksaṃyamo jñānasyopaśamaḥ śrutasya vinayo vittasya pātre vyayaḥ /
ŚTr, 1, 89.2 tathāpi sudhiyā bhāvyaṃ suvicāryaiva kurvatā //
ŚTr, 2, 82.1 viśvāmitraparāśaraprabhṛtayo vātāmbuparṇāśanāste 'pi strīmukhapaṅkajaṃ sulalitaṃ dṛṣṭvaiva mohaṃ gatāḥ /
ŚTr, 2, 97.2 jātāḥ śīkaraśītalāś ca marutor atyantakhedacchido dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṅgame //
ŚTr, 3, 11.2 mohāvartasudustarātigahanā prottuṅgacintātaṭī tasyāḥ paragatā viśuddham alaso nandanti yogīśvarāḥ //
ŚTr, 3, 20.2 pradīpte kāmāgnau sudṛḍhataram āliṅgati vadhūṃ pratīkāraṃ vyādhaḥ sukham iti viparyasyati janaḥ //
ŚTr, 3, 24.2 dvāraṃ dvāraṃ praviṣṭo varam udaradarīpūraṇāya kṣudhārto mānī prāṇaiḥ sanātho na punar anudinaṃ tulyakulye sudīnaḥ //
ŚTr, 3, 28.2 mṛdusparśā śayyā sulalitalatāpallavamayī sahante santāpaṃ tad api dhanināṃ dvāri kṛpaṇāḥ //
ŚTr, 3, 34.2 jātaṃ jātam avaśyam āśu vivaśaṃ mṛtyuḥ karoty ātmasāt tat kiṃ tena niraṅkuśena vidhinā yan nirmitaṃ susthiram //
ŚTr, 3, 38.2 vāmākṣīṇām avajñāvihasitavasatir vṛddhabhāvo 'nyasādhuḥ saṃsāre re manuṣyā vadata yadi sukhaṃ svalpam apyasti kiṃcit //
ŚTr, 3, 81.1 durārādhyāś cāmī turagacalacittāḥ kṣitibhujo vayaṃ tu sthūlecchāḥ sumahati phale baddhamanasaḥ /
ŚTr, 3, 93.1 udyāneṣu vicitrabhojanavidhis tīvrātitīvraṃ tapaḥ kaupīnāvaraṇaṃ suvastram amitaṃ bhikṣāṭanaṃ maṇḍanam /
ŚTr, 3, 104.2 kiṃ tair bhāvyaṃ mama sudivasair yatra te nirviśaṅkāḥ kaṇḍūyante jaraṭhahariṇāḥ svāṅgam aṅge madīye //
ŚTr, 3, 105.1 jīrṇāḥ kanthā tataḥ kiṃ sitam amalapaṭaṃ paṭṭasūtraṃ tataḥ kiṃ ekā bhāryā tataḥ kiṃ hayakarisugaṇair āvṛto vā tataḥ kim /
ŚTr, 3, 106.1 pāṇiḥ pātraṃ pavitraṃ bhramaṇaparigataṃ bhaikṣyam akṣayyam annaṃ vistīrṇaṃ vastram āśādaśakam acapalaṃ talpam asvalpam urvīm /
ŚTr, 3, 108.1 mātar medini tāta māruti sakhe tejaḥ subandho jala bhrātar vyoma nibaddha eṣa bhavatām antyaḥ praṇāmāñjaliḥ /
ŚTr, 3, 108.2 yuṣmatsaṅgavaśopajātasukṛtasphārasphurannirmalajñānāpāstasamastamohamahimā līne parabrahmaṇi //
Śikṣāsamuccaya
ŚiSam, 1, 9.1 kṣaṇasampad iyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī /
ŚiSam, 1, 12.1 tad evaṃvidhaṃ samāgamam āsādya saṃvṛtiparamārthataḥ suviditasaṃsāraduḥkhasyopaśamanasukhābhilāṣiṇo buddhagotrānubhāvāt tu yasya mahāsattvasyaivaṃ pratyavekṣotpadyate //
ŚiSam, 1, 58.16 śrāvakayānaṃ ca paṭhati svādhyāyati mīmāṃsate paribudhyate 'rthāṃś ca pāṭhayati yāvad bodhayati /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 3.1 suvāsitaṃ harmyatalaṃ manoharaṃ priyāmukhocchvāsavikampitaṃ madhu /
ṚtuS, Prathamaḥ sargaḥ, 28.2 vrajatu tava nidāghaḥ kāminībhiḥ sameto niśi sulalitagīte harmyapṛṣṭhe sukhena //
ṚtuS, Dvitīyaḥ sargaḥ, 4.2 sutīkṣṇadhārāpatanograsāyakais tudanti cetaḥ prasabhaṃ pravāsinām //
ṚtuS, Tṛtīyaḥ sargaḥ, 17.1 haṃsairjitā sulalitā gatiraṅganānāmambhoruhair vikasitairmukhacandrakāntiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 20.1 hāraiḥ sacandanarasaiḥ stanamaṇḍalāni śroṇītaṭaṃ suvipulaṃ rasanākalāpaiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 3.1 īṣattuṣāraiḥ kṛtaśītaharmyaḥ suvāsitaṃ cāruśiraśca campakaiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 29.2 iṣubhiriva sutīkṣṇair mānasaṃ māninīnāṃ tudati kusumamāso manmathoddīpanāya //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 3.1 na pratiśukre siddhiṃ svalpo 'py arthaḥ prayāti yātṝṇām /
Ṭikanikayātrā, 9, 9.1 skhalitagatir akasmāt trastakarṇo 'tidīnaḥ śvasati mṛdu sudīrghaṃ nyastahastaḥ pṛthivyām /
Ṭikanikayātrā, 9, 10.2 kakṣāsannāhakāle janayati sumahacchīkaraṃ vṛhaṃte vā tatkālaṃ vā madāptau jayakṛd atha radaṃ veṣṭayan dakṣiṇaṃ ca //
Ṭikanikayātrā, 9, 16.2 pracurakusumatoyaśāntareṇuṃ surabhisuveṣajanaṃ bhajec ca mārgam //
Ṭikanikayātrā, 9, 28.2 yasyaivaṃ bhavati bale janapravādāḥ svalpo 'pi pravarabalaṃ nihanti rājā //
Abhidhānacintāmaṇi
AbhCint, 2, 172.1 kārikā tu svalpavṛttau bahorarthasya sūcanī /
AbhCint, 2, 180.1 sāntvaṃ sumadhuraṃ grāmyamaślīlaṃ mliṣṭamasphuṭam /
Amaraughaśāsana
AmarŚās, 1, 53.1 kecid vadanti susamadṛṣṭinipātalakṣaṇo mokṣaḥ ity evaṃvidhabhāvanāśritalakṣaṇo mokṣo na bhavati //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 11.1 sarvamārgānusāreṇa jayed vyādhīnsuyojitā /
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 7.1 alam arthena kāmena sukṛtenāpi karmaṇā /
Aṣṭāvakragīta, 17, 2.2 tṛptaḥ svacchendriyo nityam ekākī ramate tu yaḥ //
Aṣṭāvakragīta, 17, 16.1 sukhe duḥkhe nare nāryāṃ sampatsu ca vipatsu ca /
Aṣṭāvakragīta, 18, 27.1 nānāvicārasuśrānto dhīro viśrāntim āgataḥ /
Aṣṭāvakragīta, 18, 60.2 mahāhrada ivākṣobhyo gatakleśaḥ suśobhate //
Aṣṭāvakragīta, 18, 88.2 subhinnahṛdayagranthir vinirdhūtarajastamaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 10.2 mandāḥ sumandamatayo mandabhāgyā hy upadrutāḥ //
BhāgPur, 1, 2, 8.1 dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksenakathāsu yaḥ /
BhāgPur, 1, 2, 13.2 svanuṣṭhitasya dharmasya saṃsiddhirharitoṣaṇam //
BhāgPur, 1, 5, 3.1 jijñāsitaṃ susampannam api te mahadadbhutam /
BhāgPur, 1, 5, 22.1 idaṃ hi puṃsastapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ /
BhāgPur, 1, 11, 1.2 ānartān sa upavrajya svṛddhāñ janapadān svakān /
BhāgPur, 1, 11, 19.1 vāraṇendraṃ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ /
BhāgPur, 1, 12, 15.2 prādāt svannaṃ ca viprebhyaḥ prajātīrthe sa tīrthavit //
BhāgPur, 1, 15, 38.1 svarāṭ pautraṃ vinayinam ātmanaḥ susamaṃ guṇaiḥ /
BhāgPur, 1, 16, 11.1 svalaṃkṛtaṃ śyāmaturaṅgayojitaṃ rathaṃ mṛgendradhvajam āśritaḥ purāt /
BhāgPur, 1, 19, 1.2 mahīpatistvatha tatkarma garhyaṃ vicintayann ātmakṛtaṃ sudurmanāḥ /
BhāgPur, 1, 19, 26.2 cārvāyatākṣonnasatulyakarṇasubhrvānanaṃ kambusujātakaṇṭham //
BhāgPur, 1, 19, 27.2 digambaraṃ vaktravikīrṇakeśaṃ pralambabāhuṃ svamarottamābham //
BhāgPur, 2, 2, 19.1 itthaṃ munistūparamedvyavasthito vijñānadṛgvīryasurandhitāśayaḥ /
BhāgPur, 2, 4, 15.2 lokasya sadyo vidhunoti kalmaṣaṃ tasmai subhadraśravase namo namaḥ //
BhāgPur, 2, 4, 16.2 vindanti hi brahmagatiṃ gataklamāstasmai subhadraśravase namo namaḥ //
BhāgPur, 2, 4, 17.1 tapasvino dānaparā yaśasvino manasvino mantravidaḥ sumaṅgalāḥ /
BhāgPur, 2, 4, 17.2 kṣemaṃ na vindanti vinā yadarpaṇaṃ tasmai subhadraśravase namo namaḥ //
BhāgPur, 2, 5, 7.1 sa bhavān acaradghoraṃ yat tapaḥ susamāhitaḥ /
BhāgPur, 2, 6, 28.2 ayajan vyaktam avyaktaṃ puruṣaṃ susamāhitāḥ //
BhāgPur, 2, 6, 35.1 nato 'smyahaṃ taccaraṇaṃ samīyuṣāṃ bhavacchidaṃ svastyayanaṃ sumaṅgalam /
BhāgPur, 2, 7, 2.1 jāto rucerajanayat suyamān suyajña ākūtisūnuramarān atha dakṣiṇāyām /
BhāgPur, 2, 7, 23.1 asmatprasādasumukhaḥ kalayā kaleśa ikṣvākuvaṃśa avatīrya gurornideśe /
BhāgPur, 2, 7, 24.2 dūre suhṛnmathitaroṣasuśoṇadṛṣṭyā tātapyamānamakaroraganakracakraḥ //
BhāgPur, 2, 8, 2.2 hareradbhutavīryasya kathā lokasumaṅgalāḥ //
BhāgPur, 2, 9, 11.1 śyāmāvadātāḥ śatapatralocanāḥ piśaṅgavastrāḥ surucaḥ supeśasaḥ /
BhāgPur, 2, 9, 11.2 sarve caturbāhava unmiṣanmaṇipravekaniṣkābharaṇāḥ suvarcasaḥ /
BhāgPur, 2, 10, 19.2 jale caitasya suciraṃ nirodhaḥ samajāyata //
BhāgPur, 2, 10, 48.3 cacāra tīrthāni bhuvastyaktvā bandhūn sudustyajān //
BhāgPur, 3, 1, 5.3 praty āha taṃ subahuvit prītātmā śrūyatām iti //
BhāgPur, 3, 4, 15.1 ko nv īśa te pādasarojabhājāṃ sudurlabho 'rtheṣu caturṣv apīha /
BhāgPur, 3, 5, 3.1 janasya kṛṣṇād vimukhasya daivād adharmaśīlasya suduḥkhitasya /
BhāgPur, 3, 8, 20.1 tamasy apāre vidurātmasargaṃ vicinvato 'bhūt sumahāṃs triṇemiḥ /
BhāgPur, 3, 8, 27.2 śoṇāyitenādharabimbabhāsā pratyarhayantaṃ sunasena subhrvā //
BhāgPur, 3, 8, 27.2 śoṇāyitenādharabimbabhāsā pratyarhayantaṃ sunasena subhrvā //
BhāgPur, 3, 8, 28.1 kadambakiñjalkapiśaṅgavāsasā svalaṃkṛtaṃ mekhalayā nitambe /
BhāgPur, 3, 9, 8.2 kāmāgninācyutaruṣā ca sudurbhareṇa sampaśyato mana urukrama sīdate me //
BhāgPur, 3, 13, 49.1 ya evam etāṃ harimedhaso hareḥ kathāṃ subhadrāṃ kathanīyamāyinaḥ /
BhāgPur, 3, 15, 22.2 abhyarcatī svalakam unnasam īkṣya vaktram uccheṣitaṃ bhagavatety amatāṅga yacchrīḥ //
BhāgPur, 3, 15, 25.2 bhartur mithaḥ suyaśasaḥ kathanānurāgavaiklavyabāṣpakalayā pulakīkṛtāṅgāḥ //
BhāgPur, 3, 17, 5.1 vavau vāyuḥ suduḥsparśaḥ phūtkārān īrayan muhuḥ /
BhāgPur, 3, 17, 17.2 gāṃ kampayantau caraṇaiḥ pade pade kaṭyā sukāñcyārkam atītya tasthatuḥ //
BhāgPur, 3, 18, 18.2 jigīṣayā susaṃrabdhāv anyonyam abhijaghnatuḥ //
BhāgPur, 3, 20, 30.2 sunāsāṃ sudvijāṃ snigdhahāsalīlāvalokanām //
BhāgPur, 3, 20, 30.2 sunāsāṃ sudvijāṃ snigdhahāsalīlāvalokanām //
BhāgPur, 3, 20, 51.1 aho etaj jagatsraṣṭaḥ sukṛtaṃ bata te kṛtam /
BhāgPur, 3, 24, 19.1 ayaṃ siddhagaṇādhīśaḥ sāṃkhyācāryaiḥ susaṃmataḥ /
BhāgPur, 3, 24, 38.2 jitvā sudurjayaṃ mṛtyum amṛtatvāya māṃ bhaja //
BhāgPur, 3, 28, 12.1 yadā manaḥ svaṃ virajaṃ yogena susamāhitam /
BhāgPur, 4, 1, 15.1 atreḥ patny anasūyā trīñ jajñe suyaśasaḥ sutān /
BhāgPur, 4, 1, 26.2 ślakṣṇayā sūktayā vācā sarvalokagarīyasaḥ //
BhāgPur, 4, 1, 52.2 yayor janmany ado viśvam abhyanandat sunirvṛtam /
BhāgPur, 4, 3, 1.3 jāmātuḥ śvaśurasyāpi sumahān aticakrame //
BhāgPur, 4, 3, 6.2 vimānayānāḥ sapreṣṭhā niṣkakaṇṭhīḥ suvāsasaḥ //
BhāgPur, 4, 4, 23.1 gotraṃ tvadīyaṃ bhagavān vṛṣadhvajo dākṣāyaṇīty āha yadā sudurmanāḥ /
BhāgPur, 4, 4, 28.1 tat paśyatāṃ khe bhuvi cādbhutaṃ mahaddhā heti vādaḥ sumahān ajāyata /
BhāgPur, 4, 5, 2.1 kruddhaḥ sudaṣṭauṣṭhapuṭaḥ sa dhūrjaṭir jaṭāṃ taḍidvahnisaṭograrociṣam /
BhāgPur, 4, 5, 6.1 anvīyamānaḥ sa tu rudrapārṣadair bhṛśaṃ nadadbhir vyanadat subhairavam /
BhāgPur, 4, 5, 18.2 tair ardyamānāḥ subhṛśaṃ grāvabhir naikadhādravan //
BhāgPur, 4, 7, 41.2 yattejasāhaṃ susamiddhatejā havyaṃ vahe svadhvara ājyasiktam /
BhāgPur, 4, 7, 41.2 yattejasāhaṃ susamiddhatejā havyaṃ vahe svadhvara ājyasiktam /
BhāgPur, 4, 7, 41.3 taṃ yajñiyaṃ pañcavidhaṃ ca pañcabhiḥ sviṣṭaṃ yajurbhiḥ praṇato 'smi yajñam //
BhāgPur, 4, 8, 45.2 sunāsaṃ subhruvaṃ cārukapolaṃ surasundaram //
BhāgPur, 4, 8, 45.2 sunāsaṃ subhruvaṃ cārukapolaṃ surasundaram //
BhāgPur, 4, 8, 52.1 evaṃ bhagavato rūpaṃ subhadraṃ dhyāyato manaḥ /
BhāgPur, 4, 8, 69.1 suduṣkaraṃ karma kṛtvā lokapālair api prabhuḥ /
BhāgPur, 4, 9, 28.2 sudurlabhaṃ yat paramaṃ padaṃ harer māyāvinas taccaraṇārcanārjitam /
BhāgPur, 4, 9, 52.2 yadanudhyāyino dhīrā mṛtyuṃ jigyuḥ sudurjayam //
BhāgPur, 4, 12, 20.2 sthitāvavaṣṭabhya gadāṃ suvāsasau kirīṭahārāṅgadacārukuṇḍalau //
BhāgPur, 4, 12, 23.2 bho bho rājansubhadraṃ te vācaṃ no 'vahitaḥ śṛṇu /
BhāgPur, 4, 12, 25.1 sudurjayaṃ viṣṇupadaṃ jitaṃ tvayā yatsūrayo 'prāpya vicakṣate param /
BhāgPur, 4, 13, 29.2 aṅgo dvijavacaḥ śrutvā yajamānaḥ sudurmanāḥ /
BhāgPur, 4, 13, 32.1 tathā sādhaya bhadraṃ te ātmānaṃ suprajaṃ nṛpa /
BhāgPur, 4, 13, 42.2 yadā na śāsituṃ kalpo bhṛśamāsītsudurmanāḥ //
BhāgPur, 4, 14, 22.2 sviṣṭāḥ sutuṣṭāḥ pradiśanti vāñchitaṃ taddhelanaṃ nārhasi vīra ceṣṭitum //
BhāgPur, 4, 14, 22.2 sviṣṭāḥ sutuṣṭāḥ pradiśanti vāñchitaṃ taddhelanaṃ nārhasi vīra ceṣṭitum //
BhāgPur, 4, 15, 13.1 so 'bhiṣikto mahārājaḥ suvāsāḥ sādhvalaṃkṛtaḥ /
BhāgPur, 4, 15, 19.1 nāṭyaṃ sugītaṃ vāditramantardhānaṃ ca khecarāḥ /
BhāgPur, 4, 17, 6.2 śravaḥ suśravasaḥ puṇyaṃ pūrvadehakathāśrayam //
BhāgPur, 4, 18, 27.1 evaṃ pṛthvādayaḥ pṛthvīmannādāḥ svannamātmanaḥ /
BhāgPur, 4, 19, 32.2 alaṃ te kratubhiḥ sviṣṭairyadbhavānmokṣadharmavit //
BhāgPur, 4, 20, 26.1 yaśaḥ śivaṃ suśrava āryasaṅgame yadṛcchayā copaśṛṇoti te sakṛt /
BhāgPur, 4, 21, 14.1 tasminarhatsu sarveṣu svarciteṣu yathārhataḥ /
BhāgPur, 4, 21, 15.2 sunāsaḥ sumukhaḥ saumyaḥ pīnāṃsaḥ sudvijasmitaḥ //
BhāgPur, 4, 21, 15.2 sunāsaḥ sumukhaḥ saumyaḥ pīnāṃsaḥ sudvijasmitaḥ //
BhāgPur, 4, 21, 15.2 sunāsaḥ sumukhaḥ saumyaḥ pīnāṃsaḥ sudvijasmitaḥ //
BhāgPur, 4, 22, 21.1 śāstreṣviyāneva suniścito nṛṇāṃ kṣemasya sadhryagvimṛśeṣu hetuḥ /
BhāgPur, 4, 23, 4.1 tatrāpyadābhyaniyamo vaikhānasasusaṃmate /
BhāgPur, 4, 23, 31.1 ya idaṃ sumahatpuṇyaṃ śraddhayāvahitaḥ paṭhet /
BhāgPur, 4, 23, 34.1 aspaṣṭakīrtiḥ suyaśā mūrkho bhavati paṇḍitaḥ /
BhāgPur, 4, 24, 3.2 apatyatrayamādhatta śikhaṇḍinyāṃ susaṃmatam //
BhāgPur, 4, 24, 9.1 barhiṣatsumahābhāgo hāvirdhāniḥ prajāpatiḥ /
BhāgPur, 4, 24, 20.1 sasamudramupavistīrṇamapaśyansumahatsaraḥ /
BhāgPur, 4, 24, 20.2 mahanmana iva svacchaṃ prasannasalilāśayam //
BhāgPur, 4, 24, 25.2 prasādasumukhaṃ vīkṣya praṇemurjātakautukāḥ //
BhāgPur, 4, 24, 45.2 cārvāyatacaturbāhu sujātarucirānanam //
BhāgPur, 4, 24, 46.1 padmakośapalāśākṣaṃ sundarabhru sunāsikam /
BhāgPur, 4, 24, 46.2 sudvijaṃ sukapolāsyaṃ samakarṇavibhūṣaṇam //
BhāgPur, 4, 24, 46.2 sudvijaṃ sukapolāsyaṃ samakarṇavibhūṣaṇam //
BhāgPur, 4, 24, 51.2 samacārvaṅghrijaṅghoru nimnajānusudarśanam //
BhāgPur, 4, 24, 58.2 bhūteṣvanukrośasusattvaśīlināṃ syātsaṅgamo 'nugraha eṣa nastava //
BhāgPur, 4, 24, 77.2 madgītagītātsuprītācchreyasāmekavallabhāt //
BhāgPur, 4, 25, 22.1 sunāsāṃ sudatīṃ bālāṃ sukapolāṃ varānanām /
BhāgPur, 4, 25, 22.1 sunāsāṃ sudatīṃ bālāṃ sukapolāṃ varānanām /
BhāgPur, 4, 25, 23.1 piśaṅganīvīṃ suśroṇīṃ śyāmāṃ kanakamekhalām /
BhāgPur, 4, 25, 31.1 tvadānanaṃ subhru sutāralocanaṃ vyālambinīlālakavṛndasaṃvṛtam /
BhāgPur, 4, 26, 13.1 tṛpto hṛṣṭaḥ sudṛptaśca kandarpākṛṣṭamānasaḥ /
BhāgPur, 4, 27, 2.1 sa rājā mahiṣīṃ rājansusnātāṃ rucirānanām /
BhāgPur, 4, 27, 22.1 mayi saṃrabhya vipulamadācchāpaṃ suduḥsaham /
BhāgPur, 8, 6, 3.2 svacchāṃ marakataśyāmāṃ kañjagarbhāruṇekṣaṇām //
BhāgPur, 8, 6, 4.2 prasannacārusarvāṅgīṃ sumukhīṃ sundarabhruvam //
BhāgPur, 8, 7, 7.1 te sunirviṇṇamanasaḥ parimlānamukhaśriyaḥ /
BhāgPur, 8, 8, 8.1 tataścāpsaraso jātā niṣkakaṇṭhyaḥ suvāsasaḥ /
BhāgPur, 8, 8, 18.2 cacāla vaktraṃ sukapolakuṇḍalaṃ savrīḍahāsaṃ dadhatī suśobhanam //
BhāgPur, 8, 8, 18.2 cacāla vaktraṃ sukapolakuṇḍalaṃ savrīḍahāsaṃ dadhatī suśobhanam //
BhāgPur, 8, 8, 23.2 yatrobhayaṃ kutra ca so 'py amaṅgalaḥ sumaṅgalaḥ kaśca na kāṅkṣate hi mām //
BhāgPur, 8, 8, 34.1 pītavāsā mahoraskaḥ sumṛṣṭamaṇikuṇḍalaḥ /
BhāgPur, 8, 8, 43.2 samānakarṇābharaṇaṃ sukapolonnasānanam //
BhāgPur, 8, 8, 45.1 bibhrat sukeśabhāreṇa mālāmutphullamallikām /
BhāgPur, 8, 8, 45.2 sugrīvakaṇṭhābharaṇaṃ subhujāṅgadabhūṣitam //
BhāgPur, 10, 1, 33.2 prayāṇaprakrame tāta varavadhvoḥ sumaṅgalam //
BhāgPur, 10, 2, 38.2 diṣṭyāṅkitāṃ tvatpadakaiḥ suśobhanairdrakṣyāma gāṃ dyāṃ ca tavānukampitām //
BhāgPur, 10, 3, 23.3 devakī tamupādhāvatkaṃsādbhītā suvismitā //
BhāgPur, 10, 5, 11.1 gopyaḥ sumṛṣṭamaṇikuṇḍalaniṣkakaṇṭhyaś citrāmbarāḥ pathi śikhācyutamālyavarṣāḥ /
BhāgPur, 11, 1, 2.1 ye kopitāḥ subahu pāṇḍusutāḥ sapatnair durdyūtahelanakacagrahaṇādibhis tān /
BhāgPur, 11, 1, 10.2 bibhrad vapuḥ sakalasundarasaṃniveśaṃ karmācaran bhuvi sumaṅgalam āptakāmaḥ /
BhāgPur, 11, 1, 11.1 karmāni puṇyanivahāni sumaṅgalāni gāyajjagatkalimalāpaharāṇi kṛtvā /
BhāgPur, 11, 2, 39.1 śṛṇvan subhadrāṇi rathāṅgapāṇer janmāni karmāṇi ca yāni loke /
BhāgPur, 11, 4, 7.3 gatvāpsarogaṇavasantasumandavātaiḥ /
BhāgPur, 11, 4, 12.2 darśayāmāsa śuśrūṣāṃ svarcitāḥ kurvatīr vibhuḥ //
BhāgPur, 11, 5, 34.1 tyaktvā sudustyajasurepsitarājyalakṣmīṃ dharmiṣṭha āryavacasā yad agād araṇyam /
BhāgPur, 11, 6, 12.2 yaḥ supraṇītam amuyārhaṇam ādadan no bhūyāt sadāṅghrir aśubhāśayadhūmaketuḥ //
BhāgPur, 11, 6, 34.2 ete vai sumahotpātā vyuttiṣṭhantīha sarvataḥ /
BhāgPur, 11, 6, 35.2 prabhāsaṃ sumahatpuṇyaṃ yāsyāmo 'dyaiva māciram //
BhāgPur, 11, 7, 26.2 kuto buddhir iyaṃ brahmann akartuḥ suviśāradā /
BhāgPur, 11, 8, 16.1 suduḥkhopārjitair vittair āśāsānāṃ gṛhāśiṣaḥ /
BhāgPur, 11, 9, 29.1 labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
BhāgPur, 11, 9, 31.1 na hy ekasmād guror jñānaṃ susthiraṃ syāt supuṣkalam /
BhāgPur, 11, 9, 32.3 vanditaḥ svarcito rājñā yayau prīto yathāgatam //
BhāgPur, 11, 10, 22.1 antarāyair avihito yadi dharmaḥ svanuṣṭhitaḥ /
BhāgPur, 11, 11, 22.1 śraddhālur matkathāḥ śṛṇvan subhadrā lokapāvanīḥ /
BhāgPur, 11, 14, 19.1 yathāgniḥ susamṛddhārciḥ karoty edhāṃsi bhasmasāt /
BhāgPur, 11, 14, 38.2 sucārusundaragrīvaṃ sukapolaṃ śucismitam //
BhāgPur, 11, 14, 38.2 sucārusundaragrīvaṃ sukapolaṃ śucismitam //
BhāgPur, 11, 14, 43.2 nānyāni cintayed bhūyaḥ susmitaṃ bhāvayen mukham //
BhāgPur, 11, 14, 46.1 dhyānenetthaṃ sutīvreṇa yuñjato yogino manaḥ /
BhāgPur, 11, 15, 21.1 mano mayi susaṃyojya dehaṃ tadanuvāyunā /
BhāgPur, 11, 15, 32.2 maddhāraṇāṃ dhārayataḥ kā sā siddhiḥ sudurlabhā //
BhāgPur, 11, 17, 4.1 sa idānīṃ sumahatā kālenāmitrakarśana /
BhāgPur, 11, 20, 17.1 nṛdeham ādyaṃ sulabhaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāram /
BhāgPur, 11, 20, 17.1 nṛdeham ādyaṃ sulabhaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāram /
BhāgPur, 11, 21, 36.1 śabdabrahma sudurbodhaṃ prāṇendriyamanomayam /
Bhāratamañjarī
BhāMañj, 1, 195.2 medonadyaḥ suvipulāḥ prayayuḥ saritāṃ patim //
BhāMañj, 1, 235.1 kva sthito bhagavānkaṇvo muniḥ subhrūr mahāyaśāḥ /
BhāMañj, 1, 266.2 samarpyamāṇaṃ sudṛśā nāgrahīdbhrakuṭīmukhaḥ //
BhāMañj, 1, 275.2 sukṛtenaiva putreṇa ko nāma na sukhī bhavet //
BhāMañj, 1, 286.1 snehārdrahṛdayā tasmindevayānī sulocanā /
BhāMañj, 1, 313.1 yāte tato narapatau devayānīṃ suduḥkhitām /
BhāMañj, 1, 329.1 atha rājño vacaḥ śrutvā pitaraṃ sā sulocanā /
BhāMañj, 1, 357.2 tapāṃsi kṣayamāyānti yaśāṃsīva sudurnayaiḥ //
BhāMañj, 1, 374.2 tatputrasyābhavatpūrorvaṃśaḥ suvipulaḥ kṣitau //
BhāMañj, 1, 410.2 svacchāṃśukāṃ sudhāphenadhavalāṃ kamalāmiva //
BhāMañj, 1, 442.2 yayāce pūjitaḥ kanyāṃ janakāya sulocanām //
BhāMañj, 1, 493.2 aho nvalpāparādhasya mama daṇḍaḥ suduḥsahaḥ //
BhāMañj, 1, 500.2 babandha ca supaṭṭena nayane vinayāvaniḥ //
BhāMañj, 1, 532.2 iti patyurvacaḥ śrutvā kuntī prāha sulocanā //
BhāMañj, 1, 626.2 patitaṃ kandukaṃ kūpe nālabhanta susaṃhatāḥ //
BhāMañj, 1, 662.2 kuravo 'pi susaṃrabdhāḥ śastraśikṣāmadarśayan //
BhāMañj, 1, 684.1 sāratheratha caryāsu sajjo bhava suśikṣitaḥ /
BhāMañj, 1, 703.1 vinirjito raṇe rājā matvā droṇaṃ sudurjayam /
BhāMañj, 1, 747.1 sasāramiva durlakṣyaṃ bilaṃ supihitaṃ vyadhāt /
BhāMañj, 1, 767.2 abhilāṣavatī rūpaṃ cakāra sumanoharam //
BhāMañj, 1, 876.1 dṛśyastasyāḥ suvipulaḥ svayaṃvaramahotsavaḥ /
BhāMañj, 1, 889.1 tāsāṃ hāraiśca hāsaiśca dantapatraiśca subhruvām /
BhāMañj, 1, 1026.1 adṛśyata tataḥ kṛṣṇā svacchakāntidukūlinī /
BhāMañj, 1, 1028.2 jaṅghākāṇḍayugaṃ svacchadugūlasalilaṃ babhau //
BhāMañj, 1, 1059.1 dhanuṣastulanaṃ tasya manasāpi suduḥsaham /
BhāMañj, 1, 1082.2 susaṃrabdhaḥ samabhyetya cakāra jaṭilaṃ śaraiḥ //
BhāMañj, 1, 1114.2 mā viśaṅkasva dharmasya susūkṣmo hi gatikramaḥ //
BhāMañj, 1, 1186.1 bhīṣmo droṇaśca yadvakti śreyase sunayocitam /
BhāMañj, 1, 1276.2 vṛṣṇayaḥ saha kāntābhiryayuḥ sarve svalaṃkṛtāḥ //
BhāMañj, 1, 1306.2 yoṣito 'pyanimeṣeṇa cakṣuṣā suciraṃ papuḥ //
BhāMañj, 5, 48.2 svacchasphaṭikaparyaṅke kṣīrārṇava ivāpare //
BhāMañj, 5, 127.2 dantatviṣā prakaṭayansvacchaṃ nijamivāśayam //
BhāMañj, 5, 261.1 tadā yatsaṃjayo 'bhyetya bahvarthaṃ svalpamuktavān /
BhāMañj, 5, 327.1 svacchāmbarasuhṛtphenarājasāgaragāminīm /
BhāMañj, 5, 334.2 stokāvalīmiva svacchāṃ śvetadvīpanivāsinām //
BhāMañj, 5, 579.1 asmin upasthite kārye rājñaḥ suciracintite /
BhāMañj, 5, 642.2 dāśārṇādhipateḥ putrīṃ bhāryāṃ lebhe sulocanām //
BhāMañj, 5, 645.1 tasminsuvipulānīke pratyāsanne tarasvini /
BhāMañj, 6, 119.2 vidanti māṃ sukṛtinaḥ sarvakāraṇakāraṇam //
BhāMañj, 6, 181.1 pūrvaṃ tataḥ subhaṭakaṅkaṭapātikhaḍgaṭāṅkāranādamukhareṣu baleṣu rājñām /
BhāMañj, 6, 228.1 nirviśeṣaṃ tayostatra suciraṃ yudhyamānayoḥ /
BhāMañj, 6, 244.2 sughoraḥ saṃprahāro 'bhūnnṛpāṇāṃ tridaśekṣitaḥ //
BhāMañj, 6, 316.1 avahāraṃ susainyānāṃ vidadhe dhīmatāṃ varaḥ /
BhāMañj, 6, 419.1 bhīṣmaḥ pṛthuśarajvālāduḥsahaḥ subhaṭendhanaḥ /
BhāMañj, 6, 435.1 ghore vyatikare tasminbhagne subhaṭamaṇḍale /
BhāMañj, 6, 448.1 tataḥ prabhāte vyūheṣu sainyeṣu subhaṭairmithaḥ /
BhāMañj, 7, 20.2 avārayansusaṃrabdhāndroṇikarṇakṛpādayaḥ //
BhāMañj, 7, 40.2 yotsyāmahe suprakṛtairiti satyaṃ śapāmahe //
BhāMañj, 7, 124.1 nīle hate pāṇḍavānāṃ bhagne subhaṭamaṇḍale /
BhāMañj, 7, 168.2 utthiteṣu kabandheṣu bhagne subhaṭamaṇḍale //
BhāMañj, 7, 267.2 pratijñābhāramakhilaṃ hṛṣṭaḥ svalpamamanyata //
BhāMañj, 7, 269.2 śakaṭaṃ vikaṭāṭopaṃ guptaṃ subhaṭakoṭibhiḥ //
BhāMañj, 7, 336.1 atha svalpāvaśeṣe 'hni tūrṇaṃ saindhavakāṅkṣiṇaḥ /
BhāMañj, 7, 348.2 abhyādravansusaṃrabdhā vicitrakavacadhvajāḥ //
BhāMañj, 7, 387.1 javena praviśantaṃ ca sātyakiṃ subhaṭāśanim /
BhāMañj, 7, 393.1 parāṅmukhīkṛtāśeṣasubhaṭaḥ so 'tha māninaḥ /
BhāMañj, 7, 459.1 ghore pravṛtte samare suciraṃ karṇabhīmayoḥ /
BhāMañj, 7, 512.1 anityau sarvathā nūnaṃ subhaṭānāṃ jayājayau /
BhāMañj, 7, 680.2 ekavīravadhāyattāṃ suciraṃ parirakṣitām //
BhāMañj, 7, 766.2 ghore subhaṭasaṃhāre trasto rājā yudhiṣṭhiraḥ //
BhāMañj, 8, 43.1 tataḥ śakramukhā devā vicārya suciraṃ dhiyā /
BhāMañj, 8, 49.1 jagrāha helayā śalyo raśmimālāṃ suśikṣitām /
BhāMañj, 8, 111.2 ayodhayankarṇamukhyāṃstasminsubhaṭasaṃkṣaye //
BhāMañj, 8, 133.2 yudhyamānasya suciraṃ drauṇinā rudratejasā //
BhāMañj, 10, 15.2 vinā tapovanamaho sumuneḥ kasya vismaret //
BhāMañj, 10, 51.1 devalasyāśramaṃ prāpya jaigīṣavyaḥ suyogavit /
BhāMañj, 10, 80.2 mahāśaileyabhaṅgo 'sminsukaraś chidradarśanāt //
BhāMañj, 11, 68.1 śanakairlabdhasaṃjñā sā vilapantī sulocanā /
BhāMañj, 12, 49.1 eṣā droṇaśarachinnaṃ sudoṣṇā bharturānanam /
BhāMañj, 12, 68.1 itaḥ sudakṣiṇasyaitāḥ priyāḥ kāmbojabhūpateḥ /
BhāMañj, 13, 117.1 svalpāyuṣaśca rājāno daridrāśca śatāyuṣaḥ /
BhāMañj, 13, 255.1 bhavatprasādātsvartho 'haṃ vakṣyāmi tava śāsanāt /
BhāMañj, 13, 265.1 sunayo rājavṛttīnāṃ vinayo guṇasaṃpadām /
BhāMañj, 13, 276.1 susahāyaḥ sthirārambho gūḍhamantraḥ sadodyataḥ /
BhāMañj, 13, 301.1 rājñā sumanasā pūrvaṃ kausalyena bṛhaspatiḥ /
BhāMañj, 13, 432.1 bhinne tathāsminsaṃśleṣe punaḥ prītiḥ sudurlabhā /
BhāMañj, 13, 492.2 āśā sumahatī pārtha daśā jīvitahāriṇī //
BhāMañj, 13, 494.2 mṛgānusārī sucirātsa dhanvī klamamāyayau //
BhāMañj, 13, 618.2 prathamaṃ sukṛtametaccharaṇāgatarakṣaṇam //
BhāMañj, 13, 622.1 tṛṇaparṇasusiddhe 'gnau jvalite lubdhakastataḥ /
BhāMañj, 13, 647.2 kadācitpāsyati pitā sukṛtī paralokagaḥ //
BhāMañj, 13, 690.2 sāṃprataṃ bakamevādya pātayāmi supīvaram //
BhāMañj, 13, 691.1 iti saṃcintya suciraṃ pātheyārthī dvijādhamaḥ /
BhāMañj, 13, 712.1 asamāptasvakāryāṇāmāyuḥ svalpam amudritam /
BhāMañj, 13, 713.2 sārthaḥ sudūragāmīva nārthito 'pi vilambate //
BhāMañj, 13, 728.1 dhanaṃ gamayatāṃ bhūri gṛhāṃśca suparicchadān /
BhāMañj, 13, 765.1 aho sukṛtināṃ rājā tvaṃ yanmānuṣayonijaḥ /
BhāMañj, 13, 811.1 rājā vicārya suciraṃ tayorvivadamānayoḥ /
BhāMañj, 13, 892.1 ahaṃ subhaṭakhaḍgāgradhārājalanivāsinī /
BhāMañj, 13, 1166.1 rūpabuddhivihīnānāṃ dāsāḥ svākṛtayo budhāḥ /
BhāMañj, 13, 1250.1 tataḥ pratyakṣavapuṣe tasmai rājā sudarśanāt /
BhāMañj, 13, 1258.2 yadi dharmaḥ pramāṇaṃ te tanmāṃ bhaja sulocane //
BhāMañj, 13, 1338.1 daivātsamanubhūyedaṃ suciraṃ prakṛtidvayam /
BhāMañj, 13, 1339.1 kāmasya sāraṃ surataṃ ratasya sparśāmṛtaṃ tacca sulocanānām /
BhāMañj, 13, 1377.1 aṣṭāvakro muniḥ pūrvaṃ vivāhārthī sulocanām /
BhāMañj, 13, 1378.2 sa tāmālokya sumukhīṃ yayāce sotsuko munim //
BhāMañj, 13, 1392.1 ityukte muninā sarvāḥ prayayustāḥ sulocanāḥ /
BhāMañj, 13, 1393.2 vitānālambimandāradāmni svacchottaracchade //
BhāMañj, 13, 1458.1 suveśaṃ subhagaṃ kāntaṃ tyaktvā paricitaṃ ciram /
BhāMañj, 13, 1475.1 vaktuṃ vipulasaṃruddhā na śaśāka sulocanā /
BhāMañj, 13, 1489.2 tasthau munīndraḥ suciraṃ sthāṇubhūto mahātapāḥ //
BhāMañj, 13, 1586.1 rājye surājñaḥ śaibyasya gatāsuṃ tanayaṃ tataḥ /
BhāMañj, 14, 6.2 vidurasya giro yena na śrutāḥ sunayojjvalāḥ //
BhāMañj, 14, 88.1 tato vihṛtya suciraṃ prītyā kṛṣṇaḥ kirīṭinā /
BhāMañj, 14, 144.1 saindhavairakarodyuddhaṃ suciraṃ krūrayodhibhiḥ /
BhāMañj, 14, 153.1 yuddhena tuṣyati pitā tavāyaṃ subhaṭapriyaḥ /
BhāMañj, 14, 203.2 babhūva suciraṃ tasmātprāpto 'haṃ vasudhādhipam //
BhāMañj, 14, 213.2 aśapansuciraṃ yena krodho nakulatāṃ yayau //
BhāMañj, 15, 24.2 supakvamanasāṃ kāle vairāgyaṃ paramaṃ phalam //
BhāMañj, 15, 35.2 jaṭāvalkalabhṛccakre sānujaḥ suciraṃ tapaḥ //
BhāMañj, 15, 63.1 avyāptā vyāpakāḥ svacchāḥ svayaṃ galitavṛttayaḥ /
BhāMañj, 16, 17.2 evaṃ vivādātsaṃgrāmas teṣām āsītsudāruṇaḥ //
BhāMañj, 19, 26.2 pṛthakcakre dhanuṣkoṭyā suspaṣṭā yena bhūrabhūt //
BhāMañj, 19, 33.1 rudhiraṃ rākṣasairdugdhā vatsakena sumālinā /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 3.1, 1.0 nṛtyan nityordhvajihvo yadi pibati pumān vaktradhārāmṛtaughaṃ susvādaṃ śītalāṅgaṃ duritabhayaharaṃ kṣutpipāsāvināśi //
AmarŚās (Komm.) zu AmarŚās, 6.1, 1.0 nāsāpaścimamārgavāhapavanāt prāṇe 'tidīrghīkṛte candrāmbu pratisāraṇāṃ sukṛtinaḥ prāgghaṇṭikāyāḥ pathaḥ //
Devīkālottarāgama
DevīĀgama, 1, 36.1 sarvabhūtalaye jāte yadyadvyoma sunirmalam /
DevīĀgama, 1, 76.1 śāstragoṣṭhīṃ na kurvīta kubhāṣitasubhāṣitān //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 174.1 urvārukaṃ pittaharaṃ suśītalaṃ mūtrāmayaghnaṃ madhuraṃ rucipradam /
DhanvNigh, 1, 174.2 saṃtāpamūrcchāpaharaṃ sutṛptidaṃ vātaprakopāya ghanaṃ tu sevitam //
DhanvNigh, 1, 188.1 kośātakī sutiktoṣṇā pakvāmāśayaśodhinī /
DhanvNigh, Candanādivarga, 5.2 raktodrekaharaṃ hanti pittakopaṃ sudāruṇam //
DhanvNigh, 6, 35.2 subalyaḥ sakaṣāyaśca mūrchito'sau gadāpahaḥ //
DhanvNigh, 6, 49.1 rujāṃ samūhaṃ harate narāṇāṃ balaṃ surūpaṃ vidadhāti yuktyā /
Garuḍapurāṇa
GarPur, 1, 8, 8.1 sarveṣu nābhikṣetraṣu mānenānena suvrata /
GarPur, 1, 15, 78.1 ananto 'nantarūpaścasunakhaḥ suramandaraḥ /
GarPur, 1, 15, 78.2 sukapolo vibhurjiṣṇur bhrājiṣṇuś caiṣudhīstathā //
GarPur, 1, 15, 89.1 śukraśca sukirīṭī ca sugrīvaḥ kaustubhastathā /
GarPur, 1, 15, 89.1 śukraśca sukirīṭī ca sugrīvaḥ kaustubhastathā /
GarPur, 1, 15, 97.1 kūṭasthaḥ svaccharūpaśca sarvadehavivarjitaḥ /
GarPur, 1, 15, 105.2 sūkṣmaścaiva susūkṣmaśca sthūlātsthūlatarastathā //
GarPur, 1, 15, 118.1 sāmavedoḥhyatharvaśca sukṛtaḥ sutarūpaṇaḥ /
GarPur, 1, 20, 21.1 pūrake pūritā mantrāḥ kumbhakena sumantritāḥ /
GarPur, 1, 22, 12.2 astraṃ diśā supadmasya karṇikāyāṃ sadāśivaḥ //
GarPur, 1, 31, 29.2 śaraṇyāya surūpāya dharmakāmārthadāyine //
GarPur, 1, 33, 10.1 sucakrāya vicakrāya sarvamantravibhedine /
GarPur, 1, 34, 12.2 sucakraṃ sukapolaṃ ca pītāmbaradharaṃ vibhum //
GarPur, 1, 34, 12.2 sucakraṃ sukapolaṃ ca pītāmbaradharaṃ vibhum //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 40, 16.1 tata udvartanaṃ snānaṃ sugandhaṃ cānulepanam /
GarPur, 1, 45, 9.1 suśaṅkhasugadābjāridhṛte /
GarPur, 1, 45, 9.1 suśaṅkhasugadābjāridhṛte /
GarPur, 1, 45, 13.1 sucakrābjagadāśaṅkhayuktāya /
GarPur, 1, 45, 21.2 sthūlo dāmodaro nīlo madhyevakraḥ sunīlakaḥ //
GarPur, 1, 45, 22.1 saṃkīrṇadvārakaḥ so 'vyād atha brahmā sulohitaḥ /
GarPur, 1, 46, 33.1 vahnau vadhaścāyurvṛddhiṃ putralābhasutṛptidaḥ /
GarPur, 1, 47, 23.2 etebhya eva sambhūtāḥ prāsādāḥ sumanoharāḥ //
GarPur, 1, 48, 1.3 sutithyādau suramyāṃ ca pratiṣṭhāṃ kārayedguruḥ //
GarPur, 1, 48, 1.3 sutithyādau suramyāṃ ca pratiṣṭhāṃ kārayedguruḥ //
GarPur, 1, 48, 19.2 vastrayugmasamāyuktāś candanādyaiḥ svalaṃkṛtāḥ //
GarPur, 1, 48, 50.2 snātaścaiva suveṣaśca dhūpo deyaśca gugguluḥ //
GarPur, 1, 48, 95.2 sampātakalaśenaiva snāpayetsupratiṣṭhitam //
GarPur, 1, 48, 96.1 dīpadhūpasugandhaiśca naivedyaiśca prapūjayet /
GarPur, 1, 48, 101.1 vyajanaṃ grāmavastrādīnsopaskāraṃ sumaṇḍapam /
GarPur, 1, 50, 18.2 prākkūleṣu tataḥ sthitvā darbheṣu susamāhitaḥ //
GarPur, 1, 63, 2.1 śliṣṭāṅgulī tāmranakhau sugulphau sirayojjhitau /
GarPur, 1, 64, 5.1 rekhābhirbahubhiḥ kleśaṃ svalpābhir dhanahīnatā /
GarPur, 1, 65, 29.2 mṛdubhiḥ susamaiścaiva dakṣiṇāvartaromabhiḥ //
GarPur, 1, 65, 40.1 sthūlāṅgulībhirniḥsvāḥ syurnatāḥ syuḥ sukṛśaistadā /
GarPur, 1, 65, 41.2 maṇibandhairnigūḍhaiśca suśliṣṭaiḥ śubhagandhibhiḥ //
GarPur, 1, 65, 65.2 svalpacchidrau supuṭau ca avakrau ca nṛpeśvare //
GarPur, 1, 65, 65.2 svalpacchidrau supuṭau ca avakrau ca nṛpeśvare //
GarPur, 1, 65, 94.2 jaṅghe ca romarahite suvṛtte visire śubhe //
GarPur, 1, 65, 103.1 sumāṃsalaṃ karṇayugmaṃ samaṃ mṛdu samāhitam /
GarPur, 1, 65, 111.1 svalpāyuṣo bahucchinnā dīrghācchinnā mahāyuṣam /
GarPur, 1, 67, 7.1 dehamadhye sthitā nāḍyo bahurūpāḥ suvistarāḥ /
GarPur, 1, 68, 5.2 ratnabījaṃ svayaṃ grāhaḥ sumahānabhavattadā //
GarPur, 1, 68, 31.1 ṣaṭkoṭi śuddham amalaṃ sphuṭatīkṣṇadhāraṃ varṇānvitaṃ laghu supārśvam apetadoṣam /
GarPur, 1, 68, 40.1 prakaṭānekadoṣasya svalpasya mahato 'pi vā /
GarPur, 1, 68, 45.2 parīkṣā teṣu kartavyā vidvadbhiḥ suparīkṣakaiḥ //
GarPur, 1, 69, 7.2 pāṭhīnapṛṣṭhasya samānavarṇaṃ mīnātsuvṛttaṃ laghu cātisūkṣmam //
GarPur, 1, 69, 13.1 rakṣāvidhānaṃ sumahadvidhāya harmyopariṣṭhaṃ kriyate yadā tat /
GarPur, 1, 69, 22.2 yasminpradeśe 'mbunidhau papāta sucārumuktāmaṇiratnabījam /
GarPur, 1, 69, 41.2 sitaṃ pramāṇavatsnigdhaṃ guru svacchaṃ sunirmalam //
GarPur, 1, 69, 41.2 sitaṃ pramāṇavatsnigdhaṃ guru svacchaṃ sunirmalam //
GarPur, 1, 69, 42.1 tejo'dhikaṃ suvṛttaṃ ca mauktikaṃ guṇavatsmṛtam //
GarPur, 1, 69, 43.1 pramāṇavadgauravaraśmiyuktaṃ sitaṃ suvṛttaṃ samasūkṣmavedham /
GarPur, 1, 70, 16.2 sadharmāṇaḥ prajāyante svalpamūlyā hi te smṛtāḥ //
GarPur, 1, 70, 26.2 sujātakasamutthena likhitvāpi parasparam //
GarPur, 1, 71, 16.1 varṇasyātivibhutvād yasyāntaḥ svacchakiraṇaparidhānam /
GarPur, 1, 72, 11.2 indranīlamaṇistasmātkrameta sumahattaram //
GarPur, 1, 73, 4.1 tasya nādasamutthatvādākaraḥ sumahāguṇaḥ /
GarPur, 1, 74, 3.1 ālohitastu pītaḥ svacchaḥ kāṣāyakaḥ sa ekoktaḥ /
GarPur, 1, 74, 4.2 api cendranīlasaṃjñaḥ sa eva kathitaḥ sunīlaḥ san //
GarPur, 1, 75, 7.1 karketanaṃ yadi parīkṣitavarṇarūpaṃ pratyagrabhāsvaradivākarasuprakāśam /
GarPur, 1, 76, 3.2 bhīṣmamaṇiṃ grīvādiṣu susampadaṃ sa sarvadā labhate //
GarPur, 1, 80, 2.2 sunīlakaṃ devakaromakaṃ ca sthānāni teṣu prabhavaṃ surāgam //
GarPur, 1, 80, 2.2 sunīlakaṃ devakaromakaṃ ca sthānāni teṣu prabhavaṃ surāgam //
GarPur, 1, 80, 3.2 prasannaṃ komalaṃ snigdhaṃ surāgaṃ vidrumaṃ hi tat //
GarPur, 1, 86, 32.1 rāmeśvaraṃ naro natvā rāmavatsupriyo bhavet /
GarPur, 1, 87, 4.2 sa hato viṣṇunā daityaścakreṇa sumahātmanā //
GarPur, 1, 87, 15.2 munayaḥ kīrtitāḥ sapta surāgāḥ sudhiyastathā //
GarPur, 1, 89, 50.1 taddṛṣṭvā sumahattejaḥ samācchādya sthitaṃ jagat /
GarPur, 1, 92, 4.2 viśālena susaumyena śaṅkhena ca samanvitaḥ //
GarPur, 1, 92, 7.2 suvastraḥ śuddhadehaśca sukarṇaḥ padmasaṃsthitaḥ //
GarPur, 1, 92, 7.2 suvastraḥ śuddhadehaśca sukarṇaḥ padmasaṃsthitaḥ //
GarPur, 1, 92, 13.1 cārvaṅgulīyasaṃyuktaḥ sudīptanakha eva ca /
GarPur, 1, 95, 15.2 aduṣṭāṃ hi tyajandaṇḍyaḥ suduṣṭāṃ tu parityajet //
GarPur, 1, 98, 5.1 hemaśṛṅgī śaphaiḥ raupyaiḥ suśīlā vastrasaṃyutā /
GarPur, 1, 100, 12.2 puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhāmapi //
GarPur, 1, 101, 5.3 suvarṇāni pradeyāni vāsāṃsi susumāni ca //
GarPur, 1, 107, 5.1 apūrvaḥ suvratī vipro hyapūrvā yatayastadā /
GarPur, 1, 108, 19.1 nityaṃ snātā sugandhā ca nityaṃ ca priyavādinī /
GarPur, 1, 108, 28.1 saktiḥ sutoke sukṛtaṃ kṛtaghne śatiṃ ca vahnau haime /
GarPur, 1, 109, 12.2 nīcaṃ svalpapradānena samaṃ tulyaparākramaiḥ //
GarPur, 1, 109, 37.1 suveṣaṃ puruṣaṃ dṛṣṭvā bhrātaraṃ yadi vā sutam /
GarPur, 1, 109, 44.1 mano'nukūlāḥ pramadā rūpavatyaḥ svalaṃkṛtāḥ /
GarPur, 1, 109, 49.2 sudūramapi vidyārtho vrajedgaruḍavegavān //
GarPur, 1, 110, 5.2 surūpāṃ sunitambāṃ ca nākulīnāṃ kadācana //
GarPur, 1, 110, 5.2 surūpāṃ sunitambāṃ ca nākulīnāṃ kadācana //
GarPur, 1, 110, 18.2 na tṛṇamadanakārye sukṣudhārto 'tti siṃhaḥ pibati rudhiramuṣṇaṃ prāyaśaḥ kuñjarāṇām //
GarPur, 1, 112, 4.2 rūpavānsuprasannaśca kośādhyakṣo vidhīyate //
GarPur, 1, 112, 19.1 nirālasyāḥ susaṃtuṣṭāḥ pratibodhakāḥ /
GarPur, 1, 112, 21.1 susandhānāni cāstrāṇi śastrāṇi vividhāni ca /
GarPur, 1, 113, 12.2 pūrvārjite hi sukṛte na naśyanti kadācana //
GarPur, 1, 113, 18.1 yena yena yathā yadvatpurā karma suniścitam /
GarPur, 1, 113, 41.1 yasya hastau ca pādau ca manaścaiva susaṃyatam /
GarPur, 1, 114, 7.1 viparītaratiḥ kāmaḥ svāyateṣu na vidyate /
GarPur, 1, 114, 18.2 arthena nārīṃ tapasā hi devānsarvāṃśca lokāṃśca susaṃgraheṇa //
GarPur, 1, 114, 29.2 rajasvalāvaktranirīkṣaṇaṃ ca sudīrghamāyur nanukarṣayecca //
GarPur, 1, 114, 33.1 trayo balakarāḥ sadyo bālābhyaṅgasubhojanam /
GarPur, 1, 114, 37.1 śiraḥ sudhautaṃ caraṇau sumārjitau varāṅganāsevanamalpabhojanam /
GarPur, 1, 114, 37.1 śiraḥ sudhautaṃ caraṇau sumārjitau varāṅganāsevanamalpabhojanam /
GarPur, 1, 114, 56.1 ekenāpi suputreṇa vidyāyuktena dhīmatā /
GarPur, 1, 114, 57.1 ekenāpi suvṛkṣeṇa puṣpitena sugandhinā /
GarPur, 1, 114, 57.1 ekenāpi suvṛkṣeṇa puṣpitena sugandhinā /
GarPur, 1, 114, 57.2 vanaṃ suvāsitaṃ sarvaṃ suputreṇa kulaṃ yathā //
GarPur, 1, 114, 57.2 vanaṃ suvāsitaṃ sarvaṃ suputreṇa kulaṃ yathā //
GarPur, 1, 115, 4.2 sumitre nāsti viśvāsaḥ kurājye nāsti jīvitam //
GarPur, 1, 115, 14.2 dhanairvihīnāḥ sukuleṣu jātā na nīcakarmāṇi samārabhante //
GarPur, 1, 115, 38.1 supūrā vai kāpuruṣāḥ supūro mūṣikāñjaliḥ /
GarPur, 1, 115, 38.1 supūrā vai kāpuruṣāḥ supūro mūṣikāñjaliḥ /
GarPur, 1, 115, 38.2 asaṃtuṣṭaḥ kāpuruṣaḥ svalpakenāpi tuṣyati //
GarPur, 1, 115, 43.2 tathātathā hi sarvatra śliṣyate lokasupriyaḥ //
GarPur, 1, 115, 49.1 durjanasya hi saṃgena sujano 'pi vinaśyati /
GarPur, 1, 127, 11.2 na dānaṃ na japo homo na cānyatsukṛtaṃ kvacit //
GarPur, 1, 139, 24.1 kṛtāgniḥ kṛtakarmā ca kṛtaujāḥ sumahābalaḥ /
GarPur, 1, 147, 7.2 svaccham uṣṇagurutvaṃ ca gātrāṇāṃ bahumūtratā /
GarPur, 1, 147, 19.1 vāyunā kaṇṭharuddhena pittamantaḥ supīḍitam /
GarPur, 1, 147, 46.1 satataṃ niṣpratidvandvā jvaraṃ kuryuḥ suduḥsaham /
GarPur, 1, 152, 20.1 srotomukheṣu ruddheṣu dhātuṣu svalpakeṣu ca /
GarPur, 1, 155, 28.1 tamaścirācca budhye hṛduraḥ suprasekavān /
GarPur, 1, 157, 29.2 arśāṃsi grahaṇītyaṣṭau mahārogāḥ sudustarāḥ //
GarPur, 1, 158, 21.1 mūtrasaṅgaṃ rujaṃ kaṇḍūṃ kadācicca suvāmataḥ /
GarPur, 1, 159, 24.2 śītamehī subahuśo madhuraṃ bhṛśaśītalam //
GarPur, 1, 159, 27.2 antonnatā madhyanimnā akledasurujānvitā //
GarPur, 1, 159, 31.2 putriṇī mahatī cālpā susūkṣmā piḍikā smṛtā //
GarPur, 1, 160, 31.2 supīḍito 'ntaḥ svanavān prayāti pradhmāpayanneti punaśca mūrdhni //
GarPur, 1, 161, 22.1 kuryustriliṅgamudaraṃ śīghrapākaṃ sudāruṇam /
GarPur, 1, 166, 26.2 tiṣṭhataḥ pāṇḍumātrasya vraṇāyāmaḥ suvardhitaḥ //
GarPur, 1, 167, 2.1 prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇām /
GarPur, 1, 167, 17.2 tridoṣajaṃ tyajedāśu raktapittaṃ sudāruṇam //
GarPur, 1, 167, 42.1 samāna ūṣmopahatiḥ sasvedoparatiḥ sutṛṭ /
Gītagovinda
GītGov, 1, 31.1 vasante vāsantīkusumasukumāraiḥ avayavaiḥ bhramantīm kāntāre bahuvihitakṛṣṇānusaraṇām /
GītGov, 2, 4.2 pracurapurandaradhanuranurañjitameduramudirasuveśam //
GītGov, 5, 19.1 mukharam adhīram tyaja mañjīram ripum iva kelisulolam /
GītGov, 5, 32.2 kathamapi rahaḥ prāptām aṅgaiḥ anaṅgataraṃgibhiḥ sumukhi subhagaḥ paśyan saḥ tvām upaitu kṛtārthatām //
GītGov, 7, 13.1 kusumasukumāratanum atanuśaralīlayā /
GītGov, 7, 42.1 ghaṭayati sughane kucayugagagane mṛgamadarucirūṣite /
GītGov, 7, 50.1 ramayati sudṛśam kāmapi subhṛśam khalahaladharasodare /
GītGov, 10, 1.1 atra antare masṛṇaroṣavaśām asīmaniḥśvāsaniḥsahamukhīm sumukhīm upetya /
GītGov, 10, 20.2 sumukhi vimukhībhāvam tāvat vimuñca na muñca mām svayam atiśayasnigdhaḥ mugdhe priyaḥ aham upasthitaḥ //
GītGov, 11, 1.1 suciram anunayena prīṇayitvā mṛgākṣīm gatavati kṛtaveśe keśave kuñjaśayyām /
GītGov, 11, 19.2 dhūrtānām abhisārasatvarahṛdām viṣvaknikuñje sakhi dhvāntam nīlanicolacāru sudṛśām pratyaṅgam āliṅgati //
GītGov, 11, 26.2 vilasa kusumasukumāradehe //
GītGov, 11, 54.2 praṇamata hṛdi suciram vinidhāya harim sukṛtodayasāram //
GītGov, 12, 2.2 tava padapallavavairiparābhavam idam anubhavatu suveśam //
GītGov, 12, 26.1 bhramaracayam racayantam upari ruciram suciram mama saṃmukhe /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 6.3 brāhmeṇa tu vivāhena dadyāt kanyāṃ supūjitām //
GṛRĀ, Brāhmalakṣaṇa, 7.0 supūjitāṃ vastrapuṣpacandanādinā //
GṛRĀ, Āsuralakṣaṇa, 21.2 svalpo 'pyayaṃ mahān vāpi tāvāneva sa vikrayaḥ //
Hitopadeśa
Hitop, 1, 22.5 sujīrṇam annaṃ suvicakṣaṇaḥ sutaḥ suśāsitā strī nṛpatiḥ susevitaḥ /
Hitop, 1, 22.5 sujīrṇam annaṃ suvicakṣaṇaḥ sutaḥ suśāsitā strī nṛpatiḥ susevitaḥ /
Hitop, 1, 22.5 sujīrṇam annaṃ suvicakṣaṇaḥ sutaḥ suśāsitā strī nṛpatiḥ susevitaḥ /
Hitop, 1, 22.5 sujīrṇam annaṃ suvicakṣaṇaḥ sutaḥ suśāsitā strī nṛpatiḥ susevitaḥ /
Hitop, 1, 22.6 sucintya coktaṃ suvicārya yat kṛtaṃ sudīrghakāle'pi na yāti vikriyām //
Hitop, 1, 22.6 sucintya coktaṃ suvicārya yat kṛtaṃ sudīrghakāle'pi na yāti vikriyām //
Hitop, 1, 22.6 sucintya coktaṃ suvicārya yat kṛtaṃ sudīrghakāle'pi na yāti vikriyām //
Hitop, 1, 26.3 sumahānty api śāstrāṇi dhārayanto bahuśrutāḥ /
Hitop, 1, 52.3 durnītaṃ kim ihāsti kiṃ sucaritaṃ kaḥ sthānalābhe guṇaḥ kālo hi vyasanaprasāritakaro gṛhṇāti dūrād api //
Hitop, 1, 56.6 taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te /
Hitop, 1, 60.1 kiṃ ca yadi annaṃ nāsti tadā suprītenāpi vacasā tāvad atithiḥ pūjya eva /
Hitop, 1, 98.5 prītyai sajjanabhāṣitaṃ prabhavati prāyo yathā cetasaḥ sadyuktyā ca pariṣkṛtaṃ sukṛtinām ākṛṣṭimantropamam //
Hitop, 1, 164.4 sucintitaṃ cauṣadham āturāṇāṃ na nāmamātreṇa karoty arogam //
Hitop, 2, 18.1 arakṣitaṃ tiṣṭhati daivarakṣitaṃ surakṣitaṃ daivahataṃ vinaśyati /
Hitop, 2, 156.3 damanakaḥ sunibhṛtam āha yadyapi rājaviśvāso na kathanīyas tathāpi bhavān asmadīyapratyayād āgataḥ /
Hitop, 3, 4.1 ekadāsau rājahaṃsaiḥ suvistīrṇakamalaparyaṅke sukhāsīnaḥ parivāraparivṛtas tiṣṭhati /
Hitop, 3, 9.1 suciraṃ hi caran nityaṃ kṣetre satyam abuddhimān /
Hitop, 3, 10.10 ato 'haṃ bravīmi suciraṃ hi caran nityam ityādi /
Hitop, 3, 26.18 suprasannamukhī bhartuḥ sā nārī dharmabhājanam //
Hitop, 3, 37.2 tenāsau svayaṃ tatrāvasthāya dvitīyaṃ tatratyamantrakāryaṃ sunibhṛtaṃ niścitya nigadya prasthāpayati /
Hitop, 3, 38.5 kintu etad api suguptam anuṣṭhātavyam /
Hitop, 3, 57.3 sārasaḥ praṇamyovāca deva durgaṃ tāvad idam eva cirāt sunirūpitam āste mahat saraḥ /
Hitop, 3, 69.8 khaḍgadhārāpariṣvaṅgaṃ labhante te suniścitam //
Hitop, 3, 74.2 mantribhiḥ subhaṭair yuktaḥ pratigṛhya balaṃ nṛpaḥ //
Hitop, 3, 79.2 subhaṭebhyas tato dadyāt ko hi dātur na yudhyate //
Hitop, 3, 101.3 sevakaḥ svalpakālena sa dadau sutam ātmanaḥ //
Hitop, 3, 102.17 vartanaviniyogaś ca rājñā sunibhṛtaṃ nirūpitaḥ /
Hitop, 3, 102.38 lakṣmīr uvāca yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśallakṣaṇopetaṃ bhagavatyāḥ sarvamaṅgalāyā upahārīkaroṣi tadāhaṃ punar atra suciraṃ nivasāmi /
Hitop, 3, 108.10 tad aham apy evaṃ kiṃ na karomi tataḥ prabhṛti sa nāpitaḥ pratyahaṃ tathāvidho laguḍahastaḥ sunibhṛtaṃ bhikṣor āgamanaṃ pratīkṣate /
Hitop, 3, 112.1 paṅkapāṃśujalācchannaṃ suvyastaṃ dasyuvidrutam /
Hitop, 3, 125.2 rājāha katham adhunā svalpabalena tat sampadyate /
Hitop, 3, 125.6 atha prahitapraṇidhinā bakenāgatya hiraṇyagarbhasya kathitaṃ deva svalpabala evāyaṃ rājā citravarṇo gṛdhrasya vacanopaṣṭambhād āgatya durgadvārāvarodhaṃ kariṣyati /
Hitop, 3, 127.2 mūrkhaḥ svalpavyayatrāsāt sarvanāśaṃ karoti hi /
Hitop, 3, 128.7 parasparajñāḥ saṃhṛṣṭās tyaktuṃ prāṇān suniścitāḥ /
Hitop, 3, 129.2 subhaṭāḥ śīlasampannāḥ saṃhatāḥ kṛtaniścayāḥ /
Hitop, 3, 136.2 skhalato hi karālambaḥ suśiṣṭair eva kīyate //
Hitop, 3, 141.5 sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam /
Hitop, 3, 141.5 sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam /
Hitop, 3, 141.5 sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam /
Hitop, 3, 141.5 sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam /
Hitop, 4, 2.9 kāryaṃ sucaritaṃ kvāpi daivayogād vinaśyati //
Hitop, 4, 29.2 prāṇabādhe'pi suvyaktam āryo nāyāty anārthatām //
Hitop, 4, 51.1 adeśastho hi ripuṇā svalpakenāpi hanyate /
Hitop, 4, 57.5 suguptim ādhāya susaṃhatena balena vīro vicarann arātim /
Hitop, 4, 57.5 suguptim ādhāya susaṃhatena balena vīro vicarann arātim /
Hitop, 4, 57.6 saṃtāpayed yena samaṃ sutaptastaptena sandhānam upaiti taptaḥ //
Hitop, 4, 58.1 rājñā evam astv iti nigadya vicitranāmā bakaḥ suguptalekhaṃ dattvā siṃhaladvīpaṃ prahitaḥ /
Hitop, 4, 66.12 rājāha meghavarṇa kathaṃ śatrumadhye tvayā suciram uṣitam kathaṃ vā teṣām anunayaḥ kṛtaḥ /
Hitop, 4, 86.1 sukṛtāny api karmāṇi rājabhiḥ sagarādibhiḥ /
Hitop, 4, 107.5 sujanas tu kanakaghaṭavaddurbhedyaś cāśu saṃdheyaḥ //
Hitop, 4, 111.1 durjanadūṣitamanasaḥ sujaneṣv api nāsti viśvāsaḥ /
Hitop, 4, 112.1 tad deva yathāśakti tatpūjārthaṃ ratnopahārādisāmagrī susajjīkriyatām /
Hitop, 4, 125.2 susaṃhitaprayāṇas tu sandhiḥ saṃyoga ucyate //
Hitop, 4, 141.13 sandhiḥ sarvamahībhujāṃ vijayinām astu pramodaḥ sadā santaḥ santu nirāpadaḥ sukṛtināṃ kīrtiś ciraṃ vardhatām /
Kathāsaritsāgara
KSS, 1, 1, 26.2 tasyāḥ svalpāṃ kathāmevaṃ śivaḥ saṃpratyavarṇayat //
KSS, 1, 4, 38.2 daṇḍādhipo ruṇaddhi sma tṛtīyas tāṃ suvihvalām //
KSS, 1, 6, 109.1 viharansuciraṃ tatra mahendra iva nandane /
KSS, 1, 6, 151.1 vihastaḥ śarvavarmā ca pratijñāṃ tāṃ sudustarām /
KSS, 1, 6, 159.1 so 'pi vātaikabhakṣaḥ san kṛtamaunaḥ suniścayaḥ /
KSS, 1, 7, 13.1 adhunā svalpatantratvāt kātantrākhyaṃ bhaviṣyati /
KSS, 1, 7, 26.2 iha prāpto 'hamadrākṣaṃ piśācānsubahūnamūn //
KSS, 2, 2, 121.1 gatvā sudūraṃ lebhe ca tāmaśvārohavāhinīm /
KSS, 2, 4, 92.2 śavaṃ spṛśanti sujanā gaṇikā na tu nirdhanam //
KSS, 2, 4, 145.1 tatas tasmai mahārghāṇi ratnāni subahūni ca /
KSS, 2, 5, 136.2 iti saṃcintya suprajñā sā tāṃ devasmitābravīt //
KSS, 2, 6, 29.1 susaṃmohanavāyavyavāruṇāstrairnirantaraiḥ /
KSS, 3, 1, 23.2 tasya vāsavadattāyāṃ sneho hi sumahāniti //
KSS, 3, 1, 68.2 gatvā sulakṣaṇā sā vā na vetyālocyatāmiti //
KSS, 3, 1, 112.1 sarvam etat suvihitaṃ devīṃ dagdhām avetya tu /
KSS, 3, 1, 124.2 śobhanāḥ santi te rājannaḍaghāsāśca sugrahāḥ //
KSS, 3, 2, 53.2 gopālakasya caitasya śokaḥ svalpa ivekṣyate //
KSS, 3, 2, 115.1 ahamevāparādhyāmi yatkṛte sumahānayam /
KSS, 3, 2, 121.2 utkaṃdharāśca suciraṃ vihatābhitāpāḥ sarve 'pi te sphuṭaviḍambitanīlakaṇṭhāḥ //
KSS, 3, 3, 105.1 sā jagāma sudūraṃ ca sundarī nagarādbahiḥ /
KSS, 3, 3, 133.1 evaṃ yāgapradānādisukṛtaiḥ śubhakarmaṇām /
KSS, 3, 4, 66.2 saṃpatsu hi susattvānāmekahetuḥ svapauruṣam //
KSS, 3, 4, 81.2 dadarśa rājakāryāṇi na yathā sumahānty api //
KSS, 3, 4, 101.2 svacchaśītāmbusarasā mārgeṇādhvaklamacchidā //
KSS, 3, 4, 133.2 kubjo 'pi vāci suspaṣṭo viprastānityabhāṣata //
KSS, 3, 4, 140.1 nāsāsteṣāṃ niśi chittvā yaḥ susattva ihānayet /
KSS, 3, 4, 189.1 tacchrutvā cintayāmāsa sa susattvo vidūṣakaḥ /
KSS, 3, 4, 286.2 datto vidūṣakeṇeva sudīrghaḥ parighārgalaḥ //
KSS, 3, 4, 309.2 nahi sattvāvasādena svalpā vyāpadvilaṅghyate //
KSS, 3, 4, 313.1 sādhu sādhu susattvo 'sti ko 'nyastvatto vidūṣaka /
KSS, 3, 4, 325.2 gatāḥ subahavaścaivamatra sāhasikāḥ kṣayam //
KSS, 3, 4, 334.2 mā māṃ vadhīḥ susattvastvaṃ tatkuruṣva kṛpāmiti //
KSS, 3, 4, 354.1 strīṇāmivātra cāpaśyatpadapaṅktiṃ suvistarām /
KSS, 3, 4, 356.2 gṛhītakāñcanaghaṭā bhavyāḥ subahavaḥ striyaḥ //
KSS, 3, 4, 373.2 subahūnāgato 'smīha kimanyadvacmi sundari //
KSS, 3, 5, 64.2 darśayantyātisugamaṃ mārgaṃ svalpāmbunimnagam //
KSS, 3, 6, 9.1 ādyas tayor abhūn mūrkhaḥ svākṛtir durvinītakaḥ /
KSS, 3, 6, 61.1 ūrdhvaretasam atyugraṃ sudīrghatapasi sthitam /
KSS, 3, 6, 88.2 ṣaṇṇāṃ ṣaḍbhir mukhaiḥ pītvā svalpaiḥ sa vavṛdhe dinaiḥ //
KSS, 3, 6, 192.2 viṣayākṛṣyamāṇā hi tiṣṭhanti supathe katham //
KSS, 4, 1, 77.1 tad dṛṣṭvā tu sa suprajño rājaputro vyacintayat /
KSS, 4, 1, 98.2 yāḥ suvṛttācchahṛdayā yānti bhūṣaṇatāṃ bhuvi //
KSS, 4, 1, 114.2 śīlabhraṃśabhayād āttasvalpavastrā palāyitā //
KSS, 4, 1, 127.1 uktānvayāya tasmai ca sā saṃjātasuniścayā /
KSS, 4, 2, 6.1 svacchasphuritasacchāyamaṇikuṭṭimaśobhinaḥ /
KSS, 4, 2, 55.2 sukṛtī kathayāmāsa pūrvajanmakathām imām //
KSS, 4, 2, 75.2 svalpaṃ sa mene svādhīnaṃ muktākastūrikādyapi //
KSS, 4, 2, 158.1 tataḥ satputrasānandāḥ sukalatramanoramāḥ /
KSS, 4, 2, 254.2 svadāyādāḥ sarve himagirisutānugrahavaśān mataṅgākhyādyā ye suciram abhajann asya vikṛtim //
KSS, 4, 3, 82.1 maṅgalyapūrvāḥ svācāradakṣiṇā nartitāparāḥ /
KSS, 4, 3, 82.2 satprābhṛtottarāstaistaiḥ surakṣibhir adhiṣṭhitāḥ //
KSS, 5, 1, 18.1 evam uktvā svasaṃbaddhāṃ śaktivegaḥ sa saṃnidhau /
KSS, 5, 1, 31.1 madviyogo na cādiṣṭaḥ kanyaivāsmi suśobhanā /
KSS, 5, 1, 72.1 dṛṣṭā mayā ca sā bhogabhūmiḥ sukṛtakarmaṇām /
KSS, 5, 1, 85.2 tatra tu śrūyate rājñaḥ purodhāḥ sumahādhanaḥ //
KSS, 5, 1, 97.2 svacchāny āhṛtya puṣpāṇi purāriṃ paryapūjayat //
KSS, 5, 1, 185.1 kācasphaṭikayoḥ khaṇḍai rītibaddhaiḥ surañjitaiḥ /
KSS, 5, 2, 11.2 ekānte śītalasvacchasalilaṃ sumahat saraḥ //
KSS, 5, 2, 11.2 ekānte śītalasvacchasalilaṃ sumahat saraḥ //
KSS, 5, 2, 50.1 te ca taṃ sumahākāyaṃ ninyurākṛṣya kautukāt /
KSS, 5, 2, 56.2 ajānānaśca tāṃ dūrād bhrānto 'smi suciraṃ bhuvam //
KSS, 5, 2, 74.1 purābhūt sumahāvipro govindasvāmisaṃjñakaḥ /
KSS, 5, 2, 128.2 supratiṣṭhāpitaṃ dūre devam arcayituṃ śivam //
KSS, 5, 3, 10.2 asyāhuḥ sumahāvartam adhastād vaḍavāmukham //
KSS, 5, 3, 33.2 upāyaḥ sumahākāyo vihago vāhanīkṛtaḥ //
KSS, 5, 3, 147.2 rakṣasva sudūrāgatam iṣṭajanaprāptitṛṣṇayā varade //
KSS, 5, 3, 156.1 tayaiva mocitastāṃ ca sumukhīṃ pariṇītavān /
KSS, 5, 3, 161.1 ahaṃ gavāṃ prabhāveṇa svalpād apyaparādhataḥ /
KSS, 5, 3, 173.1 uttiṣṭha sumahān eṣa kuto 'pyutthāya sūkaraḥ /
KSS, 5, 3, 178.2 tacchrutvā sāpi sumukhī tam evaṃ pratyabhāṣata //
KSS, 5, 3, 203.1 tat sādhaya tvam apyetanmayā saha sulakṣaṇa /
KSS, 6, 1, 56.1 yayā sa rājā śuśubhe rītimatyā suvṛttayā /
KSS, 6, 1, 56.2 nānādṛṣṭāntarasiko bhāratyā sukavir yathā //
KSS, 6, 1, 93.2 sudurgatāya kasmaicit tad āvābhyām adīyata //
KSS, 6, 1, 121.2 puṇyabījam api svalpaṃ puṃsāṃ kṛṣikṛtām iva //
KSS, 6, 1, 157.1 kṛtākheṭaśca suciraṃ rājāsau śrāntasevakaḥ /
KSS, 6, 1, 161.2 kau yuvāṃ suciraṃ kaśca mantrastāvān sa vāmiti //
KSS, 6, 1, 176.1 tatrāgre sthāpayitvā tāṃ śākhāṃ tiryak sulāghavāt /
KSS, 6, 2, 9.1 arthapradānam evāhuḥ saṃsāre sumahattapaḥ /
KSS, 6, 2, 18.2 sa yuvāpi sukānto 'pi parivrajyām aśiśriyat //
Kālikāpurāṇa
KālPur, 52, 29.3 subaddhaṃ maṇḍalaṃ tacca raktavarṇaṃ vicintayet //
KālPur, 54, 23.2 arkapuṣpaṃ śālmalakaṃ dūrvāṅkuraṃ sukomalam //
KālPur, 55, 83.1 mantraṃ na dūṣite dadyāt subījaṃ vipine tathā /
Kṛṣiparāśara
KṛṣiPar, 1, 18.1 nairujyaṃ supracāraśca subhikṣaṃ kṣitimaṇḍale /
KṛṣiPar, 1, 56.2 kakṣayościttalā vṛṣṭiḥ suvṛṣṭistīrasaṅgame //
KṛṣiPar, 1, 59.2 āṣāḍhyāṃ paurṇamāsyāṃ surapatikakubho vāti vātaḥ suvṛṣṭiḥ śasyadhvaṃsaṃ prakuryāddahanadiśigato mandavṛṣṭiryamena /
KṛṣiPar, 1, 87.1 gośālā sudṛḍhā yasya śucirgomayavarjitā /
KṛṣiPar, 1, 119.2 sudṛḍhā kṛṣakaiḥ kāryā śubhadā sarvakarmasu //
KṛṣiPar, 1, 136.1 suvṛṣṭiṃ kuru deveśa gṛhāṇārghyaṃ śacīpate //
KṛṣiPar, 1, 160.1 sudṛḍhaṃ puṭakaṃ kṛtvā tṛṇaṃ chindyād vinirgatam /
KṛṣiPar, 1, 181.2 bhojayitvā subhojyena nirvighnā jāyate kṛṣiḥ //
KṛṣiPar, 1, 199.1 tato gandhaiśca mālyaiśca dhūpaiśca sumanoharaiḥ /
KṛṣiPar, 1, 209.2 praviśya sthāpayettatra pūrvabhāge supūjitam //
KṛṣiPar, 1, 224.1 ebhiḥ suḍhaukitaṃ kṛtvā tadannaṃ kadalīdale /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 10.1 svarcite sarvalokeśe surāsuranamaskṛte /
KAM, 1, 19.1 garbhasthitāmṛtā vā 'pi muṣitāste sudūṣitāḥ /
KAM, 1, 52.2 idam ekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā //
KAM, 1, 55.3 phalaṃ prāpnoty avikalaṃ bhūri svalpam athāpi vā //
KAM, 1, 92.1 pāvanaṃ viṣṇunaivedyaṃ subhojyam ṛṣibhiḥ smṛtam /
KAM, 1, 107.2 so 'pi sadgatim āpnoti gatiṃ sukṛtino yathā //
KAM, 1, 160.1 dvādaśīṃ śravaṇopetāṃ yo nopoṣyāt sumandadhīḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 18.1 grīṣme tulyaguḍāṃ susaindhavayutāṃ meghāvanaddhāmbare sārddhaṃ śarkarayā śaradyamalayā śuṇṭhyā tuṣārāgame /
MPālNigh, Abhayādivarga, 303.2 tiktoṣṇo madhuraḥ keśyaḥ susnigdhaḥ keśarañjanaḥ //
Mahācīnatantra
Mahācīnatantra, 7, 6.1 puraṃdaram purodhāya mantrayitvā suniścitam /
Maṇimāhātmya
MaṇiMāh, 1, 7.2 śuklatīrthe gato devi revātīre suśobhane //
MaṇiMāh, 1, 25.2 atha teṣāṃ maṇīnāṃ tu kartavyaṃ suparīkṣaṇam //
MaṇiMāh, 1, 26.2 sutaptahemavarṇābho nīlarekhāsamanvitaḥ //
MaṇiMāh, 1, 28.2 dadāti vipulān bhogān jñānamārgaṃ sudurlabham //
MaṇiMāh, 1, 36.2 kiṃcil locanasuprabho bahuvidharekhāyuto vartulaḥ /
MaṇiMāh, 1, 41.2 sujīrṇavṛścikasyāpi viṣaṃ hanti sudāruṇam //
MaṇiMāh, 1, 41.2 sujīrṇavṛścikasyāpi viṣaṃ hanti sudāruṇam //
MaṇiMāh, 1, 58.1 tīrthakaraḥ sutejāśca dyutimān iti dṛśyate /
Mukundamālā
MukMā, 1, 12.1 pṛthvīreṇuraṇuḥ payāṃsi kaṇikāḥ phalguḥ sphuliṅgo laghustejo niḥśvasanaṃ maruttanutaraṃ randhraṃ susūkṣmaṃ nabhaḥ /
MukMā, 1, 27.1 yatkṛṣṇapraṇipātadhūlidhavalaṃ tadvai śiraḥ syācchubhaṃ te netre tamasojjhite surucire yābhyāṃ harirdṛśyate /
Mātṛkābhedatantra
MBhT, 2, 7.1 madhyanālaṃ suṣumṇāntaṃ vṛntākāraṃ suśītalam /
MBhT, 6, 19.1 etat suguptabhedaṃ hi tava snehāt prakāśitam /
MBhT, 6, 26.1 yantranirmāṇayogyaṃ hi pīṭhaṃ dadyāt suvistaram /
MBhT, 6, 61.2 śṛṇu devi pravakṣyāmi ṛṣicchandaḥ sudurlabham //
MBhT, 8, 27.2 catuṣkoṇayutaṃ svarṇaṃ grīvāyāṃ sumanoharam //
MBhT, 9, 4.1 vastrayugmaṃ paṭṭasūtranirmitaṃ ca suśobhanam /
MBhT, 9, 12.2 ṣoḍaśāṅgulimānaṃ hi kuṇḍaṃ kuryāt sulakṣaṇam //
MBhT, 9, 23.2 kuṇḍe suśītale jāta utthāpya bahuyatnataḥ //
MBhT, 12, 1.2 athātaḥ sampravakṣyāmi pūjādhāraṃ sudurlabham //
MBhT, 12, 3.1 yantre lakṣaguṇaṃ puṇyaṃ mūrtau lakṣaṃ sulocane /
MBhT, 12, 13.1 iti te kathitaṃ kānte pūjādhāraṃ sudurlabham //
MBhT, 12, 20.2 atiriktaphalāny etadādhārasya sulocane //
MBhT, 13, 8.2 yena mālā susiddhā ca nṝṇāṃ sarvaphalapradā //
Mṛgendratantra
MṛgT, Vidyāpāda, 6, 6.2 nāpyevaṃ supratītatvāt smartā kāyetaro'styataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 10.0 na cātra kaścid eka eva viśveśitāstīti niyamaḥ pratijñātuṃ śakyaḥ anekākārasuprasiddhabahutaradevatāviśeṣaśravaṇāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 1.0 yāni kila jñānāni malaśaktyāvṛtatvādbhoganiṣpādanāya vyañjakaṃ kalādyapekṣante tāni vyañjakasya kalādeḥ svalpaprakāśakaraṇāt tathāvidhavyañjanabhāji jñeyaviṣaye vyāghātavantyapi bhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
Narmamālā
KṣNarm, 1, 18.2 yāti kāle suvipule mahīmavatatāra saḥ //
KṣNarm, 1, 39.1 sugirā cittahāriṇyā paśyantyā dṛśyamānayā /
KṣNarm, 1, 47.2 susūkṣmadalavinyāsavibhāgonnataṭuppikam //
KṣNarm, 2, 15.1 suciraṃ prekṣaṇaṃ lolakuntalottālanaṃ muhuḥ /
KṣNarm, 2, 58.1 prāptaṃ vilokya sucirāttaṃ dṛṣṭānekakāmukā /
KṣNarm, 2, 60.1 idaṃ suruciraṃ vastraṃ krītamābharaṇaṃ ca te /
KṣNarm, 2, 78.1 upasṛtya sa pasparśa stanau tasyāḥ susaṃhatau /
KṣNarm, 2, 105.1 karṇamūlaśikhāmātragrathitasvalpajūṭikaḥ /
KṣNarm, 2, 116.1 likhitvā kuṅkumenāśu svalpasambhāracīrikām /
KṣNarm, 2, 124.1 snāto mṛddarbhatilabhṛtkaroti suciraṃ japam /
KṣNarm, 2, 128.1 bhūrjapeṭalaḍatklinnamaṣī subhṛtabhājanaḥ /
KṣNarm, 2, 145.2 kakṣe sumahatī bhastrā śaṭidīnārabhājanam //
KṣNarm, 3, 7.2 piṣṭabhṛṣṭarasasvacchabhakṣyarocakamodakam //
KṣNarm, 3, 28.1 hāreṇa kiṃ sumadhyāyāḥ sukeśyāḥ kusumena kim /
KṣNarm, 3, 28.1 hāreṇa kiṃ sumadhyāyāḥ sukeśyāḥ kusumena kim /
KṣNarm, 3, 33.1 gauraḥ supīvaro dhatte raṇḍāyā muṇḍito bhagaḥ /
KṣNarm, 3, 39.1 parasparaprārthanayā sumuṇḍitabhagadhvajau /
KṣNarm, 3, 48.1 ihaiva suciraṃ nātha yāgavyagre tvayi sthite /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 71.0 kāraṇāntaraprabhaveṣu hi kāryeṣu suśikṣitena na tathā jñāne vastvantarasyānumānaṃ tāvadyuktam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 5.0 sunardo hisako dṛptaḥ śramarahitaḥ iti yāvat //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 13.2 sutṛpteṣu ca bhuñjīyāt pibet pīteṣu codakam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 196.2 evaṃ suniścite kāle vidyārambhaṃ tu kārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 199.2 adhyāpayettu prathamaṃ dvijātibhiḥ supūjitaiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 664.2 yasmin deśe ya ācāro nyāyadṛṣṭaḥ sukalpitaḥ /
Rasahṛdayatantra
RHT, 1, 3.2 amarīkaroti sumṛtaḥ ko 'nyaḥ karuṇākaraḥ sūtāt //
RHT, 1, 8.1 sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīśca tatrāpi /
RHT, 1, 8.2 sāpi ca sakalamahītalatulanaphalā bhūtalaṃ ca suvidheyam //
RHT, 2, 7.1 amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ /
RHT, 5, 8.2 etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre //
RHT, 5, 25.1 ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā /
RHT, 5, 28.1 kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva /
RHT, 5, 35.2 tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam //
RHT, 5, 38.1 baddhvā sudṛḍhe vastre poṭalikāyāṃ śikhīkṛto dīpaḥ /
RHT, 5, 39.1 kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām /
RHT, 5, 40.2 ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam //
RHT, 5, 43.1 athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ /
RHT, 5, 44.2 athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā //
RHT, 5, 48.2 tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham //
RHT, 5, 55.2 krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam //
RHT, 5, 56.1 mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam /
RHT, 6, 6.1 itthaṃ ca śoṣitajalaḥ karamardanataḥ sunirmalībhūtaḥ /
RHT, 6, 16.1 jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /
RHT, 7, 1.2 yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt //
RHT, 9, 11.1 sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam /
RHT, 10, 4.1 bhastrādvayena haṭhato dhmātavyaṃ pañcamāhiṣasubaddham /
RHT, 10, 10.1 lavaṇāmlena supuṭitaṃ mākṣikamamlena marditaṃ vidhinā /
RHT, 12, 2.2 saṃtyajati nibiḍabhāvaṃ satve saṃmilati sudhmātam //
RHT, 14, 3.2 laghulohakaṭorikayā sthagayitvā lepayetsudṛḍham //
RHT, 14, 4.1 lavaṇārdramṛdā liptāṃ sudṛḍhaṃ kurvīta dhūmrarodhāya /
RHT, 14, 4.2 dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme //
RHT, 14, 12.1 mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena /
RHT, 14, 14.1 bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam /
RHT, 14, 17.1 vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā /
RHT, 14, 18.1 evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam /
RHT, 15, 5.2 sudhmātamatra sattvaṃ plavati jalākāramacireṇa //
RHT, 16, 11.2 tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā //
RHT, 16, 14.1 aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā /
RHT, 16, 18.2 nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā //
RHT, 16, 19.1 vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe /
RHT, 16, 29.2 samasāritaḥ subaddho mūṣāyāṃ syātsamāvartaḥ //
RHT, 16, 35.2 pratisāritastu vidhyati padmaṃ svanusāritaḥ śaṅkham //
RHT, 18, 19.2 vidhyati kanakaṃ kurute tannirvyūḍhaṃ marditaṃ sudṛḍham //
RHT, 18, 20.1 rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena /
RHT, 18, 33.1 athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām /
RHT, 18, 38.2 uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā //
RHT, 18, 70.2 tāvad dhmātaṃ vidhinā sunirmalaṃ nistaraṅgaṃ tu //
RHT, 19, 72.2 labhate divyaṃ sa vapurmṛtyujarāvarjitaḥ sudṛḍham //
Rasamañjarī
RMañj, 1, 2.2 vandārutā kalayatāṃ sukirīṭakoṭiḥ śrī śāradā bhavatu sā bhavapāradāya //
RMañj, 1, 3.3 śrīvaidyanāthatanayaḥ sunayaḥ suśīlaḥ śrīśālinātha iti viśrutanāmadheyaḥ /
RMañj, 1, 3.3 śrīvaidyanāthatanayaḥ sunayaḥ suśīlaḥ śrīśālinātha iti viśrutanāmadheyaḥ /
RMañj, 1, 15.1 antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ /
RMañj, 1, 19.2 raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam //
RMañj, 1, 27.1 suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet /
RMañj, 2, 16.1 palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam /
RMañj, 2, 30.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt //
RMañj, 2, 31.1 saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā /
RMañj, 2, 33.2 tulyaṃ sucūrṇitaṃ kṛtvā kākamācīdravaṃ punaḥ //
RMañj, 3, 7.2 rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam //
RMañj, 3, 27.1 kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet /
RMañj, 3, 55.2 vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam //
RMañj, 3, 81.2 subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet //
RMañj, 3, 82.2 ūrubūkasya tailena tataḥ kāryā sucakrikā //
RMañj, 5, 62.2 matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //
RMañj, 6, 16.2 pathyaṃ sulaghumāṃsena prāyeṇāsya prayojayet //
RMañj, 6, 49.2 tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak //
RMañj, 6, 60.1 vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam /
RMañj, 6, 60.2 svāṅgaśītaṃ samuddhṛtya mardayetsudṛḍhaṃ punaḥ //
RMañj, 6, 128.1 dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe /
RMañj, 6, 154.2 susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca //
RMañj, 6, 193.1 raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /
RMañj, 6, 200.2 savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam //
RMañj, 6, 201.2 kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ /
RMañj, 6, 279.2 bhāgo'sya bhāgāścatvāraḥ karpūrasya suśobhanāḥ //
RMañj, 6, 285.2 madahāniṃ karotyeṣa pramadānāṃ suniścitam //
RMañj, 6, 329.1 mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam /
RMañj, 7, 5.1 phalasiddhiḥ kutastasya subījasyoṣare yathā /
RMañj, 8, 10.2 tāmrapātre kṛtā netre hanti pīḍāṃ suvistarāt //
RMañj, 8, 28.1 vajrīkṣīreṇa saptāhaṃ suśvetān bhāvayettilān /
RMañj, 9, 14.1 anurādhāsunakṣatre lāṅgalīmūlikā dhruvam /
RMañj, 9, 61.1 tena sā labhate putraṃ lakṣaṇāḍhyaṃ supaṇḍitam /
RMañj, 9, 66.2 udumbaraśiphākvāthe pītaṃ garbhaṃ surakṣati //
RMañj, 10, 38.2 śītaraśmi bhaveccāruhāsaṃ cātha sunirmalam //
RMañj, 10, 49.1 yatkṛtābhyāsayogena nāsti kiṃcit sudurlabham /
Rasaprakāśasudhākara
RPSudh, 1, 2.1 kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām /
RPSudh, 1, 3.2 kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham //
RPSudh, 1, 13.2 tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi //
RPSudh, 1, 14.1 kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā /
RPSudh, 1, 16.2 vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam //
RPSudh, 1, 23.2 pātanaṃ rodhanaṃ samyak niyāmanasudīpane //
RPSudh, 1, 33.2 triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet //
RPSudh, 1, 47.1 pātanaṃ hi mahatkarma kathayāmi suvistaram /
RPSudh, 1, 80.2 suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam //
RPSudh, 1, 81.1 tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam /
RPSudh, 1, 101.1 atha jāraṇakaṃ karma kathayāmi suvistaram /
RPSudh, 1, 121.2 mukhe suvistṛtā kāryā caturaṃgulasaṃmitā //
RPSudh, 1, 122.2 anyā pidhānikā mūṣā sunimnā chidrasaṃyutā //
RPSudh, 1, 123.1 śuddhaṃ sujāritaṃ sūtaṃ mūṣāmadhye nidhāpayet /
RPSudh, 1, 126.2 sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet //
RPSudh, 1, 139.1 atha vedhavidhānaṃ hi kathayāmi suvistaram /
RPSudh, 2, 18.1 śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet /
RPSudh, 2, 19.1 vajramūṣā tataḥ kāryā sudṛḍhā masṛṇīkṛtā /
RPSudh, 2, 45.1 snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake /
RPSudh, 2, 45.2 rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //
RPSudh, 2, 48.1 saptamṛtkarpaṭaiḥ samyaglepitaṃ sudṛḍhaṃ kuru /
RPSudh, 2, 79.2 lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat /
RPSudh, 2, 83.2 paścātsutīkṣṇamadirā dātavyā tu tuṣāgninā //
RPSudh, 2, 85.1 lohapātre suvistīrṇe tutthakasyālavālakam /
RPSudh, 2, 109.1 iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /
RPSudh, 2, 109.2 sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ //
RPSudh, 3, 1.2 sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam //
RPSudh, 3, 2.1 haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ /
RPSudh, 3, 3.2 supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam //
RPSudh, 3, 3.2 supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam //
RPSudh, 3, 17.0 gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā //
RPSudh, 3, 20.1 dinamitaṃ suvimardya ca kanyakāsvarasa ainakareṇa viśoṣayet /
RPSudh, 3, 24.1 sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai /
RPSudh, 3, 24.2 sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam //
RPSudh, 3, 29.1 avanigartam aratnikam āyataṃ dvidaśamaṅgulameva sunimnakam /
RPSudh, 3, 31.1 viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ /
RPSudh, 3, 31.2 tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ //
RPSudh, 3, 32.2 karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ //
RPSudh, 3, 34.1 supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ /
RPSudh, 3, 36.2 rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam //
RPSudh, 3, 38.2 dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet //
RPSudh, 3, 41.1 vighaṭayedatha lohasudarviṇā tadanu mocadalopari ḍhālyate /
RPSudh, 3, 56.1 kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre /
RPSudh, 3, 60.1 sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca /
RPSudh, 4, 19.3 dehaṃ lohaṃ ca matimān sudhanī sādhayedidam //
RPSudh, 4, 52.2 cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //
RPSudh, 4, 70.1 supeṣitaṃ vāritaraṃ jāyate nātra saṃśayaḥ /
RPSudh, 4, 106.2 masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate //
RPSudh, 4, 118.2 anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak //
RPSudh, 5, 34.2 nīlīguṃjāvarāpathyāmūlakena subhāvayet //
RPSudh, 5, 78.2 rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā //
RPSudh, 5, 84.1 lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam /
RPSudh, 5, 105.1 bandhūkapuṣpasadṛśaṃ guru snigdhaṃ suśītalam /
RPSudh, 6, 10.2 susnigdhamuṣṇakaṭukaṃ dīpanaṃ kuṣṭhahāri tat //
RPSudh, 6, 12.2 kiṃcitpītā ca susnigdhā garadoṣavināśinī //
RPSudh, 6, 17.1 kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate /
RPSudh, 6, 34.2 saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca //
RPSudh, 7, 2.1 sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam /
RPSudh, 7, 3.2 dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam //
RPSudh, 7, 28.1 subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca /
RPSudh, 7, 45.2 susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu //
RPSudh, 7, 58.1 rāmaṭhaṃ lavaṇapaṃcakaṃ sadā kṣārayugmamapi cetsupeṣitam /
RPSudh, 8, 2.1 sukhaṇḍitaṃ hāriṇajaṃ viṣāṇaṃ rasena pācyaṃ jalajaṃbukasya /
RPSudh, 8, 6.1 pāradaṃ rasakagaṃdhatālakaṃ tutthaṭaṃkaṇayutaṃ suśodhitam /
RPSudh, 8, 11.2 arkavajripayasā subhāvayet saptavāramatha dantikāśṛtaiḥ //
RPSudh, 8, 35.2 dadhyannaṃ vā bhojayettakrayuktaṃ hanyād evaṃ cāgnimāndyaṃ sutīvram //
RPSudh, 10, 21.2 dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet //
RPSudh, 11, 6.2 ṣoḍaśāṃśena dātavyaṃ drute tāmraṃ suśodhite //
RPSudh, 11, 10.1 manaḥśilā padmanibhā raktā caiva suśobhanā /
RPSudh, 11, 26.2 indragopanibhaṃ grāhyaṃ tāpyasatvaṃ suśobhanam //
RPSudh, 11, 35.1 ahiripum ahitulyaṃ sāritaṃ sūtarāje balivasagiricūrṇaiḥ kāntapātre sudagdham /
RPSudh, 11, 35.2 suvihitaphaṇibhāgairhemagarbheṇa baddho bhujagajitarasendro vedhayellakṣavedhī //
RPSudh, 11, 46.1 svalpavarṇasuvarṇasya gadyāṇaikasya mudrikā /
RPSudh, 11, 68.1 vallamātraṃ tato dadyātsārdhaṭaṅke sutāmrake /
RPSudh, 11, 88.2 vajribhānupayasā subhāvitaṃ syānnarendra śubhatāraparvatam //
RPSudh, 11, 119.1 andhitaṃ tāmrapātreṇa mudritaṃ sudṛḍhaṃ kṛtam /
RPSudh, 12, 10.1 supācitaṃ vai mṛduvahninā tathā darvīpralepo'pi hi jāyate yathā /
RPSudh, 12, 11.0 lehe suśīte madhu bilvamātraṃ prātaḥ prabhakṣediha karṣamātram //
RPSudh, 12, 13.2 lehaṃ sujātaṃ khalu bhakṣayettat karṣapramāṇaṃ nitarāṃ prabhāte /
Rasaratnasamuccaya
RRS, 1, 37.1 sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīśca tatrāpi /
RRS, 1, 87.1 prathame rajasi snātāṃ hayārūḍhāṃ svalaṃkṛtām /
RRS, 2, 32.2 tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca //
RRS, 2, 86.2 svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam //
RRS, 2, 98.1 tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam /
RRS, 2, 104.2 sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam //
RRS, 2, 104.2 sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam //
RRS, 2, 124.2 dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /
RRS, 2, 134.1 anayā mudrayā taptaṃ tailamagnau suniścitam /
RRS, 3, 6.2 tadrajo 'tīva suśroṇi sugandhi sumanoharam //
RRS, 3, 7.2 tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare //
RRS, 3, 17.1 gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /
RRS, 3, 41.3 durjayā bahukālīnā pāmā kaṇḍuḥ suniścitam //
RRS, 3, 153.1 kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /
RRS, 4, 8.2 surakṣyāṇi sujātīni ratnānyuktāni siddhaye //
RRS, 4, 8.2 surakṣyāṇi sujātīni ratnānyuktāni siddhaye //
RRS, 4, 52.1 śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /
RRS, 4, 54.1 susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
RRS, 5, 6.1 visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
RRS, 5, 17.2 prativāpena kanakaṃ suciraṃ tiṣṭhati drutam //
RRS, 5, 44.1 susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /
RRS, 5, 122.1 bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi /
RRS, 5, 136.2 siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ //
RRS, 5, 151.2 lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam /
RRS, 5, 182.3 evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ //
RRS, 5, 189.1 grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ sudurjaram /
RRS, 5, 195.2 susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā //
RRS, 6, 13.1 tatra śālā prakartavyā suvistīrṇā manoramā /
RRS, 6, 14.2 atiguptaṃ suvistīrṇaṃ kapāṭārgalaśobhitam //
RRS, 6, 16.1 bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā /
RRS, 6, 18.2 talliṅgaṃ pūjayettatra suśubhairupacārakaiḥ //
RRS, 6, 28.1 sumuhūrte sunakṣatre candratārābalānvite /
RRS, 6, 28.1 sumuhūrte sunakṣatre candratārābalānvite /
RRS, 6, 30.1 pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe /
RRS, 6, 34.1 aśvatthapattrasadṛśayonideśasuśobhitā /
RRS, 6, 41.2 kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam //
RRS, 7, 2.1 yakṣatryakṣasahasrākṣadigvibhāge suśobhane /
RRS, 7, 2.2 nānopakaraṇopetāṃ prākāreṇa suśobhitām //
RRS, 7, 5.2 sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām //
RRS, 7, 8.1 kaṇḍaṇī peṣaṇī svalpā droṇīrūpāśca vartulāḥ /
RRS, 8, 5.2 suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate //
RRS, 8, 57.0 pratīvāpādikaṃ kāryaṃ drute lohe sunirmale //
RRS, 8, 87.1 susiddhabījadhātvādijāraṇena rasasya hi /
RRS, 9, 10.1 jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /
RRS, 9, 28.1 mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham /
RRS, 9, 29.1 suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ /
RRS, 9, 34.1 bhāṇḍe vitastigambhīre vālukāsupratiṣṭhitā /
RRS, 9, 80.0 nirudgārau sumasṛṇau kāryau putrikayā yutau //
RRS, 9, 84.1 mardakaś cipiṭo 'dhastāt sugrāhaśca śikhopari /
RRS, 10, 23.2 dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //
RRS, 10, 34.2 dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //
RRS, 10, 47.2 neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham //
RRS, 10, 63.2 yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //
RRS, 11, 28.2 sudine śubhanakṣatre rasaśodhanamārabhet //
RRS, 11, 66.1 suśodhito rasaḥ samyagāroṭa iti kathyate /
RRS, 11, 74.1 kajjalī rasagandhotthā suślakṣṇā kajjalopamā /
RRS, 11, 107.1 karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena /
RRS, 11, 107.1 karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena /
RRS, 11, 114.1 kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam /
RRS, 11, 115.1 kākodumbarikāyā dugdhena subhāvito hiṅguḥ /
RRS, 12, 100.1 syād rasena samāyukto gandhakaḥ sumanoharaḥ /
RRS, 13, 51.1 sūtaḥ ṣoḍaśa tatsamo dinakarastasyārdhabhāgo baliḥ sindhustasya samaḥ susūkṣmamṛditaḥ ṣaṭ pippalī cūrṇitaḥ /
RRS, 14, 68.1 niṣkau dvau tutthabhāgasya rasād ekaṃ susaṃskṛtāt /
RRS, 15, 8.1 mṛdvagninā pacetsthālyāṃ sarvaṃ yāvatsupiṇḍitam /
RRS, 15, 82.1 devadālyāśca bījāni saindhavena sucūrṇitaḥ /
RRS, 16, 5.1 suślakṣṇatīkṣṇacūrṇaṃ tu rasendrasamabhāgikam /
Rasaratnākara
RRĀ, R.kh., 1, 31.1 raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam /
RRĀ, R.kh., 2, 2.2 śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ /
RRĀ, R.kh., 2, 8.1 suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam /
RRĀ, R.kh., 4, 9.1 śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet /
RRĀ, R.kh., 4, 22.1 kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛnmayīṃ dṛḍhām /
RRĀ, R.kh., 4, 39.3 apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā //
RRĀ, R.kh., 7, 23.2 lohapātre pacettāvadyāvatpātraṃ sulohitam //
RRĀ, R.kh., 8, 68.2 ūrdhve dattvā niruddhyāya dhmātairgrāhyaṃ suśītalam //
RRĀ, R.kh., 9, 56.1 lauhatulyā śivā yojyā supakvenaivāvatārayet /
RRĀ, R.kh., 10, 3.1 sutaptaṃ vastrapūtaṃ ca pātayet tailamāharet /
RRĀ, Ras.kh., 1, 2.1 athātaḥ sampravakṣyāmi dehasiddhiṃ suśobhanām /
RRĀ, Ras.kh., 1, 12.1 kākinīṃ strīṃ bhajen nityaṃ svānukūlāṃ suyauvanām /
RRĀ, Ras.kh., 2, 128.1 suśuddhaṃ śvetavaikrāntaṃ saptāhaṃ bhāvyamātape /
RRĀ, Ras.kh., 3, 8.1 hemnā suveṣṭitā samyagvayaḥstambhakarī parā /
RRĀ, Ras.kh., 3, 19.2 kṛṣṇāṣṭamyāṃ samādāya sahadevīṃ su cūrṇayet //
RRĀ, Ras.kh., 3, 221.2 dehasya dārḍhyakaraṇe guṭikāprayogāḥ proktāḥ paraṃ śivakarāḥ satataṃ susiddhyai //
RRĀ, Ras.kh., 5, 63.2 saptāhaṃ vajradugdhena suśvetān bhāvayettilān //
RRĀ, Ras.kh., 5, 66.1 tallepena tu romāṇi suśuklāni bhavanti hi /
RRĀ, Ras.kh., 6, 60.1 bhāgatrayaṃ tu yatpūrvaṃ pṛthakcūrṇaṃ surakṣitam /
RRĀ, Ras.kh., 8, 141.2 kṛttikāyāṃ supūrṇāyāṃ kṛtvā pūjāṃ samāharet //
RRĀ, Ras.kh., 8, 150.1 tasyottare suvikhyāta umāparvata uttamaḥ /
RRĀ, V.kh., 1, 7.1 rasībhavanti lohāni dehā api susevanāt /
RRĀ, V.kh., 1, 24.2 tatra śālā prakartavyā suvistīrṇā manoramā //
RRĀ, V.kh., 1, 26.1 atiguptaṃ suvistīrṇakapāṭārgalabhūṣitam /
RRĀ, V.kh., 1, 27.2 bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā //
RRĀ, V.kh., 1, 30.1 talliṅgaṃ pūjayettatra suśubhair upacārakaiḥ /
RRĀ, V.kh., 1, 40.1 sumuhūrte sunakṣatre candratārābalānvite /
RRĀ, V.kh., 1, 40.1 sumuhūrte sunakṣatre candratārābalānvite /
RRĀ, V.kh., 1, 42.1 pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe /
RRĀ, V.kh., 1, 49.2 susnātam abhiṣiñceta vimalaiḥ kalaśodakaiḥ //
RRĀ, V.kh., 1, 52.1 kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam /
RRĀ, V.kh., 1, 52.3 kṛtvātha praviśecchālāṃ śubhāṃ liptāṃ suvedikām //
RRĀ, V.kh., 1, 76.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //
RRĀ, V.kh., 2, 34.1 etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam /
RRĀ, V.kh., 3, 35.1 piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam /
RRĀ, V.kh., 3, 46.2 punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam //
RRĀ, V.kh., 4, 1.1 samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /
RRĀ, V.kh., 4, 55.1 susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā /
RRĀ, V.kh., 4, 60.3 sahasrāṃśe dhṛte śare vedhe datte sukāñcanam //
RRĀ, V.kh., 4, 64.1 vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /
RRĀ, V.kh., 4, 98.2 śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam //
RRĀ, V.kh., 4, 132.1 vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /
RRĀ, V.kh., 5, 19.1 bhāvayetsaptavārāṇi rājāvartaṃ sucūrṇitam /
RRĀ, V.kh., 6, 1.1 nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam /
RRĀ, V.kh., 6, 28.2 śuddhanāgapalaikena mūṣā kāryā suvartulā //
RRĀ, V.kh., 6, 36.1 evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam /
RRĀ, V.kh., 6, 53.2 marditaṃ lepayettena tāmrapātraṃ suśodhitam //
RRĀ, V.kh., 7, 38.2 evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam //
RRĀ, V.kh., 8, 95.1 athavā tāmrapatrāṇi sutaptāni niṣecayet /
RRĀ, V.kh., 8, 98.1 suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam /
RRĀ, V.kh., 8, 115.1 samyaṅ mṛdvastraliptāyāṃ suśuṣkāyāṃ pacettataḥ /
RRĀ, V.kh., 8, 144.1 abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /
RRĀ, V.kh., 9, 1.1 vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena /
RRĀ, V.kh., 9, 1.2 yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt //
RRĀ, V.kh., 9, 61.2 supakvabhānupatraistu liptapatrāṇi veṣṭayet //
RRĀ, V.kh., 10, 9.1 lohasya kuṭyamānasya sutaptasya dalāni vai /
RRĀ, V.kh., 12, 28.2 gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam //
RRĀ, V.kh., 12, 37.1 sādhakānāṃ sudhīrāṇām iha loke paratra ca /
RRĀ, V.kh., 12, 78.2 vacā nimbaṃ dhūmasāraṃ kāsīsaṃ ca sucūrṇitam //
RRĀ, V.kh., 13, 19.2 ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam //
RRĀ, V.kh., 13, 34.1 suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit /
RRĀ, V.kh., 14, 1.1 sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena /
RRĀ, V.kh., 14, 9.1 hastenaiva bhavedyāvat sudhautaṃ pāradaṃ punaḥ /
RRĀ, V.kh., 15, 50.2 asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam /
RRĀ, V.kh., 15, 80.2 iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet //
RRĀ, V.kh., 15, 100.2 bhāgāḥ surañjitasyaiva cūrṇīkṛtvātha dvaṃdvayet //
RRĀ, V.kh., 15, 108.1 suśuddhaṃ nāgacūrṇaṃ tu pūrvavaccābhiṣekitam /
RRĀ, V.kh., 16, 8.3 tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam //
RRĀ, V.kh., 16, 42.1 raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam /
RRĀ, V.kh., 16, 71.1 śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt /
RRĀ, V.kh., 16, 95.1 suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat /
RRĀ, V.kh., 16, 98.1 suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat /
RRĀ, V.kh., 17, 55.2 etatsarvaṃ cūrṇayitvā sutapte kāṃtacūrṇake /
RRĀ, V.kh., 17, 55.3 vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam //
RRĀ, V.kh., 17, 73.2 tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //
RRĀ, V.kh., 18, 167.1 sudagdhāṃ śaṅkhanābhiṃ tu mātuliṃgarasairdinam /
RRĀ, V.kh., 18, 167.2 mardayellolayettena muktācūrṇaṃ suśobhanam //
RRĀ, V.kh., 19, 1.1 saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /
RRĀ, V.kh., 19, 1.2 ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //
RRĀ, V.kh., 19, 4.1 kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet /
RRĀ, V.kh., 19, 6.1 varṣopalāstu tenaiva lālayitvā supācite /
RRĀ, V.kh., 19, 9.2 kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet //
RRĀ, V.kh., 19, 14.1 tatsarvaṃ pācayedyāmam avatārya surakṣayet /
RRĀ, V.kh., 19, 16.1 tatsarvaṃ pācayedyāmamavatārya surakṣayet /
RRĀ, V.kh., 19, 18.1 sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam /
RRĀ, V.kh., 19, 21.1 chidraṃ kṛtvā nibadhyātha suśubhre vastrakhaṇḍake /
RRĀ, V.kh., 19, 21.2 suśubhraistaṇḍulaiḥ sārdhaṃ kaṇḍayet tadulūkhale //
RRĀ, V.kh., 19, 23.1 mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet /
RRĀ, V.kh., 19, 39.2 supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet //
RRĀ, V.kh., 19, 42.2 kṣiptvā cālyamayodarvyā hyavatārya suśītalam //
RRĀ, V.kh., 19, 51.2 tataḥ suśītalaṃ kṛtvā jalena cālayetpunaḥ //
RRĀ, V.kh., 19, 87.2 jalatulyaṃ pūrvatailaṃ miśrayet tatsuśītalam //
RRĀ, V.kh., 19, 131.3 drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet //
RRĀ, V.kh., 19, 136.1 kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni /
RRĀ, V.kh., 19, 138.1 mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet /
RRĀ, V.kh., 20, 18.2 unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam //
RRĀ, V.kh., 20, 92.1 vasubhaṭṭarasenātha tridhā siñcet sutāpitam /
RRĀ, V.kh., 20, 98.2 tāraṃ tajjāyate svarṇaṃ suśuddhā baddharītikā //
RRĀ, V.kh., 20, 111.1 tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam /
RRĀ, V.kh., 20, 112.1 vasubhadrarasenātha tridhā siñcya sutāpitam /
Rasendracintāmaṇi
RCint, 2, 19.2 yathecchamacchaiḥ sumanovicārair vicakṣaṇāḥ pallavayantu bhūyaḥ //
RCint, 3, 5.1 sūtaṃ rahasyanilaye sumuhūrte vidhorbale /
RCint, 3, 5.2 khalve pāṣāṇaje lohe sudṛḍhe sārasambhave //
RCint, 3, 132.2 vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //
RCint, 3, 186.2 phalasiddhiḥ kutastasya subījasyoṣare yathā //
RCint, 6, 42.3 paṅkāyamānaṃ puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim //
RCint, 6, 55.2 matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //
RCint, 7, 4.1 citramutpalakandābhaṃ supiṣṭaṃ saktuvadbhavet /
RCint, 7, 16.2 mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ /
RCint, 7, 103.1 agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam /
RCint, 7, 105.3 suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet //
RCint, 7, 106.2 urūvūkasya tailena tataḥ kuryātsucakrikām //
RCint, 7, 123.1 supakvabhānupatrāṇāṃ rasamādāya dhārayet /
RCint, 8, 8.2 yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati //
RCint, 8, 20.2 śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ //
RCint, 8, 21.1 tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca /
RCint, 8, 25.2 mānahāniṃ karotyeṣa pramadānāṃ suniścitam //
RCint, 8, 104.2 subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt //
RCint, 8, 154.1 pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve /
RCint, 8, 165.2 tāvaddahenna yāvannīlo'gnirdṛśyate suciram //
RCint, 8, 167.2 suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam //
RCint, 8, 193.1 kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /
RCint, 8, 208.1 nihanti sannipātotthān gadān ghorān sudāruṇān /
RCint, 8, 210.2 galaśothamantravṛddhimatisāraṃ sudāruṇam //
RCint, 8, 227.1 vātapittakaphaghnaistu niryūhais tat subhāvitam /
RCint, 8, 260.2 suguptaḥ kathitaḥ sūtaḥ siddhayogeśvarābhidhaḥ //
Rasendracūḍāmaṇi
RCūM, 3, 2.1 yakṣarājasahasrākṣadigvibhāge suśobhane /
RCūM, 3, 2.2 nānopakaraṇopetāṃ prākāreṇa suśobhitām //
RCūM, 3, 6.1 sattvapātanakoṣṭhīṃ ca gārakoṣṭhīṃ suśobhanām /
RCūM, 3, 6.2 bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇīsvanekaśaḥ //
RCūM, 4, 6.2 suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate //
RCūM, 4, 78.2 pratīvāpādikaṃ kāryaṃ drutalohe sunirmale //
RCūM, 4, 104.1 susiddhabījadhātvādijāraṇena rasasya hi /
RCūM, 5, 10.1 mardakaścipiṭo'dhastāt sugrahaśca śikhopari /
RCūM, 5, 39.2 sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //
RCūM, 5, 64.1 prādeśamātranalikā mṛdāliptasusaṃdhikā /
RCūM, 5, 118.2 dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //
RCūM, 5, 129.2 dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //
RCūM, 5, 144.2 neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham //
RCūM, 5, 161.2 yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //
RCūM, 10, 26.1 triphalāmuṇḍikābhṛṅgapathyānīlīsumūlakaiḥ /
RCūM, 10, 75.1 dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /
RCūM, 10, 83.2 anayā mudrayā taptaṃ tailamagnau suniścitam //
RCūM, 10, 91.1 etatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam /
RCūM, 10, 98.1 sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam /
RCūM, 10, 140.2 svataḥ suśītaṃ paricūrṇya samyag vallonmitaṃ khaṇḍaviḍaṅgayuktam //
RCūM, 11, 30.2 durjayā bahukālīnā pāmā kaṇḍūḥ suniścitam //
RCūM, 12, 3.2 sulakṣmāṇi sujātīni ratnānyuktāni siddhaye //
RCūM, 12, 3.2 sulakṣmāṇi sujātīni ratnānyuktāni siddhaye //
RCūM, 12, 47.1 kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /
RCūM, 12, 48.2 susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
RCūM, 12, 64.2 suprasanne mahādeve drutiḥ kasya na sidhyati //
RCūM, 12, 67.2 suratnamabravīt somo neti yadguṇitaṃ guṇī //
RCūM, 13, 1.1 sujātiguṇamāṇikyabhasma karṣamitaṃ śubham /
RCūM, 13, 77.1 dhṛtāni vā tāni samarcitāni sujātiyuktāni ca saṃstutāni /
RCūM, 14, 5.1 visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
RCūM, 14, 42.1 susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /
RCūM, 14, 87.1 rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /
RCūM, 14, 110.1 bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi /
RCūM, 14, 123.2 balyaṃ vṛṣyaṃ suputrīyaṃ maṅgalyaṃ dīpanaṃ param //
RCūM, 14, 162.2 susnigdhā masṛṇāṅgī ca rītikā tādṛśī śubhā //
RCūM, 14, 200.2 sārdhahastapravistāre nimne garte sugarttake //
RCūM, 15, 66.1 sarvairyuktā vividhavidhibhiḥ saṃskṛtībhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī /
RCūM, 15, 66.2 tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //
RCūM, 16, 91.2 karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram //
Rasendrasārasaṃgraha
RSS, 1, 9.1 antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ /
RSS, 1, 14.2 raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam //
RSS, 1, 18.2 sulauhapāṣāṇasamudbhave'smin dṛḍhe ca vedāṅguligarbhamātre //
RSS, 1, 19.1 sutaptakhalle nijamantrayuktāṃ vidhāya rakṣāṃ sthirasārabuddhiḥ /
RSS, 1, 56.1 gandhakena rasaṃ prājñaḥ sudṛḍhaṃ mardayed bhiṣak /
RSS, 1, 62.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācaghaṭe nidadhyāt //
RSS, 1, 63.1 saṃrudhya mṛtkarpaṭakair ghaṭīṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca dattvā /
RSS, 1, 117.3 vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ //
RSS, 1, 118.2 rūpaṃ balaṃ vīryasukhaṃ nihanti tasmātsuśuddho viniyojanīyaḥ //
RSS, 1, 125.1 gaṃdhaścātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadarpadalano dīptānalaḥ pācanaḥ /
RSS, 1, 141.1 supraśastaṃ kaṭhorāṅgaṃ guru kajjalasannibham /
RSS, 1, 175.1 tālakaṃ kaṇaśaḥ kṛtvā suśuddhaṃ haṇḍikāntare /
RSS, 1, 187.2 nāsāsyasambhavān rogān kṣatān hanti sudāruṇān /
RSS, 1, 199.2 tridhā supuṭitaṃ śuddhaṃ vāntibhrāntivivarjitam //
RSS, 1, 252.1 suśuddhaṃ pāradaṃ dattvā kuryādyatnena pīṭhikām /
RSS, 1, 259.1 dagdhottīrṇaṃ suśītaṃ yannirmalaṃ kundasannibham /
RSS, 1, 275.2 pakvāyamānaṃ puṭayetsuyuktvā vāntyādikaṃ yāvad upaiti śāntim //
RSS, 1, 276.2 nirguṇḍyambu himaṃ rasendrakalitaṃ dugdhājyagandhena tattulyenātha mṛtaṃ bhavetsupuṭitaṃ pañcāmṛtena tridhā //
RSS, 1, 311.1 sthālīpāke susampakvaṃ prakṣālya svacchavāriṇā /
RSS, 1, 313.1 yathā yathā pradīyante puṭāḥ subahuśo yadi /
RSS, 1, 338.1 kuṇḍastho bhasmanācchanna ākraṣṭavyaḥ suśītalaḥ /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 4.1 natvā mataṃgabharatapramukhān sugītasaṃgītaśastranipuṇāñjayadevavācām /
Rasādhyāya
RAdhy, 1, 113.3 svinnastryahe tuṣajale'thabhavetsudīptaḥ //
RAdhy, 1, 127.2 lohāgre bhramatho śālasudagdhaṃ varṣayet tathā //
RAdhy, 1, 280.1 nisāhāyāṃ ca saṃvartya susūkṣmā vaḍhavāikā /
RAdhy, 1, 315.2 suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet //
RAdhy, 1, 381.2 susūkṣmāścandanākārāḥ svedayettadrasena ca //
RAdhy, 1, 404.2 piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam //
RAdhy, 1, 434.2 gālayet sudṛḍhaṃ paścātsamuttārayati śṛtān //
RAdhy, 1, 438.1 ṣaḍbhirmāsaiḥ sa jāyeta sutejā nirmalo'kṣayaḥ /
RAdhy, 1, 442.1 hemapatrāṇi tenaiva lepayet sudṛḍhāni ca /
RAdhy, 1, 445.1 artayitvā ca taṃ ṣoṭaṃ cūrṇaṃ kāryaṃ susūkṣmakam /
RAdhy, 1, 464.2 guṭīṃ jñānaphalāṃ vakṣye dvipañcāśatsuvallikā //
RAdhy, 1, 473.2 niṣpannā guṭikā kāryā dvipañcāśatsuvallikā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 33.2, 1.0 ekaṃ palaṃ suniṣpannaśvetaloṣṭajīkakasya catuḥṣaṣṭipalāni ca pāradasyobhayaṃ saṃmelya khalve kṣiptvā praharamekaṃ mardayet //
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 137.2, 13.0 tadā daśavarṇaṃ suvarṇaṃ suvarṇaṃ bhavati //
RAdhyṬ zu RAdhy, 374.2, 7.0 evamekaviṃśatidināni nirantaraṃ gandhakavāriṇā siktaḥ susūto niṣpadyate baddhaḥ ṣoṭaśca bhavati //
RAdhyṬ zu RAdhy, 413.2, 1.0 vyāghramadanākhyakodravānāṃ setikāṃ piṣṭvā tanmadhyānmāṇakadvayaṃ susūkṣmacūrṇamādāya sthālyāṃ kṣiptvopari kāṃjikaṃ tathā jalaṃ cākaṇṭhaṃ kṣipet //
Rasārṇava
RArṇ, 1, 24.2 teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham //
RArṇ, 1, 46.1 rasavidyā parā vidyā trailokye 'pi sudurlabhā /
RArṇ, 2, 12.1 ādau parīkṣayeddevi sādhakān susamāhitān /
RArṇ, 2, 33.1 lakṣamantraṃ japedyā tu jāyate sā sulakṣaṇā /
RArṇ, 2, 40.2 sugupte suṣame sthāne sarvabādhāvivarjite //
RArṇ, 2, 100.1 samānīya kumārīṃ tu kumāraṃ vā suśobhanam /
RArṇ, 3, 17.2 evaṃ sukarmasaṃyogaṃ kurute khecarīkulam //
RArṇ, 4, 18.1 suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /
RArṇ, 4, 23.1 mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam /
RArṇ, 4, 39.2 dravyanirvāhaṇe sā ca vādikaiḥ supraśasyate //
RArṇ, 4, 60.1 sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ /
RArṇ, 6, 14.1 dhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat /
RArṇ, 6, 25.1 apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam /
RArṇ, 6, 63.2 yantrahaste susambadhya khoṭakaṃ ca śilātale //
RArṇ, 6, 72.1 śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ /
RArṇ, 6, 106.2 susvinnā iva jāyante mṛdutvamupajāyate //
RArṇ, 7, 8.2 sattvaṃ muñcati sudhmātaṃ ṭaṅkakaṅkuṣṭhamoditam //
RArṇ, 7, 12.1 kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe /
RArṇ, 7, 52.1 kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /
RArṇ, 7, 60.2 tadrajo'tīva suśroṇi sugandhi sumanoharam //
RArṇ, 7, 61.2 tatra tyaktvā tu tadvāsaḥ susnātā kṣīrasāgare //
RArṇ, 7, 77.2 dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt //
RArṇ, 7, 121.2 prativāpena kanakaṃ suciraṃ tiṣṭhati drutam //
RArṇ, 7, 125.1 śarāvayugalāntaḥsthaṃ sudṛḍhaṃ paridhāmitam /
RArṇ, 8, 25.3 kṣīratailena sudhmātaṃ hemābhraṃ milati priye //
RArṇ, 8, 33.1 etatpraliptamūṣāyāṃ sudhmātās tīvravahninā /
RArṇ, 8, 46.1 rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari /
RArṇ, 8, 84.2 vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //
RArṇ, 11, 109.1 sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ /
RArṇ, 11, 132.1 sudagdhaśaṅkhanābhiśca mātuluṅgarasaplutaḥ /
RArṇ, 11, 176.3 evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet //
RArṇ, 12, 27.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 36.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RArṇ, 12, 52.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 54.2 anale dhāmayettat tu sutaptajvalanaprabham //
RArṇ, 12, 58.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 65.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 123.2 bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam //
RArṇ, 12, 151.2 caṇakasyeva pattrāṇi suprasūtāni lakṣayet //
RArṇ, 12, 167.0 bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam //
RArṇ, 12, 168.2 pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ /
RArṇ, 12, 194.2 candrodakaṃ tu saṃgṛhya mantrayuktaṃ sumantritam /
RArṇ, 12, 365.1 girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ /
RArṇ, 12, 365.2 ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //
RArṇ, 12, 366.1 lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ /
RArṇ, 12, 366.2 vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //
RArṇ, 12, 368.2 sujanasamayapātā dharmadīkṣānumātā hariharamagabhīraḥ sūryasomābdhidhīraḥ //
RArṇ, 13, 4.1 sumukho nirmukho dhatte sampūrṇottamalakṣaṇe /
RArṇ, 13, 5.1 sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ /
RArṇ, 13, 19.1 jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam /
RArṇ, 14, 5.1 vyomavallīrasaṃ kāntaṃ ṭaṅkaṇaṃ ca sucūrṇitam /
RArṇ, 14, 37.0 punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //
RArṇ, 14, 154.2 susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te //
RArṇ, 15, 10.2 sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ //
RArṇ, 15, 12.2 ādau susvinnam ādāya pale palaśataṃ kṣipet //
RArṇ, 15, 63.1 sutapte lohapātre ca kṣipecca palapūrṇakam /
RArṇ, 15, 132.2 khoṭastu jāyate devi sudhmātaḥ khadirāgninā //
RArṇ, 15, 171.2 sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet //
RArṇ, 15, 190.1 dvipadīrajasā mūtraṃ suślakṣṇaṃ tacca mardayet /
RArṇ, 16, 99.0 punaranyaṃ pravakṣyāmi paṭṭabandhaṃ sudurlabham //
RArṇ, 17, 28.1 pītakṛṣṇāruṇagaṇaṃ yathālābhaṃ sucūrṇitam /
RArṇ, 18, 143.2 rasāyane sujīrṇe tu tena sarvaṃ vidhīyate //
RArṇ, 18, 213.2 ṣaṭsaṃguṇitapiṇḍaṃ syāt tāmrapātraṃ suśobhanam /
RArṇ, 18, 217.2 sudurlabhaṃ vijānīyāt siddhirūpaṃ niyojayet //
RArṇ, 18, 222.1 śatayojanavistīrṇaghaṇṭārāvaṃ supūjitam /
Ratnadīpikā
Ratnadīpikā, 1, 17.1 sutīkṣṇādhāram aṣṭāstraṃ sarvatoraśmicikkaṇam /
Ratnadīpikā, 1, 50.2 napuṃsakāḥ svalpavīryāḥ pramadā kāmukāḥ sattvavarjitāḥ //
Ratnadīpikā, 1, 57.2 sa bahyabhūtasaṃbhinnaṃ bhagnaṃ koṇaṃ suvartulam //
Ratnadīpikā, 2, 5.2 suvṛttaṃ suprabhaṃ tuṅgaṃ muktāratnaṃ praśasyate //
Ratnadīpikā, 2, 6.1 śītalaṃ prāṇadaṃ śuklaṃ guru svacchaṃ sunirmalam /
Ratnadīpikā, 2, 6.2 tejo'dhikaṃ suvṛttaṃ ca mauktikaṃ guṇavattaram //
Ratnadīpikā, 3, 4.2 ratnaṃ śvetaṃ bhavedvipraḥ suraktaṃ kṣatriyaḥ śrutaḥ //
Ratnadīpikā, 3, 12.1 muktāphalaṃ komalaṃ ca sunīlaṃ śvetaraktakam /
Ratnadīpikā, 4, 14.2 payomadhye kṣipennīlaṃ sunīlaṃ tatpayo bhavet //
Rājanighaṇṭu
RājNigh, 2, 34.2 strī durbalā svalpaguṇā guṇāḍhyā strīṣv eva na kvāpi napuṃsakaḥ syāt //
RājNigh, Guḍ, 118.2 balyaṃ kāsāmadoṣaghnaṃ dvitīyaṃ svalpavīryadam //
RājNigh, Guḍ, 147.2 sulalitapadasargaṃ varganāmnā ca vaidyaḥ sadasi bahuvilāsaṃ vyāsavad vyātanotu //
RājNigh, Parp., 26.2 mahāmedābhidhaḥ kando latājātaḥ supāṇḍuraḥ /
RājNigh, Parp., 32.1 ṛddhir vṛddhiś ca madhurā susnigdhā tiktaśītalā /
RājNigh, Parp., 129.2 bhūpāṭalī kaṭūṣṇā ca pārade suprayojikā //
RājNigh, Pipp., 20.2 āmā bhaved guṇāḍhyā tu śuṣkā svalpaguṇā smṛtā //
RājNigh, Pipp., 189.1 gavayakṣīrajaṃ kṣīraṃ susnigdhaṃ śītalaṃ laghu /
RājNigh, Pipp., 189.2 sugandhi drāvakaṃ śubhram anyat svalpaguṇaṃ smṛtam //
RājNigh, Pipp., 207.1 alaktakaḥ sutiktoṣṇaḥ kaphavātāmayāpahaḥ /
RājNigh, Pipp., 242.1 suśvetaṃ ṭaṅkaṇaṃ snigdhaṃ kaṭūṣṇaṃ kaphavātanut /
RājNigh, Śat., 84.1 mahānīlī guṇāḍhyā syād raṅgaśreṣṭhā suvīryadā /
RājNigh, Mūl., 51.2 vṛṣyaś ca medhāsvaravarṇacakṣuṣyāsthisaṃdharbhānakaraḥ sutīkṣṇaḥ //
RājNigh, Mūl., 98.1 mālākandaḥ sutīkṣṇaḥ syāt gaṇḍamālāvināśakaḥ /
RājNigh, Mūl., 117.2 śvetā svalpaguṇopetā aparā ca rasāyanī //
RājNigh, Mūl., 118.2 gulucchakando madhuraḥ suśītalo vṛṣyapradas tarpaṇadāhanāśanaḥ //
RājNigh, Mūl., 123.1 vāstukaṃ tu madhuraṃ suśītalaṃ kṣāram īṣad amlaṃ tridoṣajit /
RājNigh, Mūl., 129.1 śvetacillī sumadhurā kṣārā ca śiśirā ca sā /
RājNigh, Mūl., 153.1 jīvaśākaḥ sumadhuro bṛṃhaṇo vastiśodhanaḥ /
RājNigh, Mūl., 163.1 kumbhatumbī sumadhurā śiśirā pittahāriṇī /
RājNigh, Mūl., 166.1 tumbī sumadhurā snigdhā pittaghnī garbhapoṣakṛt /
RājNigh, Mūl., 186.1 kāravallī sutiktoṣṇā dīpanī kaphavātajit /
RājNigh, Mūl., 199.1 bālaṃ ḍāṅgarikaṃ phalaṃ sumadhuraṃ śītaṃ ca pittāpahaṃ tṛṣṇādāhanibarhaṇaṃ ca rucikṛt saṃtarpaṇaṃ puṣṭidam /
RājNigh, Mūl., 208.2 saṃtāpamūrchāpaharaṃ sutṛptidaṃ vātaprakopāya ghanaṃ tu sevitam //
RājNigh, Śālm., 83.1 śaradvayaṃ syān madhuraṃ sutiktaṃ koṣṇaṃ kaphabhrāntimadāpahāri /
RājNigh, Śālm., 134.2 vaṃśapattrī sumadhurā śiśirā pittanāśanī /
RājNigh, Prabh, 41.1 aśmantakaḥ syān madhuraḥ kaṣāyaḥ suśītalaḥ pittaharaḥ pramehajit /
RājNigh, Prabh, 123.2 kauśikyo 'jakṣīranāśaś ca sūktas tiktoṣṇo 'yaṃ pittakṛd vātahārī //
RājNigh, Kar., 99.2 surūpaṃ tu sugandhāḍhyaṃ svarṇayūthyā viśeṣataḥ //
RājNigh, Āmr, 20.2 supakvāḥ svādumādhuryāḥ puṣṭivīryabalapradāḥ //
RājNigh, Āmr, 33.1 panasaṃ madhuraṃ supicchilaṃ guru hṛdyaṃ balavīryavṛddhidam /
RājNigh, Āmr, 46.1 suvarṇamocā madhurā himā ca svalpāśane dīpanakāriṇī ca /
RājNigh, Āmr, 72.2 vṛṣyā sthaulyakarī hṛdyā susnigdhā mehanāśakṛt //
RājNigh, Āmr, 107.2 dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakalākelidakṣān vidhatte //
RājNigh, Āmr, 114.1 pippalaḥ sumadhuras tu kaṣāyaḥ śītalaś ca kaphapittavināśī /
RājNigh, Āmr, 129.1 audumbaraṃ phalam atīva himaṃ supakvaṃ pittāpahaṃ ca madhuraṃ śramaśophahāri /
RājNigh, Āmr, 141.1 rājabadaraḥ sumadhuraḥ śiśiro dāhārtipittavātaharaḥ /
RājNigh, Āmr, 220.1 alābunābhir vijayā suvṛttā rohiṇī matā /
RājNigh, Āmr, 220.2 svalpatvak pūtanā jñeyā sthūlamāṃsāmṛtā smṛtā //
RājNigh, Āmr, 252.1 nāmnānyāmlasarā sutīkṣṇamadhurā rucyā himā dāhanut pittodrekaharā sudīpanakarī balyā mukhāmodinī /
RājNigh, Āmr, 252.1 nāmnānyāmlasarā sutīkṣṇamadhurā rucyā himā dāhanut pittodrekaharā sudīpanakarī balyā mukhāmodinī /
RājNigh, 12, 9.1 śreṣṭhaṃ koṭarakarparopakalitaṃ sugranthi sadgauravaṃ chede raktamayaṃ tathā ca vimalaṃ pītaṃ ca yad dharṣaṇe /
RājNigh, 12, 65.2 svaccham īṣat haridrābhaṃ śubhraṃ tan madhyamaṃ smṛtam sudṛḍhaṃ śubhrarūkṣaṃ ca pulakaṃ bāhyajaṃ vadet //
RājNigh, 13, 17.2 sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam //
RājNigh, 13, 19.1 tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /
RājNigh, 13, 27.1 svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam /
RājNigh, 13, 31.1 śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī /
RājNigh, 13, 53.1 suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ /
RājNigh, 13, 148.1 snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca /
RājNigh, 13, 153.1 mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /
RājNigh, 13, 165.1 svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam /
RājNigh, 13, 170.1 sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /
RājNigh, 13, 170.1 sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /
RājNigh, 13, 207.2 kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam //
RājNigh, 13, 215.2 perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param //
RājNigh, Pānīyādivarga, 90.2 tridoṣahārī śamavīryadaśca subalyadāyī bahuvīryadāyī //
RājNigh, Kṣīrādivarga, 13.2 sukṣīṇadeheṣu ca pathyam uktaṃ sthūlājadugdhaṃ kila kiṃcidūnam //
RājNigh, Kṣīrādivarga, 43.1 āvikaṃ dadhi susnigdhaṃ kaphapittakaraṃ guru /
RājNigh, Śālyādivarga, 9.1 rājānnaṃ tu tridoṣaghnaṃ susnigdhaṃ madhuraṃ laghu /
RājNigh, Śālyādivarga, 108.1 madhuśarkarā surucyā madhurālpakaṣāyakā /
RājNigh, Śālyādivarga, 160.0 susnigdhamṛttikodbhūtaṃ dhānyam ojobalāvaham //
RājNigh, Māṃsādivarga, 72.1 śvetaṃ sukāyaṃ samadīrghavṛttaṃ niḥśalkakaṃ chāgalakaṃ vadanti /
RājNigh, Māṃsādivarga, 75.1 śuklāṅgas tāmrapakṣo yaḥ svalpāṅgaś cāvilāhvayaḥ /
RājNigh, Māṃsādivarga, 75.2 surucyo madhuro balyo guṇāḍhyo vīryapuṣṭidaḥ //
RājNigh, Māṃsādivarga, 77.1 vitastimānaḥ śvetāṅgaḥ sūkṣmaśalkaḥ sudīpanaḥ /
RājNigh, Siṃhādivarga, 40.0 sukulaḥ suvinītāśvaḥ kiśorasturagārbhakaḥ //
RājNigh, Siṃhādivarga, 40.0 sukulaḥ suvinītāśvaḥ kiśorasturagārbhakaḥ //
RājNigh, Siṃhādivarga, 156.2 samantabhadraḥ kṛṣṇastu svalpakṛṣṇaḥ subhadrakaḥ //
RājNigh, Rogādivarga, 34.2 viśvāsī ṛjur āstikaḥ sucarito dātā dayāluḥ śucir yaḥ syāt kāmam avañcakaḥ sa vikṛto mucyeta mṛtyorapi //
RājNigh, Rogādivarga, 48.2 svācāraḥ samadṛgdayālur akhalo yaḥ siddhamantrakramaḥ śāntaḥ kāmam alolupaḥ kṛtayaśā vaidyaḥ sa vidyotate //
RājNigh, Rogādivarga, 60.1 aṣṭāṅgajñaḥ suvaidyo hi kiyaddhīno yathāṅgataḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 19.2, 11.0 granthakāro hi śamane svalpabhojanam evānujajñe //
SarvSund zu AHS, Utt., 39, 57.2, 1.0 gokṣurakaḥ phalābhimukho mūlayutaś chāyāviśuṣkaḥ ślakṣṇacūrṇitaḥ svarasena subhāvitaḥ //
SarvSund zu AHS, Utt., 39, 71.2, 1.0 bhallātakāni suniṣpannāni grīṣme saṃgṛhya dhānyarāśau nidhāpayet //
SarvSund zu AHS, Utt., 39, 78.2, 1.0 suniṣpannāni bhallātakāni pākena paricyutānyāḍhakasaṃmitāni iṣṭikācūrṇakaṇair ghṛṣṭāni jalena prakṣālya mārutena saṃśoṣya na tv ātape tato jarjarāṇi jaladroṇe vipacet //
SarvSund zu AHS, Utt., 39, 78.2, 4.0 tacca khajaloḍanenaikībhūtaṃ dhānyamadhye saptarātraṃ suguptaṃ sthāpyam //
SarvSund zu AHS, Utt., 39, 81.2, 1.1 bhallātakāni tīkṣṇāni suniṣpannāni dahanatulyāni tāni yathāvidhi prayuktānyamṛtatulyāni bhavanti //
Skandapurāṇa
SkPur, 1, 20.1 dṛṣṭvā taṃ sumahātmānaṃ vyāso munimathāsthitam /
SkPur, 3, 11.1 mahatā yogatapasā yuktasya sumahātmanaḥ /
SkPur, 3, 22.1 prajārthaṃ yac ca te taptaṃ tapa ugraṃ suduścaram /
SkPur, 7, 9.1 imaṃ lokaṃ varāmbhobhiḥ pāvayitvā ca suprabhe /
SkPur, 7, 12.1 toyāmṛtasusampūrṇaṃ svarṇapadmopaśobhitam /
SkPur, 7, 15.2 anadan sumahānādaṃ nādayanto diśo daśa /
SkPur, 8, 12.2 ūcuḥ sarve susaṃrabdhā ilāputraṃ mahāmatim //
SkPur, 8, 19.2 somo no 'pahṛto devi kenāpi sudurātmanā /
SkPur, 8, 31.1 tasya madhye 'gnikūṭaṃ ca sumahaddīptim āsthitam /
SkPur, 9, 12.2 varaṃ brūta pradāsyāmi suniścintya sa ucyatām //
SkPur, 10, 23.3 uvācedaṃ susaṃrabdhā vacanaṃ vacanāraṇiḥ //
SkPur, 12, 24.3 nirbhayaḥ sarvalokeṣu cariṣyasi sunirvṛtaḥ //
SkPur, 12, 54.2 suniścitya mahāgrāha kṛtaṃ bālasya mokṣaṇam /
SkPur, 13, 12.1 pīnāṅgayaṣṭiḥ sukṛtāṅgahāras tejobalājñāsadṛśaprabhāvaḥ /
SkPur, 13, 17.1 śyāmāṅgayaṣṭiḥ suvicitraveṣaḥ sarvasragābaddhasugandhamālī /
SkPur, 13, 26.1 tataḥ pranṛttābhir athāpsarobhir gandharvasaṃghaiśca sugītaśabdaiḥ /
SkPur, 13, 27.2 sarvartupuṣpāṃ susugandhamālāṃ pragṛhya devī prasabhaṃ pratasthe //
SkPur, 13, 77.1 priyeṣu mānonnatamānasānāṃ suniścitānāmapi kāminīnām /
SkPur, 13, 113.1 śṛṅgāṇi tasya tu gireḥ karṇikāraiḥ supuṣpitaiḥ /
SkPur, 13, 118.1 nikāmapuṣpaiḥ suviśālaśākhaiḥ samucchritaiścampakapādapaiśca /
SkPur, 13, 122.1 tasyāpi ca ṛtostatra vāyavaḥ sumanoharāḥ /
SkPur, 15, 1.2 praviṣṭe bhavanaṃ deve sūpaviṣṭe varāsane /
SkPur, 15, 8.1 patnī tu karuṇaṃ tasya vilalāpa suduḥkhitā /
SkPur, 19, 7.3 mainākaṃ parvataṃ prāpya tapastepe suduścaram //
SkPur, 19, 9.2 kṣetraṃ supariśuddhaṃ ca svaputro yatra sambhavet //
SkPur, 20, 40.1 tāv abhyarcya yathānyāyaṃ śilādaḥ sumahātapāḥ /
SkPur, 20, 59.2 mayā varṣasahasreṇa tapastaptvā suduścaram /
SkPur, 22, 2.1 karābhyāṃ susukhābhyāṃ tu saṃgṛhya paramārtihā /
SkPur, 23, 4.2 ānayāmaḥ susaṃkruddhā daityānvā saha dānavaiḥ //
SkPur, 23, 24.1 mukuṭaṃ kāñcanaṃ caiva sukṛtaṃ viśvakarmaṇā /
SkPur, 25, 17.2 sadāhaṃ tava nandīśa sutuṣṭaḥ sagaṇeśvaraḥ /
SkPur, 25, 22.1 sthānaṃ śrīparvate cāsya bhaviṣyati supūjitam /
SkPur, 25, 22.2 bhṛgau tasmiṃśca yaḥ prāṇāṃstyakṣyate vai sudhārmikaḥ /
Smaradīpikā
Smaradīpikā, 1, 10.1 yena saṃvatsaro dṛṣṭaḥ sakṛt kāmaḥ susevitaḥ /
Smaradīpikā, 1, 16.1 mṛducapalasuśīlaḥ komalāṅgaḥ suveṣaḥ sakalaguṇanidhānaṃ satyavādī śaśo 'sau //
Smaradīpikā, 1, 16.1 mṛducapalasuśīlaḥ komalāṅgaḥ suveṣaḥ sakalaguṇanidhānaṃ satyavādī śaśo 'sau //
Smaradīpikā, 1, 19.1 vadati madhuravāṇīṃ raktanetraḥ suśīlaḥ calamatiratibhīruḥ śīghragāmī mṛgo 'sau //
Smaradīpikā, 1, 31.1 mṛdugamanasuśīlā nṛtyagītānuraktā sakalaguṇasuveṣā padminī padmagandhā //
Smaradīpikā, 1, 31.1 mṛdugamanasuśīlā nṛtyagītānuraktā sakalaguṇasuveṣā padminī padmagandhā //
Smaradīpikā, 1, 33.2 svalpāhārā sukeśī ca padmagandhā ca padminī //
Smaradīpikā, 1, 33.2 svalpāhārā sukeśī ca padmagandhā ca padminī //
Smaradīpikā, 1, 34.1 citriṇī yathā bhavati vipulakeśā nātidīrghā na kharvā tilakusumasunāsā snigdhadehotpalākṣī //
Smaradīpikā, 1, 37.1 snigdhāṅgī māṃsagandhā ca svalpakāmā kṛśodarī /
Smaradīpikā, 1, 38.1 dīrghākṛtidīrghasuvarṇanetrā dīrghādharā dīrghanitambabimbā /
Smaradīpikā, 1, 50.1 padminī svalpabhogā ca laghubhogā ca citriṇī /
Spandakārikā
SpandaKār, 1, 17.2 nityaṃ syāt suprabuddhasya tadādyante parasya tu //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 8.2 evametaditi jñeyaṃ nānyatheti suniścitam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 11.0 anaticiraṃ svalpakālam //
Tantrasāra
TantraS, 1, 16.0 svabhyastajñānamūlatvāt parapuruṣārthasya tatsiddhaye idam ārabhyate //
TantraS, 9, 14.0 nanu bhāvasya cet vedyatā svaṃ vapuḥ tat sarvān prati vedyatvaṃ vedyatvam api vedyam ity anavasthā tayā ca jagato 'ndhasuptatvaṃ suprakāśam eva tayā ca vedyatvāvedyatve viruddhadharmayoga iti doṣaḥ atra ucyate //
TantraS, 11, 9.0 sadgurus tu samastaitacchāstratattvajñānapūrṇaḥ sākṣāt bhagavadbhairavabhaṭṭāraka eva yogino 'pi svabhyastajñānatayaiva mocakatve tatra yogyatvasya saubhāgyalāvaṇyādimattvasyevānupayogāt //
TantraS, 18, 1.0 svabhyastajñāninaṃ sādhakatve gurutve vā abhiṣiñcet yataḥ sarvalakṣaṇahīno 'pi jñānavān eva sādhakatve anugrahakaraṇe ca adhikṛtaḥ na anyaḥ abhiṣikto 'pi //
Tantrāloka
TĀ, 1, 83.1 hṛdisthaṃ sarvadehasthaṃ svabhāvasthaṃ susūkṣmakam /
TĀ, 1, 181.2 gṛhītamiti suspaṣṭā niścayasya yataḥ prathā //
TĀ, 1, 203.1 tasyāṃ divi sudīptātmā niṣkampo 'calamūrtimān /
TĀ, 1, 224.1 dvaitaśāstre mataṅgādau cāpyetat sunirūpitam /
TĀ, 1, 248.1 etatkimiti mukhye 'smin etadaṃśaḥ suniścitaḥ /
TĀ, 1, 311.1 jananādivihīnatvaṃ mantrabhedo 'tha susphuṭaḥ /
TĀ, 3, 120.1 prakāśamātraṃ suvyaktaṃ sūrya ityucyate sphuṭam /
TĀ, 3, 181.2 pañcaviṃśakasaṃjñeyaprāgvadbhūmisusaṃsthitam //
TĀ, 3, 243.1 avibhāgasvaramayī yatra syāttatsurañjakam /
TĀ, 3, 264.1 tāstṛptāḥ svātmanaḥ pūrṇaṃ hṛdayaikāntaśāyinam /
TĀ, 3, 278.2 tattaddvāraniraṃśaikaghaṭasaṃvittisusthitaḥ //
TĀ, 3, 294.1 iti kathitamidaṃ suvistaraṃ paramaṃ śāmbhavamātmavedanam //
TĀ, 4, 24.1 bhavantyatisughorābhiḥ śaktibhiḥ pātitā yataḥ /
TĀ, 4, 180.1 kramākramakathātītaṃ saṃvittattvaṃ sunirmalam /
TĀ, 4, 218.2 tattve cetaḥ sthirīkāryaṃ suprasannena yoginā //
TĀ, 4, 234.1 anavacchinnavijñānavaiśvarūpyasunirbharaḥ /
TĀ, 5, 3.1 vikalpaḥ kasyacitsvātmasvātantryādeva susthiraḥ /
TĀ, 5, 59.2 tadvanmuhurlīnasṛṣṭabhāvavrātasunirbharām //
TĀ, 5, 78.1 tatra saṃvedanodārabindusattāsunirvṛtaḥ /
TĀ, 6, 27.2 mahāsandhyā tṛtīyā tu supraśāntātmikā sthitā //
TĀ, 6, 47.1 otaprotātmakaḥ prāṇastathāpītthaṃ na susphuṭaḥ /
TĀ, 6, 49.2 prāṇaḥ kandātprabhṛtyeva tathāpyatra na susphuṭaḥ //
TĀ, 6, 56.2 jyeṣṭhā tu suprabuddhānāṃ bubhutsūnāṃ ca raudrikā //
TĀ, 6, 79.2 yāvatyeva hi saṃvittiruditoditasusphuṭā //
TĀ, 6, 189.1 brahmādayo 'nāśritāntāḥ sevyante 'tra suyogibhiḥ /
TĀ, 6, 192.2 samastakāraṇollāsapade suvidite yataḥ //
TĀ, 6, 210.1 kālasaṃkhyā susūkṣmaikacāragā gaṇyate budhaiḥ /
TĀ, 8, 194.2 tadbhaktāstatra gacchanti tanmaṇḍalasudīkṣitāḥ //
TĀ, 8, 249.1 mūrtyaṣṭakopariṣṭāttu suśivā dvādaśoditāḥ /
TĀ, 8, 249.2 vāmādyekaśivāntāste kuṅkumābhāḥ sutejasaḥ //
TĀ, 8, 253.1 mūrtayaḥ suśivā vīro mahādevāṣṭakaṃ vapuḥ /
TĀ, 8, 295.2 hemābhāḥ susitāḥ kālatattve tu daśa te śivāḥ //
TĀ, 8, 360.2 mānāvṛteḥ suśuddhāvṛtpuratritayaśobhitā //
TĀ, 8, 361.1 suśuddhāvaraṇādūrdhvaṃ śaivamekapuraṃ bhavet /
TĀ, 8, 381.1 nivṛttyādeḥ susūkṣmatvād dharādyārabdhadehatā /
TĀ, 8, 421.2 rāge suhṛṣṭabhuvanaṃ guruśiṣyapuraṃ ca vitkalāyugale //
TĀ, 8, 423.2 suviśuddhiśivau mokṣadhuveṣisaṃbuddhasamayasauśivasaṃjñāḥ //
TĀ, 11, 4.1 kecidāhuḥ punaryāsau śaktirantaḥ susūkṣmikā /
TĀ, 11, 40.2 ekatattvavidhiścaiṣa suprabuddhaṃ guruṃ prati //
TĀ, 12, 16.1 avidhijño vidhijñaś cety evamādi suvistaram /
TĀ, 16, 16.1 yāgo bhavet susampūrṇastadadhiṣṭhānamātrataḥ /
TĀ, 16, 31.2 bhaktyāśnāti sa sampūrṇaḥ samayī syātsubhāvitaḥ //
TĀ, 16, 184.2 hatvā vadetprasaṃkhyānaṃ svabhyastajñānasiddhaye //
TĀ, 16, 206.1 yastu sadā bhāvanayā svabhyastajñānavānguruḥ sa śiśoḥ /
TĀ, 16, 261.1 vimarśaḥ kalpyate so 'pi tadātmaiva suniścitaḥ /
TĀ, 16, 282.1 evaṃ saṃjalpanirhrāse suparisphuṭatātmakam /
TĀ, 18, 8.1 yathā yathā ca svabhyastajñānastanmayatātmakaḥ /
TĀ, 20, 6.2 sa śrīmānsuprasanno me śaṃbhunātho nyarūpayat //
TĀ, 20, 7.2 yato dīkṣā sudīptatvātsthāvarāṇyapi mocayet //
TĀ, 21, 21.2 ākṛtirdīptarūpā yā mantrastadvatsudīptikaḥ //
TĀ, 21, 25.2 mūlādhārādudetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṃ vīryeṇākramya nāsāgaganaparigataṃ vikṣipan vyāptumīṣṭe /
TĀ, 26, 28.2 tataḥ suśikṣitāṃ sthānadehāntaḥśodhanatrayīm //
TĀ, 26, 38.2 suśuddhaḥ sanvidhiṃ sarvaṃ kṛtvāntarajapāntakam //
TĀ, 26, 58.2 svalpā kriyā bhūyasī vā hṛdayāhlādadāyibhiḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 8.3 mantramārgeṇa deveśa kālikāyāḥ sudurlabham //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 10.2 siddhavidyā tv iyaṃ bhadre vidyārājñī sudurlabhā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 13.2 dvāviṃśatyakṣaraṃ mantraṃ vidyārājñī sudurlabhā //
ToḍalT, Caturthaḥ paṭalaḥ, 14.1 vālukāyāḥ sahasraikabhāgaṃ binduṃ sudurlabham /
ToḍalT, Caturthaḥ paṭalaḥ, 19.1 bahucāmaraghaṇṭādidevakanyāsuśobhitam /
ToḍalT, Pañcamaḥ paṭalaḥ, 17.1 tasya dhyānaṃ pravakṣyāmi śṛṇuṣva susamāhitā /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 34.2 mūrdhādipādaparyantaṃ śaktibījaṃ sudurlabham //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 37.2 sadakṣiṇaṃ vrataṃ sarvaṃ caturvedasuvistaram //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 41.2 vaikharīyaṃ mahāvidyā varṇāśritā suniścalā //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 11.2 paramāṇutribhāgaikabhāgaṃ binduṃ suvistaram /
ToḍalT, Navamaḥ paṭalaḥ, 47.1 tataḥ siddhirbhaved devi satyaṃ satyaṃ hi supriye /
ToḍalT, Daśamaḥ paṭalaḥ, 8.1 idānīṃ śrotumicchāmi kathayasva suvistarāt /
Ānandakanda
ĀK, 1, 1, 10.1 tadā himālayagireḥ guhāyāṃ suciraṃ priye /
ĀK, 1, 2, 24.2 tatrāpi vijaye sthāne pavitre ca surakṣite //
ĀK, 1, 2, 36.1 śālāyāṃ vedikā kāryā sudṛḍhā darpaṇopamā /
ĀK, 1, 2, 79.1 maṇḍalaṃ hastamātraṃ ca sārdhaṃ kuryātsuśobhanam /
ĀK, 1, 2, 133.2 madhūcchiṣṭakṛte yantre liṅgākāre sulakṣaṇe //
ĀK, 1, 2, 183.1 suvāsitāni pūgāni ghanasārayutāni ca /
ĀK, 1, 2, 243.2 śirīṣamālāsubhujāḥ campakasraksamaprabhāḥ //
ĀK, 1, 3, 8.2 āditya iti vāreṣu rasadīkṣā suśobhanā //
ĀK, 1, 3, 10.1 grahaṇe śivarātre ca janmarkṣe sumuhūrtake /
ĀK, 1, 4, 203.2 dvandve praliptamūṣāyāṃ sudhmātās tīvravahninā //
ĀK, 1, 6, 83.2 sumuhūrte cintya śivānalavipragurūndvijaḥ //
ĀK, 1, 7, 26.1 śubharkṣe sumuhūrte ca candratārābalānvite /
ĀK, 1, 7, 127.2 sumuhūrte śubhadine pūjiteśādidevataḥ //
ĀK, 1, 10, 20.1 hemnā suveṣṭitā samyagvalīpalitanāśinī /
ĀK, 1, 10, 30.1 hemnā suveṣṭitaṃ dhāryaṃ valīpalitanāśanam /
ĀK, 1, 12, 184.2 piṇḍikākhyā suvikhyātā tasyā vāyavyakoṇataḥ //
ĀK, 1, 13, 26.1 sumuhūrte sunakṣatre pūjayitvā paraṃ śivam /
ĀK, 1, 13, 26.1 sumuhūrte sunakṣatre pūjayitvā paraṃ śivam /
ĀK, 1, 15, 13.1 sakṛdgrāhī sukāntaśca ṣoḍaśābda iva sthitaḥ /
ĀK, 1, 15, 202.2 pakvaṃ navaṃ sutīkṣṇaṃ ca bhallātakaphalaṃ haret //
ĀK, 1, 19, 160.2 tuṣāraśītarahite suramye'garudhūpite //
ĀK, 1, 19, 212.2 asamo'gnir amārgasthe samāne syāt subhojanam //
ĀK, 1, 20, 99.2 śukraṃ śivo rajaḥ śaktistayā yogaḥ sudurlabhaḥ //
ĀK, 1, 21, 3.2 tulā upari cāropya dārūṇi sudṛḍhāni ca //
ĀK, 1, 21, 11.2 pūrayecca kuṭībhittau citraṃ bahu suvistaram //
ĀK, 1, 23, 13.1 śubharkṣe śubhalagneṣu sumuhūrte suvāsare /
ĀK, 1, 23, 13.1 śubharkṣe śubhalagneṣu sumuhūrte suvāsare /
ĀK, 1, 23, 261.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
ĀK, 1, 23, 269.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 285.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 294.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 349.1 bhaṅge caiva sravetkṣīraṃ raktavarṇā suśobhanā /
ĀK, 1, 23, 387.1 bhagnametatsravetkṣīraṃ raktavarṇaṃ suśobhanam /
ĀK, 1, 23, 420.2 candrodakaṃ tu saṃgṛhya mantrayuktaḥ sumantritam //
ĀK, 1, 23, 566.2 vigatasakaladoṣaḥ sarvadṛk divyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //
ĀK, 1, 23, 602.1 somavallīrasaṃ kāntaṃ ṭaṅkaṇālaṃ sucūrṇitam /
ĀK, 1, 23, 628.2 punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //
ĀK, 1, 23, 732.2 susūkṣmā ravakā bhūtvā hyekībhāvaṃ vrajanti ca //
ĀK, 1, 24, 9.2 sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ //
ĀK, 1, 24, 12.1 ādau susvinnamādāya pale palaśataṃ kṣipet /
ĀK, 1, 24, 53.1 sutaptalohapātre ca kṣipeccapalacūrṇakam /
ĀK, 1, 24, 70.1 sarvavyādhijayo devi palaikena subhakṣite /
ĀK, 1, 24, 161.1 sudhmātaṃ khadirāṅgārai rasendraṃ khoṭatāṃ nayet /
ĀK, 1, 24, 178.1 dvipadīrajasā mūtraṃ suślakṣṇaṃ taṃ ca mardayet /
ĀK, 1, 24, 199.2 supakvabilvamajjāṃ ca tasminkṣiptvā vimardayet //
ĀK, 1, 25, 4.2 suślakṣṇaḥ kajjalābho'sau kajjalī sābhidhīyate //
ĀK, 1, 25, 78.1 prativāpyādikaṃ kāryaṃ drutalohe sunirmale /
ĀK, 1, 26, 3.2 ṣoḍaśāṅgulikotsedhā navāṅgulisuvistarā //
ĀK, 1, 26, 12.2 tasminvimarditā piṣṭiḥ kṣārāmlaiśca susaṃyutā //
ĀK, 1, 26, 39.2 sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //
ĀK, 1, 26, 91.2 susaṃdhisaṃdhitaṃ kṛtvā divyabhāṇḍe tu sammukham //
ĀK, 1, 26, 92.2 susaṃdhisaṃdhitaṃ kṛtvā vastramṛttikālepanam //
ĀK, 1, 26, 95.1 tāmrīyaṃ mṛṇmayaṃ vātha suślakṣṇaṃ cipiṭaṃ śubham /
ĀK, 1, 26, 96.1 droṇyāṃ pātraṃ nyased anyattāvanmātraṃ susaṃdhitam /
ĀK, 1, 26, 103.2 mṛṇmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham //
ĀK, 1, 26, 104.2 suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ //
ĀK, 1, 26, 120.2 susthālyāṃ kadalīpuṣpanibhāṃ sacchidramūṣikām //
ĀK, 1, 26, 121.2 upariṣṭād adhovaktrāṃ sthālīmanyāṃ susaṃdhitām //
ĀK, 1, 26, 145.1 tadūrdhve mṛṇmayaṃ pātraṃ sudṛḍhaṃ caturaṅgulam /
ĀK, 1, 26, 151.2 mūṣāpidhānayorbandhe randhrāṇaṃ suvilepayet //
ĀK, 1, 26, 169.2 dhuttūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭasandhikam //
ĀK, 1, 26, 204.1 dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham /
ĀK, 1, 26, 219.1 neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham /
ĀK, 1, 26, 236.2 yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane //
ĀK, 2, 1, 19.2 punarevaṃ prakartavyaṃ suśuddho gandhako bhavet //
ĀK, 2, 1, 97.2 lohapātre pacettāvadyāvatpātraṃ sulohitam //
ĀK, 2, 1, 132.1 phalapūrarasaiḥ piṣṭvā sampuṭe sudṛḍhaṃ kṣipet /
ĀK, 2, 1, 187.1 carmārastīkṣṇarūpaḥ syātsuprītaḥ śukatuṇḍakaḥ /
ĀK, 2, 1, 325.1 pañcatiktaśṛtaiḥ kvāthaiḥ śuddhiṃ kuryātsuguggulum /
ĀK, 2, 2, 7.1 visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
ĀK, 2, 4, 3.2 susnigdhaṃ mṛdulaṃ śoṇaṃ ghanaghātakṣayaṃ guru //
ĀK, 2, 4, 31.2 liptvā hyadhordhvagaṃ deyā supiṣṭā cāmlaparṇikā //
ĀK, 2, 4, 47.1 ūrdhvaṃ dattvā nirudhyātha dhmāte grāhyaṃ suśītalam /
ĀK, 2, 4, 55.1 ativāntau bhajed bhraṣṭam ikṣudaṇḍaṃ suśītalam /
ĀK, 2, 5, 17.2 śaśaraktena saṃliptaṃ kāntapatraṃ sudhāmitam //
ĀK, 2, 5, 63.2 lohatulyā sitā yojyā supakvāmavatārayet //
ĀK, 2, 6, 24.2 mahiṣasyāsthicūrṇena supākaṃ mūtrasecanāt //
ĀK, 2, 7, 4.1 susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā /
ĀK, 2, 7, 4.2 śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī //
ĀK, 2, 7, 52.1 ṭaṅkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaṃ ca suśodhitam /
ĀK, 2, 7, 65.2 udayādityasaṅkāśaṃ ghanasatvaṃ susiddhidam //
ĀK, 2, 7, 69.1 ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet /
ĀK, 2, 7, 71.2 tatsatvaṃ ravakānhitvā lohakhalve subuddhimān //
ĀK, 2, 7, 75.2 evaṃ susūkṣmacūrṇaṃ tu śatāṃśaṃ gandhakaṃ kṣipet //
ĀK, 2, 7, 82.1 ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet /
ĀK, 2, 7, 95.2 valīpalitadāridryamṛtyughnaṃ surasāyanam //
ĀK, 2, 7, 102.1 lohakiṭṭaṃ sutaptaṃ ca yāvacchīryati tatsvayam /
ĀK, 2, 8, 19.1 mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /
ĀK, 2, 8, 24.1 vidrumākhyā suraktā sā durlabhā dīptarūpiṇī /
ĀK, 2, 8, 29.1 pravālaṃ komalaṃ snigdhaṃ surāgaṃ vidrumaṃ hitam /
ĀK, 2, 8, 38.1 surāgaṃ rāgabahulamiti pañca guṇāḥ smṛtāḥ /
ĀK, 2, 8, 48.2 ṣaḍāraṃ tīkṣṇadhāraṃ ca susaumyāraṃ śriyaṃ diśet //
ĀK, 2, 8, 85.2 etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam //
ĀK, 2, 8, 99.2 piṣṭvā kaulutthakaiḥ kvāthaistasminvajraṃ sutāpitam //
ĀK, 2, 8, 111.1 punaḥ strīrajasāloḍyaṃ tasmin vajraṃ sutāpitam /
ĀK, 2, 8, 126.1 patraiḥ piṣṭaiḥ susaṃpeṣya nāgavallīdalaistataḥ /
ĀK, 2, 8, 145.2 gurutvaṃ snigdhakāntitvaṃ surāgaṃ pārśvarañjanam //
ĀK, 2, 8, 158.2 tatra daityendraninadaṃ prati meghasugarjitaiḥ //
ĀK, 2, 9, 5.1 rasakarmakarā divyāḥ kulauṣadhyaḥ susiddhidāḥ /
ĀK, 2, 9, 29.1 bhaṅge caiva sravetkṣīraṃ raktavarṇaṃ suśobhanam /
ĀK, 2, 9, 39.1 kṣaratkṣīrā sukandā ca rasaṃ badhnāti vegataḥ /
ĀK, 2, 9, 42.2 sukṣīrā romaśā soktā vārāhī rasabandhanī //
ĀK, 2, 9, 46.2 sukṣīrā chattriṇī nāma rasabandhakarī matā //
ĀK, 2, 9, 69.1 supuṣpā tilakopetā raktatyatriphalānvitā /
ĀK, 2, 9, 82.1 pittajvaraharā sadyaḥ supatraphalasaṃyutā /
ĀK, 2, 9, 97.2 yā dugdhakandā vaṭapatrapatrā vicitraparṇoruphalā sudīrghā /
Āryāsaptaśatī
Āsapt, 1, 42.2 phūtkāro 'pi suvaṃśair anūdyamānaḥ śrutiṃ harati //
Āsapt, 1, 45.2 surasārthamayaṃ kāvyaṃ triviṣṭapaṃ vā samaṃ vidmaḥ //
Āsapt, 1, 47.2 abhisārikeva ramayati sūktiḥ sotkarṣaśṛṅgārā //
Āsapt, 1, 49.1 āsvāditadayitādharasudhārasasyaiva sūktayo madhurāḥ /
Āsapt, 1, 51.1 masṛṇapadagītigatayaḥ sajjanahṛdayābhisārikāḥ surasāḥ /
Āsapt, 2, 2.1 ativatsalā suśīlā sevācaturā mano'nukūlā ca /
Āsapt, 2, 19.2 locanakokanadacchadam unmīlaya suprabhātaṃ te //
Āsapt, 2, 21.1 atipūjitatāreyaṃ dṛṣṭiḥ śrutilaṅghanakṣamā sutanu /
Āsapt, 2, 31.2 sandhyāyā iva vasatiḥ svalpāpi sakhe sukhāyaiva //
Āsapt, 2, 51.2 svalpo rasanācchedaḥ purato janahāsyatā mahatī //
Āsapt, 2, 56.1 avinihitaṃ vinihitam iva yuvasu svaccheṣu vāravāmadṛśaḥ /
Āsapt, 2, 74.2 asatī satkavisūktiḥ kācaghaṭīti trayaṃ veda //
Āsapt, 2, 80.1 ārdram api stanajaghanān nirasya sutanu tvayaitad unmuktam /
Āsapt, 2, 86.2 iti jitasakalavadānye tanudāne lajjase sutanu //
Āsapt, 2, 87.2 strīṇāṃ patir api gurur iti dharmaṃ na śrāvitā sutanuḥ //
Āsapt, 2, 89.2 sutanoḥ śvasitakramanamadudarasphuṭanābhi śayanam idam //
Āsapt, 2, 94.1 āmrāṅkuro 'yam aruṇaśyāmalarucir asthinirgataḥ sutanu /
Āsapt, 2, 99.2 vātapratīcchanapaṭī vahitram iva harasi māṃ sutanu //
Āsapt, 2, 105.2 śithilitaratiguṇagarvā mamāpi sā lajjitā sutanuḥ //
Āsapt, 2, 110.1 ikṣur nadīpravāho dyūtaṃ mānagrahaś ca he sutanu /
Āsapt, 2, 133.2 śivam āśāste sutanustanayos tava pañcalāñcalayoḥ //
Āsapt, 2, 171.1 kurutāṃ cāpalam adhunā kalayatu surasāsi yādṛśī tad api /
Āsapt, 2, 182.1 kleśayasi kim iti dūtīr yad aśakyaṃ sumukhi tava kaṭākṣeṇa /
Āsapt, 2, 190.2 karakampitakaravāle smara iva sā mūrchitā sutanuḥ //
Āsapt, 2, 241.1 tava sutanu sānumatyā bahudhātujanitanitambarāgāyāḥ /
Āsapt, 2, 255.1 tava mukhara vadanadoṣaṃ sahamānā moktum akṣamā sutanuḥ /
Āsapt, 2, 260.1 te sutanu śūnyahṛdayā ye śaṅkhaṃ śūnyahṛdayam abhidadhati /
Āsapt, 2, 281.2 kṣiptahale haladhara iva sarvaṃ puramarjitaṃ sutanu //
Āsapt, 2, 286.1 darśitacāpocchrāyais tejovadbhiḥ sugotrasaṃjātaiḥ /
Āsapt, 2, 297.1 dhairyaṃ nidhehi gacchatu rajanī so 'py astu sumukhi sotkaṇṭhaḥ /
Āsapt, 2, 312.2 tāṃ snigdhakupitadṛṣṭiṃ smarāmi rataniḥsahāṃ sutanum //
Āsapt, 2, 315.1 nāgara gītir ivāsau grāmasthityāpi bhūṣitā sutanuḥ /
Āsapt, 2, 317.2 bhāra iva viṣamabhāryaḥ sudurvaho bhavati gṛhavāsaḥ //
Āsapt, 2, 321.1 nṛtyaśramagharmārdraṃ muñcasi kṛcchreṇa kañcukaṃ sutanu /
Āsapt, 2, 322.1 nāhaṃ vadāmi sutanu tvam aśīlā vā pracaṇḍacaritā vā /
Āsapt, 2, 342.1 pratibimbasambhṛtānanam ādarśaṃ sumukha mama sakhīhastāt /
Āsapt, 2, 348.2 prācīrāgraniveśitacibukatayā na patitā sutanuḥ //
Āsapt, 2, 365.1 pathikaṃ śrameṇa suptaṃ darataralā taruṇi sumadhuracchāyā /
Āsapt, 2, 388.1 piśunaḥ khalu sujanānāṃ khalam eva puro vidhāya jetavyaḥ /
Āsapt, 2, 399.1 bāṇaṃ harir iva kurute sujano bahudoṣam apy adoṣam iva /
Āsapt, 2, 409.1 bhaikṣabhujā pallīpatir iti stutas tadvadhūsudṛṣṭena /
Āsapt, 2, 432.1 mahatoḥ suvṛttayoḥ sakhi hṛdayagrahayogyayoḥ samucchritayoḥ /
Āsapt, 2, 477.2 paryuṣitam api sutīkṣṇaśvāsakaduṣṇaṃ vadhūr annam //
Āsapt, 2, 482.2 varṣāṇām upalo 'pi hi susnigdhaḥ kṣaṇikakalpaś ca //
Āsapt, 2, 486.1 lagnāsi kṛṣṇavartmani susnigdhe varti hanta dagdhāsi /
Āsapt, 2, 487.2 pūrṇo bhavati suvṛttas tuṣārarucir apacaye vakraḥ //
Āsapt, 2, 489.1 lagnaṃ jaghane tasyāḥ suviśāle kalitakarikarakrīḍe /
Āsapt, 2, 493.2 kṣīranidhitīrasudṛśo yaśāṃsi gāyanti rādhāyāḥ //
Āsapt, 2, 507.2 sutanu lalāṭaniveśitalalāṭike tiṣṭha vijitāsi //
Āsapt, 2, 543.2 gīta iva tvayi madhure karoti nārthagrahaṃ sutanuḥ //
Āsapt, 2, 547.2 cakrāṅkito bhujaṅgaḥ kāliya iva sumukhi kālindyāḥ //
Āsapt, 2, 561.1 śākhoṭakaśākhoṭajavaikhānasakaraṭapūjya raṭa suciram /
Āsapt, 2, 563.1 śaithilyena bhṛtā api bhartuḥ kāryaṃ tyajanti na suvṛttāḥ /
Āsapt, 2, 579.1 subhaga svabhavanabhittau bhavatā saṃmardya pīḍitā sutanuḥ /
Āsapt, 2, 580.1 sā guṇamayī svabhāvasvacchā sutanuḥ karagrahāyattā /
Āsapt, 2, 580.1 sā guṇamayī svabhāvasvacchā sutanuḥ karagrahāyattā /
Āsapt, 2, 587.1 suditaṃ tad eva yatra smāraṃ smāraṃ viyogaduḥkhāni /
Āsapt, 2, 606.2 tasyāḥ surataṃ surataṃ prājāpatyakratur ato 'nyaḥ //
Āsapt, 2, 608.1 svalpā iti rāmabalair ye nyastā nāśaye payorāśeḥ /
Āsapt, 2, 610.1 sunirīkṣitaniścalakaravallabhadhārājalokṣitā na tathā /
Āsapt, 2, 613.1 sucirāyāte gṛhiṇī niśi bhuktā dinamukhe vidagdheyam /
Āsapt, 2, 615.1 sā vicchāyā niśi niśi sutanur bahutuhinaśītale talpe /
Āsapt, 2, 617.1 sukumāratvaṃ kāntir nitāntasāratvam āntarāś ca guṇāḥ /
Āsapt, 2, 620.1 satyaṃ svalpaguṇeṣu stabdhā sadṛśe punar bhujaṅge sā /
Āsapt, 2, 625.1 sucirāgatasya saṃvāhanacchalenāṅgam aṅgam āliṅgya /
Āsapt, 2, 636.1 sumahati manyunimitte mayaiva vihite'pi vepamānoruḥ /
Āsapt, 2, 639.1 sugṛhītamalinapakṣā laghavaḥ parabhedinaḥ paraṃ tīkṣṇāḥ /
Āsapt, 2, 650.1 sahagharmacāriṇī mama paricchadaḥ sutanu neha sandehaḥ /
Āsapt, 2, 659.2 nijapakṣarakṣaṇamanāḥ sujano mainākaśaila iva //
Āsapt, 2, 663.2 yat kalahabhinnatalpā bhayakapaṭād eti māṃ sutanu //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.4, 3.0 yaduktaṃ sudhautaḥ prasrutaḥ svinnaḥ saṃtaptaś caudano laghuḥ //
ĀVDīp zu Ca, Vim., 8, 7.2, 12.0 yathoktena vidhinādhyayanaṃ kriyamāṇaṃ susaṃgṛhītaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 15.2, 4.0 dhīmanniti viśeṣaṇena ya eva dhīmān sa eva puruṣabhedādikam imaṃ vakṣyamāṇaṃ susūkṣmaṃ vaktuṃ samartha iti darśayati //
ĀVDīp zu Ca, Śār., 1, 129.2, 5.0 sudurlabha iti kālādisamyagyogasya ayogādivirahatvena sudurlabhatvāt //
ĀVDīp zu Ca, Śār., 1, 129.2, 5.0 sudurlabha iti kālādisamyagyogasya ayogādivirahatvena sudurlabhatvāt //
ĀVDīp zu Ca, Cik., 1, 6.2, 4.0 rasāyanoktānāṃ ca jvarādiharatvam atra suvyaktam eva rasāyanagrantheṣu //
ĀVDīp zu Ca, Cik., 2, 11.2, 2.2 cale sumuhūrta iti indre muhūrte /
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 5.0 sucaukṣe iti suviśuddhe //
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 5.0 sucaukṣe iti suviśuddhe //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 6.1 harasya netreṣu nimīliteṣu kṣaṇena jātaḥ sumahāndhakāraḥ /
ŚivaPur, Dharmasaṃhitā, 4, 8.1 anyo virūpī jaṭilaḥ śmaśrulaśca kṛṣṇo naro vai vikṛtaḥ suromā /
ŚivaPur, Dharmasaṃhitā, 4, 18.1 puttrastu me candralalāṭa nāsti suvīryavān daityakulānurūpī /
ŚivaPur, Dharmasaṃhitā, 4, 18.2 tadarthametad vratam āsthito'haṃ taṃ dehi deveśa suvīryyavantam //
ŚivaPur, Dharmasaṃhitā, 4, 40.2 āśritya rūpaṃ jaṭilaṃ karālaṃ daṃṣṭrāyudhaṃ tīkṣṇanakhaṃ sunāsam //
ŚivaPur, Dharmasaṃhitā, 4, 41.1 mṛgendratulyaṃ ca vidāritāsyaṃ mārtaṇḍakoṭipratimaṃ sughoram /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 27.1, 1.0 mahāmantramayaṃ naumi rūpaṃ te svacchaśītalam //
Śukasaptati
Śusa, 1, 11.14 pratipannapālane supuruṣāṇāṃ yad bhavatu tad bhavatu //
Śusa, 1, 12.5 tābhyāmapi adhikataro vācābandhaḥ supuruṣasya //
Śusa, 1, 13.2 ambhonidhirvahati duḥsahavāḍavāgnimaṅgīkṛtaṃ sukṛtinaḥ paripālayanti //
Śusa, 1, 14.14 sa ca tāṃ kaṣṭena sukomalavacanairanunīya svagṛhaṃ ninye /
Śusa, 7, 8.1 abhibhūto 'pi vipadā karoti sujanaḥ parasya upakāram /
Śusa, 8, 3.16 tathā tava mahārāja bhaviṣyati suniścayam //
Śusa, 11, 10.2 pratipannapālane supuruṣāṇāṃ yad bhavatu tad bhavatu //
Śusa, 17, 3.4 tasya patnī pāhinī nāma surūpā ativallabhā /
Śusa, 21, 2.18 mādhuryaṃ pramadājane sulalitaṃ dākṣiṇyamārye jane śauryaṃ śatruṣu mārdavaṃ gurujane dharmiṣṭhatā sādhuṣu /
Śusa, 21, 10.6 darśayatyeva vikṛtiṃ supriye 'pi khalo yataḥ //
Śusa, 25, 2.5 sa kṣapaṇako 'pi tasya pūjāṃ kriyamāṇāmasahamānaḥ svayaṃ tadīyopāśraye veśyāṃ preṣayitvā asau veśyālubdho na suśīla iti śvetāmbarasya lokapravādamakarot /
Śyainikaśāstra
Śyainikaśāstra, 1, 30.2 taṃ dānabhogavidhaye sujano niyuṅkte samyak tayoḥ pariṇatiḥ suṣamānupaiti //
Śyainikaśāstra, 2, 13.1 sulakṣaṇā kalābhijñā dakṣā saubhāgyasaṃyutā /
Śyainikaśāstra, 2, 20.2 sa cārthavṛddhyai kāmarddhyai suprayuktaḥ prajāyate //
Śyainikaśāstra, 3, 19.1 tasyāḥ susevanānmedaśchedo vapuṣi lāghavam /
Śyainikaśāstra, 3, 51.1 sudūrād vartulībhūya kramāt saṃkocamāgataiḥ /
Śyainikaśāstra, 4, 36.2 cirādviśrambhamabhyeti surakto'pi virajyate //
Śyainikaśāstra, 4, 43.1 dhāvanāḥ sūkṣmakāyāśca sukumārā javādhikāḥ /
Śyainikaśāstra, 4, 45.1 suśīlā javanā hiṃsrāḥ śikārāścaṇḍasāhasāḥ /
Śyainikaśāstra, 4, 46.1 prāpyante te 'tisukṛtaiḥ śikṣāsaṃskāraśālinaḥ /
Śyainikaśāstra, 4, 52.1 hrasve ca nalike tadvadvṛttapīne subandhane /
Śyainikaśāstra, 4, 52.2 āyatāṅgulisuśliṣṭasandhibandhau karau matau //
Śyainikaśāstra, 4, 55.2 bhavanti vāñchitārthāptyai śyenāḥ susacivā iva //
Śyainikaśāstra, 4, 62.1 ityādyanekarasabhāvanayā gabhīram āpāmarādisukhasevyatayā subodham /
Śyainikaśāstra, 5, 19.2 athavodyānasadvedyāṃ rakṣitāyāṃ surakṣibhiḥ //
Śyainikaśāstra, 5, 24.1 na ca tebhyaḥ suśītāmbu vāravāraṃ pradarśayet /
Śyainikaśāstra, 5, 31.2 mātrāsaṃvardhanair nityam upacāraiḥ suśītalaiḥ //
Śyainikaśāstra, 5, 40.1 tajjñaiḥ suśikṣitāḥ śyenā bhavantyānandadāyinaḥ /
Śyainikaśāstra, 5, 49.1 kriyā kilāyuṣaḥ śeṣe phalantyapi suyojitāḥ /
Śyainikaśāstra, 5, 79.1 ityagadair uditair upacāraiḥ saṃvihitaiḥ suhitaiśca yathāvat /
Śyainikaśāstra, 6, 4.1 kiṅkiṇīrāvamukharān kṛtvā tu sudine punaḥ /
Śyainikaśāstra, 6, 7.2 suśiṣyā iva te śyenāḥ śikṣāṃ gṛhṇanti satvaram //
Śyainikaśāstra, 6, 8.1 samyak suśikṣitānāṃ tu śyenānāṃ marutāmiva /
Śyainikaśāstra, 6, 9.2 suveśāścāruvasanāḥ śikṣitā bahudhānvaham //
Śyainikaśāstra, 6, 14.1 vāhyamānaḥ svayaṃ svaśvaiḥ śyenavāhaiśca saṃyutaḥ /
Śyainikaśāstra, 6, 47.2 saṃrambhāt patanaṃ lakṣye nīcākrāntiḥ suduṣkarā //
Śyainikaśāstra, 7, 7.2 kṛtāhnikaḥ sukusumairyathāvatsamalaṃkṛtaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 1.2 sudine sādhitaḥ kuryātsaṃsiddhiṃ dehalohayoḥ //
ŚdhSaṃh, 2, 12, 67.2 sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane //
ŚdhSaṃh, 2, 12, 237.1 māṣamātro raso deyaḥ saṃnipāte sudāruṇe /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 6.0 kāmo'bhimatakāminyādyaprāptiḥ krodho hiṃsātmakādirūpaḥ cintābhayapluteti cintābhayayuktā nāḍī kṣīṇā susūkṣmā jñeyā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 9.0 cintābhayaśramānnāḍī kṣīṇā susūkṣmā jñeyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.6 susnigdhaṃ mṛdulaṃ raktaṃ viśodhanakṣamaṃ guru /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 22.4 liptvā hyadhordhvagaṃ deyaṃ supiṣṭāṃ cāmlapattrikām /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 29.0 ambu pānīyaṃ kramavṛddhāgnineti mṛdumadhyakharāgninā śeṣaṃ subodham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.2 sudṛḍhe kadalīpatre vastrakhaṇḍe caturguṇe /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.3 tanmadhye tān vinikṣipya badhnīyācca supoṭṭalīm //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 7.1 suvṛttāḥ phalasampūrṇās tejovanto bṛhattarāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 2.0 maṇḍūkānāṃ mūtravidhānamatra subodhaṃ jñātavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 21.1 cāmpeyakasamo varṇairhemavarṇaḥ sunirmalaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 24.2 biḍālanetrasaṃkāśaṃ nīlapītaṃ sunirmalam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 27.1 komalatvaṃ caturṇāṃ supraśastaṃ rasakarmaṇi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 5.0 sudhīriti grahaṇamatra sukaraṇavidhānārtham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 13.2 lohakiṭṭaṃ susaṃtaptaṃ yāvat tat śīryate svayam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 5.0 īdṛk pāradaḥ sudine sādhitaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 17.3 antaḥ sunīlaṃ bahir ujjvalaṃ rasaṃ niveśayet khalvatale śubhe dine //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 20.2 raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 10.0 nalikā lohamayī vakranalikā mṛṇmayī mūṣā sā ca dvividhā pakvā apakvā ca apakvāyā bhedo vajramūṣāyāḥ kumbhakāreṇa sumṛttikayā kṛtā sā pakvamūṣā tayorbhedā yathā mūṣā gostanā andhamūṣā nalikāmūṣā sampuṭīmūṣā ḍholīmūṣā iṣṭikāmūṣā kṣāramūṣā saindhavādilavaṇamūṣā kharparamūṣā kokilākhyamūṣā hematāratāmralohasīsakamūṣādayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 21.1 supakve ca dṛḍhe vāpi vastrakhaṇḍe caturguṇe /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 21.2 rasaṃ madhye vinikṣipya badhnīyāt tu supoṭṭalīm //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 90.2 sthālīkaṭāhayoḥ sandhiṃ lepayet sudṛḍhaṃ mṛdā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 6.2 vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇaḥ sudurlabhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 5.3 bhinnavarṇastathā caikaḥ susnigdhaścātivarṇataḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 13.2 jalapūrṇaṃ dṛḍhaṃ pātraṃ suviśālaṃ samāharet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 13.3 tadantaḥ kharparaṃ dadyāt suvistīrṇaṃ dṛḍhaṃ navam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 41.2, 4.0 śeṣaṃ subodham //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 20.0 śeṣaṃ subodhanam //
Abhinavacintāmaṇi
ACint, 1, 3.1 mādyantaṃ suvicārya mādhavakaraṃ samyakcikitsārṇavam /
ACint, 1, 62.2 siddhānāṃ rasabhasmanāṃ suvipulaṃ vīryaṃ ca varṣatrayaṃ kiṃcid gandhavivarjitaṃ guṇakaraṃ tailaṃ purāṇaṃ mahat //
ACint, 1, 68.1 ghṛtaṃ gate māsi sujīrṇam āste māsadvaye jīryati māṃsam eva ca /
ACint, 2, 2.1 antaḥ sunīlo bahir ujjvalo yo madhyāhnasūryapratimaprakāśaḥ /
Agastīyaratnaparīkṣā
AgRPar, 1, 11.2 sutīkṣṇadhāram aṣṭāśraṃ sarvato raśmicikkaṇam //
AgRPar, 1, 35.1 svacchābhaṃ ca suvṛttaṃ ca guru snigdhaṃ ca nirmalam /
AgRPar, 1, 35.1 svacchābhaṃ ca suvṛttaṃ ca guru snigdhaṃ ca nirmalam /
AgRPar, 1, 38.1 suvṛttaṃ suprabhaṃ śvetaṃ guñjāmātram anardhi ca /
AgRPar, 1, 38.1 suvṛttaṃ suprabhaṃ śvetaṃ guñjāmātram anardhi ca /
Bhāvaprakāśa
BhPr, 6, 2, 146.2 susnigdhā śukralā keśyā svaryā pittānilāsrajit /
BhPr, 6, 2, 242.1 khasabījāni balyāni vṛṣyāṇi sugurūṇi ca /
BhPr, 6, 2, 251.1 susnehaṃ vātanunnātipittalaṃ viśadaṃ laghu /
BhPr, 6, 2, 255.2 yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ //
BhPr, 6, 8, 40.2 aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu //
BhPr, 6, 8, 110.2 vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ //
BhPr, 6, 8, 124.1 abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /
BhPr, 6, 8, 172.2 suvṛttāḥ phalasampūrṇāstejoyuktā bṛhattarāḥ //
BhPr, 6, 8, 174.1 trikoṇāśca sudīrghāste vijñeyāśca napuṃsakāḥ /
BhPr, 7, 3, 109.1 cālayellauhaje pātre yāvatpātraṃ sulohitam /
BhPr, 7, 3, 156.2 svedāttīvro bhavetsūto mardanācca sunirmalaḥ //
BhPr, 7, 3, 188.2 karpūravat suvimalaṃ gṛhṇīyād guṇavattaram //
BhPr, 7, 3, 217.1 abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /
Caurapañcaśikā
CauP, 1, 2.2 paśyāmi manmathaśarānalapīḍitāṅgīṃ gātrāṇi saṃprati karomi suśītalāni //
CauP, 1, 29.1 adyāpi tāṃ sunipuṇaṃ yatatā mayāpi dṛṣṭaṃ na yat sadṛśatovadanaṃ kadācit /
CauP, 1, 37.1 adyāpi dhavati manaḥ kim ahaṃ karomi sārdhaṃ sakhībhir api vāsagṛhaṃ sukānte /
CauP, 1, 50.2 ambhonidhir vahati duḥsahavaḍavāgnim aṅgīkṛtaṃ sukṛtinaḥ paripālayanti //
Dhanurveda
DhanV, 1, 70.2 same pāte samau pādau niṣkampaṃ ca susaṃgatau //
DhanV, 1, 72.2 savyajānugataṃ bhūmau dakṣiṇaṃ ca sukuñcitam //
DhanV, 1, 79.1 aṅguṣṭhanakhamūle tu tarjanyagraṃ susaṃsthitam /
DhanV, 1, 82.1 atyantadūrapātitvaṃ same lakṣyaṃ suniścitam /
DhanV, 1, 87.1 ātmānaṃ susthiraṃ kṛtvā lakṣyaṃ caiva sthiraṃ budhaḥ /
DhanV, 1, 95.1 vāmenaiva śramaṃ kuryāt susiddhe dakṣiṇe kare /
DhanV, 1, 104.2 pūrṇagranthi supakvaṃ ca pāṇḍuraṃ samayāhṛtam //
DhanV, 1, 105.1 kaṭhinaṃ vartulaṃ kāṇḍaṃ gṛhṇīyātsupradeśajam /
DhanV, 1, 115.1 kriyākapālān vakṣyāmi śramasādhyān suviśrutān /
DhanV, 1, 199.1 hayāṇāṃ ca parimāṇam etad eva suniścitam /
Gheraṇḍasaṃhitā
GherS, 1, 7.1 sukṛtair duṣkṛtaiḥ kāryair jāyate prāṇināṃ ghaṭaḥ /
GherS, 3, 16.2 virale sugupto bhūtvā mudrām etāṃ samabhyaset //
GherS, 3, 92.1 vaktraṃ kiṃcit suprasārya cālinaṃ galayā pibet /
GherS, 5, 5.1 sudeśe dhārmike rājye subhikṣe nirupadrave /
GherS, 5, 21.1 śuddhaṃ sumadhuraṃ snigdham udarārdhavivarjitam /
GherS, 6, 2.2 tanmadhye ratnadvīpaṃ tu suratnavālukāmayam //
GherS, 6, 7.1 tanmadhye tu smared yogī paryaṅkaṃ sumanoharam /
GherS, 6, 23.1 iti te kathitaṃ caṇḍa dhyānayogaṃ sudurlabham /
GherS, 7, 2.2 dine dine yasya bhavet sa yogī suśobhanābhyāsam upaiti sadyaḥ //
GherS, 7, 12.2 suśṛṅgārarasenaiva viharet paramātmani //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 11.2 saha sthitvā dvijavarair gokarṇe suciraṃ dvija //
GokPurS, 2, 42.2 tad anyatrābdalakṣeṇa bhaviṣyati susambhṛtam //
GokPurS, 4, 28.1 vahantī dakṣiṇām āśāṃ krośārdhaṃ sā supāvanī /
GokPurS, 4, 45.2 tatrāsti tāmragaurīti nadī puṇyā suviśrutā //
GokPurS, 5, 26.2 pitṛsthālīti yat tasyāparaṃ nāma suviśrutam //
GokPurS, 6, 8.2 tac chrutvāvāṃ hṛdi hatau vajreṇeva suduḥkhitau //
GokPurS, 6, 11.2 tenoktena vidhānena tapas tepe suduścaram //
GokPurS, 6, 21.1 liṅgaṃ tatra pratiṣṭhāpya tapas tepe suduścaram /
GokPurS, 6, 39.2 kṛtvāśramapadaṃ rājaṃstapas tepe suduścaram //
GokPurS, 7, 7.2 tīrthaṃ kṛtvā suvimalaṃ brahmā pratyakṣatāṃ gataḥ //
GokPurS, 7, 54.1 suśrāntaṃ nṛpatiṃ jñātvā vasiṣṭho vākyam abravīt /
GokPurS, 8, 36.1 dṛṣṭvā hariharau tatra tapaś cara suduścaram /
GokPurS, 8, 41.2 tīrthaṃ sunirmalaṃ kṛtvā tapaḥ kṛtvā suniścalā //
GokPurS, 8, 49.1 gokarṇaṃ kṣetram āsādya tapaḥ kṛtvā suniścalam /
GokPurS, 9, 1.3 kṛtvāśramapadaṃ tatra tapas tepe suduścaraṃ //
GokPurS, 9, 37.2 aśokasya purīṃ ruddhvā yuddhaṃ kṛtvā sudāruṇam //
GokPurS, 9, 72.1 svācāranirataḥ śānto babhūva dvijasattamaḥ /
GokPurS, 9, 83.1 kuberas tu pitur vākyāt tapas taptuṃ suduścaram /
GokPurS, 10, 20.1 tatrāśramapadaṃ kṛtvā cacāra sumahat tapaḥ /
GokPurS, 10, 51.1 vārṣikāṃś caturo māsāṃś cacāra sumahat tapaḥ /
GokPurS, 10, 79.2 tapaś cacāra suciraṃ ghoram uddiśya śaṅkaram //
GokPurS, 10, 83.2 tapaḥ kṛtvā tu niyatā siddhim āpa sudurlabhām //
GokPurS, 10, 90.2 yuṣmābhir amṛtaṃ pītaṃ siddhiṃ prāptāḥ sudurlabhām /
GokPurS, 12, 31.2 suciraṃ rājaśārdūla yathākāmaṃ yathāsukhaṃ //
GokPurS, 12, 78.2 jātismaratvaṃ samprāpya gokarṇe suciraṃ sthitau //
GokPurS, 12, 87.1 rājyaṃ cakāra suciraṃ prajā dharmeṇa pālayan /
GokPurS, 12, 92.2 suciraṃ rājaśārdūla hy ante nirvāṇam āptavān //
Gorakṣaśataka
GorŚ, 1, 54.1 susnigdhaṃ madhurāhāraṃ caturthāṃśavivarjitam /
GorŚ, 1, 58.1 vakṣonyastahanur nipīḍya suciraṃ yoniṃ ca vāmāṅghriṇā hastābhyām avadhāritaṃ prasāritaṃ pādaṃ tathā dakṣiṇam /
GorŚ, 1, 58.2 āpūrya śvasanena kukṣiyugalaṃ baddhvā śanai recayed eṣā pātakanāśinī sumahatī mudrā nṝṇāṃ procyate //
GorŚ, 1, 72.2 śaśisthāne sthito bindus tayor aikyaṃ sudurlabham //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.4 susnigdhaṃ mṛdulaṃ śoṇaṃ nepālaṃ nirvikārakam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 21.1 guñjāmātraṃ pradātavyaṃ vaṅgabhasma subhakṣitam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 25.2 raktapittakṣayaṃ kāsaṃ śvāsaṃ hanti sudustarām //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 12.0 māyūramāyunā māyūrapittena ca hemapatraṃ susvarṇam //
Haribhaktivilāsa
HBhVil, 1, 30.1 tathā coktam ekādaśaskandhe labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
HBhVil, 1, 31.1 svayaṃ śrībhagavatā ca nṛdeham ādyaṃ sulabhaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāram /
HBhVil, 1, 31.1 svayaṃ śrībhagavatā ca nṛdeham ādyaṃ sulabhaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāram /
HBhVil, 1, 37.2 naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha //
HBhVil, 1, 39.2 śuciḥ suveśas taruṇaḥ sarvabhūtahite rataḥ //
HBhVil, 1, 45.3 kṛpāsindhuḥ susampūrṇaḥ sarvasattvopakārakaḥ //
HBhVil, 1, 110.3 suprasanne hṛṣīkeśe viparīte viparyayaḥ //
HBhVil, 1, 123.1 puṇyaṃ varṣasahasrair yaiḥ kṛtaṃ suvipulaṃ tapaḥ /
HBhVil, 1, 189.2 yathā susaṃskṛtā vāṇī tathāsau mantra uttamaḥ //
HBhVil, 1, 192.1 suprasannam imaṃ mantraṃ tantre sammohanāhvaye /
HBhVil, 1, 208.2 susiddho grahamātreṇa arir mūlanikṛntanaḥ //
HBhVil, 1, 210.2 tatsusiddhas triguṇitāt sādhyārir hanti gotrajān //
HBhVil, 1, 211.1 susiddhasiddho 'rdhajapāt tatsādhyas tu guṇādhikāt /
HBhVil, 1, 211.2 tatsusiddho grahād eva susiddhāriḥ svagotrahā //
HBhVil, 1, 211.2 tatsusiddho grahād eva susiddhāriḥ svagotrahā //
HBhVil, 1, 212.2 tatsusiddhas tu patnīghnas tadarir hanti sādhakam //
HBhVil, 2, 29.1 sulagnacandratārādibalam atra sadaiva hi /
HBhVil, 2, 113.2 śuklavastraḥ suveśaḥ san viprān dravyeṇa toṣayet //
HBhVil, 2, 232.2 tena vedāḥ purāṇāni sarve mantrāḥ susaṅgrahāḥ //
HBhVil, 2, 241.1 sumuhūrte'tha samprāpte sarvatobhadramaṇḍale /
HBhVil, 2, 248.2 vittalobhād vimuktasya svalpavittasya dehinaḥ /
HBhVil, 3, 23.2 sthiracaravṛjinaghnaḥ susmita śrīmukhena vrajapuravanitānāṃ vardhayan kāmadevam //
HBhVil, 3, 126.3 idam eva suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā //
HBhVil, 3, 183.2 pādayor dve gṛhītvā ca suprakṣālitapāṇinā /
HBhVil, 3, 190.2 prāgāsya udagāsyo vā sūpaviṣṭaḥ śucau bhuvi /
HBhVil, 3, 306.2 prākkuleṣu tataḥ sthitvā darbheṣu susamāhitaḥ /
HBhVil, 3, 345.1 darbhapāṇiḥ suprayataḥ pitṝn svān tarpayet tataḥ //
HBhVil, 3, 349.2 evaṃ snātvā tataḥ paścād ācamya suvidhānataḥ /
HBhVil, 3, 356.2 yasya hastau ca pādau ca vāṅ manaś ca susaṃyatam /
HBhVil, 4, 161.3 acchinnasudaśe śukle ācāmet pīṭhasaṃsthitaḥ //
HBhVil, 4, 194.2 ūrdhvapuṇḍrasya madhye tu viśāle sumanohare /
HBhVil, 4, 215.1 tasmācchidrānvitaṃ puṇḍraṃ daṇḍākāraṃ suśobhanam /
HBhVil, 4, 216.1 nāsādikeśaparyantam ūrdhvapuṇḍraṃ suśobhanam /
HBhVil, 4, 234.1 gopīcandanasambhavaṃ suruciraṃ puṇḍraṃ lalāṭe dvijo nityaṃ dhārayate yadi dvijapate rātrau divā sarvadā /
HBhVil, 4, 265.2 karoti nityaṃ sukṛtasya vṛddhiṃ pāpakṣayaṃ janmaśatārjitasya //
HBhVil, 5, 13.4 praviśann ālayaṃ viṣṇor arcanārthaṃ subhaktimān /
HBhVil, 5, 66.2 utpādya draḍhayitvā supratiṣṭhāṃ vidhinācaret //
HBhVil, 5, 142.2 sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca sumahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ /
HBhVil, 5, 173.1 suhemaśikharāvaler uditabhānuvad bhāsvaram adho 'sya kanakasthalīm amṛtaśīkarāsāriṇaḥ /
HBhVil, 5, 175.2 susnigdhanīlaghanakuñcitakeśajālaṃ rājanmanojñaśitikaṇṭhaśikhaṇḍacūḍam //
HBhVil, 5, 180.1 śrīvatsalakṣaṇasulakṣitam unnatāṃsaājānupīnaparivṛttasujātabāhum /
HBhVil, 5, 191.1 atha sulalitagopasundarīṇāṃ pṛthunivivīṣanitambamantharāṇām /
HBhVil, 5, 215.1 mṛgair vidyādharaiś caiva vīkṣyamāṇaṃ suvismitaiḥ /
HBhVil, 5, 321.2 kṛṣṇavarṇas tathā viṣṇuḥ sthūle cakre suśobhanaḥ /
HBhVil, 5, 324.2 dvāropari tathā rekhā padmākārā suśobhanā //
HBhVil, 5, 337.3 dvāropari tathā rekhā padmākārā suśobhanā //
HBhVil, 5, 454.3 strīśūdrakarasaṃsparśo vajrād api suduḥsahaḥ //
HBhVil, 5, 465.3 api cet sudurācāro mucyate nātra saṃśayaḥ //
HBhVil, 5, 467.2 ekacakras tu pāṣāṇo dvāravatyāḥ suśobhanaḥ /
HBhVil, 5, 473.1 nirvāṇaṃ dvādaśātmāsau saukhyadaś ca supūjitaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 12.1 surājye dhārmike deśe subhikṣe nirupadrave /
HYP, Prathama upadeśaḥ, 37.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyaset meṇḍhre pādam athaikam eva hṛdaye kṛtvā hanuṃ susthiram /
HYP, Prathama upadeśaḥ, 55.1 vyāttavaktro nirīkṣeta nāsāgraṃ susamāhitaḥ /
HYP, Prathama upadeśaḥ, 57.2 pārśvapādau ca pāṇibhyāṃ dṛḍhaṃ baddhvā suniścalam //
HYP, Prathama upadeśaḥ, 62.1 susnigdhamadhurāhāraś caturthāṃśavivarjitaḥ /
HYP, Prathama upadeśaḥ, 68.1 puṣṭaṃ sumadhuraṃ snigdhaṃ gavyaṃ dhātuprapoṣaṇam /
HYP, Dvitīya upadeśaḥ, 29.2 sūtraṃ vitastisusnigdhaṃ nāsānāle praveśayet //
HYP, Dvitīya upadeśaḥ, 78.1 vapuḥkṛśatvaṃ vadane prasannatā nādasphuṭatvaṃ nayane sunirmale /
HYP, Tṛtīya upadeshaḥ, 34.1 snuhīpattranibhaṃ śastraṃ sutīkṣṇaṃ snigdhanirmalam /
Janmamaraṇavicāra
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 155.1 ye ca svabhyastavijñānamayāḥ śivamayā hi te /
Kaiyadevanighaṇṭu
KaiNigh, 2, 108.2 susnigdhaṃ svādu vātaghnaṃ śleṣmalaṃ nātipittalam //
KaiNigh, 2, 120.1 yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 121.0 ṛjave tvā sādhave tvā sukṣityai tveti yathāyajur aparamaparaṃ sādayati //
KaṭhĀ, 2, 5-7, 66.0 mayobhūr eko vasuvid ekas sudatra eko viśvapoṣy eka iti etāni vai vedānāṃ guhyāni nāmāni //
KaṭhĀ, 2, 5-7, 68.0 yas te stanaś śaśayo yo mayobhūr yo ratnadhā vasuvid yas sudatraḥ yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar ity anumantrayate //
KaṭhĀ, 2, 5-7, 127.0 dharmāsi sudharmemāny asmai brahmāṇi dhārayeti //
KaṭhĀ, 3, 2, 1.0 ahaḥ ketunā juṣatāṃ sujyotir jyotiṣām svāheti rauhiṇaṃ juhoti //
KaṭhĀ, 3, 2, 3.0 rātrī ketunā juṣatām sujyotir jyotiṣāṃ svāheti rauhiṇaṃ juhoti //
KaṭhĀ, 3, 4, 68.0 sumitrā na āpa ity apa utsiñcanti //
KaṭhĀ, 3, 4, 69.0 sumitrā evaināḥ karoti //
KaṭhĀ, 3, 4, 185.0 sucakṣā aham akṣibhyāṃ suvarcā mukhena suśrut karṇābhyāṃ bhūyāsam iti yathāyajuḥ //
KaṭhĀ, 3, 4, 185.0 sucakṣā aham akṣibhyāṃ suvarcā mukhena suśrut karṇābhyāṃ bhūyāsam iti yathāyajuḥ //
KaṭhĀ, 3, 4, 185.0 sucakṣā aham akṣibhyāṃ suvarcā mukhena suśrut karṇābhyāṃ bhūyāsam iti yathāyajuḥ //
KaṭhĀ, 3, 4, 187.0 śivā naś śantamā bhava sumṛḍīkā sarasvatīti vāg vai sarasvatī //
Kokilasaṃdeśa
KokSam, 1, 7.1 antastoṣaṃ mama vitanuṣe hanta jāne bhavantaṃ skandhāvāraprathamasubhaṭaṃ pañcabāṇasya rājñaḥ /
KokSam, 1, 10.1 sandeśaṃ me naya khagapate sādhaya bhrātṛkṛtyaṃ santāpārtāṃ suvacana samāśvāsaya preyasīṃ me /
KokSam, 1, 22.2 suvyaktaṃ te gamanasaraṇiḥ sūtrayedūrdhvamasyāḥ sindhusnehopagatayamunāveṇivīthīvilāsam //
KokSam, 1, 43.1 siktaḥ svacchair jharajalakaṇaistaṃ bhaja vyomni tiṣṭhan muktāchannāsitanavapaṭīkāyamānāyamānaḥ /
KokSam, 1, 82.1 pārśvādasya pracalitavataḥ pāvanānāharantaḥ kundasvacchān vṛṣapatimukhāsaktaromanthaphenān /
KokSam, 1, 90.1 cārusvacchā śapharanayanā cakravākastanaśrīḥ kallolabhrūḥ kamalavadanā kamraśaivālakeśā /
KokSam, 2, 2.1 vaktraupamyaṃ vahati vimalaṃ paśya pārśve sudhāṃśoḥ paścādbhāgaṃ sumukhi ramaṇairitthamāvedyamānāḥ /
KokSam, 2, 15.2 labdhvā sakhyāstava sa sukṛtī smeravaktrābjarāgaṃ sūte tasyāstanulatikayā tulyavarṇaṃ prasūnam //
KokSam, 2, 30.2 śroṇībimbe sumahati tayā bhūṣite komalāṅgyāḥ sālāvītāṃ sa kila madano manyate rājadhānīm //
KokSam, 2, 42.1 vakti dhvāṅkṣaḥ suhṛdupagamaṃ dakṣiṇe kṣīravṛkṣe vāmaṃ netraṃ sphurati sucirāducchvasityadya cetaḥ /
KokSam, 2, 48.1 coleṣvāste sumukhi kuśalī tvatpriyaḥ pṛcchati tvāṃ kaccit kṣemaṃ bhajati bhavatītyāttavācaṃ bhavantam /
KokSam, 2, 54.2 smāraṃ smāraṃ kathamapi mayā muhyatā sahyate 'sau mando vāyuḥ sutanu bakulodbhedasaurabhyabandhuḥ //
KokSam, 2, 59.1 jātaṃ ceto madanasubhaṭasyādya yogyaṃ śaravyaṃ naikacchidraṃ niyatamamutaḥ subhru vibhraṃśi dhairyam /
KokSam, 2, 63.2 sācīkṛtya sphuradadharayā caṇḍi vaktraṃ bhavatyā subhrūbhaṅgaḥ sajalakaṇikaḥ preṣito mayyapāṅgaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 1.3 rasahṛdayasuprayuktāṃ ṭīkāmṛjubhāvagāmāptaḥ //
MuA zu RHT, 1, 9.2, 2.0 idaṃ sukṛtaphalaṃ suvihitakarmaphalam idaṃ kiyat sukṛte śubhānvaye janma svatantrā dhīḥ svādhīnabuddhir ityarthaḥ //
MuA zu RHT, 1, 9.2, 6.0 punaḥ sukulajanmasvatantrabuddhibhyāṃ bhūtalaṃ suvidheyaṃ pūjyaṃ jñātavyam //
MuA zu RHT, 1, 9.2, 8.0 sukulajanmasambandho vyākhyāyate bhūtaletyādi //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 2, 7.2, 5.0 amunā virecanena uktaśodhanena sūtaḥ suviśuddho bhavet viśeṣaśuddho bhaved ityutthāpanam //
MuA zu RHT, 3, 5.2, 13.3 vaṭaśuṅgamajāraktam ebhir abhraṃ sumarditam //
MuA zu RHT, 5, 12.2, 5.0 etat sthāpitaṃ dravyaṃ puṭatritayāt tripuṭakaraṇādagnisaṃyogena sumṛtaṃ syāt //
MuA zu RHT, 5, 12.2, 6.0 tasya devīsvarasaplutasya sumṛtasaindhavasya mukhādhārā sphuṭavikaṭakaṭorikā pātrī kāryā mukhameva ādhāro yasyāḥ sā evaṃvidhā sphuṭā prakaṭā vikaṭā viparītā adhomukhetyarthaḥ sā kaṭorikā vihitā kāryā ayaḥpātrasya //
MuA zu RHT, 5, 26.2, 3.0 ūrdhvaṃ dīrghatamamūṣāyantrasya talabhāge piṣṭī rasendrabījayor nirmitā piṣṭikā ca punaḥ sudṛḍhā yathā syāttathā lagnā kartavyā //
MuA zu RHT, 5, 27.2, 5.0 kaiḥ saha mākṣikavaikrāntavimalasamabhāgaiḥ saha mākṣikaṃ svarṇamākṣikaṃ vaikrāntaṃ vajrabhūmijaṃ rajaḥ vimalaṃ rukmamākṣikaṃ etāni samabhāgāni tairbiḍa ucyate sarvaiḥ samabhāgaiḥ sumarditair biḍaḥ kārya ityarthaḥ //
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 40.2, 3.0 tatra tasyāṃ mūṣāyāṃ sakalaṃ samastaṃ nāgaṃ subhakṣitaṃ jīrṇatāṃ gataṃ jñātvā sūtaṃ ākṛṣya uddhārya nirnāgakaraṇavidhānam etat //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 49.2, 4.0 kathaṃ pācitaṃ kuryāt sudṛḍhaṃ yathā syāttathā ekaikaṃ śatavyūḍhamiti //
MuA zu RHT, 5, 58.2, 13.0 kena supakvaṃ mṛdvagninā komalavahninā puṭaḥ tatpiṇḍataḥ śeṣaṃ śiṣṭaṃ taṃ nirmalapāradaṃ ākṛṣya gṛhītvā piṇḍamanyasmin piṇḍe tathā pūrvaprakāreṇa pācyamiti //
MuA zu RHT, 6, 7.2, 11.0 itthaṃ amunā prakāreṇa karamardanataḥ hastatalamardanataḥ sunirmalībhūto malarahitaḥ śoṣitajalo rasaścaturguṇena vastreṇa kṛtvā pānasyopari pīḍyaḥ //
MuA zu RHT, 6, 18.2, 2.0 jalapūrṇapātramadhye iti jalapūrṇaṃ yatpātraṃ tasya madhye suvistīrṇaṃ sundarāyataṃ ghaṭakharparaṃ kumbhakhaṇḍaṃ dattvā tadupari kharparopari biḍamadhyagataḥ sūtaḥ sthāpyaḥ //
MuA zu RHT, 7, 1.2, 5.0 kiṃviśiṣṭaiḥ sunibiḍaiḥ ghanaiḥ //
MuA zu RHT, 8, 2.2, 2.1 susiddhabiḍadhātvādijāraṇena rasasya hi /
MuA zu RHT, 9, 11.2, 2.0 sasyakamapi capalamapi raktagaṇairdāḍimakiṃśukabandhūkādibhiḥ subhāvitaṃ kuryāt //
MuA zu RHT, 9, 11.2, 4.0 katibhirvāraiḥ subhāvitaṃ kuryāt saptabhiḥ saptasaṃkhyākaiḥ //
MuA zu RHT, 10, 5.2, 2.0 tadvaikrāntaṃ pañcamāhiṣasubaddhaṃ dadhidugdhājyamūtraśakṛdbhiḥ pañcasaṃkhyākair māhiṣaiḥ saha subaddhaṃ piṇḍākṛti kṛtaṃ sat bhastrādvayena khallayugmena haṭhato balāt dhmātavyam //
MuA zu RHT, 10, 5.2, 2.0 tadvaikrāntaṃ pañcamāhiṣasubaddhaṃ dadhidugdhājyamūtraśakṛdbhiḥ pañcasaṃkhyākair māhiṣaiḥ saha subaddhaṃ piṇḍākṛti kṛtaṃ sat bhastrādvayena khallayugmena haṭhato balāt dhmātavyam //
MuA zu RHT, 11, 2.1, 1.1 suvṛttaḥ sadrṛtārambhaḥ sujñaḥ saṃjñānadarśakaḥ /
MuA zu RHT, 11, 2.1, 1.1 suvṛttaḥ sadrṛtārambhaḥ sujñaḥ saṃjñānadarśakaḥ /
MuA zu RHT, 12, 2.2, 3.0 mākṣikaṃ tāpyaṃ rasakaṃ kharparikaṃ sasyakaṃ capalā daradaṃ hiṅgulaṃ etena catuṣkeṇa vā ebhyo 'nyatamenoktarasoparasena vāpitaṃ sudhmātaṃ śobhanayuktyā dhmātaṃ ca sat niviḍabhāvaṃ saṃtyajati sattve saṃmilati ca //
MuA zu RHT, 14, 8.1, 9.0 tāṃ pūrvoditāṃ laghulohakaṭorikāṃ sudṛḍhaṃ yathā syāttathā lavaṇārdramṛdā lavaṇena saindhavādinā yutā yā ārdrā jalasiktā mṛt tayā liptāṃ kurvīta //
MuA zu RHT, 14, 8.1, 11.0 punaḥ sudṛḍhāṅgārān khadirādīnāṃ dattvā bhastrādvayavahninā khalu dvayāgninā dhamyād iti agrimaślokasaṃbandhāt //
MuA zu RHT, 14, 12.2, 2.0 triguṇena balinā gandhakena saha rasaṃ sūtaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt ityadhyāhāraḥ //
MuA zu RHT, 14, 12.2, 5.0 mūṣādhṛtaparpaṭikā mūṣāyāṃ yā parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti //
MuA zu RHT, 14, 12.2, 5.0 mūṣādhṛtaparpaṭikā mūṣāyāṃ yā parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 14, 17.2, 2.0 vaṅgaṃ trapu rasaḥ sūtaḥ gandhako baliḥ tālaṃ haritālaṃ etaccatuṣṭayaṃ khaṭikāyā yogataḥ khaṭikā citrakarajastasyā yogataḥ suparpaṭikāṃ pūrvoktāṃ lohaparpaṭikāṃ rañjayati sūtena vināpi kimuta rasamilitena tālasattveneti vyaktiḥ //
MuA zu RHT, 14, 18.2, 2.0 evam uktavidhānena bījaṃ vidhāya rañjanavidhinā rañjanavidhānena surañjanaṃ kāryam //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 16, 12.2, 3.0 sudṛḍhamṛttikāliptā sacchidrā randhrasahitā prakaṭamūṣā prakāśamūṣā kāryeti yantram //
MuA zu RHT, 16, 16.2, 5.0 punarapi aparā sūkṣmā nālikā saptāṅgulā saptāṅgulaparimāṇā sudṛḍhā manoharakaṭhinā kāryā yathā madhye ṣaḍaṅgulanālikāntaḥ praviśati tadvattathā kāryā //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 16, 21.2, 2.0 kiṃviśiṣṭe tadagrato vitastimātranalike vitastiparimāṇe nalike yayoste evaṃvidhe sudṛḍhe ubhe kārye ityabhiprāyaḥ //
MuA zu RHT, 16, 23.2, 2.0 punaḥ sā vitastimātranalikā prakāśamūṣā ardhāṅgulasuniviṣṭā mūṣāntaḥ praviṣṭā nyubjā adhomukhī kāryā tasyāḥ prakāśamūṣāyāḥ nalikā praṇālikā vidhinā śāstravārtikasaṃpradāyena kāryā yathordhve sūto bhavedadho bījamityarthaḥ mūṣām ityādi //
MuA zu RHT, 17, 1.2, 1.1 susaṃskṛtā mukhāntaḥsthā viśadāśca hitārthakāḥ /
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 19, 33.2, 15.0 punarjāṅgalamudgājyapayo'śnīyāt jāṅgalasyedaṃ jāṅgalaṃ svalpāmbuśākhīdeśaḥ jāṅgalaḥ mudgaḥ pratīto'nnaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā salilaṃ yanmudgājyapayaḥ taccāśnīyāt //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 68.2 atitanvī suvegā ca sannipāte praśāmyati /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 39.1 sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 10.2 āha susvāgataṃ brūhīty āsīno munipuṅgavaḥ //
ParDhSmṛti, 1, 47.1 sukṣetre vāpayed bījaṃ supātre nikṣiped dhanam /
ParDhSmṛti, 1, 47.1 sukṣetre vāpayed bījaṃ supātre nikṣiped dhanam /
ParDhSmṛti, 1, 47.2 sukṣetre ca supātre ca hy uptaṃ dattaṃ na naśyati //
ParDhSmṛti, 1, 47.2 sukṣetre ca supātre ca hy uptaṃ dattaṃ na naśyati //
ParDhSmṛti, 1, 49.1 apūrvaḥ suvratī vipro hy apūrvaś cātithir yathā /
ParDhSmṛti, 2, 4.1 sthirāṅgaṃ nīrujaṃ tṛptaṃ sunardaṃ ṣaṇḍhavarjitam /
ParDhSmṛti, 3, 37.2 kṣaṇena yānty eva hi tatra vīrāḥ prāṇān suyuddhena parityajantaḥ //
ParDhSmṛti, 6, 72.1 svalpam annaṃ tyajed vipraḥ śuddhir droṇāḍhake bhavet /
ParDhSmṛti, 8, 28.2 svayam eva na kartavyaṃ kartavyā svalpaniṣkṛtiḥ //
ParDhSmṛti, 9, 32.1 bandhapāśasuguptāṅgo mriyate yadi gopaśuḥ /
Rasakāmadhenu
RKDh, 1, 1, 13.2 sudṛḍho mardakaḥ kāryaś caturaṅgulakoṭikaḥ //
RKDh, 1, 1, 31.1 daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭalīm /
RKDh, 1, 1, 39.2 vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam //
RKDh, 1, 1, 62.2 pidhāya pātrāntarato madhye svalpakacolake //
RKDh, 1, 1, 90.1 sthālyāṃ mṛttalaliptāyāṃ sudṛḍhāyāṃ prayatnataḥ /
RKDh, 1, 1, 104.2 jalapūrṇaṃ dṛḍhaṃ pātraṃ suviśālaṃ samāharet /
RKDh, 1, 1, 104.3 tadantaḥ kharparaṃ nyasya suvistīrṇaṃ navaṃ dṛḍham //
RKDh, 1, 1, 112.1 jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /
RKDh, 1, 1, 137.1 dvādaśāṅgulamukhī suvartulā sudṛḍhā khalu garbhavistṛtā /
RKDh, 1, 1, 137.1 dvādaśāṅgulamukhī suvartulā sudṛḍhā khalu garbhavistṛtā /
RKDh, 1, 1, 149.2 paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam //
RKDh, 1, 1, 153.2 vyāvartanapidhānaṃ ca sudṛḍhaṃ saṃniveśayet //
RKDh, 1, 1, 191.1 sārdhahastapramāṇena mūṣā kāryā sulohajā /
RKDh, 1, 2, 26.9 neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham //
RKDh, 1, 2, 44.4 subahuprayāsadoṣād ūrdhvaṃ palatrayodaśakāt //
RKDh, 1, 2, 72.2 musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam //
RKDh, 1, 5, 38.1 dviguṇaṃ rasakaṃ dattvā tāmraṃ sudhmātamīśvari /
RKDh, 1, 5, 100.1 rañjanīyaṃ same jīrṇe kanake syāt subījakam /
RKDh, 1, 5, 102.2 tāmraśeṣaṃ bhavedraktaṃ hemavyūḍhaṃ subījakam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 41.2, 3.0 tīkṣṇalauhanīlāñjanasaṃyuktaṃ yat sīsakaṃ bahuvāraṃ dṛḍham ādhmātaṃ sat sukomalaṃ kṛṣṇavarṇaṃ drutadrāvaṃ ca syāt tat sīsakaṃ varanāgaṃ bodhyam //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 87.2, 1.0 rañjanamāha susiddheti //
RRSBoṬ zu RRS, 11, 70.2, 2.0 saṃsādhitaḥ mardanapuṭanādibhiḥ susampāditaḥ //
RRSBoṬ zu RRS, 11, 74.2, 2.0 suślakṣṇā cikkaṇā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 4.2 hariṇaḥ pītaśabalaśukladravye sunirdiśet //
RRSṬīkā zu RRS, 8, 40.2, 1.0 ghoṣākṛṣṭasya lakṣaṇamāha svalpeti //
RRSṬīkā zu RRS, 8, 40.2, 3.0 atra tālaḥ svalpaśabdena kāṃsyasya caturthāṃśena grāhyaḥ //
RRSṬīkā zu RRS, 8, 52.2, 9.3 mardayetsudṛḍhaṃ tāvad raso yāvad vilīyate //
RRSṬīkā zu RRS, 8, 76, 2.0 śuddham akṛtrimam uttamaṃ khanijaṃ svarṇaṃ rūpyaṃ vaitacchāstroktaśuddhyā suśuddhaṃ kṛtvātra grāhyam //
RRSṬīkā zu RRS, 8, 87.2, 1.0 ato'bhrapattrajāraṇottaraṃ rāgasaṃskāraṃ lakṣayati susiddhabījeti //
RRSṬīkā zu RRS, 8, 87.2, 2.0 susiddhaṃ yathāvidhi sādhitaṃ yad bījam abhrakasattvadhātvādicūrṇaṃ tajjāraṇena pāradasya yā bījadhātvādyanurūpā varṇotpattis tad rañjanam //
RRSṬīkā zu RRS, 9, 12.2, 3.0 ghaṭakharparaṃ khaṇḍitamukhaṃ sacchidraṃ ghaṭakhaṇḍamuttānaṃ dattvā tadupari koṣṭhīṃ mūṣāṃ chidre kiṃcitpraviṣṭabudhnāṃ nīrāviyoginīmuttānāṃ sudṛḍhaṃ niścalaṃ saṃsthāpya koṣṭhīmabhitaḥ kuḍyaṃ vidadhyāt //
RRSṬīkā zu RRS, 9, 35.3, 1.0 vālukāyantraṃ dvividhamāha surasāmiti //
RRSṬīkā zu RRS, 9, 35.3, 2.0 surasāṃ granthikoṭararekhādyabhāvena sulakṣaṇāṃ //
RRSṬīkā zu RRS, 9, 35.3, 2.0 surasāṃ granthikoṭararekhādyabhāvena sulakṣaṇāṃ //
RRSṬīkā zu RRS, 10, 50.2, 4.0 supākasya pramāṇabodhakaṃ puṭam evāgnidīpakopalatuṣagorvarasaṃpūryagartādiviśeṣa eva sambhavati //
RRSṬīkā zu RRS, 10, 50.2, 5.0 etadgartāpūritopalāgninaikaḥ supāko'bhavaditi tatpuṭaviśeṣāvṛttiḥ kāryā //
RRSṬīkā zu RRS, 10, 50.2, 17.0 yatra guṇāḥ sarve sambhūyotkaṭā nivasanti tasmāt pāradādapi jīrṇarasoparasamaṇilohāt susiddhānāṃ lohānāṃ guṇā yathāvidhisevino narasya śarīre'dhikā eva //
RRSṬīkā zu RRS, 11, 66.2, 1.0 āroṭalakṣaṇam āha suśodhita iti //
Rasataraṅgiṇī
RTar, 2, 2.2 suniścitārthā vibudhaiḥ paribhāṣā nigadyate //
RTar, 2, 29.2 suślakṣṇaḥ paṅkasaṅkāśo rasapaṅka iti smṛtaḥ //
RTar, 2, 53.2 rasatantrasuniṣṇātaistad vāritaramīritam //
RTar, 3, 7.1 śikhitrakairdagdhatuṣaiḥ śaṇena saladdikā daṇḍasukuṭṭitā ca /
RTar, 3, 19.2 nālena tūrdhvataḥ śliṣṭāṃ sudṛḍhaṃ dvādaśāṅgulā //
RTar, 4, 4.1 daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭṭalīm /
RTar, 4, 6.1 dvādaśāṅgulamukhī suvartulā sudṛḍhā ca khalu garbhavistṛtā /
RTar, 4, 6.1 dvādaśāṅgulamukhī suvartulā sudṛḍhā ca khalu garbhavistṛtā /
RTar, 4, 19.2 paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam //
RTar, 4, 24.2 vyāvartanapidhānaṃ ca sudṛḍhaṃ saṃniveśayet //
RTar, 4, 30.1 sthālyāṃ mṛttalaliptāyāṃ sudṛḍhāyāṃ prayatnataḥ /
RTar, 4, 49.2 vidadhyādanayor yatnāt sudṛḍhaṃ sandhibandhanam //
RTar, 4, 53.1 caṣakopamam atyacchaṃ sudṛḍhaṃ picchilopamam /
RTar, 4, 56.1 vistāre tapanāṃgulaḥ samatalo nīlābjatulyaprabhaḥ nimnatve ca navāṃgulaḥ sumasṛṇo rudrāṅgulocchrāyavān /
RTar, 4, 57.2 gharṣaḥ sūryasamāṃgulaḥ suviśado lohādibhirnirmitaḥ khalvo'yaṃ rasasiddhikṛnnigadito droṇīnibho'tyuttamaḥ //
RTar, 4, 59.2 viṃśatyaṃguladīrghaśca lohadaṇḍaḥ suśobhanaḥ //
Rasārṇavakalpa
RAK, 1, 56.1 ramyapradeśe susthaśca supraśaste śubhe dine /
RAK, 1, 67.2 kārayettu sudṛḍhaṃ rasāyanam arkapippalajaṭādhare nyaset //
RAK, 1, 71.1 kāritāṃ ca subhagāṃ sukūpikāṃ nirvraṇāṃ ca sudṛḍhāṃ samṛdhayet /
RAK, 1, 71.1 kāritāṃ ca subhagāṃ sukūpikāṃ nirvraṇāṃ ca sudṛḍhāṃ samṛdhayet /
RAK, 1, 71.2 tasyā madhye niveśayedidaṃ mudrayantu sudṛḍhaṃ kūpikāmukham //
RAK, 1, 96.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RAK, 1, 115.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RAK, 1, 117.1 anale dhmāpayed yattu sutaptajvalanaprabham /
RAK, 1, 121.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RAK, 1, 179.2 caṇakasyeva patrāṇi suprasūtāni lakṣayet //
RAK, 1, 194.1 bhagnametat sravet kṣīraṃ raktavarṇaṃ suśobhanam /
RAK, 1, 194.2 patraiḥ snuhīsamasnigdhaiḥ saptabhir hemasuprabhaiḥ //
RAK, 1, 209.2 hastenoddhṛtya saṃgṛhya rakṣecca susamāhitaḥ //
RAK, 1, 272.0 sumuhūrte śuddhakāye pibet sūryodaye palam //
RAK, 1, 285.2 sevate saptamāsaṃ tu yo devi suvinītavān //
RAK, 1, 302.2 śṛṇu pārvati yatnena suguptaṃ paramauṣadham /
RAK, 1, 378.2 prakṣipyodakabhāṇḍeṣu suśliṣṭamavatārayet //
RAK, 1, 406.1 prasthaṃ tu bhakṣayetprājño māsaikena sumantritam /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 1, 17.1 tāni ca sarvāṇi buddhakṣetrāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṃdṛśyante sma yāvadavīcirmahānirayo yāvacca bhavāgram //
SDhPS, 1, 35.1 māndāravāṇāṃ ca mahanta varṣaṃ puṣpāṇi muñcanti surāḥ suhṛṣṭāḥ /
SDhPS, 1, 36.1 yehī mahī śobhatiyaṃ samantāt parṣāśca catvāra sulabdhaharṣāḥ /
SDhPS, 1, 36.2 sarvaṃ ca kṣetraṃ imu samprakampitaṃ ṣaḍbhirvikārehi subhīṣmarūpam //
SDhPS, 1, 96.1 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
SDhPS, 1, 96.1 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
SDhPS, 1, 103.1 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśitavān //
SDhPS, 1, 103.1 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśitavān //
SDhPS, 1, 122.1 tāni ca buddhakṣetrāṇi sarvāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṃdṛśyante sma tadyathāpi nāma ajita etarhyetāni buddhakṣetrāṇi saṃdṛśyante //
SDhPS, 3, 45.1 tena khalu punaḥ śāriputra samayena tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṃ nāma buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ paramasudarśanīyaṃ pariśuddhaṃ ca sphītaṃ ca ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca bahujananārīgaṇākīrṇaṃ ca maruprakīrṇaṃ ca vaiḍūryamayaṃ suvarṇasūtrāṣṭāpadanibaddham //
SDhPS, 5, 27.1 yayā kathayā te sattvāḥ dṛṣṭa eva dharme sukhitā bhavanti kālaṃ ca kṛtvā sugatīṣūpapadyante yatra prabhūtāṃśca kāmān paribhuñjante dharmaṃ ca śṛṇvanti //
SDhPS, 5, 203.1 so 'rthaṃ gṛhya gato 'raṇyaṃ cintayet susamāhitaḥ /
SDhPS, 6, 27.1 durbhikṣādāgataḥ kaścinnaro labdhvā subhojanam /
SDhPS, 6, 81.1 pariśuddhaṃ cāsya tadbuddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ sudarśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ muktakusumābhikīrṇaṃ bahunaradevapratipūrṇamṛṣiśatasahasraniṣevitaṃ yaduta śrāvakaiśca bodhisattvaiśca //
SDhPS, 8, 13.1 suviniścitadharmadeśako nirvicikitsadharmadeśakaḥ pariśuddhadharmadeśakaścābhūt //
SDhPS, 11, 2.1 abhyudgamya vaihāyasamantarīkṣe samavātiṣṭhaccitro darśanīyaḥ pañcabhiḥ puṣpagrahaṇīyavedikāsahasraiḥ svabhyalaṃkṛto bahutoraṇasahasraiḥ pratimaṇḍitaḥ patākāvaijayantīsahasrābhiḥ pralambito ratnadāmasahasrābhiḥ pralambitaḥ paṭṭaghaṇṭāsahasraiḥ pralambitaḥ tamālapatracandanagandhaṃ pramuñcamānaḥ //
SDhPS, 11, 7.1 subhāṣitaste 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ //
SDhPS, 11, 86.1 subhāṣitaste 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ //
SDhPS, 14, 22.4 kaccid bhagavan sattvāḥ svākārāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ /
SDhPS, 14, 22.4 kaccid bhagavan sattvāḥ svākārāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ /
SDhPS, 14, 22.4 kaccid bhagavan sattvāḥ svākārāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ /
SDhPS, 14, 22.4 kaccid bhagavan sattvāḥ svākārāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ /
SDhPS, 14, 25.1 svākārāścaiva te sattvāḥ suvineyāḥ suśodhakāḥ /
SDhPS, 14, 25.1 svākārāścaiva te sattvāḥ suvineyāḥ suśodhakāḥ /
SDhPS, 14, 25.1 svākārāścaiva te sattvāḥ suvineyāḥ suśodhakāḥ /
SDhPS, 14, 28.1 svākārāśca mamaiva te sattvāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ //
SDhPS, 14, 28.1 svākārāśca mamaiva te sattvāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ //
SDhPS, 14, 28.1 svākārāśca mamaiva te sattvāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ //
SDhPS, 14, 28.1 svākārāśca mamaiva te sattvāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ //
SDhPS, 14, 34.2 svākārā yena te sattvāḥ suvineyāḥ suśodhakāḥ //
SDhPS, 14, 34.2 svākārā yena te sattvāḥ suvineyāḥ suśodhakāḥ //
SDhPS, 14, 34.2 svākārā yena te sattvāḥ suvineyāḥ suśodhakāḥ //
SDhPS, 14, 76.1 susaṃnaddhā dṛḍhasthāmāśca bhavadhvaṃ sarvaścāyaṃ bodhisattvagaṇaḥ //
SDhPS, 15, 55.1 tadyathāpi nāma kulaputrāḥ kaścideva vaidyapuruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhipraśamanāya //
SDhPS, 17, 46.1 api tu khalvajita sūkṣmasujātajihvādantoṣṭho bhavati āyatanāsaḥ //
SDhPS, 17, 47.1 praṇītamukhamaṇḍalaḥ subhrūḥ suparinikṣiptalalāṭo bhavati //
SDhPS, 17, 47.1 praṇītamukhamaṇḍalaḥ subhrūḥ suparinikṣiptalalāṭo bhavati //
SDhPS, 17, 48.1 suparipūrṇapuruṣavyañjanapratilābhī ca bhavati //
SDhPS, 18, 2.1 tasyaibhir bahubhirguṇaśataiḥ ṣaḍindriyagrāmaḥ pariśuddhaḥ supariśuddho bhaviṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 27.1 tathāca kokilākīrṇaṃ manaḥkāntaṃ suśobhitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 10.2 brahmaviṣṇvindrarudrāṇāṃ kāle prāpte sudāruṇe //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 26.2 suśrānto vigatajñānaḥ paraṃ nirvedamāgataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 15.1 ṛkṣaśailaṃ samāruhya tapastepe sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 48.2 narmadā tena cokteyaṃ suśītalajalā śivā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 50.1 tatastāmadadātkanyāṃ śīlavatīṃ suśobhanām /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 7.3 vicitracandrakopetaṃ nīlakaṃṭhaṃ sulocanam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 9.2 saha bhramantīṃ ca mahārṇavānte sarinmahaughāṃ sumahān dadarśa //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 15.2 tribhiḥ kūṭaiḥ suvistīrṇaiḥ śṛṅgavāniva govṛṣaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 31.1 suvyaktāṅgī mahākāyā mahatī tena sā smṛtā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 38.2 bhāryāputrasuduḥkhāḍhyān narāñchāpaiḥ samāvṛtān //
SkPur (Rkh), Revākhaṇḍa, 9, 32.2 surāsurasudurjeyau dānavau madhukaiṭabhau //
SkPur (Rkh), Revākhaṇḍa, 10, 5.2 lokakṣayakaro ghora āsītkālaḥ sudāruṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 18.1 kaṃdairmūlaiḥ phalairvāpi vartayante suduḥkhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 31.1 māheśvarairbhāgavataiḥ sāṃkhyaiḥ siddhaiḥ susevitām /
SkPur (Rkh), Revākhaṇḍa, 10, 39.2 devatāyatanaiḥ śubhrairāśramaiśca sukalpitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 52.2 ye punardevamīśānaṃ bhavaṃ bhaktisusaṃsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 60.2 idamekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 11, 42.1 saṃhitāyā daśāvṛttīryaḥ karoti susaṃyataḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 14.2 yāmo 'tha rudraṃ tava suprasādād vayaṃ tathā tvaṃ kuru vai prasādam //
SkPur (Rkh), Revākhaṇḍa, 12, 15.2 kālaṃ tvanāvṛṣṭihataṃ sughoraṃ yāvattarāmastava suprasādāt //
SkPur (Rkh), Revākhaṇḍa, 12, 15.2 kālaṃ tvanāvṛṣṭihataṃ sughoraṃ yāvattarāmastava suprasādāt //
SkPur (Rkh), Revākhaṇḍa, 12, 18.2 sa muktapāpaḥ suviśuddhadehaḥ samāśrayaṃ yāti maheśvarasya //
SkPur (Rkh), Revākhaṇḍa, 13, 13.1 mṛtāṃstāṃstu supuṣṭāṅgān pāṭhīnāṃśca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 28.1 saṃhāraḥ sarvabhūtānāṃ kalpadāhaḥ sudāruṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 14.2 dhyānārthavijñānamayaṃ susūkṣmam ātmastham īśānavaraṃ vareṇyam //
SkPur (Rkh), Revākhaṇḍa, 15, 10.1 rudhirodgāraśoṇāṅgī mahāmāyā subhīṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 15, 25.2 nānātaraṅgāṃ sāvartāṃ suvelārṇavasaṃnibhām //
SkPur (Rkh), Revākhaṇḍa, 17, 11.1 jvālāstatastasya mukhātsughorāḥ savisphuliṅgā bahulāḥ sadhūmāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 37.2 saṃrakṣaṇārthaṃ jagataḥ sa eva hariḥ sucakrāsigadābjapāṇiḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 20.1 śyāmaṃ kamalapatrābhaṃ suprabhaṃ ca sunāsikam /
SkPur (Rkh), Revākhaṇḍa, 20, 20.1 śyāmaṃ kamalapatrābhaṃ suprabhaṃ ca sunāsikam /
SkPur (Rkh), Revākhaṇḍa, 20, 21.2 viśālābhaṃ supīnāṅgaṃ pārśvasvāvartabhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 20, 21.2 viśālābhaṃ supīnāṅgaṃ pārśvasvāvartabhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 20, 22.2 padmāṅkitatalaṃ devam ātāmrasunakhāṅgulim //
SkPur (Rkh), Revākhaṇḍa, 20, 23.1 meghanādasugambhīraṃ sarvāvayavasundaram /
SkPur (Rkh), Revākhaṇḍa, 20, 45.2 prasannā vipraśārdūla tava vākyaiḥ suśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 46.1 śṛṇu vipra mamāpyasti vratametatsudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 20, 78.1 yā gatā tvāṃ parityajya bhūtale supratiṣṭhitā /
SkPur (Rkh), Revākhaṇḍa, 21, 43.1 saptāṣṭabhūmisudvāre dāsīdāsasamākule /
SkPur (Rkh), Revākhaṇḍa, 21, 51.2 divyabhogaiḥ susampannaḥ krīḍate kālam īpsatam //
SkPur (Rkh), Revākhaṇḍa, 22, 6.2 rudramārādhayāmāsa jitātmā susamāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 8.2 dātā hyaham asaṃdeho yadyapi syāt sudurlabham //
SkPur (Rkh), Revākhaṇḍa, 22, 12.2 dhiṣṇyānāma suvikhyātā yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 22, 31.2 narmadā puṇyasalilā abhyutthāya suvismitā //
SkPur (Rkh), Revākhaṇḍa, 26, 16.1 stutibhiśca supuṣṭābhistuṣṭāva parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 26, 22.1 hemajāle suvistīrṇe haṃsavatkūjase hara /
SkPur (Rkh), Revākhaṇḍa, 26, 24.2 svāgataṃ devaviprāṇāṃ suprabhātādya śarvarī /
SkPur (Rkh), Revākhaṇḍa, 26, 28.1 tena vai sutapastaptaṃ daśavarṣaśatāni hi /
SkPur (Rkh), Revākhaṇḍa, 26, 62.1 tasya madhye mahākāyaṃ saptakakṣaṃ suśobhitam /
SkPur (Rkh), Revākhaṇḍa, 26, 63.2 rukmapaṭṭatalākīrṇaṃ ratnabhūmyā suśobhitam //
SkPur (Rkh), Revākhaṇḍa, 26, 79.1 pūjito'haṃ danuśreṣṭha dhanaratnaiḥ suśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 134.2 caitre śuklatṛtīyāyāṃ susnātā śuddhamānasā //
SkPur (Rkh), Revākhaṇḍa, 28, 8.1 evaṃ sa suciraṃ kālaṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 8.2 cintayitvā sunirvāṇaṃ kāryaṃ prati janeśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 12.1 yamaṃ tu dakṣiṇe pārśve vāme kālaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 28, 22.1 nirīkṣya suciraṃ kālaṃ kopasaṃraktalocanaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 49.1 krīḍitvā ca suvistīrṇaśayanasthā varāṅganā /
SkPur (Rkh), Revākhaṇḍa, 28, 92.1 atihrasvasthūlasudīrghatama upalabdhir na śakyate te hyamaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 92.2 praṇato 'smi nirañjana te caraṇau jaya sāmba sulocanakāntihara //
SkPur (Rkh), Revākhaṇḍa, 28, 93.2 atipramāthi ca tadā tapo mahatsudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 29, 24.1 te dhanyāste mahātmānasteṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 32, 5.2 menakānṛtyagītena mohitaḥ suciraṃ kila //
SkPur (Rkh), Revākhaṇḍa, 33, 10.1 kālenātisudīrgheṇa yauvanasthā varāṅganā /
SkPur (Rkh), Revākhaṇḍa, 33, 13.1 kanyā sudarśanā nāma rūpeṇāpratimā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 38, 2.3 guhāyām anayatkālaṃ sudīrghaṃ dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 38, 23.3 akṛtvādhaśva vai tāsāṃ mānaṃ surasupūjitam //
SkPur (Rkh), Revākhaṇḍa, 38, 37.1 kāmabāṇahatā cānyā bāhubhyāṃ pīḍya sustanau /
SkPur (Rkh), Revākhaṇḍa, 38, 48.1 patamānasya liṅgasya śabdo 'bhūcca sudāruṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 7.1 agnijvālojjvalaiḥ śṛṅgaistrinetrā supayasvinī /
SkPur (Rkh), Revākhaṇḍa, 39, 23.1 tapaḥ kṛtvā suvipulaṃ narmadātaṭam āśritā /
SkPur (Rkh), Revākhaṇḍa, 39, 29.1 sahasrakiraṇau devau candrādityau sulocanau /
SkPur (Rkh), Revākhaṇḍa, 41, 2.1 tapaḥ kṛtvā suvipulaṃ surāsurabhayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 41, 3.3 tapastaptvā suvipulaṃ toṣito yena śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 5.3 tapaḥ kṛtvā suvipulaṃ bharadvājasutodbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 6.1 putraṃ pautragaṇair yuktaṃ patnyā bhaktyā sutoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 7.2 cakāra nāma suprīta ṛṣidevasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 9.2 yājñavalkyo 'pi tadrātrau supto yatra susaṃvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 19.1 tataḥ sa suciraṃ dhyātvā labdhavāgvai tataḥ kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 42, 58.1 tataḥ susūkṣmadehasthaṃ bhūtaṃ dṛṣṭvābravīdidam /
SkPur (Rkh), Revākhaṇḍa, 42, 65.2 parituṣṭo 'smi te vipra tapasānena suvrata /
SkPur (Rkh), Revākhaṇḍa, 44, 16.1 anyāni ca sutīrthāni kalāṃ nārhanti ṣoḍaśīm /
SkPur (Rkh), Revākhaṇḍa, 46, 4.1 devatāyatanair divyair dhvajamālāsuśobhitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 14.2 svāgataṃ devaviprāṇāṃ suprabhātādya śarvarī /
SkPur (Rkh), Revākhaṇḍa, 48, 9.1 ahaṃ tvāṃ preṣayiṣyāmi yamamārge sudāruṇe /
SkPur (Rkh), Revākhaṇḍa, 48, 31.1 vidhūte tatra deveśaḥ kopaṃ kartā sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 50, 31.2 sulagne sumuhūrte ca dadyāt kanyām alaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 50, 31.2 sulagne sumuhūrte ca dadyāt kanyām alaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 51, 17.3 divyaṃ varṣasahasraṃ sa tapastepe sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 52, 3.3 śūro dātā sudharmātmā sarvakāmasamṛddhimān //
SkPur (Rkh), Revākhaṇḍa, 52, 7.1 yantrādānaiḥ pratolībhiruccaiścānyaiḥ suśobhitā /
SkPur (Rkh), Revākhaṇḍa, 52, 10.1 tasyā uttaradigbhāge āśramo 'bhūtsuśobhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 12.2 tatrāsau sumahadyūthaṃ mṛgāṇāṃ samalakṣyata //
SkPur (Rkh), Revākhaṇḍa, 54, 9.2 vilalāpa suduḥkhārtā putraśokena pīḍitā //
SkPur (Rkh), Revākhaṇḍa, 54, 15.1 pariṣvajitum icchāmi tvāmahaṃ putra supriya /
SkPur (Rkh), Revākhaṇḍa, 56, 21.1 priye duḥkham idaṃ jātaṃ yāvajjīvaṃ suduḥsaham /
SkPur (Rkh), Revākhaṇḍa, 56, 27.1 tīrthayātrāṃ samuddiśya kośaṃ dattvā supuṣkalam /
SkPur (Rkh), Revākhaṇḍa, 56, 27.2 visṛjya puruṣānvṛddhān kṛtvā tasyāḥ surakṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 56, 57.3 dvādaśābdāni sā rājñī suvratā tatra saṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 56, 64.1 śrīphalāni gṛhītvā tu supakvāni viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 64.2 śūlabhedaṃ sa samprāpto dadarśa subahūñjanān //
SkPur (Rkh), Revākhaṇḍa, 56, 76.1 niyatā śrūyate tatra rājaputrī suśobhanā /
SkPur (Rkh), Revākhaṇḍa, 56, 106.3 gṛhītvā tāni rājñī sā pūjāṃ cakre suśobhanām //
SkPur (Rkh), Revākhaṇḍa, 57, 1.3 bhuktvā susukhamāsthāya tadannaṃ pariṇāmya ca //
SkPur (Rkh), Revākhaṇḍa, 57, 4.1 ārcayadvividhaiḥ puṣpairnaivedyaiśca suśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 11.1 pakvānnair vividhair bhakṣyaiḥ suvṛttair modakādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 25.3 avagāhya sutīrthāni sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 60, 27.1 anekabhūtaughasusevitāṅge gandharvayakṣoragapāvitāṅge /
SkPur (Rkh), Revākhaṇḍa, 60, 35.2 yāsyāma mokṣaṃ tava suprasādādvayaṃ yathā tvaṃ kuru naḥ prasādam //
SkPur (Rkh), Revākhaṇḍa, 60, 36.2 tvatpālitā yāvadimaṃ sughoraṃ kālaṃ tvanāvṛṣṭihataṃ kṣipāmaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 79.2 grahā bhavanti suprītāḥ prītastasya divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 61, 1.3 śakratīrthaṃ suvikhyātam aśeṣāghavināśanam //
SkPur (Rkh), Revākhaṇḍa, 62, 15.2 tāvadvasati dharmātmā śivaloke sudurlabhe //
SkPur (Rkh), Revākhaṇḍa, 67, 33.2 devadānavayostatra yuddhaṃ jñātvā sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 67, 34.2 dhanyo 'hamadya me janma jīvitaṃ ca sujīvitam //
SkPur (Rkh), Revākhaṇḍa, 67, 45.2 śīghraṃ gaccha mahādeva ātmānaṃ rakṣa suprabho /
SkPur (Rkh), Revākhaṇḍa, 67, 50.1 adya me saphalaṃ janma jīvitaṃ ca sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 67, 52.2 svāgataṃ tu muniśreṣṭha suprabhātādya śarvarī //
SkPur (Rkh), Revākhaṇḍa, 67, 55.2 dānavena mahātīvraṃ tapastaptaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 67, 70.1 ratiṃ sumahatīṃ cakre saha tatra marudgaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 71.2 aśokairbakulaiścaiva brahmavṛkṣaiḥ suśobhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 73.2 nānāpuṣpaiḥ sugandhāḍhyairbhramaraiśca nināditam //
SkPur (Rkh), Revākhaṇḍa, 67, 74.1 tasminmadhye mahāvṛkṣo nyagrodhaśca suśobhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 77.2 mauktikair ratnamāṇikyair vaiḍūryaiśca suśobhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 78.2 ārūḍhāśca mahākanyā gāyante susvaraṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 67, 79.1 mārutaḥ śītalo vāti vanaṃ spṛṣṭvā suśobhanam /
SkPur (Rkh), Revākhaṇḍa, 67, 81.1 vane cintayataḥ kiṃcid dhvanigītaṃ suśobhanam /
SkPur (Rkh), Revākhaṇḍa, 67, 86.2 ahaṃ vivāhamicchāmi tvayā saha suśobhane /
SkPur (Rkh), Revākhaṇḍa, 69, 14.1 pretā bhavanti suprītā yugamekaṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 72, 54.1 toyaṃ śayyāṃ tathā chatraṃ kanyāṃ dāsīṃ subhāṣiṇīm /
SkPur (Rkh), Revākhaṇḍa, 72, 59.2 dīrghāyuṣo jīvaputrā dhanavantaḥ suśobhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 74, 5.1 yatkiṃcid dīyate bhaktyā svalpaṃ vā yadi vā bahu /
SkPur (Rkh), Revākhaṇḍa, 78, 25.1 ājyena suprabhūtena homadravyeṇa bhārata /
SkPur (Rkh), Revākhaṇḍa, 78, 28.2 kulīnāśca suveṣāśca sarvakālaṃ dhanena tu //
SkPur (Rkh), Revākhaṇḍa, 83, 20.1 dadhyau sudakṣiṇe devaṃ virūpākṣaṃ triśūlinam /
SkPur (Rkh), Revākhaṇḍa, 83, 22.1 vatsarān subahūn yāvad upāsāṃcakra īśvaram /
SkPur (Rkh), Revākhaṇḍa, 83, 50.1 jātismarā sucārvaṅgī narmadāyāḥ prabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 113.2 savatsā ca suśīlā ca sitavastrāvaguṇṭhitā //
SkPur (Rkh), Revākhaṇḍa, 83, 114.1 kāṃsyadohanikā deyā svarṇaśṛṅgī subhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 84, 14.1 jagāma sumahānādastapaścakre suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 84, 14.1 jagāma sumahānādastapaścakre suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 84, 48.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 85, 36.2 papau suvimalaṃ toyaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 85, 45.1 raktamālyā suśobhāḍhyā pāśahastā mṛgekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 85, 53.2 gato bhṛtyastataḥ śīghraṃ vepamānaḥ suvihvalaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 60.2 surārisūdanaṃ dadhyau sugatir me bhavatviti //
SkPur (Rkh), Revākhaṇḍa, 85, 74.1 pretāstasya hi suprītā yāvad ābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 85, 92.2 naikāpi nṛpa loke 'smin bhrūṇahatyā sudustyajā //
SkPur (Rkh), Revākhaṇḍa, 85, 93.2 so 'pi tīrthamidaṃ prāpya tapastaptvā suduścaram //
SkPur (Rkh), Revākhaṇḍa, 88, 4.2 asipattravanaṃ ghoraṃ yamaculhī sudāruṇā //
SkPur (Rkh), Revākhaṇḍa, 90, 61.1 kṛṣṇa tvāṃ preṣayiṣyāmi yamamārgaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 91, 2.1 āstāṃ purā mahādaityau caṇḍamuṇḍau sudāruṇau /
SkPur (Rkh), Revākhaṇḍa, 92, 22.1 āyasasya khurāḥ kāryās tāmrapṛṣṭhāḥ subhūṣitāḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 25.2 asipattravanaṃ ghoraṃ yamacullī sudāruṇā //
SkPur (Rkh), Revākhaṇḍa, 92, 27.1 krakacaṃ tailayantraṃ ca śvāno gṛdhrāḥ sudāruṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 18.2 surūpaiśca suśīlaiśca svadāranirataiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 9.1 vihaṅgo gacchate naiva bhittvā śūlaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 97, 121.1 suśītalaistaṃ bahubhiśca vātair revābhyaṣiñcatsvajalena bhītā /
SkPur (Rkh), Revākhaṇḍa, 97, 146.2 śrīkhaṇḍena sugandhena guṇṭhayet parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 97, 147.1 tataḥ sugandhakusumairbilvapatraiśca pūjayet /
SkPur (Rkh), Revākhaṇḍa, 97, 160.2 gāyatrīsāramātro 'pi varaṃ vipraḥ suyantritaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 14.1 taddharanti suputrāśca vaitaraṇyāṃ gatānapi /
SkPur (Rkh), Revākhaṇḍa, 103, 85.1 kṣīṇāṅgī śukladehā ca rūkṣakeśī sudāruṇā /
SkPur (Rkh), Revākhaṇḍa, 103, 103.2 saṃjātaḥ prathamaḥ putro hyanasūyāsunandanaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 132.1 vīṇāvādyasvaro loke susvaraḥ śrūyate kila /
SkPur (Rkh), Revākhaṇḍa, 103, 171.2 gandhamālyādidhūpaiśca naivedyaiśca suśobhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 13.2 puṣpairnānāvidhaiścaiva gandhadhūpaiḥ suśobhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 110, 4.2 tatkṣaṇāt supāpas tu gatastadvaiṣṇavaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 110, 5.1 evaṃ yuktastu yastatra pāpaṃ kṛtvā sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 111, 1.3 skandena nirmitaṃ pūrvaṃ tapaḥ kṛtvā sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 118, 4.2 viśvāsayitvā suciraṃ dharmaśatruṃ mahābalam /
SkPur (Rkh), Revākhaṇḍa, 121, 20.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 122, 23.1 śṛṅkhalāyudhahastaiśca pāśaiścaiva sudāruṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 27.1 saṃharasva mahābhāga rudrajāpyaṃ sudurbhidam /
SkPur (Rkh), Revākhaṇḍa, 125, 21.1 te dhanyāste mahātmānasteṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 125, 43.1 svecchayā suciraṃ kālamiha loke nṛpo bhavet //
SkPur (Rkh), Revākhaṇḍa, 128, 8.2 martye bhavati rājendro brāhmaṇo vā supūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 10.1 tatra tīrthe tu yo bhaktyā tyajeddehaṃ sudustyajam /
SkPur (Rkh), Revākhaṇḍa, 131, 5.2 bhūyo bhūyaḥ smṛtirjātā śravaṇe mama suvrata //
SkPur (Rkh), Revākhaṇḍa, 131, 20.2 dāsatvaṃ prāpsyase tvaṃ hi paṇenānena suvrate //
SkPur (Rkh), Revākhaṇḍa, 132, 9.2 naśyanti pāpāni sudustarāṇi dṛṣṭvā mukhaṃ pārtha dharādharasya //
SkPur (Rkh), Revākhaṇḍa, 133, 42.1 sutṛptāstena toyena pitaraśca pitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 47.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 136, 6.2 tapaḥsvādhyāyaśīlena kliśyantīva sulocane //
SkPur (Rkh), Revākhaṇḍa, 136, 7.1 evamuktā varārohā strīsvabhāvāt sucañcalā /
SkPur (Rkh), Revākhaṇḍa, 140, 4.2 saṅgrāme sumahāghore kṛte devabhayaṃkare //
SkPur (Rkh), Revākhaṇḍa, 142, 69.2 svasthānam agamat tatra kṛtvā kāryaṃ suśobhanam //
SkPur (Rkh), Revākhaṇḍa, 142, 83.1 te pūjyāste namaskāryās teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 142, 90.2 tāvanti divi modante sarvakāmaiḥ supūjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 8.1 tatra tīrthe punargatvā tapaḥ kṛtvā suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 143, 13.1 te pūjyāste namaskāryāsteṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 146, 8.2 dvādaśābdāni rājendra yogaṃ bhuktvā suśobhanam //
SkPur (Rkh), Revākhaṇḍa, 146, 116.2 satkāryakāraṇopetāḥ susūkṣmāḥ sumahāphalāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 116.2 satkāryakāraṇopetāḥ susūkṣmāḥ sumahāphalāḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 4.2 kujāya bhūmiputrāya raktāṅgāya suvāsase //
SkPur (Rkh), Revākhaṇḍa, 148, 13.1 sauvarṇaṃ kārayeddevaṃ yathāśakti surūpiṇam /
SkPur (Rkh), Revākhaṇḍa, 149, 17.1 te bhāgyahīnā manujāḥ suśocyāste bhūmibhārāya kṛtāvatārāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 14.1 vasantamāse kusumākarākule mayūradātyūhasukokilākule /
SkPur (Rkh), Revākhaṇḍa, 151, 20.1 tena tvaṃ susahāyena hatvā śatrūnnareśvara /
SkPur (Rkh), Revākhaṇḍa, 153, 24.1 tapas tapyāmyahaṃ gatvā tasmiṃstīrthe subhāvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 18.1 susūkṣmatvādanirdeśyaḥ śuklatīrthaṃ tathā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 155, 110.1 tatra tṛptāḥ susaṃtuṣṭāḥ krīḍante yamasādane /
SkPur (Rkh), Revākhaṇḍa, 156, 27.1 tasya te dvādaśābdāni tṛptiṃ yānti sutarpitāḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 32.2 sarvakāmasusampūrṇaḥ sa gacched vāruṇaṃ puram //
SkPur (Rkh), Revākhaṇḍa, 157, 2.1 taddhi puṇyaṃ suvikhyātaṃ narmadāyāṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 158, 11.2 tatra te mānavā yānti suprasanne maheśvare //
SkPur (Rkh), Revākhaṇḍa, 158, 16.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 159, 28.2 yadvā tadvāpi pārakyaṃ svalpaṃ vā yadi vā bahu //
SkPur (Rkh), Revākhaṇḍa, 159, 59.2 anyaiśca jalajīvaiḥ sā suhiṃsrairmarmabhedibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 66.2 pacyante tatra madhye vai krandamānāḥ supāpinaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 70.2 sukṣetrasetubhedī ca paradārapradharṣakaḥ //
SkPur (Rkh), Revākhaṇḍa, 161, 4.1 tatra tīrthe mahāpuṇye tapastaptvā suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 164, 12.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 166, 1.3 ānandaṃ paramaṃ prāptā dṛṣṭvā sthānaṃ suśobhanam //
SkPur (Rkh), Revākhaṇḍa, 166, 4.1 tatra tīrthe tu yaḥ snātvā paśyeddevīṃ subhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 166, 6.1 gotrarakṣāṃ prakurute dṛṣṭā devī supūjitā /
SkPur (Rkh), Revākhaṇḍa, 167, 3.2 uṣitvā suciraṃ kālaṃ varṣāṇāmayutaṃ sukhī //
SkPur (Rkh), Revākhaṇḍa, 167, 4.2 nivṛttaḥ sumahābhāga narmadākūlam āgataḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 6.1 brahmacāribhirākīrṇaṃ gārhasthye supratiṣṭhitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 7.2 tatrāhaṃ varṣamayutaṃ tapaḥ kṛtvā sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 167, 14.2 kṛtakṛtyastato jātaḥ sampūjya susamāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 17.1 nārmadenodakenātha gandhadhūpaiḥ suśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 21.2 śrāddhaṃ ca kurute tatra pitṝn uddiśya susthiraḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 23.1 upāsya sandhyāṃ tatrastho japaṃ kṛtvā suśobhanam /
SkPur (Rkh), Revākhaṇḍa, 168, 19.2 paraṃ nirvedamāpannaścacāra sumahattapaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 21.1 tapaścacāra sumahaddivyaṃ varṣaśataṃ kila /
SkPur (Rkh), Revākhaṇḍa, 168, 30.1 pūjayitvā sureśānaṃ stotrairhṛdyaiḥ supuṣkalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 25.2 haṃsalīlāgatiḥ subhrūḥ stanabhārāvanāmitā //
SkPur (Rkh), Revākhaṇḍa, 169, 26.2 divyānulepanavatī sakhībhiḥ sā surakṣitā //
SkPur (Rkh), Revākhaṇḍa, 169, 29.2 nimnanābhiḥ sujaghanā rambhorū sudatī śubhā //
SkPur (Rkh), Revākhaṇḍa, 170, 2.1 gatā rājagṛhe sarvāḥ kathayanti suduḥkhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 4.1 tāsāṃ tadvacanaṃ śrutvā devapannaḥ suduḥkhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 8.2 narmadādakṣiṇe kūle sutīrthaṃ prāptavān prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 13.2 tasya te dvādaśābdāni sutṛptāḥ pitaro nṛpa //
SkPur (Rkh), Revākhaṇḍa, 174, 3.1 krīḍitvā suciraṃ kālaṃ śivaloke narādhipa /
SkPur (Rkh), Revākhaṇḍa, 175, 10.2 tapaścacāra sumahannarmadātaṭamāsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 18.1 tatra tīrthe tu yo bhaktyā dadyāddīpaṃ suśobhanam /
SkPur (Rkh), Revākhaṇḍa, 178, 7.1 nṛpo bhagīrathas tasmāt tapaḥ kṛtvā suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 178, 19.1 te māṃ prāpya vimucyante pāpasaṅghaiḥ susaṃcitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 13.1 upaviśya bhuvaḥ pṛṣṭhe susvaraṃ mantramuccaran /
SkPur (Rkh), Revākhaṇḍa, 180, 42.2 etadāścaryamatulaṃ dṛṣṭvā devī suvismitā /
SkPur (Rkh), Revākhaṇḍa, 180, 67.2 ārūḍhaḥ paramaṃ yānaṃ kāmagaṃ ca suśobhanam //
SkPur (Rkh), Revākhaṇḍa, 180, 68.2 krīḍate suciraṃ kālaṃ jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 71.2 durlabhaḥ svalpavittānāṃ bhūriśaḥ pāpakarmaṇām //
SkPur (Rkh), Revākhaṇḍa, 181, 3.3 tapastaptvā suvipulaṃ parāṃ siddhim upāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 10.2 bhṛgurnāma mahādevi tapastaptvā sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 181, 25.1 susaṃvṛtaṃ kṛtaṃ tena dhāvanvai pṛṣṭhato bravīt //
SkPur (Rkh), Revākhaṇḍa, 182, 4.3 bhaviṣyati mahatkālaṃ mamopari susaṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 182, 5.1 acalaṃ susthiraṃ tāta na bhīḥ kāryā sulocane /
SkPur (Rkh), Revākhaṇḍa, 182, 5.1 acalaṃ susthiraṃ tāta na bhīḥ kāryā sulocane /
SkPur (Rkh), Revākhaṇḍa, 182, 13.2 pālayasva yathārthaṃ vai sthānakaṃ mama suvrata //
SkPur (Rkh), Revākhaṇḍa, 182, 16.1 eva vivādaḥ sumahānsaṃjātaśca nareśvara /
SkPur (Rkh), Revākhaṇḍa, 182, 54.1 suvarṇaśṛṅgīṃ kapilāṃ payasvinīṃ sādhvīṃ suśīlāṃ taruṇīṃ savatsām /
SkPur (Rkh), Revākhaṇḍa, 184, 13.2 suvismito devadevo vareṇyo dṛṣṭvā dūre brahmahatyāṃ ca tīrthāt //
SkPur (Rkh), Revākhaṇḍa, 186, 6.3 devadevasya vāhanaṃ dvijendratvaṃ sudurlabham //
SkPur (Rkh), Revākhaṇḍa, 186, 8.2 kathamanyasya cendratvaṃ bhavatīti sudurlabham //
SkPur (Rkh), Revākhaṇḍa, 189, 38.2 purāṇaśravaṇair nṛtyair gītavādyaiḥ sumaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 27.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 192, 85.1 prayātu śakro mā garvamindratvaṃ kasya susthiram /
SkPur (Rkh), Revākhaṇḍa, 193, 13.1 nakṣatragrahatārābhiḥ susampūrṇaṃ nabhastalam /
SkPur (Rkh), Revākhaṇḍa, 193, 13.2 dadṛśus tāḥ sucārvaṅgyas tasyāntarviśvaṃ rūpiṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 8.1 tapasaiva hi te prāpyastasmāttaccara suvrate /
SkPur (Rkh), Revākhaṇḍa, 194, 20.2 suvrīḍitā gatāḥ sarve viśvarūpo sahāyataḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 48.2 veśmāni suvicitrāṇi sarvaratnamayāni ca //
SkPur (Rkh), Revākhaṇḍa, 194, 51.2 devānāṃ ca ṛṣīṇāṃ ca saṅgamo 'yaṃ supuṇyakṛt //
SkPur (Rkh), Revākhaṇḍa, 194, 64.1 amī kāryāḥ suvastreṇa channaguhyā dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 23.2 sukalatrapradāṃ vāpi viṣṇor bhaktipradām iti //
SkPur (Rkh), Revākhaṇḍa, 195, 26.2 susūkṣmair ahatair vastrair mahākauśeyakair nṛpa //
SkPur (Rkh), Revākhaṇḍa, 195, 28.2 piṣṭadīpaiḥ suvimalair vardhamānair manoharaiḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 39.2 idameva tapo matvā kṣipanti suvicetasaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 114.1 dhūpagugguladānaiśca dīpadānaiḥ subodhitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 199, 2.2 tapaḥ kṛtvā suvipulaṃ saṃjātau yajñabhāginau //
SkPur (Rkh), Revākhaṇḍa, 199, 12.2 susamau suvibhaktāṅgau bimbādbimbamivodyatau //
SkPur (Rkh), Revākhaṇḍa, 199, 12.2 susamau suvibhaktāṅgau bimbādbimbamivodyatau //
SkPur (Rkh), Revākhaṇḍa, 199, 13.3 parāṃ siddhimanuprāptau tapaḥ kṛtvā suduścaram //
SkPur (Rkh), Revākhaṇḍa, 200, 8.1 uttuṅgapīvarakucā sumukhī śubhadarśanā /
SkPur (Rkh), Revākhaṇḍa, 200, 10.2 sumṛtā tu durgakāntāre mātṛvatparirakṣati //
SkPur (Rkh), Revākhaṇḍa, 200, 20.1 gāyatrīsāramātro 'pi varaṃ vipraḥ suyantritaḥ /
SkPur (Rkh), Revākhaṇḍa, 203, 2.1 tapaḥ kṛtvā suvipulamṛṣibhiḥ sthāpitaḥ śivaḥ /
SkPur (Rkh), Revākhaṇḍa, 206, 4.2 prāpnoti puruṣo dattvā yathāśaktyā svalaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 209, 22.2 adarśanābhiḥ kartavyaṃ tāvadannaṃ susaṃskṛtam //
SkPur (Rkh), Revākhaṇḍa, 209, 71.2 sutīkṣṇāḥ kaṇṭakā yatra yatra śvānaḥ sudāruṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 71.2 sutīkṣṇāḥ kaṇṭakā yatra yatra śvānaḥ sudāruṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 72.2 sutaptā vālukā yatra kṣudhā tṛṣṇā tamo mahat //
SkPur (Rkh), Revākhaṇḍa, 209, 99.2 yathā durjanasaṃsargāt sujano yāti lāghavam //
SkPur (Rkh), Revākhaṇḍa, 209, 153.2 puṣpaughaiśca sugandhāḍhyaiścaturthaṃ liṅgapūraṇam //
SkPur (Rkh), Revākhaṇḍa, 209, 156.1 dhenuṃ svalaṃkṛtāṃ dadyād anena vidhinā tataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 164.2 goyoniṃ samanuprāptastvadgṛhe sa sudurmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 210, 2.2 tapaḥ kṛtvā suvipulaṃ narmadottaratīrabhāk //
SkPur (Rkh), Revākhaṇḍa, 211, 5.1 tvadgṛhe kartum icchāmi hyebhiḥ saha susaṃskṛtam /
SkPur (Rkh), Revākhaṇḍa, 214, 9.1 tāvadyāvatkṣayaṃ sarve gatāḥ kāle susaṃcitāḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 15.1 devena racitaṃ pārtha krīḍayā supratiṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 221, 10.2 iti bruvanneva hi dhāturagre haṃsaḥ śvasatyakṣipūjyaḥ sudīnaḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 14.2 prajānātho 'pi tāṃ sṛṣṭvā dṛṣṭvāgre sumanoharām //
SkPur (Rkh), Revākhaṇḍa, 227, 29.2 yasya hastau ca pādau ca manaścaiva susaṃyatam //
SkPur (Rkh), Revākhaṇḍa, 227, 50.3 tatra tatra vasedyastu suciraṃ nṛvarottama //
SkPur (Rkh), Revākhaṇḍa, 229, 14.2 pradhānataḥ supuṇyāni kathitāni viśeṣataḥ //
Sātvatatantra
SātT, 2, 6.2 śeṣo 'pi yatra paribhāti sutantutulyo yaṃ cāryamā pitṛpatiḥ samupāsate vai //
SātT, 2, 10.2 yogaṃ svaśaktisahitaṃ cidacidvibhāgaṃ sāṃkhyaṃ tathā svabhimukheṣu jagāda śuddham //
SātT, 2, 14.1 dhātrantike susanakādibhir īryamāṇe cetoguṇān vigalituṃ bhagavān sa haṃsaḥ /
SātT, 2, 19.1 prācīnabarhitanayāṃs tapasā sutaptān dṛṣṭvā svaśāntavapuṣāvirabhūd anantaḥ /
SātT, 2, 34.1 jñātvā tato bhṛgukulodbhavadhīravīraṃ rāmaṃ sugaurarucirāṃ pariṇīya sītām /
SātT, 2, 36.1 candraṃ caṇḍakaraṃ pracaṇḍapavanaṃ mene sumandānilaṃ mālāṃ mālatimallikāṃ śucikalāṃ gītaṃ sphuliṅgāyitam /
SātT, 2, 38.2 udriktabhaktinamitān anayat svanāthān sarvān vanādhivasataḥ svapadaṃ suśāntam //
SātT, 2, 43.2 ādyo hy abhūd garuḍakiṃnaragītakīrtis teṣāṃ suduḥkhabhayaśokavināśaśīlaḥ //
SātT, 2, 44.1 aṅguṣṭhaparvasumitān śramaṇān dvijāgryān dṛṣṭvā tu goṣpadapayogatasarvadehān /
SātT, 2, 62.1 kartā mudaṃ muditavaktrasucārugātraiḥ pātrair ivāmṛtapayo manujān pracchan /
SātT, 2, 64.1 śrīmatsuśāntam amalaṃ bhagavatpraṇītaṃ yacchraddhayā kalijanā api yānti śāntim /
SātT, 4, 13.2 tān śṛṇuṣvānupūrvyeṇa mattaḥ svavahito dvija //
SātT, 5, 21.2 mukhāravindaṃ sunasaṃ subhruvaṃ sukapālinam //
SātT, 5, 21.2 mukhāravindaṃ sunasaṃ subhruvaṃ sukapālinam //
SātT, 5, 21.2 mukhāravindaṃ sunasaṃ subhruvaṃ sukapālinam //
SātT, 5, 22.1 suvarṇaśakalābhātaṃ sudvijaṃ kambukaṃdharam /
SātT, 5, 23.1 sucakṣuṣaṃ suhṛdayaṃ sūdaraṃ valibhir yutam /
SātT, 5, 23.1 sucakṣuṣaṃ suhṛdayaṃ sūdaraṃ valibhir yutam /
SātT, 5, 23.1 sucakṣuṣaṃ suhṛdayaṃ sūdaraṃ valibhir yutam /
SātT, 5, 23.2 nimnanābhiṃ sucārūrujānujaṅghāpadaṃ śubham //
SātT, 5, 26.1 śṛṇu svavahito vipra mānastambhavivarjitam /
SātT, 5, 30.1 suvinītāḥ sukhāvṛttā mahāśālā mahātmanaḥ /
SātT, 5, 45.1 tasmāt kalau paro dharmo harikīrteḥ sukīrtanam /
SātT, 9, 46.1 viśeṣataḥ kṛṣṇalīlākathā lokasumaṅgalāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 9.1 uḍḍīśaṃ ca namaskṛtya rudraṃ caiva sudurlabham /
UḍḍT, 1, 24.2 saṃtuṣṭena prayuktena sidhyanti suvicārataḥ //
UḍḍT, 4, 1.1 athātaḥ sampravakṣyāmi bhūtavāde sudurlabham /
UḍḍT, 9, 21.1 anyat sumatam /
UḍḍT, 9, 65.2 puṇyāśokatalaṃ gatvā candanena sumaṇḍalam /
UḍḍT, 9, 71.2 nadītīre śubhe ramye candanena sumaṇḍalam /
UḍḍT, 9, 75.2 kuṅkumena samālikhya bhūrje devīṃ sulakṣaṇām /
UḍḍT, 9, 79.2 āvartayed ekacitto mantrī mantraṃ susaṃyataḥ //
UḍḍT, 9, 82.3 vaṭavṛkṣatale kṛtvā candanena sumaṇḍalam //
UḍḍT, 10, 2.2 japen māsatrayaṃ mantraṃ kambalaḥ suprasannadhīḥ /
UḍḍT, 10, 5.1 oṃ namo maṇibhadrāya namaḥ pūrṇabhadrāya namo mahāyakṣāya senādhipataye mauddhamauddhadharāya sughaṭamudrāvahe svāhā /
UḍḍT, 12, 4.1 uḍḍīśaṃ ca namaskṛtya rudraṃ caiva sudurjayam /
UḍḍT, 12, 29.1 ākarṣeti striyaṃ śastāṃ sālaṃkārāṃ suvāsasam /
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 15, 7.2 svalpacaracaurās tu vastulābhe pradātāraḥ /
Yogaratnākara
YRā, Dh., 110.3 evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ //
YRā, Dh., 117.2 phūtkāraṃ rāvaṃ bhujagaḥ karoti hyavikriyaṃ vahnigataṃ suvajram //
YRā, Dh., 130.2 vaṭabhṛṅgam ajāraktam ebhir abhraṃ sumarditam /
YRā, Dh., 162.1 agastipatraniryāsaiḥ śigrumūlaṃ supeṣitam /
YRā, Dh., 163.2 urubūkasya tailena tataḥ kāryā sucakrikā //
YRā, Dh., 167.1 mākṣiko rajatahāṭakaprabhaḥ śodhito'tiguṇadaḥ susevitaḥ /
YRā, Dh., 197.1 antaḥ sunīlo bahirujjvalāṅgo madhyāhnacandrapratimaprakāśaḥ /
YRā, Dh., 258.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte nidadhyāt //
YRā, Dh., 291.3 vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇaḥ sudurlabhaḥ //
YRā, Dh., 398.2 rambhāsūraṇajair nīrair mūlakaiśca sumelayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /
ŚāṅkhŚS, 1, 13, 3.0 devo 'gniḥ sviṣṭakṛt sudraviṇā mandraḥ kaviḥ satyamanmā āyajī hotā hotur hotur āyajīyān agne yān devān ayāḍ yān apiprer ye te hotre 'matsatety avasāya //
ŚāṅkhŚS, 1, 14, 5.0 vṛṣṭidyāvā rītyāpā śambhuvau mayobhuvā ūrjasvatī payasvatī sūpacaraṇā ca svadhicaraṇā ca tayor āvidīty avasāya //
ŚāṅkhŚS, 1, 14, 5.0 vṛṣṭidyāvā rītyāpā śambhuvau mayobhuvā ūrjasvatī payasvatī sūpacaraṇā ca svadhicaraṇā ca tayor āvidīty avasāya //
ŚāṅkhŚS, 1, 15, 17.2 sanvan saniṃ suvimucā vimuñca dhehyasmabhyaṃ draviṇam jātavedaḥ /
ŚāṅkhŚS, 2, 2, 14.2 mahīm ū ṣu mātaraṃ suvratānāmṛtasya patnīm avase huvema /
ŚāṅkhŚS, 2, 2, 14.3 tuvikṣatrām ajarantīm urūcīṃ suśarmāṇam aditiṃ supraṇītim //
ŚāṅkhŚS, 2, 2, 14.3 tuvikṣatrām ajarantīm urūcīṃ suśarmāṇam aditiṃ supraṇītim //
ŚāṅkhŚS, 2, 5, 15.0 ehy ū ṣu bravāṇīti vendumate //
ŚāṅkhŚS, 2, 8, 15.0 subhūtāya va iti supratyūḍhān pratyuhya //
ŚāṅkhŚS, 2, 12, 10.0 tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva mā tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto vā bhavanti //
ŚāṅkhŚS, 2, 13, 2.0 bhūr bhuvaḥ svaḥ suprajāḥ prajābhir bhūyāsaṃ supoṣaḥ poṣaiḥ suvīro vīrair abhayaṃ te 'bhayaṃ no 'stu manasā tvopatiṣṭhe lokam upaimi svaś cety āhavanīyam //
ŚāṅkhŚS, 2, 13, 2.0 bhūr bhuvaḥ svaḥ suprajāḥ prajābhir bhūyāsaṃ supoṣaḥ poṣaiḥ suvīro vīrair abhayaṃ te 'bhayaṃ no 'stu manasā tvopatiṣṭhe lokam upaimi svaś cety āhavanīyam //
ŚāṅkhŚS, 4, 8, 1.0 adabdhena tvā cakṣuṣā avapaśyāmi rāyaspoṣāya suprajāstvāya suvīryāyāgner jihvāsi suhūr devebhyo dhāmne dhāmne me bhava yajuṣe yajuṣa ity ājyam avekṣate patnī //
ŚāṅkhŚS, 4, 11, 8.3 tvaṣṭā sudatro vidadhātu rāya iti prāṇān /
ŚāṅkhŚS, 4, 12, 11.3 agne gṛhapate sa gṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsaṃ su gṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ //
ŚāṅkhŚS, 5, 5, 2.5 sutrāmāṇaṃ mahīm ū ṣu //
ŚāṅkhŚS, 5, 5, 2.5 sutrāmāṇaṃ mahīm ū ṣu //
ŚāṅkhŚS, 5, 7, 4.0 hotāraṃ citrarathaṃ yas tvā svaśva iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 5, 9, 5.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
ŚāṅkhŚS, 5, 9, 6.2 tasmā etaṃ surucaṃ hvāramahyaṃ gharmaṃ śrīṇanti prathamasya dhāseḥ //
ŚāṅkhŚS, 5, 9, 7.4 hiraṇyapāṇir amimīta sukratuḥ kṛpā svas tṛpā svar iti vā //
ŚāṅkhŚS, 5, 9, 10.0 bhavā no 'gne sumanās tapo ṣv agne yo naḥ sanutya ity aṅgāreṣūpohyamāneṣu //
ŚāṅkhŚS, 5, 9, 19.0 bṛhad vadema vidathe suvīrā iti vīrakāmāyai vīraṃ dhyāyāt //
ŚāṅkhŚS, 5, 10, 10.1 upa drava payasā godhugo ṣu mā gharma siñca paya usriyāyāḥ /
ŚāṅkhŚS, 5, 10, 21.2 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ su vām aśvinā bhāga ā gatam /
ŚāṅkhŚS, 5, 15, 3.0 ucchrīyamāṇāyetyukta ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastāj jāto jāyata ūrdhva ū ṣu ṇa ūrdhvo naḥ //
ŚāṅkhŚS, 5, 15, 4.0 parivīyamāṇāyetyukto yuvā suvāsā iti paridhāya tiṣṭhann anvāha agnimanthanīyāḥ //
ŚāṅkhŚS, 5, 19, 11.0 agniṃ sudītim iti yājyā //
ŚāṅkhŚS, 5, 20, 1.0 devaṃ barhiḥ sudevaṃ devair ity anavānaṃ preṣyati //
ŚāṅkhŚS, 6, 1, 17.0 sūpasthāś ca //
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 6, 4, 7.7 ayam agniḥ suvīryasya //
ŚāṅkhŚS, 16, 1, 21.0 ya imā viśvā jātāny ā devo yātu savitā suratno viśvāni deva savitaḥ sa ghā no devaḥ savitā viśvadevaṃ na pramiye //
ŚāṅkhŚS, 16, 3, 19.0 sugavyaṃ na ity anavajighrati yajamānaṃ vācayet //
ŚāṅkhŚS, 16, 18, 6.0 rudro 'si suśeva iti caturthe //
ŚāṅkhŚS, 16, 21, 24.0 mo ṣu tvā vāghataś caneti stotriyānurūpau pragāthau maitrāvaruṇasya uddhṛtya dvipadām //
ŚāṅkhŚS, 16, 21, 29.0 śrāyanta iva sūryaṃ śagdhy ū ṣu śacīpata ity acchāvākasya //