Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 130.3 bhūtvā tvam andho nacirād anandho bhaviṣyasīti /
MBh, 1, 11, 11.2 śāpamokṣaśca bhavitā nacirād dvijasattama /
MBh, 1, 122, 11.2 tāṃ pratijñāṃ pratijñāya yāṃ kartā nacirād api /
MBh, 1, 166, 35.2 uvāca śaktiṃ taṃ dṛṣṭvā nacirād iva bhārata //
MBh, 2, 62, 17.1 nūnam antaḥ kulasyāsya bhavitā nacirād iva /
MBh, 2, 68, 22.2 śamaṃ gantāsmi nacirāt satyam etad bravīmi vaḥ //
MBh, 2, 68, 45.2 nirdhārtarāṣṭrāṃ pṛthivīṃ kartāsmi nacirād iva //
MBh, 3, 51, 20.1 tasyāḥ svayaṃvaraḥ śakra bhavitā nacirād iva /
MBh, 4, 55, 12.1 ayaṃ kaunteya kāmaste nacirāt samupasthitaḥ /
MBh, 5, 11, 21.3 samānayiṣye śakreṇa nacirād bhavatīm aham //
MBh, 5, 35, 53.2 sa kṛcchraṃ mahad āpnoti nacirāt pāpam ācaran //
MBh, 5, 38, 26.2 ahatāddhi bhayaṃ tasmājjāyate nacirād iva //
MBh, 5, 38, 44.1 taṃ drakṣyasi paribhraṣṭaṃ tasmāt tvaṃ nacirād iva /
MBh, 5, 101, 24.2 nacirād vainateyena pañcatvam upapāditaḥ //
MBh, 5, 122, 24.2 śocante vyasane tasya suhṛdo nacirād iva //
MBh, 5, 126, 29.2 hasanti vyasane tasya durhṛdo nacirād iva //
MBh, 5, 160, 16.2 satyāṃ pratijñāṃ nacirād rakṣyase tāṃ suyodhana //
MBh, 5, 192, 27.1 āpanno me pitā yakṣa nacirād vinaśiṣyati /
MBh, 6, BhaGī 12, 7.2 bhavāmi nacirātpārtha mayyāveśitacetasām //
MBh, 6, 98, 8.2 vārayāmāsa rājendra nacirād iva bhārata //
MBh, 9, 18, 48.2 dhṛṣṭadyumnaṃ puraskṛtya nacirāt pratyadṛśyata //
MBh, 12, 94, 29.2 śṛṇoti pratikūlāni vimanā nacirād iva //
MBh, 12, 136, 27.2 bhakṣaṃ vicaramāṇena nacirād dṛṣṭam āmiṣam //
MBh, 12, 167, 9.2 tasmād vadhaṃ sa duṣṭātmā nacirāt samavāpsyati //
MBh, 12, 220, 66.2 kṣamasva nacirād indra tvām apyupagamiṣyati //
MBh, 12, 289, 61.2 parasparaṃ prāpya mahānmahātmā viśeta yogī nacirād vimuktaḥ //
MBh, 12, 316, 23.2 brāhmaṇe nacirād eva sukham āyātyanuttamam //
MBh, 12, 329, 21.3 tāśca dṛṣṭvā manaḥ kṣubhitaṃ tasyābhavat tāsu cāpsaraḥsu nacirād eva sakto 'bhavat /
MBh, 13, 29, 3.2 aprāpyaṃ prārthayāno hi nacirād vinaśiṣyasi //
MBh, 14, 16, 7.2 bhavāṃśca dvārakāṃ gantā nacirād iva mādhava //
MBh, 14, 19, 43.1 evaṃ satatam udyuktaḥ prītātmā nacirād iva /
MBh, 15, 13, 8.3 yudhiṣṭhirasyānumate gantāsmi nacirād vanam //
MBh, 15, 35, 23.1 tvāṃ cāpi śreyasā yokṣye nacirād bharatarṣabha /