Occurrences

Atharvaveda (Śaunaka)
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Matsyapurāṇa
Nāṭyaśāstra
Bhāgavatapurāṇa
Bhāratamañjarī
Toḍalatantra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 9, 4, 3.1 pumān antarvānt sthaviraḥ payasvān vasoḥ kabandhaṃ ṛṣabho bibharti /
AVŚ, 10, 2, 3.1 catuṣṭayaṃ yujate saṃhitāntaṃ jānubhyām ūrdhvaṃ śithiraṃ kabandham /
Āpastambaśrautasūtra
ĀpŚS, 16, 8, 1.1 apaḥ kabandhāny abhyavaharanti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 14, 1, 2.2 śiraś chittvāsau kurute kabandham //
Ṛgveda
ṚV, 5, 85, 3.1 nīcīnabāraṃ varuṇaḥ kabandham pra sasarja rodasī antarikṣam /
ṚV, 8, 7, 10.2 utsaṃ kavandham udriṇam //
ṚV, 9, 74, 7.2 dhiyā śamī sacate sem abhi pravad divas kavandham ava darṣad udriṇam //
Arthaśāstra
ArthaŚ, 4, 3, 15.1 tīrthābhiṣecanaṃ mahākacchavardhanaṃ gavāṃ śmaśānāvadohanaṃ kabandhadahanaṃ devarātriṃ ca kārayet //
ArthaŚ, 4, 8, 28.1 tasyābhiśastāṅko lalāṭe syād vyavahārapatanāya steye śvā manuṣyavadhe kabandho gurutalpe bhagaṃ surāpāne madyadhvajaḥ //
Mahābhārata
MBh, 1, 17, 7.4 tat kabandhaṃ papātāsya visphurad dharaṇītale /
MBh, 3, 21, 29.1 te nikṛttabhujaskandhāḥ kabandhākṛtidarśanāḥ /
MBh, 3, 188, 75.3 kabandhāntarhito bhānur udayāstamaye tadā //
MBh, 3, 263, 35.2 gatāsur apatad bhūmau kabandhaḥ sumahāṃs tataḥ //
MBh, 3, 273, 24.1 vinikṛttabhujaskandhaṃ kabandhaṃ bhīmadarśanam /
MBh, 6, 2, 20.2 udayāstamane sūryaṃ kabandhaiḥ parivāritam //
MBh, 6, 53, 23.1 utthitāny agaṇeyāni kabandhāni samantataḥ /
MBh, 6, 74, 31.1 uttasthuḥ samare tatra kabandhāni samantataḥ /
MBh, 7, 18, 34.2 mahī cāpyabhavad durgā kabandhaśatasaṃkulā //
MBh, 7, 40, 13.2 sa praviśyākarod bhūmiṃ kabandhagaṇasaṃkulām //
MBh, 7, 64, 39.1 tataḥ kabandhaḥ kaścit tu dhanur ālambya tiṣṭhati /
MBh, 7, 65, 26.1 utthitānyagaṇeyāni kabandhāni samantataḥ /
MBh, 7, 72, 12.1 utthitānyagaṇeyāni kabandhāni samantataḥ /
MBh, 7, 91, 46.1 tat pātitaśirobāhukabandhaṃ bhīmadarśanam /
MBh, 7, 95, 41.2 kabandhaiḥ saṃvṛtaṃ sarvaṃ tāmrābhraiḥ kham ivāvṛtam //
MBh, 7, 131, 121.2 majjāmāṃsamahāpaṅkāṃ kabandhāvarjitoḍupām //
MBh, 7, 165, 61.2 nādhyagacchaṃstadā rājan kabandhāyutasaṃkule //
MBh, 8, 14, 42.1 kabandhaiḥ śoṇitādigdhaiś chinnagātraśirodharaiḥ /
MBh, 8, 19, 67.2 kabandhāny utthitāni sma śataśo 'tha sahasraśaḥ //
MBh, 8, 36, 34.1 utthitāny agaṇeyāni kabandhāni samantataḥ /
MBh, 9, 8, 23.1 kabandhaśatasaṃkīrṇaṃ chatracāmaraśobhitam /
MBh, 9, 22, 79.1 śiro gṛhītvā keśeṣu kabandhaḥ samadṛśyata /
MBh, 9, 22, 80.1 athotthiteṣu bahuṣu kabandheṣu janādhipa /
MBh, 9, 27, 13.1 kabandhair utthitaiśchinnair nṛtyadbhiścāparair yudhi /
MBh, 9, 57, 53.1 bahupādair bahubhujaiḥ kabandhair ghoradarśanaiḥ /
MBh, 10, 8, 108.2 udatiṣṭhan kabandhāni bahūnyutthāya cāpatan //
MBh, 12, 99, 24.1 uttiṣṭhati kabandho 'tra sahasre nihate tu yaḥ /
MBh, 16, 1, 4.2 viraśmir udaye nityaṃ kabandhaiḥ samadṛśyata //
MBh, 16, 3, 11.2 vyadṛśyatāsakṛt puṃbhiḥ kabandhaiḥ parivāritaḥ //
Rāmāyaṇa
Rām, Ār, 65, 15.2 vivṛddham aśirogrīvaṃ kabandham udare mukham //
Rām, Yu, 33, 45.1 kabandhāni samutpetur dikṣu vānararakṣasām /
Rām, Yu, 41, 32.1 rudhirārdro mahāñ śvetaḥ kabandhaḥ patito bhuvi /
Rām, Yu, 90, 29.2 adṛśyata kabandhāṅgaḥ saṃsakto dhūmaketunā //
Rām, Yu, 98, 4.2 paripetuḥ kabandhāṅkāṃ mahīṃ śoṇitakardamām //
Saundarānanda
SaundĀ, 17, 59.1 agnidrumājyāmbuṣu yā hi vṛttiḥ kabandhavāyvagnidivākarāṇām /
Amarakośa
AKośa, 2, 584.2 kabandho 'strī kriyāyuktam apamūrdhakalevaram //
Matsyapurāṇa
MPur, 153, 135.1 kabandhanṛtyasaṃkule sravadvasāsrakardame jagattrayopasaṃhṛtau same samastadehinām /
MPur, 163, 36.2 kṛṣṇaṃ kabandhaṃ ca tathā lakṣyate sumahaddivi //
Nāṭyaśāstra
NāṭŚ, 6, 65.1 nānāpraharaṇamokṣaiḥ śiraḥkabandhabhujakartanaiścaiva /
Bhāgavatapurāṇa
BhāgPur, 4, 7, 36.3 tvām ṛte 'dhīśa nāṅgair makhaḥ śobhate śīrṣahīnaḥ kabandho yathā puruṣaḥ //
BhāgPur, 4, 10, 24.2 nipeturgaganādasya kabandhāny agrato 'nagha //
Bhāratamañjarī
BhāMañj, 5, 132.2 kabandhatāṇḍavoccaṇḍāṃ nijāṃ drakṣyasyanīkinīm //
BhāMañj, 6, 330.1 kabandhatāṇḍavaścaṇḍe mattavetālasaṃkule /
BhāMañj, 6, 391.1 hatvaitānkauravānīkaṃ kabandhaśatasaṃkulam /
BhāMañj, 7, 168.2 utthiteṣu kabandheṣu bhagne subhaṭamaṇḍale //
BhāMañj, 7, 322.2 kabandhatāṇḍavoccaṇḍasaṃrambhalalitā diśaḥ //
BhāMañj, 7, 361.2 vidhāya chinnamūrdhānaṃ kabandhaṃ vidadhe kṣaṇam //
BhāMañj, 7, 564.2 kabandhoddaṇḍadordaṇḍatāṇḍavāḍambarotsavaḥ //
BhāMañj, 8, 24.1 akāṇḍatāṇḍavāviddhakabandhākulavartmasu /
BhāMañj, 8, 163.2 kṣaṇaṃ babhūva patitaiḥ sā kabandhamayīva bhūḥ //
BhāMañj, 13, 376.2 kabandhayūpe kṛtinā hutānena nijā tanuḥ //
BhāMañj, 16, 8.2 atha mārjāravicchāye kabandhāvṛtamaṇḍale //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 12.2 chinnamastādakṣiṇāṃśe kabandhaṃ pūjayecchivam //
ToḍalT, Prathamaḥ paṭalaḥ, 13.1 kabandhapūjanāddevi sarvasiddhīśvaro bhavet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 109, 7.2 bhallaiḥ karṇikanārācaiḥ kabandhapaṭasaṃkulaiḥ //