Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 14, 14.3 sameti nānyathā martyaḥ kim anyat kathayāmi vaḥ //
ViPur, 1, 15, 25.2 saṃdhyopāstiṃ kariṣyāmi kriyālopo 'nyathā bhavet //
ViPur, 1, 17, 55.3 na cānyathaitan mantavyaṃ nātra lobhādikāraṇam //
ViPur, 1, 17, 58.1 mṛtasya ca punar janma bhavaty etacca nānyathā /
ViPur, 1, 18, 14.3 marīceḥ sakale 'pyasmin trailokye nānyathā vadet //
ViPur, 1, 19, 53.1 anyathā sakalā lokās tathā daiteyadānavāḥ /
ViPur, 2, 3, 21.2 yajñairyajñamayo viṣṇuranyadvīpeṣu cānyathā //
ViPur, 2, 12, 41.2 yaccānyathātvaṃ dvija yāti bhūyo na tat tathā tatra kuto hi tattvam //
ViPur, 2, 13, 55.2 nṛpaḥ kimetadityāha bhavadbhirgamyate 'nyathā //
ViPur, 2, 13, 64.2 tatra tvam aham apyatra procyate cedamanyathā //
ViPur, 3, 7, 11.2 yadyadāha na taddṛṣṭamanyathā hi mayā kvacit //
ViPur, 3, 8, 12.2 svadharmatatparo viṣṇumārādhayati nānyathā //
ViPur, 3, 8, 19.2 teṣu tiṣṭhannaro viṣṇumārādhayati nānyathā //
ViPur, 4, 2, 51.2 yadi kanyaiva kācin mām abhilaṣati tadāhaṃ dārasaṃgrahaṃ kariṣyāmi anyathā cet tad alam asmākam etenātītakālārambhaṇenety uktvā virarāma //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 13, 30.1 tacca śucinā dhriyamāṇam aśeṣam eva suvarṇasravādikaṃ guṇajātam utpādayati anyathā dhārayantam eva hantīty ajānann asāvapi prasenas tena kaṇṭhasaktena syamantakenāśvam āruhyāṭavyāṃ mṛgayām agacchat //
ViPur, 4, 13, 47.1 aniṣkramaṇe ca madhuripur asāv avaśyam atra bile 'tyantaṃ nāśam avāpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhaviṣyatīti kṛtādhyavasāyā dvārakām āgamya hataḥ kṛṣṇa iti kathayāmāsuḥ //
ViPur, 4, 13, 139.1 kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam ete drakṣyanti ativirodho na kṣama iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ //
ViPur, 5, 7, 72.1 yadyanyathā pravarteyaṃ devadeva tato mayi /
ViPur, 5, 12, 6.3 tvatsamīpaṃ mahābhāga naitaccintyaṃ tvayānyathā //
ViPur, 5, 13, 12.2 ahaṃ vo bāndhavo jāto naitaccintyamato 'nyathā //
ViPur, 5, 18, 8.2 vicintyaṃ nānyathaitatte viddhi kaṃsaṃ hataṃ mayā //
ViPur, 5, 20, 19.2 dāsyāmyabhimatānkāmān nānyathaitanmahābalau //
ViPur, 5, 27, 14.2 mātṛbhāvāmapāhāya kimevaṃ vartase 'nyathā //
ViPur, 5, 37, 14.2 naicchattadanyathākartuṃ vidhinā yatsamāhitam //
ViPur, 5, 38, 33.2 vinā tena yadābhīrair jito 'haṃ kathamanyathā //
ViPur, 5, 38, 40.2 duṣṭacakṣurhato vāpi niḥśrīkaḥ kathamanyathā //
ViPur, 6, 7, 98.1 mameti yan mayā coktam asad etan na cānyathā /