Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 17, 13.2 taptakāñcanajālāni nipetur aniśaṃ tadā //
MBh, 1, 19, 15.2 abhisāryamāṇam aniśaṃ dadṛśāte mahārṇavam /
MBh, 1, 20, 14.13 calanti naḥ khaga hṛdayāni cāniśaṃ nigṛhyatāṃ vapur idam agnisaṃnibham /
MBh, 1, 22, 4.4 tair meghaiḥ saṃtatāsāraṃ varṣadbhir aniśaṃ tadā /
MBh, 1, 25, 15.2 evam uktaḥ supratīko bhāgaṃ kīrtayate 'niśam /
MBh, 1, 29, 2.2 paribhramantam aniśaṃ tīkṣṇadhāram ayasmayam //
MBh, 1, 48, 12.2 vavau gandhaśca tumulo dahyatām aniśaṃ tadā //
MBh, 1, 48, 13.2 aśrūyatāniśaṃ śabdaḥ pacyatāṃ cāgninā bhṛśam //
MBh, 1, 77, 14.4 tadā prabhṛti tvāṃ dṛṣṭvā smarāmyaniśam uttame //
MBh, 1, 123, 22.2 dadṛśuḥ pāṇḍavā rājann asyantam aniśaṃ śarān //
MBh, 1, 123, 30.2 ekalavyaṃ dhanuṣpāṇim asyantam aniśaṃ śarān //
MBh, 1, 128, 4.74 śīghram abhyasyato bāṇān saṃdadhānasya cāniśam /
MBh, 1, 188, 22.95 tarpayasva mamākṣāṇi guhyaṃ māṃ bādhate 'niśam /
MBh, 2, 10, 13.1 aniśaṃ divyavāditrair nṛttair gītaiśca sā sabhā /
MBh, 2, 11, 13.2 svayam eko 'niśaṃ rājaṃl lokāṃl lokapitāmahaḥ //
MBh, 2, 17, 2.1 sāhaṃ pratyupakārārthaṃ cintayantyaniśaṃ nṛpa /
MBh, 2, 30, 49.2 aniśaṃ śrūyate smātra muditānāṃ mahātmanām //
MBh, 2, 45, 23.2 śarma naivādhigacchāmi cintayāno 'niśaṃ vibho //
MBh, 3, 21, 32.2 paṭṭiśāś ca bhuśuṇḍyaś ca prāpatannaniśaṃ mayi //
MBh, 3, 46, 8.2 aniśaṃ cintayāno 'pi ya enam udiyād rathī //
MBh, 3, 135, 33.1 vālukāmuṣṭim aniśaṃ bhāgīrathyāṃ vyasarjayat /
MBh, 3, 143, 17.2 prapetur aniśaṃ tatra śīghravātasamīritāḥ //
MBh, 3, 167, 4.2 aniśaṃ sṛjyamānaṃ tair apatanmadrathopari //
MBh, 3, 168, 7.2 vyāmohayanta māṃ tatra nipatantyo 'niśaṃ bhuvi //
MBh, 3, 272, 24.1 tam adṛśyaṃ vicinvantaḥ sṛjantam aniśaṃ śarān /
MBh, 4, 15, 17.1 yeṣāṃ dundubhinirghoṣo jyāghoṣaḥ śrūyate 'niśam /
MBh, 4, 53, 60.1 aniśaṃ saṃdadhānasya śarān utsṛjatastadā /
MBh, 4, 59, 27.1 tayor divyāstraviduṣor asyator aniśaṃ śarān /
MBh, 5, 51, 2.2 aniśaṃ cintayāno 'pi yaḥ pratīyād rathena tam //
MBh, 5, 66, 12.2 ātmayogena bhagavān parivartayate 'niśam //
MBh, 5, 110, 8.2 vāyunā caiva mahatā pakṣavātena cāniśam //
MBh, 6, 2, 33.1 anabhre ca mahāghoraṃ stanitaṃ śrūyate 'niśam /
MBh, 6, 46, 15.2 ghātayatyaniśaṃ bhīṣmaḥ pravarāṇāṃ prahāriṇām //
MBh, 6, 55, 64.1 bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi /
MBh, 6, 85, 23.2 aniśaṃ śrūyate śabdaḥ kṣutkṛśānāṃ nṛṇām iva //
MBh, 6, 102, 50.2 bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi //
MBh, 7, 1, 6.1 tasya cintayato duḥkham aniśaṃ pārthivasya tat /
MBh, 7, 15, 45.1 śīghram abhyasyato bāṇān saṃdadhānasya cāniśam /
MBh, 7, 28, 3.1 tathā hi śaravarṣāṇi pātayatyaniśaṃ prabho /
MBh, 7, 65, 17.2 nipetur aniśaṃ bhūmau chinnapakṣā ivādrayaḥ //
MBh, 7, 130, 23.2 dhruvaṃ cāsyantam aniśaṃ muṣṭinā samapothayat /
MBh, 7, 148, 22.2 aniśaṃ śrūyate pārtha tvadbandhūnām anāthavat //
MBh, 7, 169, 60.2 bhīmabāhvantare sakto visphuratyaniśaṃ balī //
MBh, 10, 18, 21.2 sa jalaṃ pāvako bhūtvā śoṣayaty aniśaṃ prabho //
MBh, 11, 19, 4.2 vārayatyaniśaṃ bālā na ca śaknoti mādhava //
MBh, 12, 2, 24.1 yena vispardhase nityaṃ yadarthaṃ ghaṭase 'niśam /
MBh, 12, 33, 5.1 dahyāmyaniśam adyāhaṃ cintayānaḥ punaḥ punaḥ /
MBh, 12, 182, 6.1 kṛṣigorakṣyavāṇijyaṃ yo viśatyaniśaṃ śuciḥ /
MBh, 12, 209, 3.2 vijñānābhiniveśāt tu jāgaratyaniśaṃ sadā //
MBh, 13, 19, 8.1 gahvaraṃ pratibhātyetanmama cintayato 'niśam /
MBh, 13, 112, 21.1 prāṇinām iha sarveṣāṃ sākṣibhūtāni cāniśam /
MBh, 14, 58, 12.2 dīnāndhakṛpaṇādibhyo dīyamānena cāniśam /
MBh, 15, 20, 7.1 aniśaṃ yatra puruṣā gaṇakā lekhakāstathā /