Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 67.1 na cāsya vibhutādyo 'yaṃ dharmo 'nyonyaṃ vibhidyate /
TĀ, 1, 274.2 mahānavāntaro divyo miśro 'nyonyastu pañcamaḥ //
TĀ, 3, 23.1 na deśo no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā /
TĀ, 3, 93.1 ucchaladvividhākāramanyonyavyatimiśraṇāt /
TĀ, 3, 121.2 anyonyamaviyuktau tau svatantrāvapyubhau sthitau //
TĀ, 3, 122.1 bhoktṛbhogyobhayātmaitadanyonyonmukhatāṃ gatam /
TĀ, 4, 69.1 pūrvaṃ padayugaṃ vācyamanyonyaṃ hetuhetumat /
TĀ, 4, 85.2 na vyarthatā nānavasthā nānyonyāśrayatāpi ca //
TĀ, 4, 130.2 saṃmīlanonmīlanaṃ te anyonyaṃ vidadhātake //
TĀ, 4, 223.1 anyonyāśrayavaiyarthyānavasthā itthamatra hi /
TĀ, 4, 224.1 anyonyāśrayatā seyamaśuddhatve 'pyayaṃ kramaḥ /
TĀ, 5, 13.1 satyatastadabhinnaṃ syāttasyānyonyavibhedataḥ /
TĀ, 6, 154.2 yāntyanyonyaṃ layaṃ teṣām āyur gāhanikaṃ dinam //
TĀ, 6, 174.2 ityanyonyaṃ kramādyānti layaṃ māyāntake 'dhvani //
TĀ, 9, 9.2 svatantraṃ ca jaḍaṃ ceti tadanyonyaṃ virudhyate //
TĀ, 9, 16.2 astu cet na jaḍe 'nyonyaviruddhākārasaṃbhavaḥ //
TĀ, 16, 78.2 anyonyaṃ pāśadāhāya śuddhatattvavisṛṣṭaye //
TĀ, 16, 121.2 athavānyonyasaṃjñābhyāṃ tattvayorvyapadeśyatā //
TĀ, 16, 123.1 athavānyonyasaṃjñābhirvyapadeśo hi dṛśyate /