Occurrences

Ṛgveda
Dhanvantarinighaṇṭu
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Rasakāmadhenu
Rasataraṅgiṇī

Ṛgveda
ṚV, 8, 21, 18.1 citra id rājā rājakā id anyake yake sarasvatīm anu /
ṚV, 8, 39, 1.2 agnir devāṁ anaktu na ubhe hi vidathe kavir antaś carati dūtyaṃ nabhantām anyake same //
ṚV, 8, 39, 2.2 ny arātī rarāvṇāṃ viśvā aryo arātīr ito yucchantv āmuro nabhantām anyake same //
ṚV, 8, 39, 3.2 sa deveṣu pra cikiddhi tvaṃ hy asi pūrvyaḥ śivo dūto vivasvato nabhantām anyake same //
ṚV, 8, 39, 4.2 ūrjāhutir vasūnāṃ śaṃ ca yoś ca mayo dadhe viśvasyai devahūtyai nabhantām anyake same //
ṚV, 8, 39, 5.2 sa hotā śaśvatīnāṃ dakṣiṇābhir abhīvṛta inoti ca pratīvyaṃ nabhantām anyake same //
ṚV, 8, 39, 6.2 agniḥ sa draviṇodā agnir dvārā vy ūrṇute svāhuto navīyasā nabhantām anyake same //
ṚV, 8, 39, 7.2 sa mudā kāvyā puru viśvam bhūmeva puṣyati devo deveṣu yajñiyo nabhantām anyake same //
ṚV, 8, 39, 8.2 tam āganma tripastyam mandhātur dasyuhantamam agniṃ yajñeṣu pūrvyaṃ nabhantām anyake same //
ṚV, 8, 39, 9.2 sa trīṃr ekādaśāṁ iha yakṣac ca piprayac ca no vipro dūtaḥ pariṣkṛto nabhantām anyake same //
ṚV, 8, 39, 10.2 tvām āpaḥ parisrutaḥ pari yanti svasetavo nabhantām anyake same //
ṚV, 8, 40, 1.2 yena dṛᄆhā samatsv ā vīᄆu cit sāhiṣīmahy agnir vaneva vāta in nabhantām anyake same //
ṚV, 8, 40, 2.2 sa naḥ kadācid arvatā gamad ā vājasātaye gamad ā medhasātaye nabhantām anyake same //
ṚV, 8, 40, 3.2 tā u kavitvanā kavī pṛcchyamānā sakhīyate saṃ dhītam aśnutaṃ narā nabhantām anyake same //
ṚV, 8, 40, 4.2 yayor viśvam idaṃ jagad iyaṃ dyauḥ pṛthivī mahy upasthe bibhṛto vasu nabhantām anyake same //
ṚV, 8, 40, 5.2 yā saptabudhnam arṇavaṃ jihmabāram aporṇuta indra īśāna ojasā nabhantām anyake same //
ṚV, 8, 40, 6.2 vayaṃ tad asya saṃbhṛtaṃ vasv indreṇa vi bhajemahi nabhantām anyake same //
ṚV, 8, 40, 7.2 asmākebhir nṛbhir vayaṃ sāsahyāma pṛtanyato vanuyāma vanuṣyato nabhantām anyake same //
ṚV, 8, 40, 8.2 indrāgnyor anu vratam uhānā yanti sindhavo yān sīm bandhād amuñcatāṃ nabhantām anyake same //
ṚV, 8, 40, 9.2 vasvo vīrasyāpṛco yā nu sādhanta no dhiyo nabhantām anyake same //
ṚV, 8, 40, 10.2 uto nu cid ya ojasā śuṣṇasyāṇḍāni bhedati jeṣat svarvatīr apo nabhantām anyake same //
ṚV, 8, 40, 11.2 uto nu cid ya ohata āṇḍā śuṣṇasya bhedaty ajaiḥ svarvatīr apo nabhantām anyake same //
ṚV, 8, 41, 1.2 yo dhītā mānuṣāṇām paśvo gā iva rakṣati nabhantām anyake same //
ṚV, 8, 41, 2.2 nābhākasya praśastibhir yaḥ sindhūnām upodaye saptasvasā sa madhyamo nabhantām anyake same //
ṚV, 8, 41, 3.2 tasya venīr anu vratam uṣas tisro avardhayan nabhantām anyake same //
ṚV, 8, 41, 4.2 sa mātā pūrvyam padaṃ tad varuṇasya saptyaṃ sa hi gopā iveryo nabhantām anyake same //
ṚV, 8, 41, 5.2 sa kaviḥ kāvyā puru rūpaṃ dyaur iva puṣyati nabhantām anyake same //
ṚV, 8, 41, 6.2 tritaṃ jūtī saparyata vraje gāvo na saṃyuje yuje aśvāṁ ayukṣata nabhantām anyake same //
ṚV, 8, 41, 7.2 pari dhāmāni marmṛśad varuṇasya puro gaye viśve devā anu vrataṃ nabhantām anyake same //
ṚV, 8, 41, 8.2 sa māyā arcinā padāstṛṇān nākam āruhan nabhantām anyake same //
ṚV, 8, 41, 9.2 trir uttarāṇi papratur varuṇasya dhruvaṃ sadaḥ sa saptānām irajyati nabhantām anyake same //
ṚV, 8, 41, 10.2 sa dhāma pūrvyam mame ya skambhena vi rodasī ajo na dyām adhārayan nabhantām anyake same //
ṚV, 8, 42, 4.2 nāsatyā somapītaye nabhantām anyake same //
ṚV, 8, 42, 5.2 nāsatyā somapītaye nabhantām anyake same //
ṚV, 8, 42, 6.2 nāsatyā somapītaye nabhantām anyake same //
ṚV, 10, 133, 1.2 abhīke cid u lokakṛt saṃge samatsu vṛtrahāsmākam bodhi coditā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 2.2 aśatrur indra jajñiṣe viśvam puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahe nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 3.2 astāsi śatrave vadhaṃ yo na indra jighāṃsati yā te rātir dadir vasu nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 4.2 adhaspadaṃ tam īṃ kṛdhi vibādho asi sāsahir nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 5.2 ava tasya balaṃ tira mahīva dyaur adha tmanā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 6.2 ṛtasya naḥ pathā nayāti viśvāni duritā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 156.1 mahāśrāvaṇikā muṇḍī lobhanīyā tathānyakā /
Rasendracintāmaṇi
RCint, 3, 27.2 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /
Rasendrasārasaṃgraha
RSS, 1, 43.1 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 94.2 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭamanyakam /
Abhinavacintāmaṇi
ACint, 2, 9.1 pratidoṣaṃ kalāṃśena tattaccūrṇaṃ sacānyakam /
Rasakāmadhenu
RKDh, 1, 1, 37.3 tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam //
Rasataraṅgiṇī
RTar, 4, 47.2 tasmin pātaṃ nidhāyātha tadrūpaṃ pātramanyakam //