Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 2, 3, 4.0 etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate sarve samāvadindriyā bhavanti //
PB, 2, 3, 7.0 adharottaram apāvagato rudhyateva gacchaty aparuddhaḥ pāpīyān śreyāṃsam abhyārohati janatā janatām abhyety anyonyasya prajā ādadate na yathākṣetraṃ kalpante //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 4, 3, 7.0 samānaṃ sāma bhavaty anyonyaḥ pragātho 'nyadanyaddhi citram adhvānam avagacchanneti //
PB, 4, 3, 8.0 vṛṣā vā eṣa retodhā yad abhīvartaḥ pragātheṣu reto dadhad eti yad itaḥ samānaṃ sāma bhavaty anyonyaḥ pragātho reta eva tad dadhati yat parastāt samānaḥ pragātho bhavatyanyadanyat sāma reta eva taddhitaṃ prajanayanti //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 10, 5, 13.0 chandāṃsi vā anyonyasya lokam abhyadhyāyan gāyatrī triṣṭubhas triṣṭub jagatyā jagatī gāyatryās tāni vyauhan yathālokaṃ tato vai tāni yaṃ yaṃ kāmam akāmayanta tam asanvan //