Occurrences

Aitareya-Āraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 1.0 agniṃ naro dīdhitibhir araṇyor ity annādyakāmaḥ //
AĀ, 1, 1, 2, 3.0 cirataram iva vā itareṣv ājyeṣv agnim āgacchanty atheha mukhata evāgnim āgacchanti mukhato 'nnādyam aśnute mukhataḥ pāpmānam apaghnate //
AĀ, 1, 1, 2, 12.0 nyūne vai retaḥ sicyate nyūne prāṇā nyūne 'nnādyaṃ pratiṣṭhitam eteṣāṃ kāmānām avaruddhyai //
AĀ, 1, 1, 4, 7.0 aśvinā yajvarīr iṣa ity annaṃ vā iṣo 'nnādyasyāvaruddhyai //
AĀ, 1, 2, 3, 7.0 audumbare syātām ūrg vā annādyam udumbara ūrjo 'nnādyasyāvaruddhyai //
AĀ, 1, 2, 3, 7.0 audumbare syātām ūrg vā annādyam udumbara ūrjo 'nnādyasyāvaruddhyai //
AĀ, 1, 2, 3, 8.0 madhyata udbhṛte syātāṃ madhyato vai prajā annaṃ dhinoti madhyata eva tad annādyasya yajamānaṃ dadhāti //
AĀ, 1, 2, 4, 5.0 muṣṭimātre syād etāvatā vai sarvam annādyaṃ kriyata etāvatā sarvam annādyam abhipannaṃ tasmān muṣṭimātra eva syāt //
AĀ, 1, 2, 4, 5.0 muṣṭimātre syād etāvatā vai sarvam annādyaṃ kriyata etāvatā sarvam annādyam abhipannaṃ tasmān muṣṭimātra eva syāt //
AĀ, 1, 2, 4, 17.0 samutsṛpya vā oṣadhivanaspatayaḥ phalaṃ gṛhṇanti tad yad etasminn ahani sarvaśaḥ samadhirohantīṣam eva tad ūrjam annādyam adhirohanty ūrjo 'nnādyasyāvaruddhyai //
AĀ, 1, 2, 4, 17.0 samutsṛpya vā oṣadhivanaspatayaḥ phalaṃ gṛhṇanti tad yad etasminn ahani sarvaśaḥ samadhirohantīṣam eva tad ūrjam annādyam adhirohanty ūrjo 'nnādyasyāvaruddhyai //
AĀ, 1, 3, 5, 3.0 nadaṃ va odatīnām itī3ṁ āpo vā odatyo yā divyās tā hīdaṃ sarvam undanty āpo vā odatyo yā mukhyās tā hīdaṃ sarvam annādyam undanti //
AĀ, 1, 3, 7, 4.0 nyūnākṣare prathame pade viharati nyūne vai retaḥ sicyate nyūne prāṇā nyūne 'nnādyaṃ pratiṣṭhitam eteṣāṃ kāmānām avaruddhyai //
AĀ, 1, 3, 7, 6.0 dve daśākṣare bhavata ubhayor annādyayor upāptyai yac ca padvad yac cāpādakam iti //
AĀ, 1, 3, 8, 17.0 pañcarcaṃ bhavati pañcapadā paṅktiḥ paṅktir vā annam annādyasyāvaruddhyai //
AĀ, 1, 4, 2, 3.0 saṃpāta eva kāmānām abhyāptyai pratiṣṭhityā annādyāya paṅktiḥ //
AĀ, 1, 4, 2, 8.0 saṃpāta eva kāmānām abhyāptyai pratiṣṭhityā annādyāya paṅktiḥ //
AĀ, 1, 4, 2, 19.0 atha yat puruṣarūpaṃ tad asya śriyai yaśase 'nnādyāyāpacityai //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 5, 1, 3.0 atho ekaviṃśo vai stomānāṃ pratiṣṭhā pratiṣṭhodaram annādyānām //
AĀ, 1, 5, 2, 6.0 atha sūkte vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti tayor asty anne samasya yad asan manīṣā ity annādyasyāvaruddhyai //
AĀ, 1, 5, 2, 12.0 virājaḥ śaṃsaty annaṃ vai virājo 'nnādyasyāvaruddhyai //
AĀ, 2, 1, 7, 6.0 cakṣuṣā sṛṣṭau dyauś cādityaś ca dyaur hāsmai vṛṣṭim annādyaṃ samprayacchaty ādityo 'sya jyotiḥ prakāśaṃ karoty evam etau cakṣuḥ pitaraṃ paricarato dyauś cādityaś ca //