Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 1.0 agniṃ naro dīdhitibhir araṇyor ity annādyakāmaḥ //
AĀ, 1, 1, 2, 3.0 cirataram iva vā itareṣv ājyeṣv agnim āgacchanty atheha mukhata evāgnim āgacchanti mukhato 'nnādyam aśnute mukhataḥ pāpmānam apaghnate //
AĀ, 1, 1, 2, 12.0 nyūne vai retaḥ sicyate nyūne prāṇā nyūne 'nnādyaṃ pratiṣṭhitam eteṣāṃ kāmānām avaruddhyai //
AĀ, 1, 1, 4, 7.0 aśvinā yajvarīr iṣa ity annaṃ vā iṣo 'nnādyasyāvaruddhyai //
AĀ, 1, 2, 3, 7.0 audumbare syātām ūrg vā annādyam udumbara ūrjo 'nnādyasyāvaruddhyai //
AĀ, 1, 2, 3, 7.0 audumbare syātām ūrg vā annādyam udumbara ūrjo 'nnādyasyāvaruddhyai //
AĀ, 1, 2, 3, 8.0 madhyata udbhṛte syātāṃ madhyato vai prajā annaṃ dhinoti madhyata eva tad annādyasya yajamānaṃ dadhāti //
AĀ, 1, 2, 4, 5.0 muṣṭimātre syād etāvatā vai sarvam annādyaṃ kriyata etāvatā sarvam annādyam abhipannaṃ tasmān muṣṭimātra eva syāt //
AĀ, 1, 2, 4, 5.0 muṣṭimātre syād etāvatā vai sarvam annādyaṃ kriyata etāvatā sarvam annādyam abhipannaṃ tasmān muṣṭimātra eva syāt //
AĀ, 1, 2, 4, 17.0 samutsṛpya vā oṣadhivanaspatayaḥ phalaṃ gṛhṇanti tad yad etasminn ahani sarvaśaḥ samadhirohantīṣam eva tad ūrjam annādyam adhirohanty ūrjo 'nnādyasyāvaruddhyai //
AĀ, 1, 2, 4, 17.0 samutsṛpya vā oṣadhivanaspatayaḥ phalaṃ gṛhṇanti tad yad etasminn ahani sarvaśaḥ samadhirohantīṣam eva tad ūrjam annādyam adhirohanty ūrjo 'nnādyasyāvaruddhyai //
AĀ, 1, 3, 5, 3.0 nadaṃ va odatīnām itī3ṁ āpo vā odatyo yā divyās tā hīdaṃ sarvam undanty āpo vā odatyo yā mukhyās tā hīdaṃ sarvam annādyam undanti //
AĀ, 1, 3, 7, 4.0 nyūnākṣare prathame pade viharati nyūne vai retaḥ sicyate nyūne prāṇā nyūne 'nnādyaṃ pratiṣṭhitam eteṣāṃ kāmānām avaruddhyai //
AĀ, 1, 3, 7, 6.0 dve daśākṣare bhavata ubhayor annādyayor upāptyai yac ca padvad yac cāpādakam iti //
AĀ, 1, 3, 8, 17.0 pañcarcaṃ bhavati pañcapadā paṅktiḥ paṅktir vā annam annādyasyāvaruddhyai //
AĀ, 1, 4, 2, 3.0 saṃpāta eva kāmānām abhyāptyai pratiṣṭhityā annādyāya paṅktiḥ //
AĀ, 1, 4, 2, 8.0 saṃpāta eva kāmānām abhyāptyai pratiṣṭhityā annādyāya paṅktiḥ //
AĀ, 1, 4, 2, 19.0 atha yat puruṣarūpaṃ tad asya śriyai yaśase 'nnādyāyāpacityai //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 5, 1, 3.0 atho ekaviṃśo vai stomānāṃ pratiṣṭhā pratiṣṭhodaram annādyānām //
AĀ, 1, 5, 2, 6.0 atha sūkte vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti tayor asty anne samasya yad asan manīṣā ity annādyasyāvaruddhyai //
AĀ, 1, 5, 2, 12.0 virājaḥ śaṃsaty annaṃ vai virājo 'nnādyasyāvaruddhyai //
AĀ, 2, 1, 7, 6.0 cakṣuṣā sṛṣṭau dyauś cādityaś ca dyaur hāsmai vṛṣṭim annādyaṃ samprayacchaty ādityo 'sya jyotiḥ prakāśaṃ karoty evam etau cakṣuḥ pitaraṃ paricarato dyauś cādityaś ca //
Aitareyabrāhmaṇa
AB, 1, 5, 22.0 virājāv annādyakāmaḥ kurvīta //
AB, 1, 6, 3.0 sarveṣāṃ chandasāṃ vīryam avarunddhe sarveṣāṃ chandasāṃ vīryam aśnute sarveṣāṃ chandasāṃ sāyujyaṃ sarūpatāṃ salokatām aśnute 'nnādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān virājau kurute //
AB, 1, 8, 3.0 yo 'nnādyam icchet prayājāhutibhir dakṣiṇā sa iyād annādo vā eṣo 'nnapatir yad agniḥ //
AB, 1, 8, 4.0 annādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān dakṣiṇaiti //
AB, 2, 1, 6.0 bailvaṃ yūpaṃ kurvītānnādyakāmaḥ puṣṭikāmaḥ samāṃ samāṃ vai bilvo gṛbhītas tad annādyasya rūpam ā mūlācchākhābhir anucitas tat puṣṭeḥ //
AB, 2, 1, 6.0 bailvaṃ yūpaṃ kurvītānnādyakāmaḥ puṣṭikāmaḥ samāṃ samāṃ vai bilvo gṛbhītas tad annādyasya rūpam ā mūlācchākhābhir anucitas tat puṣṭeḥ //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 3, 4.0 tiṣṭhante 'smai paśavo 'nnādyāyālambhāya ya evaṃ veda yasya caivaṃ viduṣo yūpas tiṣṭhati //
AB, 2, 4, 9.0 duro yajati vṛṣṭir vai duro vṛṣṭim eva tat prīṇāti vṛṣṭim annādyaṃ yajamāne dadhāti //
AB, 2, 30, 4.0 yad vāva dvidevatyān pūrvān bhakṣayati tenāsya somapīthaḥ pūrvo bhakṣito bhavati tasmād avāntareᄆām eva pūrvām prāśnīyād atha hotṛcamasam bhakṣayet tad ubhayato 'nnādyam parigṛhṇāti somapīthābhyām annādyasya parigṛhītyai //
AB, 2, 30, 4.0 yad vāva dvidevatyān pūrvān bhakṣayati tenāsya somapīthaḥ pūrvo bhakṣito bhavati tasmād avāntareᄆām eva pūrvām prāśnīyād atha hotṛcamasam bhakṣayet tad ubhayato 'nnādyam parigṛhṇāti somapīthābhyām annādyasya parigṛhītyai //
AB, 2, 41, 5.0 sa naḥ śarmāṇi vītaya iti śaṃsaty agnir vai śarmāny annādyāni yacchaty agnim eva tat kalpayaty agnim apyeti //
AB, 2, 41, 10.0 yājyayā yajati vṛṣṭir vai yājyā vidyud eva vidyuddhīdaṃ vṛṣṭim annādyaṃ samprayacchati vidyutam eva tat kalpayati vidyutam apyeti //
AB, 3, 2, 1.0 annādyaṃ vā etenāvarunddhe yat praugam anyānyā devatā prauge śasyate 'nyad anyad uktham prauge kriyate //
AB, 3, 2, 2.0 anyad anyad asyānnādyaṃ graheṣu dhriyate ya evaṃ veda //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 4, 11, 18.0 gāyatryā ca virājā ca vaṣaṭkuryād brahma vai gāyatry annaṃ virāḍ brahmaṇaiva tad annādyaṃ saṃdadhāti //
AB, 4, 16, 5.0 pañcamaṃ ṣaᄆaham upayanti triṃśad ahāni bhavanti triṃśadakṣarā vai virāḍ virāᄆ annādyaṃ virājam eva tan māsi māsy abhisaṃpādayanto yanti //
AB, 4, 16, 6.0 annādyakāmāḥ khalu vai satram āsata tad yad virājam māsi māsy abhisaṃpādayanto yanty annādyam eva tan māsi māsy avarundhānā yanty asmai ca lokāyāmuṣmai cobhābhyām //
AB, 4, 16, 6.0 annādyakāmāḥ khalu vai satram āsata tad yad virājam māsi māsy abhisaṃpādayanto yanty annādyam eva tan māsi māsy avarundhānā yanty asmai ca lokāyāmuṣmai cobhābhyām //
AB, 5, 3, 5.0 annaṃ vai nyūṅkho yadelavā abhigeṣṇāś caranty athānnādyam prajāyate tad yaccaturtham ahar nyūṅkhayanty annam eva tat prajanayanty annādyasya prajātyai tasmāccaturtham ahar jātavad bhavati //
AB, 5, 3, 5.0 annaṃ vai nyūṅkho yadelavā abhigeṣṇāś caranty athānnādyam prajāyate tad yaccaturtham ahar nyūṅkhayanty annam eva tat prajanayanty annādyasya prajātyai tasmāccaturtham ahar jātavad bhavati //
AB, 5, 3, 10.0 mukhataḥ prātaranuvāke nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 3, 11.0 madhyata ājye nyūṅkhayati madhyato vai prajā annaṃ dhinoti madhyata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 3, 12.0 mukhato madhyaṃdine nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 3, 13.0 tad ubhayato nyūṅkham parigṛhṇāti savanābhyām annādyasya parigṛhītyai //
AB, 5, 24, 3.0 ūrg vā annādyam udumbaraḥ //
AB, 5, 24, 5.0 tad yad audumbarīm samanvārabhanta iṣam eva tad ūrjam annādyaṃ samanvārabhante //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 6, 3, 12.0 dakṣiṇā anu subrahmaṇyā saṃtiṣṭhate vāg vai subrahmaṇyānnaṃ dakṣiṇānnādya eva tad vāci yajñam antataḥ pratiṣṭhāpayanti pratiṣṭhāpayanti //
AB, 6, 8, 7.0 ekāṃ dve na stomam atiśaṃset tad yathābhiheṣate pipāsate kṣipram prayacchet tādṛk tad atho kṣipraṃ devebhyo 'nnādyaṃ somapītham prayacchānīti kṣipraṃ hāsmiṃlloke pratitiṣṭhati //
AB, 6, 15, 3.0 sam iṣety annaṃ vā iṣo 'nnādyasyāvaruddhyai //
AB, 6, 20, 6.0 tat pañcarcam bhavati pañcapadā paṅktiḥ paṅktir vā annam annādyasyāvaruddhyai //
AB, 6, 20, 20.0 tad vai daśarcaṃ daśākṣarā virāᄆ annaṃ virāᄆ annādyasyāvaruddhyai //
AB, 6, 21, 3.0 yad eva kadvantaḥ annaṃ vai kam annādyasyāvaruddhyai //
AB, 6, 29, 3.0 taṃ nyūṅkhayaty annaṃ vai nyūṅkhas tad asmai jātāyānnādyam pratidadhāti yathā kumārāya stanam //
AB, 6, 30, 2.0 taṃ nyūṅkhayaty annaṃ vai nyūṅkho 'nnādyam evāsmiṃs tad dadhāti //
AB, 6, 30, 4.0 sa u māruta āpo vai maruta āpo 'nnam abhipūrvam evāsmiṃs tad annādyaṃ dadhāti //
AB, 7, 12, 6.0 annādo hānnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ veda //
AB, 7, 32, 1.0 atha yad audumbarāṇy ūrjo vā eṣo 'nnādyād vanaspatir ajāyata yad udumbaro bhaujyaṃ vā etad vanaspatīnām ūrjam evāsmiṃs tad annādyaṃ ca bhaujyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 1.0 atha yad audumbarāṇy ūrjo vā eṣo 'nnādyād vanaspatir ajāyata yad udumbaro bhaujyaṃ vā etad vanaspatīnām ūrjam evāsmiṃs tad annādyaṃ ca bhaujyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 8, 4, 3.0 tasya triṃśat stutaśastrāṇi bhavanti triṃśadakṣarā vai virāḍ virāḍ annādyaṃ virājy evainaṃ tad annādye pratiṣṭhāpayati tasmāt tadukthyaḥ pañcadaśaḥ syād ity āhuḥ //
AB, 8, 4, 3.0 tasya triṃśat stutaśastrāṇi bhavanti triṃśadakṣarā vai virāḍ virāḍ annādyaṃ virājy evainaṃ tad annādye pratiṣṭhāpayati tasmāt tadukthyaḥ pañcadaśaḥ syād ity āhuḥ //
AB, 8, 4, 6.0 tasya caturviṃśatiḥ stutaśastrāṇi bhavanti caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsare kṛtsnam annādyaṃ kṛtsna evainaṃ tad annādye pratiṣṭhāpayati tasmāj jyotiṣṭoma evāgniṣṭomaḥ syād agniṣṭomaḥ syāt //
AB, 8, 4, 6.0 tasya caturviṃśatiḥ stutaśastrāṇi bhavanti caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsare kṛtsnam annādyaṃ kṛtsna evainaṃ tad annādye pratiṣṭhāpayati tasmāj jyotiṣṭoma evāgniṣṭomaḥ syād agniṣṭomaḥ syāt //
AB, 8, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 7, 10.0 athaitāni ha vai kṣatriyād ījānād vyutkrāntāni bhavanti brahmakṣatre ūrg annādyam apām oṣadhīnāṃ raso brahmavarcasam irā puṣṭiḥ prajātiḥ kṣatrarūpaṃ tad atho annasya rasa oṣadhīnāṃ kṣatram pratiṣṭhā tad yad evāmū purastād āhutī juhoti tad asmin brahmakṣatre dadhāti //
AB, 8, 8, 1.0 atha yad audumbary āsandī bhavaty audumbaraś camasa udumbaraśākhorg vā annādyam udumbara ūrjam evāsmiṃs tad annādyaṃ dadhāti //
AB, 8, 8, 1.0 atha yad audumbary āsandī bhavaty audumbaraś camasa udumbaraśākhorg vā annādyam udumbara ūrjam evāsmiṃs tad annādyaṃ dadhāti //
AB, 8, 9, 1.0 athodumbaraśākhām abhi pratyavarohaty ūrg vā annādyam udumbara ūrjam eva tad annādyam abhi pratyavarohati //
AB, 8, 9, 1.0 athodumbaraśākhām abhi pratyavarohaty ūrg vā annādyam udumbara ūrjam eva tad annādyam abhi pratyavarohati //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
Atharvaprāyaścittāni
AVPr, 2, 7, 17.0 atha yasyāgnayo dāvenāgninā saṃsṛjyeran kā tatra prāyaścittir annādyaṃ vā eṣa yajamānasya saṃvṛjyāvṛta upa to 'raṇyād grāmam adhy abhyupaiti //
Atharvaveda (Śaunaka)
AVŚ, 12, 5, 10.0 payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca //
AVŚ, 13, 4, 14.0 kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 22.0 brahma ca tapaś ca kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 49.0 annādyena yaśasā tejasā brāhmaṇavarcasena //
AVŚ, 13, 4, 56.0 annādyena yaśasā tejasā brāhmaṇavarcasena //
AVŚ, 15, 7, 4.0 taṃ śraddhā ca yajñaś ca lokaś cānnaṃ cānnādyaṃ ca bhūtvābhiparyāvartanta //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 8, 2.0 sa viśaḥ sabandhūn annam annādyam abhyudatiṣṭhat //
AVŚ, 15, 8, 3.0 viśāṃ ca vai sa sabandhūnāṃ cānnasya cānnādyasya ca priyaṃ dhāma bhavati ya evaṃ veda //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 37.1 athāpa upaspṛśya sarvābhir aṅgulībhiḥ samudāyutya prāśnāti yan madhuno madhavyaṃ paramamannādyaṃ vīryam /
BaudhGS, 1, 2, 37.2 tenāha madhuno madhavyena parameṇānnādyena vīryeṇa paramo 'nnādo madhavyo 'sāni iti //
BaudhGS, 1, 3, 13.1 atha śamyāḥ paridhāti khādirī darvī tejaskāmasyaudumbaryannādyakāmasya pālāśī brahmavarcasakāmasya iti //
BaudhGS, 2, 5, 5.2 saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 31.0 vedaṃ karoti vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivṛtaṃ tejaskāmasyordhvāgraṃ svargakāmasya //
BaudhŚS, 1, 15, 9.0 athaiṣa āgnīdhra idhmasaṃnahanāni sphya upasaṃgṛhya paridhīn saṃmārṣṭi trir madhyamaṃ trir dakṣiṇārdhyaṃ trir uttarārdhyaṃ trir āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 19, 4.0 sakṛd āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sasṛvāṃsaṃ vājaṃ jigivāṃsaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 16, 28, 6.0 atriṃ śraddhādevaṃ yajamānaṃ catvāri vīryāṇi nopānaman teja indriyaṃ brahmavarcasam annādyam iti //
BaudhŚS, 16, 28, 22.0 prāṇāc ca khalu vā idam annādyāc ca parigṛhya prajāpatiḥ prājāyata //
BaudhŚS, 16, 28, 23.0 prāṇāc caivaitad annādyāc ca parigṛhya yajamānaḥ prajāyate //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 4.0 idhmaṃ tredhābhyajya sakṛd evādadhāty ayaṃ ta idhma ātmā jātavedas tena vardhasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 1, 8, 6.0 tataḥ samidham ādhāpayaty agnaye samidham āhāriṣaṃ bṛhate jātavedase yathā tvam agne samidhā samidhyasa evaṃ māmāyuṣā varcasā sanyā medhayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 2, 20, 1.2 annādyāya vyūhadhvaṃ somo rājedam āgamat /
BhārGS, 2, 20, 1.3 sa mā praviśatv annādyena bhagena ca dīrghāyur aham annādo bhūyāsam iti //
BhārGS, 2, 24, 6.1 tat pratimantrayate yan madhuno madhavyaṃ paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyena parameṇānnādyena rūpeṇa paramo 'nnādo madhavyo bhūyāsam iti //
BhārGS, 2, 24, 6.1 tat pratimantrayate yan madhuno madhavyaṃ paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyena parameṇānnādyena rūpeṇa paramo 'nnādo madhavyo bhūyāsam iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 5.1 vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivṛtaṃ brahmavarcasakāmasya /
BhārŚS, 1, 9, 6.1 āmayāvinā prāśyo 'nnādyakāmena prāśyo yo 'lam annādyāya sann annaṃ nādyāt tena prāśya iti vijñāyate //
BhārŚS, 1, 9, 6.1 āmayāvinā prāśyo 'nnādyakāmena prāśyo yo 'lam annādyāya sann annaṃ nādyāt tena prāśya iti vijñāyate //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 17.1 athātmane 'nnādyam āgāyat /
BĀU, 1, 3, 28.11 atha yānītarāṇi stotrāṇi teṣv ātmane 'nnādyam āgāyet /
BĀU, 1, 5, 2.21 sarvaṃ hi devebhyo 'nnādyaṃ prayacchati /
Chāndogyopaniṣad
ChU, 3, 1, 3.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 2, 2.2 tasya abhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 3, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 4, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 5, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 13, 1.5 tad etat tejo 'nnādyam ity upāsīta /
ChU, 3, 13, 3.4 tad etad brahmavarcasam annādyam ity upāsīta /
ChU, 5, 19, 2.5 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 20, 2.5 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 21, 2.5 tasyānutṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 22, 2.5 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 23, 2.4 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
Gobhilagṛhyasūtra
GobhGS, 4, 10, 2.0 idam aham imāṃ padyāṃ virājam annādyāyādhitiṣṭhāmīti pratitiṣṭhamāno japet //
Gopathabrāhmaṇa
GB, 1, 2, 20, 9.0 sa tṛtīyam ātmānam āpyāyyaitad idaṃ viśvaṃ vikṛtam annādyam adhok //
GB, 1, 4, 14, 14.0 udayanīyo 'tirātraḥ svargāya lokāyānnādyāya pratiṣṭhityai //
GB, 1, 4, 22, 15.0 udayanīyo 'tirātraḥ svargāya lokāyānnādyāya pratiṣṭhityai //
GB, 1, 5, 4, 24.0 virāḍ annādyam //
GB, 1, 5, 4, 25.0 annādyasya śriyo 'varuddhyai //
GB, 1, 5, 20, 5.0 yaśo 'nnādyam //
GB, 1, 5, 20, 6.0 śriyam eva tad virājaṃ yaśasy annādye pratiṣṭhāpayati //
GB, 2, 1, 19, 18.0 atha yad virājau saṃyājye annaṃ vai śrīr virāḍ annādyasya śriyo 'varuddhyai //
GB, 2, 4, 2, 14.0 annādyam evāsmai tat paridadhāti //
GB, 2, 6, 15, 15.0 yaśo 'nnādyam //
GB, 2, 6, 15, 16.0 śriyam eva tad virājaṃ yaśasy annādye pratiṣṭhāpayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 11.0 pariṣicyedhmamaṅktvābhyādadhāty ayaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva cenddhi vardhaya cāsmān prajayā paśubhirbrahmavarcasenānnādyena samedhaya svāheti //
HirGS, 1, 7, 2.0 agnaye samidhamāhārṣaṃ bṛhate jātavedase yathā tvamagne samidhā samidhyasa evaṃ māṃ medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhetyekām //
HirGS, 1, 10, 1.0 annādyāya vyūhadhvaṃ dīrghāyutvāya vyūhadhvaṃ brahmavarcasāya vyūhadhvaṃ dīrghāyur aham annādo brahmavarcasī bhūyāsamiti //
HirGS, 1, 13, 8.3 yanmadhuno madhavyaṃ paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyena parameṇa rūpeṇa paramo madhavyo 'nnādo bhūyāsam /
HirGS, 1, 13, 8.5 tejase tvā śriyai yaśase balāyānnādyāya prāśnāmīti triḥ prāśya yo 'sya rātirbhavati tasmā ucchiṣṭaṃ prayacchati //
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 6.1 athedhmam ādāya sruveṇājyaṃ gṛhītvābhighāryāgnāvabhyādadhātyayaṃ ta idhma ātmā jātavedas tena vardhasva cedhyasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti /
JaimGS, 1, 12, 31.2 yathā tvam agne samidhā samidhyasa evam aham āyuṣā varcasā tejasā sanyā medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena dhanena samedhiṣīya svāhā /
JaimGS, 1, 19, 37.0 arkam annādyakāmo 'rkavān annādo bhūyāsam iti //
JaimGS, 1, 19, 80.0 taṃ pratigṛhya bhūmau pratiṣṭhāpyāvaghṛṣyāṅguṣṭhenopakaniṣṭhikayā ca mahyaṃ tvā yaśase 'nnādyāya brahmavarcasāyeti triḥ prāśnīyāt //
JaimGS, 2, 2, 18.0 āmayāvī piṇḍān prāśnīyād annādyakāmo vāgnau vā saṃkṣepayed apsu vābhyavahareyur ajaṃ gāṃ brāhmaṇaṃ vā prāśayeyuḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 11, 2.2 annādyakāmā ity abruvan //
JUB, 1, 11, 3.1 so 'bravīd ekaṃ vai vedam annādyam asṛkṣi sāmaiva /
JUB, 1, 17, 3.1 tām etām prastāvenarcam āptvā yā śrīr yāpacitir yaḥ svargo loko yad yaśo yad annādyaṃ tāny āgāyamāna āste //
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 1, 31, 9.1 atha yad asyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ nidhanenāpnoti //
JUB, 1, 34, 11.3 tā etāḥ sāmaiva satyo vyūḍho annādyāya //
JUB, 1, 51, 6.1 so 'bravīn mandraṃ sāmno vṛṇe 'nnādyam iti /
JUB, 2, 11, 7.1 athātmane kevalam evānnādyam āgāyata //
JUB, 2, 11, 10.1 taṃ devā abruvan kevalaṃ vā ātmane 'nnādyam āgāsīḥ /
JUB, 2, 11, 10.2 anu na etasminn annādya ābhaja /
JUB, 3, 6, 6.1 ya u ha vā abandhur bandhumat sāma veda yatra hāpy enaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 6, 7.2 kasmād vā hy enaṃ dāroḥ kasmād vā paryāvṛtya manthanti sa śraiṣṭhyāyādhipatyāyānnādyāya purodhāyai jāyate //
JUB, 3, 6, 8.1 sa yatra ha vā apy evaṃvidaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 14, 6.2 yad u ha vā asmiṃl loke manuṣyā yajante yat sādhu kurvanti tad eṣām ūrdhvam annādyam utsīdati /
JUB, 3, 14, 7.2 tasyordhvam annādyam utsīdati stanāv abhi /
JUB, 3, 14, 7.3 sa yad ājāyate 'thāsmai mātā stanam annādyam prayacchati //
JUB, 3, 14, 9.2 vāg ity asmā uttareṇākṣareṇa candramasam annādyam akṣitim prayacchati //
JUB, 3, 14, 10.1 atha yasyaitad avidvān udgāyati na haivainaṃ devalokaṃ gamayati no enam annādyena samardhayati //
JUB, 3, 14, 11.1 sa yathāṇḍaṃ vidigdhaṃ śayītānnādyam alabhamānam evam eva vidigdhaḥ śete 'nnādyam alabhamānaḥ //
JUB, 3, 14, 11.1 sa yathāṇḍaṃ vidigdhaṃ śayītānnādyam alabhamānam evam eva vidigdhaḥ śete 'nnādyam alabhamānaḥ //
JUB, 3, 27, 11.2 tasmāt te satyā ubhaye devamanuṣyā annādyam bharanti /
Jaiminīyabrāhmaṇa
JB, 1, 6, 18.0 annādyam evaitad ahorātrayor mukhato 'pidadhāti //
JB, 1, 6, 21.0 annādyam evaitad ahorātrayor mukhato 'pidhāyaitau punarmṛtyū atimucyate yad ahorātre //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 71, 10.0 yad upaspṛśed annādyaṃ pradhamet //
JB, 1, 71, 11.0 yan nopaspṛśed annādyād ātmānam antariyāt //
JB, 1, 71, 12.0 upaspṛśya na svāspṛṣṭenaivodgāyann annādyaṃ pradhamati nānnādyād ātmānam antareti //
JB, 1, 71, 12.0 upaspṛśya na svāspṛṣṭenaivodgāyann annādyaṃ pradhamati nānnādyād ātmānam antareti //
JB, 1, 72, 3.0 sa eṣa ūrji śritaḥ prajāpatiḥ prajābhya ūrjam annādyaṃ vibhajati //
JB, 1, 84, 10.0 mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ prajananāya somasya rājño rājyāya mama grāmaṇeyāyeti //
JB, 1, 88, 6.0 tābhyo hiṃkāreṇānnādyam asṛjata //
JB, 1, 88, 10.0 tābhyo hiṃkāreṇaivānnādyaṃ sṛjate //
JB, 1, 88, 12.0 sa yaddhiṃkṛtya noṃkuryāt parāṅ evānnādyam iyāt //
JB, 1, 93, 7.0 etām eva pratipadaṃ kurvītānnādyakāmaḥ //
JB, 1, 101, 1.0 tad āhur hiṃkāreṇa vai prajāpatiḥ prajābhyo 'nnādyam asṛjata //
JB, 1, 112, 20.0 etad vai sāmno 'nnādyaṃ yat svaraḥ //
JB, 1, 112, 21.0 annādyenaivainat tat samardhayati //
JB, 1, 117, 7.0 tenābhyo 'nnādyaṃ prāyacchad varṣam evāpanidhanena //
JB, 1, 124, 6.0 pavamānena vai devebhyo 'nnādyaṃ pradīyate //
JB, 1, 124, 7.0 tan madhyenidhanaṃ bhavaty annādyasya viśeṣāya //
JB, 1, 124, 8.0 yaddhi devebhyaḥ sarvam annādyaṃ pradīyeta na tad ihānnādyaṃ pariśiṣyeta yan manuṣyāś ca paśavaś copajīveyuḥ //
JB, 1, 124, 8.0 yaddhi devebhyaḥ sarvam annādyaṃ pradīyeta na tad ihānnādyaṃ pariśiṣyeta yan manuṣyāś ca paśavaś copajīveyuḥ //
JB, 1, 124, 9.0 tad yan madhyenidhanaṃ bhavaty annādyasyaiva viśeṣāya //
JB, 1, 127, 17.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 132, 8.0 virājy eva tad annādye pratitiṣṭhati //
JB, 1, 160, 5.0 sabhena vai devā asurāṇāṃ tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhyakurvata //
JB, 1, 160, 7.0 sabhenaiva dviṣato bhrātṛvyasya tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhikurute ya evaṃ veda //
JB, 1, 165, 8.0 paśavaḥ kṛtsnam annādyam //
JB, 1, 165, 13.0 tad etat paśūn eva kṛtsnam annādyam avasaṃ kṛtvā yanti //
JB, 1, 165, 14.0 śāktyā annādyakāmā adīkṣanta //
JB, 1, 165, 20.0 tato vai te virājam annādyam avārundhata //
JB, 1, 165, 21.0 tad etad virājo 'nnādyasyāvaruddhiḥ sāma //
JB, 1, 165, 22.0 ava virājam annādyaṃ runddhe 'nnādaḥ śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 166, 23.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 172, 11.0 viśoviśīyam annādyakāmaḥ kurvīta //
JB, 1, 175, 9.0 atha yad o yirā yirā cā dākṣāsā ity āha annaṃ vā irā annādyam eva tad agner vaiśvānarasya mukhato 'pidadhāti //
JB, 1, 176, 4.0 tasyā etad annādyam eva mukhato 'pidhāya svasty atyeti //
JB, 1, 178, 9.0 gaur vai kṛtsnam annādyam //
JB, 1, 178, 10.0 kṛtsnasyaivānnādyasyāvaruddhyai //
JB, 1, 185, 1.0 traikakubham annādyakāmaḥ kurvīta //
JB, 1, 185, 10.0 tāṃs tredhānnādyam anuvyait //
JB, 1, 185, 11.0 tā u eṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam anv alambanta //
JB, 1, 185, 12.0 sa aikṣataiṣāṃ ced vai trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avarundhīya imās tisraḥ kakubho 'vahareyeti //
JB, 1, 185, 15.0 tenaiṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avārunddha //
JB, 1, 185, 17.0 tad yad eṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avārunddha tat traikakubhasya traikakubhatvam //
JB, 1, 185, 18.0 tad etad annādyasyāvaruddhiḥ sāma //
JB, 1, 185, 19.0 avānnādyaṃ runddhe 'nnādaḥ śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 186, 14.0 athābravīd bṛhadgirir annādyakāmo 'ham asmīti //
JB, 1, 186, 19.0 saubharam annādyakāmaḥ kurvīta //
JB, 1, 186, 29.0 kenānnādyakāmā iti //
JB, 1, 204, 16.0 virāṭsv annādyakāmaḥ ṣoḍaśisāma kurvīta //
JB, 1, 204, 19.0 vajreṇaivānnādyaṃ spṛṇoty atty annam annādo bhavati //
JB, 1, 215, 12.0 śāktyā annādyakāmās tapo 'tapyanta //
JB, 1, 215, 15.0 tato vai te 'nnādyam avārundhata //
JB, 1, 215, 21.0 atirikta eva tad atiriktaṃ rātryām annādyaṃ dadhati //
JB, 1, 215, 25.0 tad etad abhipūrvasyaivānnādyasyāvaruddhiḥ sāma //
JB, 1, 215, 26.0 avānnādyaṃ runddhe 'nnādaś śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 229, 28.0 virāṭsv annādyakāmaḥ //
JB, 1, 233, 8.0 ta enaṃ samṛddhāḥ prajayā paśubhir annādyena samardhayanti //
JB, 1, 237, 2.0 tad apām evaiśvaryam āsīd apāṃ rājyam apām annādyam //
JB, 1, 237, 3.0 tad agnir abhyadhyāyan mamedam aiśvaryaṃ mama rājyaṃ mamānnādyaṃ syād iti //
JB, 1, 237, 6.0 sa etam eva dinaṃ dinaṃ stomaṃ gāyan kevalīdam annādyam akuruta //
JB, 1, 238, 3.0 taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate //
JB, 1, 238, 4.0 evam eva dviṣantaṃ bhrātṛvyaṃ vyūhya vinudyāsmin loke 'nnam atti taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate ya evaṃ veda //
JB, 1, 238, 7.0 yā hy asau yajñāyajñīyasyaikaviṃśī tām āsu bahiṣpavamānīṣu navasu pratyupadhāya śaye 'nanto bhūtvā parigṛhyaitad annādyam //
JB, 1, 246, 14.0 etaddhi devānāṃ pratyakṣam annādyaṃ yac candramāḥ //
JB, 1, 246, 20.0 hiṃkāreṇa hy eva devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 246, 30.0 na hy etad ekapuruṣāyānnādyaṃ yad etāsu //
JB, 1, 274, 3.0 sa yarhi vai prajāpatiḥ prajābhyo vṛṣṭim annādyaṃ prayacchati chādyanta ete tarhi //
JB, 1, 274, 5.0 sa yat pavamānaiś channair udgāyati chādayaty eva yajamānam annādyena chādayaty ātmānaṃ chādayati prajāḥ //
JB, 1, 286, 23.0 samānaṃ nāv annādyaṃ bhaviṣyati puras tvā dhāsya iti //
JB, 1, 287, 3.0 tad etad brahmaṇā ca kṣatreṇa cobhayato 'nnādyaṃ parigṛhītam //
JB, 1, 287, 4.0 brahmaṇā ca ha vā enaṃ kṣatreṇa cobhayato 'nnādyaṃ parigṛhītam upatiṣṭhate ya evaṃ veda //
JB, 1, 287, 6.0 samānaṃ hy enayor annādyam //
JB, 1, 287, 7.0 tasmād yad brāhmaṇo mahad iva gacchati kṣatriyam eva sa tasyānnādyasya dvitīyaṃ goptāram icchate //
JB, 1, 297, 21.0 yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat //
JB, 1, 303, 5.0 yad andhasvata iyād annādyāt tad iyāt //
JB, 1, 305, 18.0 yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat //
JB, 1, 306, 39.0 yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat //
JB, 1, 351, 6.0 tad āhuḥ kṛtsnaṃ vā etad amṛtam annādyam imaṃ lokam āgacchati yad āpaḥ //
JB, 1, 351, 7.0 kṛtsnaṃ vāvedam amṛtam annādyam imaṃ lokam āgād ity eva manyamāno bhakṣayet //
JB, 2, 1, 15.0 sā ṣaṣṭham ahaḥ prāpya revatī bhavati yayānnādyaṃ pradīyate //
JB, 2, 64, 15.0 tata ābhyaḥ prajābhyo 'nnādyaṃ prayacchati //
JB, 2, 64, 16.0 sa yadāsmai vrataṃ prayacchet sarvam eva vratayet sarvasyānnādyasyāvaruddhyai //
JB, 2, 155, 18.0 sa trayīṃ vidyāṃ sarvāṃ śriyaṃ sarvam annādyam api yad idaṃ trirātre sahasraṃ procyate tad abhisaṃbabhūva //
JB, 3, 346, 13.0 dvitīyaṃ jyāyo 'nnādyam ajāyata //
JB, 3, 346, 17.0 tad etad dvayam evānnādyasya rūpaṃ yaccaivāśnāti yacca pibati //
Jaiminīyaśrautasūtra
JaimŚS, 6, 17.0 mayy ūrjam annādyaṃ dhehīti //
JaimŚS, 11, 5.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjaṃ somodgāyodgāya soma mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajananāya somasya rājño rājyāya mama grāmaṇeyāya //
JaimŚS, 16, 29.0 ūrja evānnādyasyāvaruddhyai //
Kauśikasūtra
KauśS, 3, 3, 19.0 vittiṃ bhūtiṃ puṣṭiṃ prajāṃ paśūn annam annādyam iti //
KauśS, 3, 5, 9.2 āvāṃ devī juṣāṇe ghṛtācī imam annādyāya pra viśataṃ svāhā iti //
KauśS, 9, 6, 18.2 mahyaṃ bhūtyai mahyaṃ puṣṭyai mahyaṃ śriyai mahyaṃ hriyai mahyaṃ yaśase mahyam āyuṣe mahyam annāya mahyam annādyāya mahyaṃ sahasrapoṣāya mahyam aparimitapoṣāyeti //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 19.0 śrīr virāḍ annādyam //
KauṣB, 1, 2, 20.0 śriyo virājo 'nnādyasyopāptyai //
KauṣB, 2, 4, 9.0 śrīr virāḍ annādyam //
KauṣB, 2, 4, 10.0 śriyo virājo 'nnādyasyopāptyai //
KauṣB, 3, 4, 22.0 varṣābhir hi īḍitam annādyam uttiṣṭhati //
KauṣB, 4, 5, 3.0 sa eṣa paśukāmasyānnādyakāmasya yajñaḥ //
KauṣB, 4, 5, 4.0 tena paśukāmo 'nnādyakāmo yajeta //
KauṣB, 4, 8, 2.0 āgrayaṇenānnādyakāmo yajeta varṣāsvāgate śyāmākasasye //
KauṣB, 6, 9, 31.0 annādyam āgrayaṇena //
KauṣB, 9, 5, 19.0 annena tad annādyaṃ samardhayati //
KauṣB, 9, 5, 30.0 yaśo vai somo rājānnādyam //
KauṣB, 10, 1, 11.0 bailvam annādyakāmaḥ //
KauṣB, 11, 6, 7.0 yan nyūnaṃ tad annādyam //
KauṣB, 11, 8, 16.0 udara saceyam u vā annādyam //
KauṣB, 12, 4, 10.0 annena tad annādyaṃ samardhayati //
KauṣB, 12, 9, 15.0 sa haikṣata kathaṃ nu tena yajñakratunā yajeya yeneṣṭvā upa kāmān āpnuyām avānnādyaṃ rundhīyeti //
KauṣB, 12, 9, 19.0 tayeṣṭvā upa kāmān āpnod avānnādyam arundhata //
KauṣB, 12, 9, 20.0 tatho evaitad yajamāna etayaivaikādaśinyeṣṭvopa kāmān āpnoty avānnādyaṃ runddhe //
KauṣB, 12, 10, 8.0 vācā vā idaṃ svaditam annam adyate 'nnādyasyopāptyai //
KauṣB, 12, 10, 12.0 annaṃ vai pūṣānnādyasyopāptyai //
KauṣB, 12, 10, 16.0 viśvarūpaṃ vā idam annam adyate 'nnādyasyopāptyai //
KauṣB, 12, 10, 23.0 savitṛprasūtaṃ vā idam annam adyate 'nnādyasyopāptyai //
KauṣB, 12, 10, 26.0 evaṃ vai prajāpatir brahmaṇā ca kṣatreṇa ca kṣatreṇa ca brahmaṇā cobhayato 'nnādyaṃ parigṛhṇāno 'varundhāna ait //
KauṣB, 12, 10, 27.0 tatho evaitad yajamāna evam eva brahmaṇā ca kṣatreṇa ca kṣatreṇa ca brahmaṇā cobhayato 'nnādyaṃ parigṛhṇāno 'varundhāna ety avarundhāna eti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 23.0 kuśamuṣṭiṃ savyāvṛttaṃ vatsajānuṃ trivṛtaṃ mūtakāryaṃ vā paśubrahmavarcasānnādyakāmā yathāsaṃkhyam //
KātyŚS, 15, 9, 10.0 annādyakāmasyāpy eṣā //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 10.0 śaṃ no devīr ity apo 'bhimantrya pādyābhiḥ prakṣālayate dakṣiṇaṃ pādam avanenija idam aham asmin kule brahmavarcasaṃ dadhāmy uttaraṃ pādam avanenija idam ahaṃ mayi tejo vīryam annādyaṃ prajāṃ paśūn brahmavarcasaṃ dadhāmīti //
KāṭhGS, 24, 13.1 yan madhuno madhavyasya paramasyānnādyasya paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyasya paramasyānnādyasya paramo 'nnādo madhavyo bhūyāsaṃ /
KāṭhGS, 24, 13.1 yan madhuno madhavyasya paramasyānnādyasya paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyasya paramasyānnādyasya paramo 'nnādo madhavyo bhūyāsaṃ /
KāṭhGS, 24, 13.1 yan madhuno madhavyasya paramasyānnādyasya paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyasya paramasyānnādyasya paramo 'nnādo madhavyo bhūyāsaṃ /
KāṭhGS, 43, 6.0 atha vratahomāṃś caturgṛhītaiś caturhotṛbhir ājyena tejaskāmo yāvakena paśukāmo 'nnādyena vīryakāmaḥ payasi sthālīpākaṃ śrapayitvā brahmavarcasakāmaḥ //
Kāṭhakasaṃhitā
KS, 6, 2, 46.0 so 'smā annādyaṃ prayacchati //
KS, 6, 4, 10.0 bhūya evānnādyam abhyutkrāmati //
KS, 8, 4, 88.0 annādyāya //
KS, 8, 6, 9.0 tasyās te devy adita upasthe 'nnādam annādyāyānnapatyāyādadha iti //
KS, 8, 6, 10.0 annādam evainam annādyāyānnapatyāyādhatte //
KS, 8, 6, 11.0 annādyāyāgnim ādhatte //
KS, 8, 6, 16.0 annādyāyāgnim ādhatte //
KS, 8, 6, 25.0 annādyāyāgnim ādhatte //
KS, 9, 15, 12.0 annādyāyaivaitāṃ viduḥ //
KS, 10, 3, 26.0 saṃvatsaro 'nnādyasya pradātā //
KS, 10, 3, 28.0 so 'smā annādyaṃ prayacchati //
KS, 10, 6, 62.0 saṃvatsaro vā annādyasya pradātā //
KS, 10, 7, 67.0 ojo vīryam annādyaṃ parigṛhya saṃvatsaro vāvainān so 'ntarātiṣṭhat //
KS, 10, 8, 14.0 indro 'nnādyasya pradātā //
KS, 10, 8, 16.0 so 'smā annādyaṃ prayacchati //
KS, 13, 7, 32.0 dyāvāpṛthivī vā annādyasyeśāte //
KS, 13, 7, 35.0 ete annādyasya pradātrī //
KS, 13, 7, 37.0 te asmā annādyaṃ prayacchataḥ //
KS, 14, 6, 20.0 paramam etan manuṣyāṇām annādyaṃ yat surā //
KS, 14, 6, 22.0 pareṇaivānnenāvaram annādyam avarunddhe //
KS, 14, 8, 20.0 sahaivānnādyena svargaṃ lokam eti //
KS, 14, 8, 30.0 annādyenaivainam arpayanti //
KS, 14, 8, 45.0 annādyasyāvaruddhyai //
KS, 14, 8, 48.0 chandobhir evānnādyam avarunddhe //
KS, 14, 8, 50.0 vācaivānnādyam avarunddhe //
KS, 14, 9, 2.0 yad eva param annādyam anavaruddhaṃ tasyāvaruddhyai //
KS, 14, 10, 15.0 annādyasyāvaruddhyai //
KS, 19, 10, 17.0 paśūn evānnādyam avarunddhe //
KS, 20, 1, 53.0 virājy evānnādye pratitiṣṭhati //
KS, 20, 4, 33.0 virājy evānnādye pratitiṣṭhati //
KS, 20, 5, 71.0 indriyam evānnādyam avarunddhe //
KS, 20, 13, 27.0 yad viṃśatiḥ dve virājā annaṃ virāḍ virājy evānnādye pratitiṣṭhati //
KS, 20, 13, 36.0 yad daśa daśākṣarā virāḍ annaṃ virāḍ virājy evānnādye pratitiṣṭhati //
KS, 21, 7, 36.0 yat pāvakavatīr bhavanty annādyāya //
KS, 21, 7, 71.0 antar annādyād anyatarām upānahaṃ kurvīta //
KS, 21, 7, 73.0 avānnādyaṃ runddhe //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 44.0 annādyam asmā avarunddhe //
MS, 1, 6, 5, 16.0 annādyam asmā avarunddhe //
MS, 1, 6, 9, 9.0 annādyam asmā avarunddhe //
MS, 1, 6, 9, 27.0 annādyam asmā avarunddhe //
MS, 1, 6, 11, 7.0 annādyam asmā avarunddhe //
MS, 1, 8, 4, 28.0 tad āhuḥ kanīyāṃsaṃ vā eṣa yajñakratum upaiti kanīyasīṃ prajāṃ kanīyasaḥ paśūn kanīyo 'nnādyam //
MS, 1, 8, 4, 32.0 tad āhur jyāyāṃsaṃ vā eṣa yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty ardhuko 'sya putraḥ kaniṣṭho bhavatīti //
MS, 1, 9, 7, 21.0 antam eva gatvānnādyam avarunddhe //
MS, 1, 10, 6, 23.0 atho grāmyam evaitenānnādyam avarunddhe //
MS, 1, 10, 12, 14.0 prajāpatir vā annādyam avarundhaṃ nāśaknot //
MS, 1, 10, 12, 16.0 paraḥśatāni kāryāṇy annādyasyāvaruddhyai //
MS, 1, 10, 12, 25.0 yat karīrāṇi bhavanti vṛṣṭyā annādyasyāvaruddhyai //
MS, 1, 11, 7, 9.0 annaṃ vai vājo 'nnādyasyojjityai //
MS, 1, 11, 8, 13.0 sahaivānnādyenāmuṃ lokam eti //
MS, 1, 11, 8, 21.0 annādyenaivainam arpayanti //
MS, 1, 11, 8, 32.0 annaṃ vai vājo 'nnādyasyāvaruddhyai //
MS, 1, 11, 8, 33.0 ubhayaṃ grāmyaṃ cāraṇyaṃ ca juhoty ubhayasyānnādyasyāvaruddhyai //
MS, 1, 11, 8, 38.0 chandobhir evāsmā annādyam avarunddhe //
MS, 1, 11, 8, 40.0 vācaivāsmā annādyaṃ prayacchati //
MS, 1, 11, 9, 2.0 yad evādaḥ paramannādyam anavaruddhaṃ tasyaite 'varuddhyai gṛhyante //
MS, 1, 11, 9, 32.0 annaṃ vai vājo 'nnādyasyāvaruddhyai //
MS, 2, 1, 2, 33.0 anannenaivānannam apahatyānnādyam ātman dhatte //
MS, 2, 1, 2, 52.0 saṃvatsaro 'nnādyasya pradātā //
MS, 2, 1, 2, 54.0 so 'smā annādyaṃ prayacchati //
MS, 2, 1, 11, 45.0 saṃvatsaraṃ vā eṣāṃ tad annādyam avṛñjata //
MS, 2, 1, 11, 46.0 tat saṃvatsaram evaitad annādyaṃ yajamāno bhrātṛvyasya vṛṅkte //
MS, 2, 4, 8, 1.0 vṛṣṭir vai devebhyo 'nnādyam apākrāmat //
MS, 2, 4, 8, 5.0 tebhyo vṛṣṭim annādyam avārunddha //
MS, 2, 4, 8, 7.0 vṛṣṭir vā etebhyo 'nnādyam apakrāmati yatra parjanyo na varṣati //
MS, 2, 4, 8, 8.0 yat kārīryā yājayanti vṛṣṭyā annādyasyāvaruddhyai //
MS, 2, 4, 8, 26.0 vṛṣṭyā annādyasyāvaruddhyai //
MS, 2, 5, 4, 20.0 te asmā annādyaṃ prayacchataḥ //
MS, 2, 5, 7, 68.0 sāsmā annādyaṃ prayacchati //
MS, 2, 5, 7, 72.0 anannenaivānannam apahatyānnādyam ātman dhatte //
MS, 3, 6, 9, 27.0 annādyasyāvaruddhyai //
MS, 3, 11, 8, 2.17 sarasvatyās tvā vīryeṇa yaśase 'nnādyāyābhiṣiñcāmi /
MS, 4, 4, 2, 1.45 ūrjaṃ vā etad annādyaṃ yajamāno bhrātṛvyasya vṛṅkte /
Mānavagṛhyasūtra
MānGS, 2, 11, 7.1 idam ahaṃ viśam annādyāya tejase brahmavarcasāya parigṛhṇāmīti veśma parigṛhya garte hiraṇyaṃ nidhāyācyutāya dhruvāya bhaumāya svāheti juhoti //
Pañcaviṃśabrāhmaṇa
PB, 3, 13, 3.1 daśabhir vihitā tisraḥ paricarā daśākṣarā virāḍ etāvān puruṣo yad ātmā prajā jāyā yad daśabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tad virājy annādye 'ntataḥ pratiṣṭhāpayatyannādo bhavati ya etayā stute //
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
PB, 4, 1, 3.0 sarvam annādyam āpnoti ya evaṃ veda //
PB, 4, 6, 21.0 kaviṃ samrājam atithiṃ janānām ity annādyam evopayanti //
PB, 4, 8, 4.0 vairājau bhavato 'nnaṃ virāḍ annādya eva pratitiṣṭhanti //
PB, 4, 9, 23.0 atho gavām evānurūpā bhavanti sarvasyānnādyasyāvaruddhyai //
PB, 4, 10, 4.0 tad vāhur yan madhyata upayanty ardham annādyasyāpnuvanty ardhaṃ chambaṭkurvantīty upariṣṭād eva saṃvvatsarasyopetyaṃ saṃvvatsare vā annaṃ sarvaṃ pacyate //
PB, 5, 1, 9.0 annaṃ vā arko brahmavarcasaṃ gāyatry annādyaṃ caivaibhyo brahmavarcasaṃ ca mukhato dadhāti //
PB, 5, 3, 2.0 etad vai sākṣād annaṃ yad ilāndam irānnaṃ etad irāyām evānnādye 'ntataḥ pratitiṣṭhanti //
PB, 6, 6, 2.0 yaṃ dviṣyād vimukhān grāvṇaḥ kṛtvedam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyā viśo 'muṣmād annādyān nirūhāmīti nirūhed viśa evainam annādyān nirūhati //
PB, 6, 6, 2.0 yaṃ dviṣyād vimukhān grāvṇaḥ kṛtvedam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyā viśo 'muṣmād annādyān nirūhāmīti nirūhed viśa evainam annādyān nirūhati //
PB, 6, 6, 3.0 yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣminn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati //
PB, 6, 6, 3.0 yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣminn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati //
PB, 7, 3, 26.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 7, 3, 26.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 8, 8, 18.0 yo vṛṣṭikāmaḥ syād yo 'nnādyakāmo yaḥ svargakāmaḥ saubhareṇa stuvīta //
PB, 8, 8, 19.0 hīṣiti vṛṣṭikāmāya nidhanaṃ kuryād ūrg ity annādyakāmāyo iti svargakāmāya //
PB, 8, 10, 7.0 virāṭsv annādyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣā virāṭ saṃpadyate //
PB, 8, 10, 8.0 annaṃ virāḍ annādyam evāvarunddhe //
PB, 9, 10, 2.0 asuryaṃ vā etasmād varṇaṃ kṛtvā teja indriyaṃ vīryam annādyaṃ prajāḥ paśavo 'pakrāmanti yasya yūpo virohati sa īśvaraḥ pāpīyān bhavitoḥ //
PB, 9, 10, 3.0 tvāṣṭraṃ paśuṃ bahurūpam ālabheta tvaṣṭā vai paśūnāṃ rūpāṇāṃ vikartā tam eva tad upadhāvati sa enaṃ tejasendriyeṇa vīryeṇānnādyena prajayā paśubhiḥ punas samardhayati saiva tasya prāyaścittiḥ //
PB, 10, 3, 9.0 tām etām annādyāya vyāvṛjyāsate yad etaṃ dvādaśāhaṃ dvādaśa dīkṣā dvādaśopasado dvādaśa prasutaḥ ṣaṭtriṃśad etā rātrayo bhavanti ṣaṭtriṃśadakṣarā bṛhatī //
PB, 10, 4, 6.0 triḥ purastād rathantaraṃ upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhaṃ tanvate //
PB, 10, 4, 9.0 trir vevopariṣṭād rathantaram upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhād uttiṣṭhanti //
PB, 10, 5, 8.0 anuṣṭubhaṃ vā etām annādyāya vyāvṛjyāsate yad etaṃ dvādaśāham //
PB, 10, 5, 12.0 tāṃ vā etāṃ pratīcīṃ tiraścīṃ parācīm āsate 'nnādyāya tasmāt pratyañcaṃ tiryañcaṃ parāñcaṃ prajāḥ paśum upajīvanti //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 11, 5, 26.0 svāram u svareṇa svareṇa hi devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 11, 5, 26.0 svāram u svareṇa svareṇa hi devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 11, 8, 10.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annādyam āśnāt taṃ śug ārchat sa tapo 'tapyata sa ete āyāsye apaśyat tābhyāṃ śucam apāhatāpa śucaṃ hata āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 11, 8, 12.0 annādyaṃ vāva tad ebhyo lokebhyo 'pākrāmat tad ayāsya āyāsyābhyām acyāvayat cyāvayaty annādyam āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 11, 8, 12.0 annādyaṃ vāva tad ebhyo lokebhyo 'pākrāmat tad ayāsya āyāsyābhyām acyāvayat cyāvayaty annādyam āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 11, 10, 3.0 pavasva madhumattama iti pavanta iva hy etenāhnā madhumattama ity annaṃ vai madhv annādyam eva tad yajamāne dadhāti //
PB, 11, 11, 7.0 āmahīyavaṃ bhavati kᄆptiś cānnādyaṃ ca samānaṃ vadantīṣu kriyata idam ittham asad iti //
PB, 12, 1, 9.0 pañcarco bhavati pañcapadā paṅktiḥ pāṅktam annam annādyasyāvaruddhyai //
PB, 12, 4, 6.0 pañcapadā paṅktiḥ pāṅktam annam annādyasyāvaruddhyai //
PB, 12, 4, 18.0 virūpaḥ saṃvatsaro virūpam annam annādyasyāvaruddhyai //
PB, 12, 4, 19.0 mahāvaiṣṭambhaṃ brahmasāma bhavaty annādyasyāvaruddhyai //
PB, 12, 7, 6.0 janadvad vā etad ahar yac caturtham annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati //
PB, 12, 8, 2.0 janadvad vā etad ahar yac caturtham annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati //
PB, 12, 8, 6.0 dadhyaṅ vā āṅgiraso devānāṃ purodhānīya āsīd annaṃ vai brahmaṇaḥ purodhā annādyasyāvaruddhyai //
PB, 12, 8, 8.0 indrāgnī pūrvyastutir abhrād vṛṣṭir ivājanīty ānuṣṭubhī vai vṛṣṭir ānuṣṭubham etad ahar yac caturthaṃ samīcyau virājau dadhāty annādyāya stomaḥ //
PB, 12, 10, 7.0 prastāvaṃ prastutya viṣṭambhān viṣṭabhnoti mukhata eva tad annādyaṃ dhatte mukhaṃ hi sāmnaḥ prastāvaḥ //
PB, 12, 10, 8.0 daśakṛtvo viṣṭabhnoti daśākṣarā virāḍ vairājam annam annādyasyāvaruddhyai //
PB, 12, 10, 9.0 triṃśatkṛtvo viṣṭabhnoti bhūyaso 'nnādyasyāvaruddhyai //
PB, 12, 10, 10.0 vairājaṃ sāma bhavati virāṭsu stuvanti vairājā viṣṭambhāḥ samīcīr virājo dadhāty annādyāya //
PB, 12, 10, 19.0 preddho agne dīdihi puro na iti virājābhijuhoty annaṃ virāḍ annādyasyāvaruddhyai //
PB, 12, 10, 24.0 annaṃ vai devāḥ pṛśnīti vadanty annādyasyāvaruddhyai //
PB, 12, 11, 14.0 sāmārṣeyeṇa praśastaṃ tvaṃ hīty annādyasyāvaruddhyai hīti vā annaṃ pradīyate ṣoḍaśinam u caivaitenodyacchati //
PB, 12, 11, 22.0 padyā vā anyā virāḍ akṣaryānyāsmāl lokāt padyayā virājānnādyamavarunddhe 'muṣmād akṣaryayobhayor anayor lokayor annādyam avarunddha āndhīgavena tuṣṭuvānaḥ //
PB, 12, 11, 22.0 padyā vā anyā virāḍ akṣaryānyāsmāl lokāt padyayā virājānnādyamavarunddhe 'muṣmād akṣaryayobhayor anayor lokayor annādyam avarunddha āndhīgavena tuṣṭuvānaḥ //
PB, 12, 13, 18.0 virāṭsv annādyakāmaḥ ṣoḍaśinā stuvīta vajro vai ṣoḍaśī vairājam annaṃ vajreṇaivāsmā annaṃ spṛṇoty annādo bhavati //
PB, 13, 7, 8.0 daśarcau bhavato daśākṣarā virāṭ vairājam annam annādyasyāvaruddhyai //
PB, 13, 7, 14.0 vinārāśaṃso bhavaty ubhayasyānnādyasyāvaruddhyai mānuṣasya ca daivasya ca //
PB, 13, 9, 13.0 annaṃ vai vājo 'nnādyasyāvaruddhyai yadā hi vā annam atha gaur athāśvo 'tha puruṣo vājī //
PB, 13, 9, 21.0 annaṃ vai vājo 'nnādyasyāvaruddhyai //
PB, 13, 11, 17.0 paramasyānnādyasyāvaruddhyai paramaṃ vā etad annādyaṃ yan madhu //
PB, 13, 11, 17.0 paramasyānnādyasyāvaruddhyai paramaṃ vā etad annādyaṃ yan madhu //
PB, 14, 3, 19.0 agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā agardad yad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvaruddhyai gauṅgavaṃ kriyate //
PB, 14, 5, 5.0 purojitī vo andhasa iti virāḍ annaṃ virāḍ annādyasyāvaruddhyai //
PB, 14, 5, 27.0 jarābodhīyaṃ bhavaty annādyasyāvaruddhyai //
PB, 14, 7, 6.0 pañcarco bhavati pañcapadā paṅktiḥ pāṅktam annam annādyasyāvaruddhyai //
PB, 14, 9, 8.0 paśavo vai vairūpaṃ paśūnām avaruddhyai virūpaḥ saṃvatsaro virūpam annam annādyasyāvaruddhyai //
PB, 14, 9, 22.0 dvihiṃkāraṃ vāmadevyaṃ bhavatyannādyasyāvaruddhyai //
PB, 14, 9, 38.0 bṛhaduktho vā etena vāmneyo 'nnasya purodhām agacchad annaṃ vai brahmaṇaḥ purodhānnādyasyāvaruddhyai //
PB, 14, 11, 9.0 annaṃ vā arko 'nnādyasyāvaruddhyai prāṇā vai svāśiraḥ prāṇānām avaruddhyai //
PB, 14, 11, 26.0 etena vai kutso 'ndhaso vipānam apaśyat sa ha sma vai surādṛtinopavasathaṃ dhāvayaty ubhayasyānnādyasyāvaruddhyai kautsaṃ kriyate //
PB, 15, 1, 5.0 daśarco bhavati daśākṣarā virāṭ vairājam annam annādyasyāvaruddhyai //
PB, 15, 3, 23.0 annaṃ vai devā arka iti vadanti rasam asya puṣpam iti sarasam evānnādyam avarunddhe 'rkapuṣpeṇa tuṣṭuvānaḥ //
PB, 15, 3, 25.0 dīrghaśravā vai rājanya ṛṣir jyog aparuddho 'śanāyaṃś caran sa etad dairghaśravasam apaśyat tena sarvābhyo digbhyo 'nnādyam avārunddha sarvābhyo digbhyo 'nnādyam avarunddhe dairghaśravasena tuṣṭuvānaḥ //
PB, 15, 3, 25.0 dīrghaśravā vai rājanya ṛṣir jyog aparuddho 'śanāyaṃś caran sa etad dairghaśravasam apaśyat tena sarvābhyo digbhyo 'nnādyam avārunddha sarvābhyo digbhyo 'nnādyam avarunddhe dairghaśravasena tuṣṭuvānaḥ //
PB, 15, 3, 34.0 dīrghatamaso 'rko bhavaty annaṃ vā arko 'nnādyasyāvaruddhyai //
PB, 15, 5, 22.0 nihavo bhavaty annādyasyāvaruddhyai //
PB, 15, 7, 3.0 prajāpatiṃ vā etenāhnā pariveviṣati tanna vyavavadyaṃ yad vai śreṣṭhe pariviṣyamāṇo vadaty annādyasya so 'vagrahas tasmān na vyavavadyam annādyasyānavagrāhāya //
PB, 15, 7, 3.0 prajāpatiṃ vā etenāhnā pariveviṣati tanna vyavavadyaṃ yad vai śreṣṭhe pariviṣyamāṇo vadaty annādyasya so 'vagrahas tasmān na vyavavadyam annādyasyānavagrāhāya //
PB, 15, 9, 5.0 āmahīyavaṃ bhavati kᄆptiś cānnādyaṃ ca kᄆptiṃ caivaitenānnādyaṃ cābhyuttiṣṭhanti //
PB, 15, 9, 5.0 āmahīyavaṃ bhavati kᄆptiś cānnādyaṃ ca kᄆptiṃ caivaitenānnādyaṃ cābhyuttiṣṭhanti //
PB, 15, 9, 13.0 paśavo 'nnādyaṃ yajñāyajñīyaṃ paśūn eva tad annādyam utsedhaniṣedhābhyāṃ parigṛhṇāti //
PB, 15, 9, 13.0 paśavo 'nnādyaṃ yajñāyajñīyaṃ paśūn eva tad annādyam utsedhaniṣedhābhyāṃ parigṛhṇāti //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 20.1 tasya triḥ prāśnāti yanmadhuno madhavyaṃ paramaṃ rūpamannādyam /
PārGS, 1, 3, 20.2 tenāhaṃ madhuno madhavyena parameṇa rūpeṇānnādyena paramo madhavyo 'nnādo 'sānīti //
PārGS, 1, 19, 8.0 kapiñjalamāṃsenānnādyakāmasya //
PārGS, 2, 6, 17.2 annādyāya vyūhadhvaṃ somo rājāyam āgamat /
PārGS, 3, 2, 11.0 brahmānujñātāḥ pratyavarohanti āyuḥ kīr yaśo balamannādyaṃ prajāmiti //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 10.9 pūta evāsminn annādyaṃ dadhāti /
TB, 1, 2, 1, 20.7 annādam annādyāya /
TB, 1, 2, 1, 24.4 annādam annādyāya /
TB, 1, 2, 3, 4.15 annādyasyāvaruddhyai //
TB, 1, 2, 6, 5.6 ūrja evānnādyasyāvaruddhyai /
TB, 1, 2, 6, 6.7 mahasa evānnādyasyāvaruddhyai /
TB, 2, 2, 6, 1.5 annādyam avarundhate /
TB, 2, 2, 6, 1.8 ebhya eva lokebhyo 'nnādyam avarundhate /
TB, 2, 2, 10, 6.5 tā asmai nātiṣṭhantānnādyāya /
TB, 2, 2, 10, 7.14 tato vai tasmai prajā atiṣṭhantānnādyāya /
TB, 2, 2, 10, 7.17 tiṣṭhante 'smai prajā annādyāya /
Taittirīyasaṃhitā
TS, 1, 5, 3, 1.2 upasthe te devy adite 'gnim annādam annādyāyādadhe //
TS, 1, 5, 4, 8.1 atho pūtam eva pṛthivīm annādyaṃ nopānamat //
TS, 1, 5, 4, 10.1 tato vai tām annādyam upānamat //
TS, 1, 5, 4, 12.1 annādyasyāvaruddhyai //
TS, 1, 6, 11, 48.0 tenaivānnādyam ātman dhatte //
TS, 2, 1, 9, 1.1 varuṇaṃ suṣuvāṇam annādyaṃ nopānamat /
TS, 2, 1, 9, 1.3 tāṃ svāyai devatāyā ālabhata tato vai tam annādyam upānamat /
TS, 2, 1, 9, 1.4 yam alam annādyāya santam annādyaṃ nopanamet sa etāṃ vāruṇīṃ kṛṣṇāṃ vaśām ālabheta /
TS, 2, 1, 9, 1.4 yam alam annādyāya santam annādyaṃ nopanamet sa etāṃ vāruṇīṃ kṛṣṇāṃ vaśām ālabheta /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 7, 3.7 yad indrāyārkavate bhūta evānnādye pratitiṣṭhati bhavaty eva /
TS, 3, 4, 3, 3.7 agninaivānnam avarunddhe somenānnādyam /
TS, 3, 4, 8, 5.4 yasya kāmayetānnādyam //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 5, 2, 3, 71.1 virājy evānnādye pratitiṣṭhati //
TS, 5, 3, 3, 36.1 virājor evābhipūrvam annādye pratitiṣṭhati //
TS, 5, 4, 4, 39.0 antar mṛtyor dhatte 'ntar annādyād ity āhuḥ //
TS, 5, 4, 4, 41.0 antar eva mṛtyor dhatte 'vānnādyaṃ runddhe //
TS, 5, 4, 6, 43.0 virājy evānnādye pratitiṣṭhati //
TS, 5, 4, 8, 10.0 yaṃ kāmayeta prāṇān asyānnādyaṃ vicchindyām iti vigrāhaṃ tasya juhuyāt //
TS, 5, 4, 8, 11.0 prāṇān evāsyānnādyaṃ vicchinatti //
TS, 5, 4, 8, 12.0 yaṃ kāmayeta prāṇān asyānnādyaṃ saṃtanuyām iti saṃtatāṃ tasya juhuyāt //
TS, 5, 4, 8, 13.0 prāṇān evāsyānnādyaṃ saṃtanoti //
TS, 5, 4, 9, 19.0 yad dhāved annādyād dhāvet //
TS, 5, 4, 9, 21.0 annādyam evābhy upāvartate //
TS, 5, 4, 9, 24.0 ahorātre evāsmai pratte kāmam annādyaṃ duhāte //
TS, 6, 1, 9, 53.0 virājaivānnādyam avarunddhe //
TS, 6, 1, 10, 24.0 virājaivānnādyam avarunddhe //
TS, 6, 2, 4, 38.0 virājaivānnādyam avarunddhe //
TS, 6, 4, 4, 18.0 virājaivānnādyam avarunddhe //
TS, 6, 6, 4, 37.0 so 'nnādyena vyārdhyata //
TS, 6, 6, 4, 39.0 tayā vai so 'nnādyam avārunddha //
TS, 6, 6, 4, 43.0 virājaivānnādyam avarunddhe //
Taittirīyopaniṣad
TU, 1, 3, 4.10 brahmavarcasenānnādyena suvargyeṇa lokena //
Taittirīyāraṇyaka
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 5, 4, 3.4 prāṇānām annādyasya santatyai /
TĀ, 5, 6, 10.5 virājaivānnādyam avarunddhe /
TĀ, 5, 7, 12.6 virājaivānnādyam avarunddhe /
TĀ, 5, 9, 7.9 ūrg vā annādyaṃ dadhi /
TĀ, 5, 9, 7.10 ūrjaivainam annādyena samardhayati //
TĀ, 5, 10, 2.6 prajāpatim eva tad devān payasānnādyena samardhayanti /
TĀ, 5, 10, 3.7 śīrṣṇaiva mukhaṃ saṃdadhāty annādyāya /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 13, 5.0 annādyāya vyūhadhvamiti dantadhāvanam audumbareṇa kāṣṭhena karoti śītoṣṇābhir adbhir āpo hi ṣṭhetyādibhir ṛgbhis tisṛbhiḥ snāpayitvā hiraṇyapavamānābhyāṃ prokṣayatīti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya vā juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya vā piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 5.3 tasyās te pṛthivi devayajani pṛṣṭhe 'gnim annādam annādyāyādadhe //
VSM, 3, 63.2 nivartayāmyāyuṣe 'nnādyāya prajananāya rāyaspoṣāya suprajāstvāya suvīryāya //
Vārāhagṛhyasūtra
VārGS, 5, 13.0 kālāya vāṃ gotrāya vāṃ jaitrāya vām audbhetrāya vām annādyāya vām avanenijed ity udakenāñjaliṃ pūrayitvā sukṛtāya vāmiti pāṇī prakṣālya idamahaṃ duryamanyā niṣplāvayāmīty ācamya niṣṭhīvati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 6.4 sarasvatyā ahaṃ devayajyayā vācam annādyaṃ gameyam /
VārŚS, 1, 1, 4, 23.2 idam aham ābhyo digbhyo 'smād annādyād bhrātṛvyaṃ nirbhajāmi nirbhakto yaṃ dviṣmaḥ /
VārŚS, 1, 1, 4, 23.3 idam aham asmād antarikṣād asmād annādyād bhrātṛvyaṃ nirbhajāmi nirbhakto yaṃ dviṣmaḥ /
VārŚS, 1, 1, 4, 23.4 idam aham asyāḥ pṛthivyā asmād annādyād bhrātṛvyaṃ nirbhajāmi nirbhakto yaṃ dviṣmaḥ /
VārŚS, 1, 1, 5, 2.3 maho me 'voco yaśo me 'voco bhargo me 'vocaḥ stomaṃ me 'voco 'nnādyaṃ me 'vocaḥ prajāṃ me 'vocaḥ pratiṣṭhāṃ me 'voca iti //
VārŚS, 1, 2, 2, 1.1 darbhāṇāṃ vedaṃ karoti vatsajñuṃ paśukāmasya trivṛtaṃ brahmavarcasakāmasya mūtakāryam annādyakāmasya //
VārŚS, 1, 2, 3, 30.2 āmayāvy annādyakāmo vā prāśnīyāt //
VārŚS, 1, 4, 3, 6.1 bhraṣṭrād annādyakāmasya //
VārŚS, 1, 7, 5, 6.1 śunāsīryeṇa grāmakāmo 'nnādyakāmo vṛṣṭikāmaḥ paśukāmaḥ svargakāmo vā //
VārŚS, 3, 2, 5, 58.1 grahān samavanīya sarve bhakṣayanti mahas te bhakṣayāmi yaśas te bhakṣayāmi stomaṃ te bhakṣayāmy annādyaṃ te bhakṣayāmi prajāṃ me bhakṣayāmi pratiṣṭhāṃ bhakṣayāmīti //
VārŚS, 3, 2, 7, 1.1 sautrāmaṇiṃ somavāminaḥ somābhivyajanasya rājasūyenābhiṣiṣicānasya bhūtikāmasya jyogāmayāvino 'nnādyakāmasya paśukāmasya bhrātṛvyavato 'bhiśasyamānasya vā //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 24.0 daśame 'nnādyakāmam //
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
Āpastambaśrautasūtra
ĀpŚS, 6, 13, 2.1 agnaye gṛhapataye rayipataye puṣṭipataye kāmāyānnādyāya svāhety etām eke samāmananti //
ĀpŚS, 6, 15, 1.1 payasā paśukāmasya juhuyād dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya /
ĀpŚS, 7, 1, 16.3 bailvam annādyakāmo brahmavarcasakāmo vā /
ĀpŚS, 16, 20, 10.3 daśabhirdaśabhir annādyakāmasya /
ĀpŚS, 18, 5, 17.2 annādyāya tveti dakṣiṇato brahmā /
ĀpŚS, 19, 4, 12.2 abhicarann annādyakāmaḥ prajākāmaḥ paśukāmo vā //
ĀpŚS, 22, 25, 19.0 odanasavenānnādyakāmaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 12.0 śṛtāni havīṃṣyabhighārya udag udvāsya barhiṣy āsādyedhmam abhighāryāyaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva ceddha vardhaya ca asmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhā iti //
ĀśvGS, 1, 16, 2.1 ājam annādyakāmaḥ //
ĀśvGS, 3, 8, 4.0 ārdrām annādyakāmaḥ puṣṭikāmas tejaskāmo vā brahmavarcasakāma upavātām //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 5, 13.0 ekatrikeṇa tryekeṇa vānnādyakāmaḥ //
ĀśvŚS, 9, 7, 31.0 marutvān indra yudhmasya ta iti madhyaṃdinas tīvrasomena annādyakāmaḥ //
ĀśvŚS, 9, 8, 6.0 pibā somam abhīndraṃ staveti madhyaṃdino vyomnānnādyakāmaḥ //
ĀśvŚS, 9, 8, 23.0 bhūtikāmarājyakāmānnādyakāmendriyakāmatejaskāmānām //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 2, 1, 1, 3.5 tasmād yademaṃ lokam āpa āgacchanty athehānnādyaṃ jāyate /
ŚBM, 2, 1, 1, 3.6 tad annādyenaivainam etat samardhayati //
ŚBM, 2, 1, 4, 28.6 agnim annādam annādyāyādadha iti /
ŚBM, 2, 2, 1, 1.3 tasmā etad annādyam apidadhāti /
ŚBM, 2, 2, 1, 1.4 yathā kumārāya vā jātāya vatsāya vā stanam apidadhyād evam asmā etad annādyam apidadhāti //
ŚBM, 3, 2, 1, 33.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmādaudumbaro bhavati //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 4, 6, 4, 2.1 sa saṃhitaiḥ parvabhir idam annādyam abhyuttasthau yad idam prajāpater annādyam /
ŚBM, 4, 6, 4, 2.1 sa saṃhitaiḥ parvabhir idam annādyam abhyuttasthau yad idam prajāpater annādyam /
ŚBM, 4, 6, 4, 3.2 sa yathaiva tat prajāpatiḥ saṃvatsare 'nnādyam abhyudatiṣṭhad evam evaita etat saṃvatsare 'nnādyam abhyuttiṣṭhanti yeṣām evaṃ viduṣām etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 6, 4, 3.2 sa yathaiva tat prajāpatiḥ saṃvatsare 'nnādyam abhyudatiṣṭhad evam evaita etat saṃvatsare 'nnādyam abhyuttiṣṭhanti yeṣām evaṃ viduṣām etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 6, 7, 12.5 tad yajamānaṃ caivaitaj janayaty annādyaṃ cāsmai janayati /
ŚBM, 4, 6, 7, 12.6 ṛcaś ca sāmnaś ca yajamānaṃ janayaty adbhyaś ca somāc cāsmā annādyam //
ŚBM, 4, 6, 9, 1.2 tebhya etad annādyam abhijitam apācikramiṣat /
ŚBM, 4, 6, 9, 2.5 tathaibhya etad annādyam abhijitaṃ nāpākrāmat //
ŚBM, 4, 6, 9, 3.2 tebhya etad annādyam abhijitam apacikramiṣati /
ŚBM, 4, 6, 9, 4.5 tathaibhya etad annādyam abhijitaṃ nāpakrāmati //
ŚBM, 4, 6, 9, 5.1 tatho evaitasmād etad annādyam upāhṛtam apacikramiṣati /
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 2, 1, 23.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmād audumbarī bhavati tām agreṇa havirdhāne jaghanenāhavanīyaṃ nidadhāti //
ŚBM, 5, 2, 2, 2.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmād audumbare pātre so 'pa eva prathamāḥ saṃbharaty atha payo 'tha yathopasmāramannāni //
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 5, 2, 2, 12.2 annādyenaivainam etad abhiṣiñcaty annādyam evāsminn etad dadhāti tasmād enam pariśiṣṭenābhiṣiñcati //
ŚBM, 5, 2, 2, 12.2 annādyenaivainam etad abhiṣiñcaty annādyam evāsminn etad dadhāti tasmād enam pariśiṣṭenābhiṣiñcati //
ŚBM, 5, 3, 4, 2.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmādaudumbare pātre //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 10, 5, 5, 2.1 yady ahainam prāñcam acaiṣīḥ yathā parāca āsīnāya pṛṣṭhato 'nnādyam upāharet tādṛk tat /
ŚBM, 10, 5, 5, 4.1 yady u vā enaṃ nyañcam acaiṣīḥ yathā nīcaḥ śayānasya pṛṣṭhe 'nnādyaṃ pratiṣṭhāpayet tādṛk tat /
ŚBM, 13, 1, 7, 4.0 triṃśatamaudgrabhaṇāni juhoti triṃśadakṣarā virāḍ virāḍ u kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai catvāry audgrabhaṇāni juhoti trīṇi vaiśvadevāni sapta sampadyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇair evāsmai prāṇāndīkṣāmavarunddhe pūrṇāhutimuttamāṃ juhoti pratyuttabdhyai sayuktvāya //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 9, 4.0 athāsyai madhyamedhatāmiti śrīrvai rāṣṭrasya madhyaṃ śriyameva rāṣṭre madhyato'nnādyaṃ dadhāti //
ŚBM, 13, 6, 2, 3.0 tān vai daśa daśālabhate daśākṣarā virāḍ virāḍ u kṛtsnam annaṃ kṛtsnasyaivānnādyasyāvaruddhyai //
ŚBM, 13, 7, 1, 2.3 virāḍ u kṛtsnam annaṃ kṛtsnasyaivānnādyasyāvaruddhyai /
ŚBM, 13, 8, 1, 9.4 annādyam evāsmā etat purastāt pratyagdadhāti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 27, 2.0 ājam annādyakāmaḥ //
ŚāṅkhGS, 3, 2, 1.0 agāraṃ kārayiṣyann ihānnādyāya viśaḥ parigṛhṇāmīty udumbaraśākhayā triḥ parilikhya madhye sthaṇḍile juhoti //
ŚāṅkhGS, 3, 8, 2.0 prajāpataye tvā grahaṃ gṛhṇāmi mahyaṃ śriyai mahyaṃ yaśase mahyam annādyāyeti prāśanārthīyam abhimantrya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 7, 2.0 ūrg vā annādyam udumbara ūrjo 'nnādyasyopāptyai //
ŚāṅkhĀ, 1, 7, 2.0 ūrg vā annādyam udumbara ūrjo 'nnādyasyopāptyai //
ŚāṅkhĀ, 2, 1, 23.0 prajayaiva tat paśubhiḥ preṣyair annādyenetyātmānam upasṛjate //
ŚāṅkhĀ, 7, 11, 10.0 annādyakāmo nirbhujaṃ brūyāt svargakāmaḥ pratṛṇṇam ubhayakāma ubhayamantareṇa //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 9.13 vīryam annādyaṃ dhehīty āha /
ṢB, 1, 2, 9.14 vīryam evāsmā annādyaṃ dadhāti //
ṢB, 1, 7, 3.1 yo 'lam annādyāya sann athānnaṃ nādyād dakṣiṇārdhaṃ sadaso gatvaitaṃ saumyātiśeṣaṃ prāśnīyāt /
ṢB, 1, 7, 3.2 janaṃ vā etasmād annādyaṃ krāmati /
ṢB, 1, 7, 3.3 yo 'lam annādyāya sann athānnaṃ nātti jano 'smāt pitaro janyenaivānnenānnam atti /
ṢB, 2, 2, 3.2 jātam evainam annādyāya parivṛṇakti /
ṢB, 2, 2, 4.1 yā prathamā tām annādyaṃ dhyāyan gāyet //
ṢB, 2, 2, 5.1 retasa eva tat siktāyānnādyaṃ pratidadhāti //
Mahābhārata
MBh, 2, 30, 30.2 annādyāharaṇe yuktāḥ santu matpriyakāmyayā //
MBh, 3, 4, 3.2 caturvidhaṃ tadannādyam akṣayyaṃ te bhaviṣyati /
MBh, 3, 131, 17.3 bhakṣayāmi mahārāja kim annādyena tena me //
MBh, 3, 199, 5.2 annādyabhūtā lokasya ityapi śrūyate śrutiḥ //
MBh, 12, 136, 167.1 śatror annādyabhūtaḥ san kliṣṭasya kṣudhitasya ca /
MBh, 13, 60, 13.1 ājyāni yajamānebhyastathānnādyāni bhārata /
MBh, 13, 100, 8.1 kuryād aharahaḥ śrāddham annādyenodakena vā /
Manusmṛti
ManuS, 3, 82.1 kuryād aharahaḥ śrāddham annādyenaudakena vā /
ManuS, 3, 233.2 annādyenāsakṛccaitān guṇaiś ca paricodayet //
ManuS, 3, 244.1 sārvavarṇikam annādyaṃ saṃnīyāplāvya vāriṇā /
ManuS, 7, 217.2 suparīkṣitam annādyam adyān mantrair viṣāpahaiḥ //
ManuS, 11, 144.1 annādyajānāṃ sattvānāṃ rasajānāṃ ca sarvaśaḥ /
Rāmāyaṇa
Rām, Ay, 44, 13.1 tato guṇavadannādyam upādāya pṛthagvidham /
Divyāvadāna
Divyāv, 20, 35.1 ya ime daridrā alpadhanā alpānnapānabhogāḥ te katham yāpayiṣyanti tasyaitadabhavad yannvahaṃ jambudvīpādannādyaṃ saṃhareyaṃ sarvajāmbudvīpān sattvān gaṇayeyam //
Divyāv, 20, 38.1 atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata yūyaṃ grāmaṇyaḥ sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata gaṇayitvā māpayata māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata //
Divyāv, 20, 39.1 paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti gaṇayitvā māpayanti māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 20, 46.1 tena khalu punaḥ samayena sarvajambudvīpādannādyaṃ parikṣīṇamanyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 59.1 kamadyāham anukampeyaṃ kasyāhamadya piṇḍapātamāhṛtya paribhuñjīya atha bhagavān pratyekabuddho divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sarvāvantamimaṃ jambudvīpaṃ samantādanuvilokayannadrākṣīt sa bhagavān pratyekabuddhaḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 79.1 atha rājā kanakavarṇaḥ koṣṭhāgārikaṃ puruṣamāmantrayate asti bhoḥ puruṣa mama niveśane kiṃcidbhaktaṃ yadahamasya ṛṣeḥ pradāsyāmi sa evamāha yat khalu deva jānīyāḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā //
Kūrmapurāṇa
KūPur, 2, 26, 60.1 yastu durbhikṣavelāyāmannādyaṃ na prayacchati /
Liṅgapurāṇa
LiPur, 1, 29, 55.1 annādyairalamadyārye svaṃ dātumiha cārhasi /
LiPur, 2, 1, 17.1 teṣām api tathānnādyaṃ padmākṣaḥ pradadau svayam /
LiPur, 2, 28, 57.1 ayanta idhma ātmā jātavedas tenedhyasva vardhasva ceddhavardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena sa medhaya svāhā /
LiPur, 2, 41, 8.2 homayecca ghṛtānnādyair yathāvibhavavistaram //
Matsyapurāṇa
MPur, 16, 4.2 kuryādaharahaḥ śrāddhamannādyenodakena vā /
MPur, 17, 41.1 sārvavarṇikamannādyaṃ saṃnīyāplāvya vāriṇā /
Suśrutasaṃhitā
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Tantrākhyāyikā
TAkhy, 2, 62.2 labdhvā prabhūtam annādyaṃ kramaśas tūpayojayet //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 1, 4.4 dayāsatyaśaucācārayutaḥ svādhyāyatarpaṇābhyām ṛṣīn yajñabalihomajalapuṣpādyair devān śrāddhaiḥ putraiś ca pitṝn balinā bhūtān annādyair manuṣyāṃś ca nityam arcayet /
VaikhDhS, 1, 5.4 yāyāvaro haviryajñaiḥ somayajñaiś ca yajate yājayaty adhīte 'dhyāpayati dadāti pratigṛhṇāti ṣaṭkarmanirato nityamagniparicaraṇam atithibhyo 'bhyāgatebhyo 'nnādyaṃ ca kurute /
Viṣṇusmṛti
ViSmṛ, 50, 49.1 annādyajānāṃ sattvānāṃ rasajānāṃ ca sarvaśaḥ /
ViSmṛ, 81, 22.1 sārvavarṇikam annādyaṃ saṃnīyāplāvya vāriṇā /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 4.1 annādyakāmastvaditiṃ svargakāmo 'diteḥ sutān /
BhāgPur, 11, 17, 50.1 vedādhyāyasvadhāsvāhābalyannādyair yathodayam /
Garuḍapurāṇa
GarPur, 1, 51, 34.1 yastu durbhikṣavelāyām annādyaṃ na prayacchati /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 209.2 saptame brahmavarcasakāmamaṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmaṃ ekādaśa indriyakāmaṃ dvādaśe paśukāmam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 300.3 śuṣkā brahmavarcasakāma ārdrāstvannādyakāma ubhayor ubhayakāmaḥ //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 1.1 dhānyaṃ bhogyaṃ ca bhogārhamannādyaṃ jīvasādhanam /
RājNigh, Rogādivarga, 71.2 andho bhissādanaṃ bhojyam annādyam aśanaṃ tathā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 119.0 idam aham māṃ tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayāmīty ātmā vai brahmavarcasī //
KaṭhĀ, 2, 1, 120.0 ātmānam eva tat tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayati //
KaṭhĀ, 2, 1, 130.0 annādyenaivainam āśchṛṇatti //
KaṭhĀ, 3, 1, 3.0 tā annādyasyeśāte //
KaṭhĀ, 3, 1, 4.0 tā asmā annādyam prayacchataḥ //
KaṭhĀ, 3, 4, 75.0 tena tvaṃ vardhasvety annādyenaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 87.0 virājy evānnādye pratitiṣṭhati //
KaṭhĀ, 3, 4, 131.0 tejasā vā eṣa prajayā paśubhir brahmavarcasenānnādyena ca vyṛdhyate yo brahmacārī //
KaṭhĀ, 3, 4, 136.0 yat kṣīraudanam abhivyāharaty abhiprekṣate 'nnādyam evātman dhatte //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 64.2 annādye kīṭasaṃyukte makṣikākeśadūṣite //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 8, 6.0 anupadasyam annādyam āpnavānīty ākāśaṃ samudraṃ vā //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 15, 1, 2.0 annādyakāmasya //
ŚāṅkhŚS, 15, 1, 10.0 indro haitena yajñakratuneṣṭvā bṛhaspatiś cānnādyam āpatuḥ //
ŚāṅkhŚS, 15, 1, 11.0 tenānnādyakāmo yajeta //
ŚāṅkhŚS, 16, 30, 10.0 uttarottariṇīm eva tacchriyaṃ virājam annādyamāpnoti ya evaṃ veda ya evaṃ veda //