Occurrences

Baudhāyanadharmasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 9.1 eteṣām anyatamaṃ kṛtvā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 10.0 nityāhutyor vrīhiyavataṇḍulānām anyatamaddhaviḥ kurvīta //
Carakasaṃhitā
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Manusmṛti
ManuS, 11, 125.1 jātibhraṃśakaraṃ karma kṛtvānyatamam icchayā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 27.2 dhūmatrayasyānyatamaṃ snehācāram athādiśet //
AHS, Utt., 2, 11.1 tataḥ pibed anyatamaṃ vātavyādhiharaṃ ghṛtam /
Divyāvadāna
Divyāv, 17, 5.1 upasaṃkramyānyatamaṃ vṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 167.0 aniveditopayogo nāma bhakṣyabhojyalehyapeyacoṣyādīnām anyatamaṃ yatkiṃcid gurave 'niveditam upayuṅkte sa ucyate aniveditopayoga iti //
Suśrutasaṃhitā
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 10.1 samyagvāntaṃ cainamabhisamīkṣya snehanavirecanaśamanānāṃ dhūmānāmanyatamaṃ sāmarthyataḥ pāyayitvācārikamādiśet //
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Viṣṇusmṛti
ViSmṛ, 3, 6.1 tatra dhanvanṛmahīvārivṛkṣagiridurgāṇām anyatamaṃ durgam āśrayet //
ViSmṛ, 9, 18.1 prāgdṛṣṭadoṣe svalpe 'pyarthe divyānām anyatamam eva kārayet //
ViSmṛ, 38, 7.1 jātibhraṃśakaraṃ karma kṛtvānyatamam icchayā /
Yājñavalkyasmṛti
YāSmṛ, 3, 253.2 surāpo 'nyatamaṃ pītvā maraṇācchuddhim ṛcchati //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 1.0 yathā balīvardaśrāntikṛtadoṣāpanayanāya snāpanaṃ evaṃ prāṇyupaghātadoṣāpanayanāya yathāśakti japyādīnām anyatamam anutiṣṭhet //
Rasendracintāmaṇi
RCint, 8, 62.1 pāṇḍivajrādilohānām ādāyānyatamaṃ śubham /