Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 16, 33.2 nirodhe kāraṇaṃ tasya nāsti naivānyathākriyā //
Ca, Sū., 26, 44.0 ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //
Ca, Sū., 26, 51.2 kaṣāyaḥ stambhanaḥ śītaḥ so 'bhayāyām ato'nyathā //
Ca, Sū., 26, 62.2 teṣāṃ guruḥ syānmadhuraḥ kaṭukāmlāv ato 'nyathā //
Ca, Sū., 27, 154.2 kesaraṃ mātuluṅgasya laghu śeṣamato'nyathā //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 6, 4.2 bhettā hi bhedyamanyathā bhinatti anyathā purastādbhinnaṃ bhedaprakṛtyantareṇa bhindan bhedasaṃkhyāviśeṣam āpādayatyanekadhā na ca pūrvaṃ bhedāgramupahanti /
Ca, Vim., 6, 4.2 bhettā hi bhedyamanyathā bhinatti anyathā purastādbhinnaṃ bhedaprakṛtyantareṇa bhindan bhedasaṃkhyāviśeṣam āpādayatyanekadhā na ca pūrvaṃ bhedāgramupahanti /
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Vim., 8, 14.4 yathopadeśaṃ ca kurvannadhyāpyaḥ ato 'nyathā tvanadhyāpyaḥ /
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Śār., 1, 59.2 sad akāraṇavan nityaṃ dṛṣṭaṃ hetujamanyathā //
Ca, Śār., 1, 60.2 bhāvājjñeyaṃ tadavyaktam acintyaṃ vyaktamanyathā //
Ca, Śār., 1, 69.2 udayapralayau teṣāṃ na teṣāṃ ye tvato'nyathā //
Ca, Śār., 2, 41.1 dharmyāḥ kriyā harṣanimittamuktās tato'nyathā śokavaśaṃ nayanti /
Ca, Śār., 3, 9.2 yatra sattvādikaraṇasaṃpattatra yathābalameva yatheṣṭakāritvam ato 'nyathā viparyayaḥ /
Ca, Śār., 4, 14.2 eṣā prakṛtiḥ vikṛtiḥ punarato 'nyathā /
Ca, Śār., 5, 10.4 evam ayam adhīdhṛtismṛtirahaṅkārābhiniviṣṭaḥ saktaḥ sasaṃśayo 'bhisaṃplutabuddhir abhyavapatito 'nyathādṛṣṭiraviśeṣagrāhī vimārgagatirnivāsavṛkṣaḥ sattvaśarīradoṣamūlānāṃ sarvaduḥkhānāṃ bhavati /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 6, 24.1 sa copasthitakāle janmani prasūtimārutayogāt parivṛttyāvākśirā niṣkrāmatyapatyapathena eṣā prakṛtiḥ vikṛtiḥ punarato'nyathā /
Ca, Śār., 6, 28.5 etadapi cānyathārthagrahaṇam /
Ca, Śār., 8, 55.1 ato'nyathā vyāpannaṃ jñeyam /
Ca, Indr., 1, 8.2 tadyathā kṛṣṇaḥśyāmaḥ śyāmāvadātaḥ avadātaśceti prakṛtivarṇāḥ śarīrasya bhavanti yāṃścāparānupekṣamāṇo vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ //
Ca, Indr., 1, 15.1 svarādhikārastu haṃsakrauñcanemidundubhikalaviṅkakākakapotajarjarānukārāḥ prakṛtisvarā bhavanti yāṃścāparān upekṣamāṇo'pi vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ /
Ca, Indr., 1, 19.2 mukhārdham anyathā varṇo mukhārdhe'riṣṭamucyate //
Ca, Cik., 3, 65.1 gatir dvyekāntarānyedyur doṣasyoktānyathā paraiḥ /
Ca, Cik., 3, 110.1 sannipātajvaro 'sādhyaḥ kṛcchrasādhyastvato 'nyathā /
Ca, Cik., 1, 4, 28.1 ato'nyathā tu ye teṣāṃ sauryamārutiko vidhiḥ /