Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Narmamālā
Rasaratnasamuccaya
Rājanighaṇṭu
Tantrāloka
Āryāsaptaśatī
Gorakṣaśataka
Haṭhayogapradīpikā

Carakasaṃhitā
Ca, Sū., 17, 88.2 visarpatyaniśaṃ duḥkhāddahatyagnirivālajī //
Mahābhārata
MBh, 1, 17, 13.2 taptakāñcanajālāni nipetur aniśaṃ tadā //
MBh, 1, 19, 15.2 abhisāryamāṇam aniśaṃ dadṛśāte mahārṇavam /
MBh, 1, 20, 14.13 calanti naḥ khaga hṛdayāni cāniśaṃ nigṛhyatāṃ vapur idam agnisaṃnibham /
MBh, 1, 22, 4.4 tair meghaiḥ saṃtatāsāraṃ varṣadbhir aniśaṃ tadā /
MBh, 1, 25, 15.2 evam uktaḥ supratīko bhāgaṃ kīrtayate 'niśam /
MBh, 1, 29, 2.2 paribhramantam aniśaṃ tīkṣṇadhāram ayasmayam //
MBh, 1, 48, 12.2 vavau gandhaśca tumulo dahyatām aniśaṃ tadā //
MBh, 1, 48, 13.2 aśrūyatāniśaṃ śabdaḥ pacyatāṃ cāgninā bhṛśam //
MBh, 1, 77, 14.4 tadā prabhṛti tvāṃ dṛṣṭvā smarāmyaniśam uttame //
MBh, 1, 123, 22.2 dadṛśuḥ pāṇḍavā rājann asyantam aniśaṃ śarān //
MBh, 1, 123, 30.2 ekalavyaṃ dhanuṣpāṇim asyantam aniśaṃ śarān //
MBh, 1, 128, 4.74 śīghram abhyasyato bāṇān saṃdadhānasya cāniśam /
MBh, 1, 188, 22.95 tarpayasva mamākṣāṇi guhyaṃ māṃ bādhate 'niśam /
MBh, 2, 10, 13.1 aniśaṃ divyavāditrair nṛttair gītaiśca sā sabhā /
MBh, 2, 11, 13.2 svayam eko 'niśaṃ rājaṃl lokāṃl lokapitāmahaḥ //
MBh, 2, 17, 2.1 sāhaṃ pratyupakārārthaṃ cintayantyaniśaṃ nṛpa /
MBh, 2, 30, 49.2 aniśaṃ śrūyate smātra muditānāṃ mahātmanām //
MBh, 2, 45, 23.2 śarma naivādhigacchāmi cintayāno 'niśaṃ vibho //
MBh, 3, 21, 32.2 paṭṭiśāś ca bhuśuṇḍyaś ca prāpatannaniśaṃ mayi //
MBh, 3, 46, 8.2 aniśaṃ cintayāno 'pi ya enam udiyād rathī //
MBh, 3, 135, 33.1 vālukāmuṣṭim aniśaṃ bhāgīrathyāṃ vyasarjayat /
MBh, 3, 143, 17.2 prapetur aniśaṃ tatra śīghravātasamīritāḥ //
MBh, 3, 167, 4.2 aniśaṃ sṛjyamānaṃ tair apatanmadrathopari //
MBh, 3, 168, 7.2 vyāmohayanta māṃ tatra nipatantyo 'niśaṃ bhuvi //
MBh, 3, 272, 24.1 tam adṛśyaṃ vicinvantaḥ sṛjantam aniśaṃ śarān /
MBh, 4, 15, 17.1 yeṣāṃ dundubhinirghoṣo jyāghoṣaḥ śrūyate 'niśam /
MBh, 4, 53, 60.1 aniśaṃ saṃdadhānasya śarān utsṛjatastadā /
MBh, 4, 59, 27.1 tayor divyāstraviduṣor asyator aniśaṃ śarān /
MBh, 5, 51, 2.2 aniśaṃ cintayāno 'pi yaḥ pratīyād rathena tam //
MBh, 5, 66, 12.2 ātmayogena bhagavān parivartayate 'niśam //
MBh, 5, 110, 8.2 vāyunā caiva mahatā pakṣavātena cāniśam //
MBh, 6, 2, 33.1 anabhre ca mahāghoraṃ stanitaṃ śrūyate 'niśam /
MBh, 6, 46, 15.2 ghātayatyaniśaṃ bhīṣmaḥ pravarāṇāṃ prahāriṇām //
MBh, 6, 55, 64.1 bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi /
MBh, 6, 85, 23.2 aniśaṃ śrūyate śabdaḥ kṣutkṛśānāṃ nṛṇām iva //
MBh, 6, 102, 50.2 bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi //
MBh, 7, 1, 6.1 tasya cintayato duḥkham aniśaṃ pārthivasya tat /
MBh, 7, 15, 45.1 śīghram abhyasyato bāṇān saṃdadhānasya cāniśam /
MBh, 7, 28, 3.1 tathā hi śaravarṣāṇi pātayatyaniśaṃ prabho /
MBh, 7, 65, 17.2 nipetur aniśaṃ bhūmau chinnapakṣā ivādrayaḥ //
MBh, 7, 130, 23.2 dhruvaṃ cāsyantam aniśaṃ muṣṭinā samapothayat /
MBh, 7, 148, 22.2 aniśaṃ śrūyate pārtha tvadbandhūnām anāthavat //
MBh, 7, 169, 60.2 bhīmabāhvantare sakto visphuratyaniśaṃ balī //
MBh, 10, 18, 21.2 sa jalaṃ pāvako bhūtvā śoṣayaty aniśaṃ prabho //
MBh, 11, 19, 4.2 vārayatyaniśaṃ bālā na ca śaknoti mādhava //
MBh, 12, 2, 24.1 yena vispardhase nityaṃ yadarthaṃ ghaṭase 'niśam /
MBh, 12, 33, 5.1 dahyāmyaniśam adyāhaṃ cintayānaḥ punaḥ punaḥ /
MBh, 12, 182, 6.1 kṛṣigorakṣyavāṇijyaṃ yo viśatyaniśaṃ śuciḥ /
MBh, 12, 209, 3.2 vijñānābhiniveśāt tu jāgaratyaniśaṃ sadā //
MBh, 13, 19, 8.1 gahvaraṃ pratibhātyetanmama cintayato 'niśam /
MBh, 13, 112, 21.1 prāṇinām iha sarveṣāṃ sākṣibhūtāni cāniśam /
MBh, 14, 58, 12.2 dīnāndhakṛpaṇādibhyo dīyamānena cāniśam /
MBh, 15, 20, 7.1 aniśaṃ yatra puruṣā gaṇakā lekhakāstathā /
Rāmāyaṇa
Rām, Bā, 13, 9.2 aniśaṃ bhuñjamānānāṃ na tṛptir upalabhyate //
Rām, Bā, 39, 2.2 kāpilaṃ rūpam āsthāya dhārayaty aniśaṃ dharām //
Rām, Yu, 26, 24.2 praviśya laṅkām aniśaṃ samavāyāṃśca kurvate //
Rām, Utt, 80, 22.1 māsaṃ sa strī tadā bhūtvā ramayatyaniśaṃ śubhā /
Rām, Utt, 83, 13.2 aniśaṃ dīyamānānāṃ nāntaḥ samupadṛśyate //
Amaruśataka
AmaruŚ, 1, 70.2 mugdhā kuḍmalitānanena dadhato vāyuṃ sthitā tasya sā bhrāntyā dhūrtatayā ca vepathumatī tenāniśaṃ cumbitā //
AmaruŚ, 1, 97.2 ātmadrohiṇi durjanaiḥ pralapitaṃ karṇe'niśaṃ mā kṛthāś chinnasneharasā bhavanti puruṣā duḥkhānuvartyāḥ punaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 4, 14.1 uddhūyamānaḥ saṃrabdho mattarṣabha ivāniśam /
AHS, Nidānasthāna, 9, 11.2 mṛdnāti mehanaṃ nābhiṃ pīḍayatyaniśaṃ kvaṇan //
AHS, Utt., 4, 20.1 śvasantam aniśaṃ jihvālolinaṃ sṛkkiṇīliham /
Kāvyādarśa
KāvĀ, 1, 105.1 tadastatandrair aniśaṃ sarasvatī śramād upāsyā khalu kīrtim īpsubhiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 209.1 rūḍhamūlaḥ phalabharaiḥ puṣṇann aniśam arthinaḥ /
Kūrmapurāṇa
KūPur, 1, 24, 50.2 jajāpa rudramaniśaṃ śivaikāhitamānasaḥ //
KūPur, 1, 31, 17.3 jajāpa rudramaniśaṃ praṇavaṃ brahmarūpiṇam //
KūPur, 2, 31, 48.1 yogino yogatattvajñā viyogābhimukhāniśam /
KūPur, 2, 35, 13.2 jajāpa rudramaniśaṃ tatra saṃnyastamānasaḥ //
KūPur, 2, 41, 16.2 jajāpa rudramaniśaṃ yatra nandī mahāgaṇaḥ //
KūPur, 2, 41, 28.2 jajāpa rudramaniśaṃ maheśāsaktamānasaḥ //
Liṅgapurāṇa
LiPur, 1, 42, 2.1 atha tasyaivamaniśaṃ tatparasya dvijasya tu /
LiPur, 1, 62, 23.1 jajāpa mantramaniśamajasraṃ sa punaḥ punaḥ /
LiPur, 2, 2, 5.2 kartavyaṃ viṣṇubhaktairhi puruṣairaniśaṃ nṛpa //
LiPur, 2, 5, 118.1 purā tadarthamaniśaṃ tapastaptvā varāṅganā /
LiPur, 2, 5, 139.2 lokālokāntamaniśaṃ dhāvamānau bhayārditau //
LiPur, 2, 6, 39.2 anayā sārdhamaniśaṃ viśa tvaṃ bhayavarjitaḥ //
Matsyapurāṇa
MPur, 89, 8.2 ghṛtaparvatarūpeṇa tasmāttvaṃ pāhi no'niśam //
MPur, 126, 39.2 annena jīvantyaniśaṃ manuṣyāḥ sūryaḥ śritaṃ taddhi bibharti gobhiḥ //
MPur, 163, 23.2 na spṛśanti ca tā devaṃ nipatantyo'niśaṃ bhuvi //
Viṣṇupurāṇa
ViPur, 1, 14, 31.1 pañcadhāvasthito dehe yaś ceṣṭāṃ kurute 'niśam /
ViPur, 1, 17, 28.3 jagrāha vidyām aniśaṃ guruśuśrūṣaṇodyataḥ //
ViPur, 5, 11, 9.1 andhakārīkṛte loke varṣadbhiraniśaṃ ghanaiḥ /
Viṣṇusmṛti
ViSmṛ, 1, 36.1 tair eva śuklatāṃ candre vidadhānam ivāniśam /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 5.1, 1.6 evaṃ vṛttisaṃskāracakram aniśam āvartate /
Śatakatraya
ŚTr, 1, 16.1 hartur yāti na gocaraṃ kim api śaṃ puṣṇāti yat sarvadā 'pyarthibhyaḥ pratipādyamānam aniśaṃ prāpnoti vṛddhiṃ parām /
ŚTr, 1, 46.2 tasmiṃśca samyag aniśaṃ paripoṣyamāṇe nānāphalaiḥ phalati kalpalateva bhūmiḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 47.1 pṛthagdhiyaḥ karmadṛśo durāśayāḥ parodayenārpitahṛdrujo 'niśam /
BhāgPur, 4, 9, 16.1 yasmin viruddhagatayo hy aniśaṃ patanti vidyādayo vividhaśaktaya ānupūrvyāt /
BhāgPur, 4, 12, 36.2 yannāvrajanjantuṣu ye 'nanugrahā vrajanti bhadrāṇi caranti ye 'niśam //
Bhāratamañjarī
BhāMañj, 1, 458.1 vicitravīryo 'pyaniśaṃ prauḍhānaṅgataraṅgitaḥ /
BhāMañj, 1, 828.1 vetrakīyagrahastasmai prerayatyaniśaṃ nṛpaḥ /
BhāMañj, 6, 157.2 vaicitryādaniśaṃ yeṣāṃ saṃsaranti śarīriṇaḥ //
BhāMañj, 13, 19.1 iti śaptaḥ sa vipreṇa dahyamāna ivāniśam /
Garuḍapurāṇa
GarPur, 1, 88, 4.3 svargāpavargahetutvād bandhastenāniśaṃ vinā //
GarPur, 1, 88, 17.1 pūrvakarma kṛtaṃ bogaiḥ kṣīyate hyaniśaṃ tathā /
GarPur, 1, 150, 14.2 uddhūyamānaḥ saṃrabdho mattarṣabha ivāniśam //
Gītagovinda
GītGov, 3, 9.1 tām aham hṛdi saṃgatām aniśam bhṛśam ramayāmi /
GītGov, 5, 12.2 dhyāyan tvām aniśam japan api tava eva ālāpamantrāvalīm bhūyaḥ tvatkucakumbhanirbharaparīrambhāmṛtam vāñchati //
Narmamālā
KṣNarm, 1, 141.1 vyāpṛto 'pyaniśaṃ tena divireṇāpahāriṇā /
Rasaratnasamuccaya
RRS, 15, 29.1 cālayedaniśaṃ yāvattālakaṃ triguṇaṃ khalu /
RRS, 16, 1.2 hṛtpṛṣṭhodaravastimastakarujaḥ saśvāsakāsaṃ jvaraṃ gacchannūrdhvamasau hi nūnam aniśaṃ kopādudāvartayet //
Rājanighaṇṭu
RājNigh, 0, 2.2 vāmotsaṅge vahantaṃ vividhamaṇigaṇālaṃkṛtām ujjvalāṅgīṃ śarvāṇīṃ svānurūpāṃ tamaniśamamṛteśākhyam īśaṃ smarāmi //
Tantrāloka
TĀ, 4, 110.1 kvacitsvabhāvamamalamāmṛśannaniśaṃ sthitaḥ /
TĀ, 7, 4.2 ekānusaṃdhānabalājjāte mantrodaye 'niśam //
Āryāsaptaśatī
Āsapt, 2, 127.2 aniśaṃ sa mohayati māṃ hṛllagnaḥ śvāsa iva dayitaḥ //
Gorakṣaśataka
GorŚ, 1, 2.2 jñānāmodamahodadhiḥ samabhavad yatrādināthaḥ svayaṃ vyaktāvyaktaguṇādhikaṃ tam aniśaṃ śrīmīnanāthaṃ bhaje //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 50.1 cumbantī yadi lambikāgram aniśaṃ jihvārasasyandinī sakṣārā kaṭukāmladugdhasadṛśī madhvājyatulyā tathā /