Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauṣītakibrāhmaṇa
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Suśrutasaṃhitā
Tantrākhyāyikā
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Ānandakanda
Śukasaptati

Aitareyabrāhmaṇa
AB, 5, 29, 1.0 vṛṣaśuṣmo ha vātāvata uvāca jātūkarṇyo vaktā smo vā idaṃ devebhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 29, 2.0 etad u hovāca kumārī gandharvagṛhītā vaktā smo vā idam pitṛbhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 29, 3.0 etad vā agnihotram anyedyur hūyate yad astamite sāyaṃ juhoty anudite prātar athaitad agnihotram ubhayedyur hūyate yad astamite sāyaṃ juhoty udite prātaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 32, 4.2 yo anyedyur ubhayadyuś caranti tṛtīyakāya namo astu takmane //
Atharvaveda (Śaunaka)
AVŚ, 1, 25, 4.2 yo anyedyur ubhayadyur abhyeti tṛtīyakāya namo astu takmane //
AVŚ, 7, 116, 2.1 yo anyedyur ubhayadyur abhyetīmaṃ maṇḍūkam /
Kauṣītakibrāhmaṇa
KauṣB, 2, 8, 12.0 anyedyur vā tad etarhi hūyate //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 3, 22.0 sadyaḥ parut parāryaiṣamaḥ paredyavyadyapūrvedyuranyedyuranyataredyuritaredyuraparedyuradharedyurubhayedyuruttaredyuḥ //
Carakasaṃhitā
Ca, Cik., 3, 34.2 saṃtataḥ satato 'nyedyustṛtīyakacaturthakau //
Ca, Cik., 3, 65.1 gatir dvyekāntarānyedyur doṣasyoktānyathā paraiḥ /
Ca, Cik., 3, 203.2 saṃtataṃ satatānyedyustṛtīyakacaturthakān //
Mahābhārata
MBh, 5, 182, 1.3 anyedyustumulaṃ yuddhaṃ tadā bharatasattama //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 36.2 utthāne 'lpe dine tasmin bhuktvānyedyuḥ punaḥ pibet //
AHS, Nidānasthāna, 2, 57.2 saṃtataḥ satato 'nyedyus tṛtīyakacaturthakau //
AHS, Nidānasthāna, 2, 70.1 ahorātrasya sa dviḥ syāt sakṛd anyedyurāśritaḥ /
Daśakumāracarita
DKCar, 1, 1, 74.1 anyedyuḥ kaṃcana bālakamurasi dadhatī vasumatī vallabham abhigatā /
DKCar, 2, 2, 319.1 tatprārthitā cāhaṃ tvatpriyāprahitamiti mamaiva mukhatāmbūlocchiṣṭānulepanaṃ nirmālyaṃ malināṃśukaṃ cānyedyurupāharam //
DKCar, 2, 3, 104.1 anyedyurananyathāvṛttiranaṅgo mayyeveṣuvarṣamavarṣat //
Harṣacarita
Harṣacarita, 1, 86.1 anyedyur udite bhagavati tribhuvanaśekhare khaṇakhaṇāyamānaskhalatkhalīnakṣatanijaturagamukhakṣiptena kṣatajeneva pāṭalitavapuṣyudayācalacūḍāmaṇau jaratkṛkavākucūḍāruṇāruṇapuraḥsare virocane nātidūravartī vivicya pitāmahavimānahaṃsakulapālaḥ paryaṭannaparavaktramuccairagāyat /
Harṣacarita, 1, 101.1 anyedyur apyanenaiva krameṇa naktaṃdinam atyavāhayat //
Suśrutasaṃhitā
Su, Utt., 39, 67.1 satataṃ rasaraktasthaḥ so 'nyedyuḥ piśitāśritaḥ /
Tantrākhyāyikā
TAkhy, 1, 415.1 anyedyuś cāpayāte 'nāgatavidhātari matsyabandhair antaḥsroto nirudhya prakṣiptaṃ saṃvartajālam //
Bhāratamañjarī
BhāMañj, 1, 723.2 anyedyurutsavodāraṃ nagaraṃ vāraṇāvatam //
BhāMañj, 6, 242.1 anyedyurgāruḍaṃ vyūhaṃ dṛṣṭvā bhīṣmeṇa kalpitam /
BhāMañj, 6, 348.1 anyedyurmaṇḍalavyūhe bhīṣmeṇa vihite svayam /
BhāMañj, 13, 1404.1 anyedyurapi sā rātrau tathaiva tamabhāṣata /
Garuḍapurāṇa
GarPur, 1, 147, 44.1 saṃtataḥ satato 'nyedyustṛtīyakacaturthakau /
GarPur, 1, 147, 57.1 ahorātrasya sandhau syātsakṛdanyedyurāśritaḥ /
Kathāsaritsāgara
KSS, 1, 2, 78.1 kṛtvāsmānagrato 'nyedyurupaviṣṭaḥ śucau bhuvi /
KSS, 1, 6, 44.2 tathaiva kāṣṭhikebhyo 'hamanyedyuḥ kāṣṭhamāharam //
KSS, 2, 2, 46.2 anyedyurdaityakanyāstāḥ kṛtvāgre tatpuraṃ yayau //
KSS, 2, 2, 60.2 prāptarājyaḥ sa cānyedyuḥ kālanemeragādgṛham //
KSS, 2, 2, 107.1 anyedyurbāhuśālī ca vayasyatritayānvitaḥ /
KSS, 2, 5, 158.1 sātha pravrājikānyedyurjagāma saha śiṣyayā /
KSS, 2, 6, 16.1 anyedyustāṃ ca kauśāmbīṃ cirātprāptamahotsavaḥ /
KSS, 2, 6, 26.2 vyagro gopālako 'nyedyustatrodvāhamahotsave //
KSS, 3, 1, 107.1 anyedyurmantrimukhyau tau dūtaṃ vyasṛjatāṃ nijam /
KSS, 3, 1, 127.1 niścite gamane 'nyedyurlagne ca parikalpite /
KSS, 3, 3, 1.1 tato vatseśvaro 'nyedyuḥ saha vāsavadattayā /
KSS, 3, 3, 53.1 anyedyurmagadheśena preṣito jñānavastunā /
KSS, 3, 3, 154.1 anyedyuratha vatseśaṃ mantrī yaugandharāyaṇaḥ /
KSS, 3, 4, 1.1 tato lāvāṇakāt tasmād anyedyuḥ sacivaiḥ saha /
KSS, 3, 4, 51.2 cittaṃ jijñāsuranyedyurvatseśvaramabhāṣata //
KSS, 3, 4, 123.1 anyedyuḥ sa tamādityaseno rājā vidūṣakam /
KSS, 3, 4, 253.1 tataḥ svacchandacārī sannanyedyuḥ sāṅgulīyakaḥ /
KSS, 3, 5, 12.2 yaugandharāyaṇo 'nyedyur iti rājānam abravīt //
KSS, 3, 6, 221.1 anyedyuś ca sa sampannasarvadigvijayaḥ kṛtī /
KSS, 4, 1, 38.1 anyedyus taṃ sa vatseśam upetyāsthānavartinam /
KSS, 4, 2, 105.1 tato 'nyedyuḥ pratipadaṃ tattadutkalikābhṛtā /
KSS, 4, 2, 133.1 tato mauhūrtikādeśād anyedyur varakanyakā /
KSS, 4, 3, 1.2 vijane sacivair yuktam anyedyur idam abravīt //
KSS, 5, 1, 47.1 anyedyurāsthānagato jagāda sa ca pārśvagān /
KSS, 5, 1, 120.1 tataḥ pratyāgate tasmin dhūrte 'nyedyuḥ sa mādhavaḥ /
KSS, 5, 1, 168.1 mādhavo 'pi tad anyedyur māndyavyājaṃ śanaistyajan /
KSS, 5, 2, 228.1 anyedyuśca sa rājā tat svakṛte surasadmani /
KSS, 5, 3, 131.2 viśramya sa triyāmāṃ tām anyedyustam abhāṣata //
KSS, 5, 3, 205.1 anyedyuśca śmaśānānte gatvā vaṭataroradhaḥ /
KSS, 6, 1, 150.1 anyedyuścāśvapādātasārameyamayīṃ bhuvam /
KSS, 6, 1, 195.1 anyedyuḥ kṛtasaṃvicca sā nanāndā sametya tām /
Ānandakanda
ĀK, 1, 19, 116.2 saṃsthāpya navamṛdbhāṇḍe hyanyedyur vastraśodhitam //
Śukasaptati
Śusa, 13, 1.1 athānyedyuḥ prabhāvatī śukaṃ pṛcchati /
Śusa, 14, 1.1 sā nitambinī anyedyuścalitā /