Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 28.2 gacchann anyatra śuśrāva dhvaniṃ viprasya jalpataḥ //
BKŚS, 2, 86.2 avantivardhano 'nyatra sthāpayāmāsa nirvyathaḥ //
BKŚS, 9, 30.2 tenānyatrāpi dṛśyantāṃ padāni nipuṇair iti //
BKŚS, 9, 46.2 tasmān muhūrtam anyatra kvacid viśramyatām iti //
BKŚS, 9, 54.2 anyatrānyatra ca kṣaumam ambhoruhadalāruṇam //
BKŚS, 9, 54.2 anyatrānyatra ca kṣaumam ambhoruhadalāruṇam //
BKŚS, 10, 160.1 dine 'nyatra ca sevitvā kṣaṇaṃ yuṣmān ahaṃ punaḥ /
BKŚS, 17, 117.2 svargān nānyatra gāndhāra ity āhur nāradādayaḥ //
BKŚS, 17, 123.2 tenoktaṃ saṃkaṭāsthānād anyatra sthīyatām iti //
BKŚS, 18, 146.2 saha pautreṇa vadhvā ca kutrāpy anyatra tiṣṭhati //
BKŚS, 18, 590.2 bhūmer anyatra sarvatra satpātrādau nidhīyatām //
BKŚS, 19, 102.1 anyatrāviddhakarṇānāṃ strīpuṃsānām avāsasām /
BKŚS, 20, 67.1 athānyatra śṛṇomi sma pādaḥ ślokasya śobhanaḥ /
BKŚS, 20, 73.1 dṛṣṭavān asmi cānyatra citravastravibhūṣaṇam /
BKŚS, 20, 81.1 athānyatrāham adrākṣaṃ ninditāsurakanyakām /
BKŚS, 20, 105.2 na hy anyatra tuṣārāṃśur anyatrāsya marīcayaḥ //
BKŚS, 20, 105.2 na hy anyatra tuṣārāṃśur anyatrāsya marīcayaḥ //
BKŚS, 20, 229.2 anyatraiva gataḥ kvāpi diṅmohamuṣitasmṛtiḥ //
BKŚS, 20, 361.1 tatrānyatra śarastambe badarījhāṭaveṣṭite /
BKŚS, 23, 46.1 na ca dyūtakalānyatra kitavebhyaḥ prakāśyate /
BKŚS, 23, 46.2 na hi prayuñjate prājñāḥ veśād anyatra vaiśikam //
BKŚS, 25, 83.2 muktvā tvāṃ sthātum anyatra kiṃ punaḥ saṃtatajvaram //