Occurrences

Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Meghadūta
Nāṭyaśāstra
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Bhāradvājaśrautasūtra
BhārŚS, 1, 18, 6.1 prasūto brahmaṇā samaṃ prāṇair dhārayamāṇo 'viṣiñcan sphyenopasaṃgṛhya haraty anupasaṃgṛhya vā /
Jaiminīyabrāhmaṇa
JB, 1, 127, 20.0 tad yad iheva ceheva ca pavamāne na stuvata etasyaiva samatāyai samaṃ kᄆptyai //
JB, 1, 166, 26.0 tad yad iheva ceheva ca pavamāne na stuvata etasyaiva samatāyai samaṃ kᄆptyai //
Mānavagṛhyasūtra
MānGS, 2, 7, 1.5 samaṃ janāścakramayo vasānāḥ proṣādasāvirasi viśvamejat /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 5, 2.0 vaivāhikamagniṃ vadhvā sahādāya saṃpravāhārayanv iti vadhūṃ samaṃ vadhvety agniṃ saṃśāsti dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhā ityāvasathe praviśya prācyām ardhe samādadhīta //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 9.1 prokṣaṇīr dharmaiḥ saṃskṛtya brahmann apaḥ praṇeṣyāmīty āmantryāvadhāya pavitre sphyena saha praṇayati samaṃ prāṇair dhārayamāṇaḥ ko vaḥ praṇayati sa vaḥ praṇayatu /
Āpastambagṛhyasūtra
ĀpGS, 2, 6.1 athājyabhāgau juhoty agnaye svāhety uttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe samaṃ pūrveṇa //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 7, 6.0 paḍbhiścaturbhir ed aganniti tasmādaśvastribhistiṣṭhaṃstiṣṭhatyatha yuktaḥ sarvaiḥ padbhiḥ samam āyute //
Buddhacarita
BCar, 4, 55.2 samaṃ vignena dhīreṇa cintayāmāsa cetasā //
BCar, 8, 32.2 upāgate ca tvayi kanthake ca me samaṃ gateṣu triṣu kampate manaḥ //
BCar, 8, 39.2 gataḥ kaśāpātabhayātkathaṃ nvayaṃ śriyaṃ gṛhītvā hṛdayaṃ ca me samam //
BCar, 8, 63.2 samaṃ bubhukṣū parato 'pi tatphalaṃ tato 'sya jāto mayi dharmamatsaraḥ //
Carakasaṃhitā
Ca, Śār., 5, 7.1 bhagavān uvāca śṛṇvagniveśa sarvalokamātmanyātmānaṃ ca sarvaloke samamanupaśyataḥ satyā buddhiḥ samutpadyate /
Mahābhārata
MBh, 2, 21, 21.2 samam etena yudhyasva bāhubhyāṃ bharatarṣabha //
MBh, 4, 40, 8.3 keśavenāpi saṃgrāme sākṣād indreṇa vā samam //
MBh, 4, 53, 20.2 samaṃ vimuñcatoḥ saṃkhye viśikhān dīptatejasaḥ //
MBh, 4, 60, 6.2 anyonyam ājau puruṣapravīrau samaṃ samājaghnatur ājamīḍhau //
MBh, 4, 63, 38.2 samaṃ putreṇa me ṣaṇḍhaṃ brahmabandho praśaṃsasi //
MBh, 5, 97, 2.1 idam adbhiḥ samaṃ prāptā ye kecid dhruvajaṅgamāḥ /
MBh, 5, 110, 6.2 prasthitānām iva samaṃ paśyāmīha gatiṃ khaga //
MBh, 5, 183, 14.2 mā bhair iti samaṃ sarve svasti te 'stviti cāsakṛt //
MBh, 6, 48, 2.2 samaṃ vyūḍheṣvanīkeṣu saṃnaddhā ruciradhvajāḥ /
MBh, 6, 75, 52.3 pratyudyātā mahārāja kekayān bhrātaraḥ samam //
MBh, 7, 154, 16.1 samaṃ hi tāvapratimaprabhāvāv anyonyam ājaghnatur uttamāstraiḥ /
MBh, 7, 154, 46.1 tenotsṛṣṭā cakrayuktā śataghnī samaṃ sarvāṃścaturo 'śvāñ jaghāna /
MBh, 7, 171, 56.3 pañcabhiḥ pañcabhir bāṇair abhyaghnan sarvataḥ samam //
MBh, 8, 51, 8.2 trīṃl lokān samam udyuktān kiṃ punaḥ kauravaṃ balam //
MBh, 8, 64, 15.2 samaṃ ca cicheda parābhinac ca tāñ śarottamair dvādaśabhiś ca sūtajam //
MBh, 9, 57, 25.1 samaṃ praharatostatra śūrayor balinor mṛdhe /
MBh, 10, 1, 28.2 kṛtavarmā kṛpo drauṇir upopaviviśuḥ samam //
MBh, 10, 8, 85.2 samaṃ paryapataṃścānye kurvanto mahad ākulam //
MBh, 11, 1, 27.2 dhūr dhareṇa tvayā bhārastulayā na samaṃ dhṛtaḥ //
MBh, 12, 161, 38.1 dharmārthakāmāḥ samam eva sevyā yastvekasevī sa naro jaghanyaḥ /
MBh, 12, 202, 17.1 sarve ca samabhidrutya varāhaṃ jagṛhuḥ samam /
MBh, 12, 228, 28.1 pañcaviṃśatitattvāni tulyānyubhayataḥ samam /
MBh, 12, 293, 45.2 budhyamānaṃ prabudhyanti gamayanti samaṃ tadā //
MBh, 12, 308, 91.2 samam eti vivakṣāyāṃ tadā so 'rthaḥ prakāśate //
MBh, 13, 110, 28.2 lomnāṃ pramāṇena samaṃ brahmaloke mahīyate //
Manusmṛti
ManuS, 2, 113.1 vidyayaiva samaṃ kāmaṃ martavyaṃ brahmavādinā /
ManuS, 4, 140.2 nājñātena samaṃ gacchen naiko na vṛṣalaiḥ saha //
Rāmāyaṇa
Rām, Ay, 66, 33.2 lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ //
Rām, Yu, 98, 18.2 etāḥ samam idānīṃ te vayam ātmā ca pātitāḥ //
Rām, Utt, 7, 45.2 ravāśca vegāśca samaṃ babhūvuḥ purāṇasiṃhena vimarditānām //
Saundarānanda
SaundĀ, 1, 13.1 api kṣudramṛgā yatra śāntāśceruḥ samaṃ mṛgaiḥ /
SaundĀ, 7, 30.1 dvaipāyano dharmaparāyaṇaśca reme samaṃ kāśiṣu veśyavadhvā /
SaundĀ, 10, 61.1 ihādhivāso divi daivataiḥ samaṃ vanāni ramyāṇyajarāśca yoṣitaḥ /
SaundĀ, 18, 61.1 ityarhataḥ paramakāruṇikasya śāsturmūrdhnā vacaśca caraṇau ca samaṃ gṛhītvā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 7, 35.1 samaṃ kruddhairapasmāro doṣaiḥ śārīramānasaiḥ /
AHS, Utt., 11, 55.2 samaṃ prapīḍyāṅguṣṭhena vasārdreṇānu pūrayet //
AHS, Utt., 26, 21.1 samaṃ niveśya badhnīyāt syūtvā śīghraṃ nirantaram /
AHS, Utt., 26, 51.1 avakīrya kaṣāyair vā ślakṣṇair mūlaistataḥ samam /
AHS, Utt., 35, 10.1 kaphapittānilāṃścānu samaṃ doṣān sahāśayān /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 10.1 tasmin nārūḍhamātre ca samaṃ vikasitāḥ prajāḥ /
BKŚS, 4, 45.2 samaṃ harṣaviṣādābhyāṃ mitrāmitrasamā gatāḥ //
BKŚS, 10, 69.2 prāṇāpānau ca yatnena samaṃ saṃdhārayed iti //
BKŚS, 28, 37.2 prāsādāgrād avārohat samaṃ tu priyadarśanā //
BKŚS, 28, 110.1 māṃ ca maddayitāṃ nāsau saṃmānitavatī samam /
Daśakumāracarita
DKCar, 1, 5, 19.3 tatrodyāne kumārayor anyonyāvalokanavelāyām asamasāyakaḥ samaṃ muktasāyako 'bhūt /
Harṣacarita
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 110.1 kṛtopasaṃgrahaṇau tau sāvitrī samaṃ sarasvatyā kisalayāsanadānādinā sakusumaphalārghyāvasānena vanavāsocitenātithyena yathākramam upajagrāha //
Harṣacarita, 1, 241.1 sadbhartṛślāghayā darśayitumiva hṛdayenādāya dadhīcaṃ pitāmahādeśātsamaṃ sāvitryā punarapi brahmalokamāruroha //
Kirātārjunīya
Kir, 2, 15.2 nivasanti parākramāśrayā na viṣādena samaṃ samṛddhayaḥ //
Kir, 7, 21.1 utsaṅge samaviṣame samaṃ mahādreḥ krāntānāṃ viyadabhipātalāghavena /
Kir, 10, 36.1 katham iva tava saṃmatir bhavitrī samam ṛtubhir munināvadhīritasya /
Kir, 10, 48.2 gataghṛṇa gamitāni satsakhīnāṃ nayanayugaiḥ samam ārdratāṃ manāṃsi //
Kir, 12, 46.2 ghnanti sahajam api bhūribhiyaḥ samam āgatāḥ sapadi vairam āpadaḥ //
Kir, 14, 44.1 tataḥ prajahre samam eva tatra tair apekṣitānyonyabalopapattibhiḥ /
Kir, 14, 45.1 kirātasainyād urucāpanoditāḥ samaṃ samutpetur upāttaraṃhasaḥ /
Kir, 15, 47.2 jvalitauṣadhijātavedasā himaśailena samaṃ vididyute //
Kir, 18, 6.1 nipatite 'dhiśirodharam āyate samam aratniyuge 'yugacakṣuṣaḥ /
Kumārasaṃbhava
KumSaṃ, 4, 22.2 samam eva gato 'sy atarkitāṃ gatim aṅgena ca jīvitena ca //
KumSaṃ, 7, 77.2 vṛttis tayoḥ pāṇisamāgamena samaṃ vibhakteva manobhavasya //
KumSaṃ, 8, 85.1 sa vyabudhyata budhastavocitaḥ śatakumbhakamalākaraiḥ samam /
Kāmasūtra
KāSū, 2, 3, 9.1 samaṃ tiryag udbhrāntam avapīḍitakam iti caturvidham apare //
Kūrmapurāṇa
KūPur, 1, 41, 15.1 samaṃ bibharti tābhiḥ sa manuṣyapitṛdevatāḥ /
Liṅgapurāṇa
LiPur, 1, 29, 32.1 secayitvātha bhagavānbrahmaṇā munibhiḥ samam /
LiPur, 1, 30, 20.2 triyaṃbako 'mbayā samaṃ sanandinā gaṇeśvaraiḥ //
LiPur, 1, 36, 30.1 bhavitā tasya śāpena dakṣayajñe suraiḥ samam /
LiPur, 1, 61, 31.1 ādityāttacca niṣkramya samaṃ gacchati parvasu /
LiPur, 1, 73, 11.2 viśodhya caiva bhūtāni pañcabhiḥ praṇavaiḥ samam //
LiPur, 1, 83, 49.2 yavānnena yathānyāyamājyakṣīrādibhiḥ samam //
LiPur, 1, 96, 69.1 samaṃ kupitavṛttāgnivyāvṛttanayanatrayaḥ /
LiPur, 1, 98, 189.1 ayācata mahādevaṃ brahmāṇaṃ munibhiḥ samam /
LiPur, 1, 101, 33.1 ratyā samaṃ samāgamya namaskṛtya kṛtāñjaliḥ /
LiPur, 2, 18, 63.2 ityuktvā bhagavānbrahmā stutvā devaiḥ samaṃ prabhuḥ //
LiPur, 2, 26, 8.1 samaṃ cāghorapūjāyāṃ mantramātreṇa bheditam /
LiPur, 2, 28, 64.2 madhye devyā samaṃ jñeyamindrādigaṇasaṃvṛtam //
LiPur, 2, 55, 15.2 anirdeśyaḥ sadālokaḥ svayaṃvedyaḥ samaṃ tataḥ //
Meghadūta
Megh, Uttarameghaḥ, 38.1 tām utthāpya svajalakaṇikāśītalenānilena pratyāśvastāṃ samam abhinavair jālakair mālatīnām /
Nāṭyaśāstra
NāṭŚ, 2, 38.2 samamardhavibhāgena raṅgaśīrṣaṃ prakalpayet //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 29.2, 1.14 tathā samāno madhyadeśavartī ya āhārādīnāṃ samaṃ nayanāt samāno vāyus tatra yat spandanaṃ tat sāmānyakaraṇavṛttiḥ /
Tantrākhyāyikā
TAkhy, 2, 118.1 tathā nāmety uktvāham āvasathaṃ taiḥ samaṃ gataḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 34.3 pradhānatattvena samaṃ tvacā bījam ivāvṛtam //
ViPur, 1, 9, 62.2 sarvādityaiḥ samaṃ pūṣā pāvako 'yaṃ sahāgnibhiḥ //
ViPur, 1, 13, 85.1 yatra yatra samaṃ tv asyā bhūmer āsīn narādhipaḥ /
ViPur, 2, 2, 6.2 lavaṇekṣusurāsarpirdadhidugdhajalaiḥ samam //
ViPur, 2, 13, 54.2 kimetadityāha samaṃ gamyatāṃ śibikāvahāḥ //
ViPur, 3, 13, 10.1 praviṣṭāśca samaṃ gobhirgrāmaṃ nakṣatradarśane /
ViPur, 3, 15, 50.2 bhuñjīyācca samaṃ pūjyabhṛtyabandhubhirātmanaḥ //
ViPur, 3, 18, 57.1 ekadā tu samaṃ snātau tau tu bhāryāpatī jale /
ViPur, 5, 6, 34.2 gopaputraiḥ samaṃ vatsāṃścārayantau viceratuḥ //
ViPur, 5, 6, 45.1 kvacid gobhiḥ samaṃ ramyaṃ geyatānaratāvubhau /
ViPur, 5, 6, 50.1 vikāle ca samaṃ gobhirgopavṛndasamanvitau /
ViPur, 5, 7, 21.2 yaśodayā samaṃ bhrānto drutaṃ praskhalitaṃ yayau //
ViPur, 5, 13, 29.2 gopyo vyagrāḥ samaṃ cerū ramyaṃ vṛndāvanaṃ vanam //
ViPur, 5, 13, 32.1 kāpi tena samaṃ yātā kṛtapuṇyā madālasā /
ViPur, 5, 18, 9.1 ahaṃ rāmaśca mathurāṃ śvo yāsyāvaḥ samaṃ tvayā /
ViPur, 5, 18, 12.2 akrūreṇa samaṃ gantumudyatau mathurāṃ prati //
ViPur, 5, 20, 54.1 saṃnipātāvadhūtaistu cāṇūreṇa samaṃ hariḥ /
ViPur, 5, 22, 4.2 yuyudhāte samaṃ tasya balinau balisainikaiḥ //
ViPur, 5, 24, 10.2 hāsyaṃ cakre samaṃ kaiścidgopairgopījanaistathā //
ViPur, 5, 33, 19.1 mama tvayā samaṃ yuddhaṃ ye smariṣyanti mānavāḥ /
ViPur, 5, 37, 2.1 kṣiteśca bhāraṃ bhagavānphālgunena samaṃ vibhuḥ /
Viṣṇusmṛti
ViSmṛ, 22, 85.2 pretāhāraiḥ samaṃ tatra daśarātreṇa śudhyati //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 39.1, 3.1 prāṇo mukhanāsikāgatir ā hṛdayavṛttiḥ samaṃ nayanāt samāna ā nābhivṛttir apanayanād apāna ā pādatalavṛttir unnayanād udāna ā śirovṛttir vyāpī vyāna iti //
Śatakatraya
ŚTr, 2, 85.2 goṣṭhī satkavibhiḥ samaṃ katipayair mugdhāḥ sudhāṃśoḥ karāḥ keṣāṃcit sukhayanti cātra hṛdayaṃ caitre vicitrāḥ kṣapāḥ //
ŚTr, 3, 50.1 vayaṃ yebhyo jātāś ciraparigatā eva khalu te samaṃ yaiḥ saṃvṛddhāḥ smṛtiviṣayatāṃ te 'pi gamitāḥ /
Acintyastava
Acintyastava, 1, 17.1 ādāv eva samaṃ jātāḥ svabhāvena ca nirvṛtāḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 3.1 jajñe ca kardamagṛhe dvija devahūtyāṃ strībhiḥ samaṃ navabhirātmagatiṃ svamātre /
BhāgPur, 10, 1, 33.1 śaṅkhatūryamṛdaṅgāśca nedurdundubhayaḥ samam /
BhāgPur, 10, 3, 5.2 jāyamāne 'jane tasminnedurdundubhayaḥ samam //
BhāgPur, 10, 3, 6.2 vidyādharyaśca nanṛturapsarobhiḥ samaṃ mudā //
Bhāratamañjarī
BhāMañj, 1, 565.1 tato vimṛśya sāhvānamaśvinorakarotsamam /
BhāMañj, 1, 731.1 tasminvisrambhamāpteṣu teṣu kuntyā samaṃ śanaiḥ /
BhāMañj, 1, 1092.2 niśi kuntī ca tāvūce samaṃ saṃbhujyatāmiti //
BhāMañj, 6, 259.2 mandāyamāne divase samamabhyudyayau parān //
BhāMañj, 6, 337.2 viveśa bhṛśasaṃkruddhaḥ samaṃ drupadasūnunā //
BhāMañj, 7, 243.1 ityuktvā kopatāmrākṣaḥ samaṃ kāliyavidviṣā /
BhāMañj, 7, 475.2 upacitraḥ sacitraśca cārucitraśca te samam //
BhāMañj, 7, 689.1 śaktiśca karṇadordaṇḍātsamaṃ yātā jayāya vaḥ /
BhāMañj, 7, 714.2 kaṇṭhāñjahāra bhallābhyāṃ virāṭadrupadau samam //
BhāMañj, 8, 79.1 tena vātajavenābdhau vāyasaḥ khe vrajansamam /
BhāMañj, 13, 573.1 atītaśāntaye snehaiḥ samaṃ jaḍamanāgataiḥ /
Garuḍapurāṇa
GarPur, 1, 54, 6.2 lavaṇekṣusurāsarpirdadhidugdhajalaiḥ samam //
GarPur, 1, 67, 25.1 tatratatra samaṃ diśyād vātasyodayanaṃ sadā /
GarPur, 1, 111, 21.2 jitā tena samaṃ bhūpaiścaturabdhirvasundharā //
GarPur, 1, 151, 4.1 samaṃ sandhyānnapānena yā prayāti ca sānnajā /
GarPur, 1, 167, 14.2 snigdharūkṣaiḥ samaṃ naiti kaṇḍukledasamanvitaḥ //
Gītagovinda
GītGov, 1, 32.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 34.1 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 36.1 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 37.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 38.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 39.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 40.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 41.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 5, 12.1 pūrvam yatra samam tvayā ratipateḥ āsāditāḥ siddhayaḥ tasmin eva nikuñjamanmathamahātīrthe punaḥ mādhavaḥ /
GītGov, 5, 30.1 tvadvāmyena samam samagram adhunā tigmāṃśuḥ astam gataḥ govindasya manorathena ca samam prāptam tamaḥ sāndratām /
GītGov, 5, 30.1 tvadvāmyena samam samagram adhunā tigmāṃśuḥ astam gataḥ govindasya manorathena ca samam prāptam tamaḥ sāndratām /
Hitopadeśa
Hitop, 2, 115.3 sā grāmasya daṇḍanāyakena tatputreṇa ca samaṃ ramate /
Hitop, 3, 23.2 na sthātavyaṃ na gantavyaṃ durjanena samaṃ kvacit /
Hitop, 3, 26.5 kintu jāreṇa samaṃ svacakṣuṣā naikasthāne paśyati /
Hitop, 3, 26.9 paścāt tena jāreṇa samaṃ tasmin paryaṅke nirbharaṃ krīḍantī paryaṅkatalasthitasya bhartuḥ kiṃcid aṅgasparśāt svāminaṃ māyāvinaṃ vijñāya manasi sā viṣaṇṇābhavat /
Hitop, 3, 51.1 mahaty alpe'py upāyajñaḥ samam eva bhavet kṣamaḥ /
Hitop, 4, 57.6 saṃtāpayed yena samaṃ sutaptastaptena sandhānam upaiti taptaḥ //
Kathāsaritsāgara
KSS, 1, 2, 39.1 tatastābhyāṃ samaṃ gatvā dṛṣṭvā nāṭyaṃ tathaiva tat /
KSS, 1, 4, 19.2 tato mātrā gṛhiṇyā ca samaṃ tatrāvasaṃ sukham //
KSS, 1, 6, 5.2 yena śāpaṃ tariṣyāvas tvaṃ cāhaṃ ca samaṃ sakhe //
KSS, 1, 7, 78.1 tatastena samaṃ gatvā taṃ suśarmamahīpatim /
KSS, 2, 1, 9.2 abhūcchāṇḍilyamuninā samaṃ paricayo vane //
KSS, 2, 1, 13.1 athāsuraiḥ samaṃ yuddhe prāpte sāhāyakecchayā /
KSS, 2, 1, 90.2 sahasrānīkastāṃ sarabhasamavāptuṃ priyatamāṃ pratasthe tatsainyaiḥ samamudayaśailāśramapadam //
KSS, 2, 2, 86.2 sa uvāsa samaṃ mittraiḥ śrīdattaḥ svagṛhe yathā //
KSS, 2, 2, 211.1 samaṃ ca patnīputrābhyāṃ praviveśa sa tāṃ purīm /
KSS, 2, 2, 214.2 iti vāgudabhūddivyā puṣpavṛṣṭyā samaṃ tadā //
KSS, 2, 3, 5.2 mantriṇāṃ ca mukhacchāyāṃ vatsarājaḥ samaṃ papau //
KSS, 2, 3, 51.2 hṛdayāddhīratāṃ cāpi samaṃ kanyā mumoca sā //
KSS, 2, 4, 23.2 vatseśena samaṃ tena viveśojjayinīṃ purīm //
KSS, 2, 4, 194.1 tataś ca tatra priyayā samaṃ tadā samṛddhakoṣo bahuratnasaṃcayaiḥ /
KSS, 2, 5, 167.2 sthāpyate so 'sya yakṣasya garbhāgāre tayā samam //
KSS, 2, 5, 175.2 tasthau śaktimatī tatra tena bhartrā samaṃ tu sā //
KSS, 3, 1, 105.2 saṃmantrya ca samaṃ tena samyaksarvaṃ vidhīyatām //
KSS, 3, 1, 126.1 etacchrutvā ca vatseśaḥ samaṃ vāsavadattayā /
KSS, 3, 2, 15.1 tathā ca dahanākrandau samaṃ tatrodatiṣṭhatām /
KSS, 3, 2, 17.1 tatrodyānagatāṃ dṛṣṭvā samaṃ tābhyāmupāyayau /
KSS, 3, 2, 90.2 mantribhiḥ samamādāya vadhūṃ padmāvatīṃ tataḥ //
KSS, 3, 2, 93.2 praviveśa samaṃ vadhvā devīcittastu kevalaḥ //
KSS, 3, 3, 52.2 lajjoparāgaṃ devyāśca samam evāpanītavān //
KSS, 3, 3, 80.2 dadau tena samaṃ cāsau dharmaguptagṛhaṃ yayau //
KSS, 3, 3, 131.1 praviśya vāsake sadyastayaiva samamanvabhūt /
KSS, 3, 3, 164.1 tataḥ padmāvatīṃ rājñyā samānāyya samaṃ tayā /
KSS, 3, 3, 171.1 tatastaṃ devībhyāṃ samamucitasatkāravidhinā kṛtātithyaṃ dūtaṃ sarabhasamanāḥ preṣya muditam /
KSS, 3, 4, 79.2 cakāra guṇavarmāṇaṃ parituṣyātmanaḥ samam //
KSS, 3, 4, 127.2 tanmaṭhāśrayibhirvipraiḥ samaṃ sādhāraṇānvyadhāt //
KSS, 3, 4, 288.1 tatastayā samaṃ tatra kāntayā sa vidūṣakaḥ /
KSS, 3, 4, 378.1 tatastayā samaṃ tatra sa viśaśrāma tāṃ niśām /
KSS, 3, 4, 405.2 tābhiḥ samaṃ vigatamatsaranirvṛtābhir bhadrāsakhaściramaraṃsta nijapriyābhiḥ //
KSS, 3, 5, 11.1 lebhe sa rājā tapasā prabhāvaṃ pūrvajaiḥ samam /
KSS, 3, 5, 58.2 saṃmānya cediviṣayaṃ sainyaiḥ samam upeyuṣe //
KSS, 3, 5, 95.2 colakeśvarakīrtiś ca kāluṣyaṃ yayatuḥ samam //
KSS, 4, 1, 61.2 tanayena samaṃ tasthau jayadattanṛpaḥ sukham //
KSS, 4, 2, 161.2 matsnehatyaktarājyena samaṃ śabarabhūbhṛtā //
KSS, 4, 3, 86.2 nivartate sma sa samaṃ pūrṇaiḥ pauramanorathaiḥ //
KSS, 5, 2, 36.1 tataḥ kenāpi vaṇijā samaṃ pravahaṇena tat /
KSS, 5, 2, 40.1 tadīyaṃ yānapātraṃ ca samaṃ tenādhiruhya saḥ /
KSS, 5, 2, 117.1 so 'pi jagrāha govindasvāmī patnyā samaṃ dhṛtim /
KSS, 5, 2, 200.1 atastadā samaṃ rājñā yāntaṃ tvām amunā pathā /
KSS, 5, 2, 221.1 tatastena samaṃ rājñā viveśa nṛpamandiram /
KSS, 5, 2, 242.1 kaṃcit kālaṃ samaṃ vadhvā tatra sthitvābravīcca tām /
KSS, 5, 3, 56.1 ekadā ca bhaginyo me snātuṃ tisro 'pi tāḥ samam /
KSS, 5, 3, 208.2 ityuktvā sa yayau tena samaṃ svanilayaṃ vratī //
KSS, 5, 3, 270.1 iti nijaparamārtham uktavatyā samam anayā punareva bindumatyā /
KSS, 6, 1, 58.1 tayā devyā samaṃ tatra sukhinastasya tiṣṭhataḥ /
KSS, 6, 1, 198.2 vaṇigvadhvā samaṃ prāptaḥ krameṇojjayinīm imām //
Rasahṛdayatantra
RHT, 10, 6.1 rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /
RHT, 12, 5.1 rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /
RHT, 18, 28.1 śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca /
Rasaprakāśasudhākara
RPSudh, 1, 92.2 gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet //
RPSudh, 4, 36.1 sīsakena samaṃ tāmraṃ rajatenaiva śodhayet /
RPSudh, 5, 21.2 ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam //
RPSudh, 5, 44.1 pañcājenātha mahiṣīpañcakena samaṃ kuru /
RPSudh, 6, 61.2 tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam //
Rasaratnasamuccaya
RRS, 11, 31.2 sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet //
Rasaratnākara
RRĀ, R.kh., 5, 36.2 napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam //
RRĀ, V.kh., 8, 2.2 samaṃ khalve dinaṃ mardyaṃ bhallātatailasaṃyutam //
RRĀ, V.kh., 10, 38.2 tailamekaṃ samādāya maṇḍūkavasayā samam //
RRĀ, V.kh., 13, 56.1 sauvīraṃ tīkṣṇacūrṇaṃ ca mūṣāyāmandhayet samam /
Rasendracintāmaṇi
RCint, 7, 100.1 viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā /
RCint, 7, 100.2 ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet /
Rasārṇava
RArṇ, 6, 62.1 trimūṣāsu samaṃ sthāpyamaṣṭāṅgulamitāsu ca /
RArṇ, 8, 63.1 vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam /
RArṇ, 12, 153.2 tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ //
RArṇ, 12, 248.1 kanakaṃ pāradaṃ vyoma samam ekatra yojayet /
RArṇ, 14, 153.1 etat sarvaṃ samaṃ yojyaṃ strīstanyena ca mardayet /
Tantrasāra
TantraS, 8, 58.0 idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ //
Tantrāloka
TĀ, 4, 149.2 svavṛtticakreṇa samaṃ tato 'pi kalayantyalam //
TĀ, 17, 66.2 pūrṇāhutyā samaṃ vahnimantratejasi nirdahet //
Ānandakanda
ĀK, 2, 3, 28.2 rasagandhau samaṃ kṛtvā kākatuṇḍasya mūlakam //
ĀK, 2, 8, 68.1 samaṃ snukpayasā piṣṭvā mūṣāmadhye pralepayet /
ĀK, 2, 8, 71.1 arkadugdhaiḥ samaṃ piṣṭvā tatkṛte golake kṣipet /
ĀK, 2, 8, 72.1 sūraṇaṃ laśunaṃ śaṃkhaṃ śilāyāṃ peṣayetsamam /
ĀK, 2, 8, 74.1 sūraṇaṃ laśunaṃ śaṅkhaṃ śilāṃ saṃpeṣayetsamam /
ĀK, 2, 8, 187.1 vaikrāntaṃ vajrakandaṃ ca samaṃ snukpayasā saha /
Āryāsaptaśatī
Āsapt, 2, 420.1 mitrair ālocya samaṃ guru kṛtvā kadanam api samārabdhaḥ /
Āsapt, 2, 529.2 viśadaudanadyutimuṣaḥ preyasi payasā samaṃ karakāḥ //
Āsapt, 2, 572.2 tannagaragrāmanadīḥ pṛcchati samam āgatān anyān //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
Śukasaptati
Śusa, 2, 1.1 sā tathaiva samaṃ tābhirdvitīyo 'hni niśāmukhe /
Śusa, 23, 41.1 tataḥ śreṣṭhī taṃ putraṃ preṣayāmāsāśu tayā samaṃ suvarṇadvīpe /
Śyainikaśāstra
Śyainikaśāstra, 6, 46.1 samamevānusaraṇāt lakṣyālakṣyeṇa vā punaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 49.1 rasaṃ jvarārināmānaṃ vicūrṇya maricaiḥ samam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 sūtena pāradena samaṃ saṃgṛhya khalve kṣiptvā mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 246.1 śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 38.2 vaitaraṇyā samaṃ devau pātālād ūrdhvam āgatau //
GokPurS, 8, 57.2 devaiḥ samaṃ prārthayitvā viṣṇur gokarṇaṃ āgamat //
Mugdhāvabodhinī
MuA zu RHT, 12, 5.2, 3.0 kena samaṃ hemnā saha //
Rasakāmadhenu
RKDh, 1, 1, 184.2 śvetapāṣāṇakaṃ caiva tatsarvaṃ cūrṇayetsamam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 20.2, 3.0 evaṃ daśavāraṃ kṛtvā tadvattāmravanmākṣikeṇaiva māritaṃ viśuddhaṃ nāgaṃ tadubhayaṃ mithaḥ samaṃ catuṣpalamitaṃ gṛhītvā punar nīlāñjanena samabhāgena māritaṃ pañcamitrasaṃskāreṇa punarutthāpitaṃ kuryāt //
Rasataraṅgiṇī
RTar, 2, 32.1 koṣṭhyāṃ dhmātasya vajrāderdrāvakauṣadhibhiḥ samam /
Rasārṇavakalpa
RAK, 1, 181.2 tadrasena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 175.1 candrasūryaprabhā yadvannipatanti samaṃ nṛṣu /
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 6.2 vikṣiptaphenapuñjaughairnṛtyantīva samaṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 4.1 tataḥ sītāṃ samāsādya samaṃ vānarapuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 15.2 tato devaiḥ samaṃ devastattīrthamagamaddharaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 42.1 gomāyurgṛdhramadhye tu kapotaiḥ samamāviśat /
SkPur (Rkh), Revākhaṇḍa, 106, 18.1 śaṅkareṇa samaṃ tasmādbhogaṃ bhuṅkte hyanuttamam /
SkPur (Rkh), Revākhaṇḍa, 192, 24.2 ityuktvā devarājena madanena samaṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 193, 15.1 madanena samaṃ sarvā madhunā ca varāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 60.2 ekadā tu samaṃ tena vyavahāramacintayat //
Sātvatatantra
SātT, 5, 36.1 pītavarṇaṃ vedamantrair nāmnāṃ dvādaśabhiḥ samam /
SātT, 8, 29.1 ata āśramaliṅgāṃś ca hitvā bhakteḥ samaṃ vaset /
Uḍḍāmareśvaratantra
UḍḍT, 1, 47.1 yathā gandhaṃ samāghrāti pitā putraiḥ samaṃ kaliḥ /
UḍḍT, 2, 53.3 śvetā ca girikarṇī ca samaṃ saptāhabhāvitāḥ //
UḍḍT, 9, 50.1 vibhramā toṣam āyāti pañcāśanmānuṣaiḥ samam /
Yogaratnākara
YRā, Dh., 277.1 tāmbūlena samaṃ bhakṣyo dhātuvṛddhikaraḥ paraḥ /
YRā, Dh., 399.1 turyāṃśaṭaṅkaṇenaiva kṣudramatsyaiḥ samaṃ punaḥ /